@i bauddha-saMskRta-granthAvalI-18 ##Buddhist Sanskrit Texts-No.18. General Editor Dr. SITANSUSEKHAR BAGCHI, M.A., LL.B., D. LITT., DIRECTOR, MITHILA INSTITUTE OF Post-Graduate Studies and Research in Sanskrit Learning Darbhanga. @ii Buddhist Sanskrit Texts- No. 18.## mahAyAnasUtrasamgraha ##PART II EDITED BY Dr. P.L. VAIDYA PUBLISHED BY THE MITHILA INSTITUTE OF Post-Graduate Studies and Research in Sanskrit Learining Darbhanga First Edition-1964 Second Edition- 2003## @iii bauddhasaMskRtagranthAvalI-18 mahAyAnasUtrasaMgraha: dvitIya: khaNDa: vaidyopAhvazrIparazurAmazarmaNA pariSkRta: mithilAvidyApIThapradhAnena prakAzita: zakAbda: 1886 saMvat 2021 aizavIyAbda: 1964 @iv ##Copies of this Volume may be had, postage paid, from your usual Book-seller or from the Director, Mithila Institute, Darbhanga, on pre-payment either in cash, Postal Order, M.O. or on Bank Draft of Rs. 415.00 The entire cost of preparation and production of this Volume has been met out of a subvention kindly placed at the disposal of the Institute jointly by the Governments of India (Ministry of Scientific Research and Cultural Affairs) and the State of Bihar Printed by Shobha Printing Press, Naya Tola, Patna-4 and Published by Dr. Chandeshwar Prasad, Director, Mithila Institute, Darbhanga, Bihar.## @v anukramaNikA ##Introduction in English and HindI# AryamaJjuzrImUlakalpa: … 1-558 1 sannipAtaparivarta: … 1-16 2 bhaNDalavidhAnaparivarta: … 17-36 3 maNDalavidhAnaparivarta: … 37-38 4 prathamapaTavidhAnavisara: … 39-47 5 dvitIya: paTavidhAnavistara: … 48-49 6 kanyasapaTavidhAnavisara: … 50 7 caturtha: paTavidhAnavisara: … 51-54 8 uttamasAdhanaupayikakarmapaTalavisara: … 55-56 9 dvitIya uttamasAdhanaupayikakarmapaTalavisara: … 57-59 10 uttamapaTavidhAnapaTalavisara: … 60-65 11 sarvakarmavidhisAdhanapaTavisara: … 66-85 12 akSasUtravidhipaTalavistara: … 86-89 13 trayodaza: paTalavisara: … 90-94 14 cakravartipaTalavidhAnam … 95-107 15 sarvakarmakriyArthapaTalavistara: … 108-124 16 gAthApaTalanirdezavisara: … 125-127 17 karmasvakapratyayapaTalavisara: … 128-130 18 grahanakSatrAdilakSaNapaTalavisara: … 131-137 19 jyotiSajJAnapaTalavisara: … 138-148 20 nimittajJAnamahotpAdapaTalavisara: … 149-167 21 grahotpAdaniyamAdinirdezapaTala: … 168-176 22 sarvabhUtarutajJAnAdipaTala: … 177-195 23 zabdajJAnagaNanAnAmanirdezapaTala: … 196-204 24 nimittajJAnajyotiSapaTalavisara: … 205-221 25 ekAkSaracakravartyudbhavapaTalavisara: … 222-225 26 ekAkSaracakravartikarmapaTanirdeza: … 226-233 27 ekAkSaramUlamantrahRdayakalpa: … 234-241 28 karmavidhAnArthapaTalavisara: … 242-248 29 maJjuzrIpaTavidhAnaparivartakarmavidhi: … 249-250 30 kSetrakAlavidhiniyamapaTalavisara: … 251-254 31 AviSTaceSTAvidhiparivarta: … 255-259 32 vidhiniyamakAlapaTavisara: … 260-262 33 karmakriyAvidhinimittajJAnanirdeza: … 263-271 34 mudrAcodanavidhimaJjuzrIparipRcchAnirdeza: … 272-275 35 mudrAvidhipaTalavisara: … 276-297 36 dvitIyamudrAvidhipaTalavisara: … 298-299 @006 37 mahAmudrApaTalavisara: … 300-319 38 mantramudrAniyamakarmavidhipaTalavisara: … 320-331 39 mudrAmaNDalatantrasarvakarmavidhipaTalavisara: … 332-335 40 dhyAnapaTalavisara: … 336-340 41 sarvakarmadhyAnapaTalanirdeza … 341-356 42 garuDapaTalaparivarta: … 357-364 43 sarvakarmasAdhanaupayika:paTalavisara: … 365-368 44 mahAmudrapaTalavisara: … 369-371 45 mahAmudrApaTalavisara: … 372-382 46 sarvatathAgatAcintyadharmadhAtumudrApaTalavisara: … 383-399 47 mahAmudrApaTalavisara: … 400-401 48 caturbhaginImaNDalamanupravezasamayaguhyatamapaTalavisara: ... 402-412 49 catu:kumAryapaTalavisara: … 413-422 50 japaniyamAdisarvakarmapaTalavisara: … 423-426 51 yamAntakakrodharAjaparivarNanam … 427-430 52 yamAntakakrodharAjAbhicArukapaTala: … 431-436 53 yamAntakakrodharAjasavidhiniyamapaTala: … 437-450 54 rAjavyAkaraNaparivarta: … 451-514 55 anuzaMsAvigarhaNaprabhAvapaTalavisara: … 515-522 56 hemasAdhanapaTalavisara: … 523-558 pariziSTa-zlokasUcI @007 ##Introduction This second part of the Mahayana Sutra-Samgraha contains only one Sutra, viz., the Manjusrimulakalpa which was once edited by the late Mm. T. Ganapati Sastri in the Trivandrum Sanskrit series, Nos. LXX, LXXVI and LXXXIV, i.e., in three parts published in years 1920, 1922 and 1925 respectively. I have more or less reprinted this text referring to pages of this edition in the margins with the letter G. The discovery of a Buddhist Tantra Ms. in Sanskrit in the extreme South, and that too in Devanagari Script and written on palm leaves in ink (instead of by stilus), was hailed as of high importance, and several scholars like Mademoiselle Labour prepared studies on this work. The late Ganapati Sastri, the editor, tells us that this Ms. appears to be about 300 to 400 years old, the characters look quite clear and legible as if they were just written down. The copyist is one Pandit Ravichandra, the head of the Mulaghosavihara, who went out (to the South) from Central India :## zrImUlaghoSavihArAdhipatinA zrIvo ++++ + madhyadezAdvinirgatena paNDitaravicandreNa likhitam. ##The copyist further adds :## parisamAptaM ca yathAlabdhamAryamaJjuzriyasya kalpam, ##indicating the belief that the portion recovered is only a part of a bigger volume now lost. This phrase reminds us of similar phrases occurring at the end of Samadhi-rajasutra (No. 2, page 304 of this series) and Gandavyuhasutra (No. 5, page 436 of this series). The subject matter dealt with in this work belongs to Tantra, and aims at acquiring knowledge of secret mantras for the good of the Sadhaka. The language, though Sanskrit of the Buddhists, is abnormally corrupt, defects of form and structure of phrases abounding at every step. I have kept the language intact, but given some aid to the reader by separation of sentences into paragraphs, numbering of verses etc. Incidentally, it contains matters covering the field of astronomy, astrology, geography, geophysics, history of Buddhist Church, and prominent kings all put in a jumbled form. It will require a careful analysis which may repay the labours of scholars. The work was long out of print, and since the merger and consequent closure of the series, is not likely to be reprinted. No other Ms. of the work is known to exist, but translations in Tibetan and Chinese are available. I therefore thought that I should include this work in the present series in the hope that some younger scholar might undertake a detailed study of the work. I may, in this connection, bring to the notice of the reader that some sections of this work have correspondence with sections of Sardulakarnavdana of the Divyavadana (No. 20 of this series). P.L. VAIDYA## @001 || mahAyAna-sUtra-saMgraha: || dvitIya: khaNDa: | 23 AryamaJjuzrImUlakalpa: | 1 saMnipAtaparivarta: | nama: sarvabuddhabodhisattvebhya: | evaM mayA zrutam | ekasmin samaye bhagavAM zuddhAvAsopari gaganatalapratiSThite acintyAzcaryAdbhutapravibhaktabodhisattvasaMnipAtamaNDalamAle viharati sma | tatra bhagavAM zuddhA- vAsakAyikAn devaputrAnAmantrayate sma-zRNvantu devaputrA maJjuzriyasya kumArabhUtasya bodhi- sattvasya mahAsattvasya acintyAdbhutaprAtihAryacaryAsamAdhizuddhivizeSavimokSamaNDalabodhisattva- vikurvaNaM sarvasattvopajIvyamAyurArogyaizvaryamanorathapAripUrakANi mantrapadAni | sarvasattvAnAM hitAya bhASiSye | taM zRNu, sAdhu ca suSThu ca manasi kuru, bhASiSye’haM te || atha te zuddhAvAsakAyikA devaputrA: sAJjalayo bhUtvA....... vizeSabhUmipratilAbhavajrAsanAkramaNamAradharSaNadharmacakrapravartanasarvazrAvakapratyekabuddhaniryANadeva- manuSyopapattisarvadu:khaprazamanadaridravyAdhitaADhyarogApakarSaNatAM sarvalaukikalokottaramantra- caryAnabhibhavanatAM sarvAzAparipUraNata: sarvatathAgatAnAmavazyavacanadhAraNam | tadvadatu bhagavAn maitracitto hitacitto’smAkamanukampAmupAdAya sarvasattvAnAM ca || atha bhagavAn zAkyamuni: sarvAvantaM zuddhAvAsabhavanaM buddhacakSuSAvalokya vizuddha- viSayajyotirvikaraNavidhvaMsinIM nAma samAdhiM samApadyate sma | samanantarasamApannasya bhagavata: ...saMkusumitabodhisattvasaMcodanI nAma razmi....| sitarazmyava- bhAsaM dRSTvA ISatprahasitavadano bhUtvA taM bodhisattvagaNamAmantrayate sma-iyaM bho jinaputrA asmAkaM razmisaMcodanI | ihAyAta | sajjIbhavantu bhavanta: || atha khalu maJjuzrI: kumArabhUto bodhisattvo mahAsattva utphullanayano’nimiSanayano yenAsau razmyavabhAsa:, tenAbhimukhastasthau | atha sA razmisaMcodanI kusumAvatIM lokadhAtuM mahatAvabhAsenAvabhAsya bhagavata: saMkusumitarAjendrasya tathAgatasya tri: pradakSiNIkRtya maJju- zriyasya bodhisattvasya mahAsattvasya mUrdhanyantardhIyate sma | atha maJjuzrI: kumArabhUta utthAyA- sanAdbhagavantaM saMkusumitarAjendraM tathAgataM tri: pradakSiNIkRtya zirasA praNamya dakSiNaM jAnu- maNDalaM pRthivyAM pratiSThApya bhagavantaM saMkusumitarAjendrametadavocat-samanvAhRtA: sma bhagavatA zAkyamuninA tathAgatenArhatA samyaksaMbuddhena | gacchAmo vayaM bhagavan ito sahAM lokadhAtuM bhagavantaM zAkyamuniM draSTuM vanditumupAsituM sarvamantracaryAsAdhanaupayikamaNDalavidhAnaM kalpa- rahasyapaTavidhAnarUpasarvatathAgatahRdayaguhyamudrAbhiSekaM nirdeSTuM sarvasattvAnAM sarvAzAM paripUrayitum || @002 evamukte bhagavAn saMkusumitarAjendrastathAgato maJjuzriyaM kumArabhUtametadavocat-gaccha tvaM maJjuzrI: kumAra, yasyedAnIM kAlaM manyase | api tvasmadvacanena bhagavAn zAkyamuni- ralpAbAdhatAmalpAtaGkatAM laghUtthAnatAM sanyAsavihAratAM praSTavya: || atha bhagavAn saMkusumitarAjendrastathAgato maJjuzriyaM kumArabhUtametadavocat-api tu kumAra zatasahasragaGgAnadIsikataprakhyaistathAgatairarhadbhi: samyaksaMbuddhaistvadIyaM mantracaryAmaNDala- kalparahasyAbhiSekamudrApaTalavidhAnahomajapaniyamasarvAzApAripUrakasarvasattvasaMtoSaNajyotiratna- paTalavisarAtItAnAgatavartamAnajJAnarAjyaizvaryavyAkaraNamantrAvartanadezaniSThAvasAnAntardhAnakAla- samayavisarapaTalasamastAzeSalaukikalokottarasarvabuddhabodhisattvAryazrAvakapratyekabuddhabodhisattva- bhUmyAkramaNatazcaryAniSThaM bhASitavanta:, bhASiSyante ca | mayApyetarhi anumoditameva | gaccha tvaM maJjuzrI: kumArabhUta, yasyedAnIM kAlaM manyase, zAkyamunisamIpaM saMmukham | imaM dharmaparyAyaM zroSyasi | tvamapi bhASiSyase | bhavati cAtra mantra:- nama: sarvatathAgatAnAmacintyApratihatazAsanAnAM oM ra ra smara | apratihatazAsan kumArarUpadhAriNa hUm hUm phaT phaT svAhA || ayaM sa kumAra maJjuzrI: mUlamantra: | sarveSAM tathAgatAnAM hRdaya:, sarvaizca tathAgatairbhASita:, bhASiSyate | sa tvamapIdAnIM bhASiSyase | sahAM lokadhAtuM gatvA vistaravibhAgaza: sarvakarma- karam | zAkyamuninA tathAgatenAbhyanujJAta: paramahRdayam | bhavati cAtra-oM vAkye da nama: | upahRdayaM cAtra vAkye hUm || atha khalu maJjuzrI: kumArabhUto bhagavAn saMkusumitarAjena tathAgatenAbhyanujJAta: sarvavyUhAlaMkAro bodhisattvacaryAniSyandabodhimaNDalasamanuprApaNaM nAma samAdhiM samApadyate | samanantarasamApannasya maJjuzriya: kumArabhUtasya caturdigvyApannAgra(?)antordhvamadhastiryak sarvaM sarvAvantaM dizaM buddhairbhagavadbhi: saMpUrNaM taM lokadhAtumabhavat | sAdhu sAdhu bho jinaputra, yat tvamimaM samAdhivizeSaM samApadyase | na zakyaM sarvazrAvakapratyekabuddhairbodhisattvaizca caryA- praviSTairdazabhUmipratiSThitairapi saMkusumitarAjendrastathAgataizca buddhairbhagavadbhi: sArdhaM saMmantrya idaM maJjuzriya: kumArabhUtasya paramahRdayaM paramaguhyaM sarvArthasAdhanaM mantraM bhASate sma | ekAkSaraM nAma paramaguhyaM sarvasattvAnAmarthakaraM divyamanyairapi mantracaryAvizeSai: sAdhanIyam || atha bhagavAn saMkusumitarAjendrastathAgato muhUrtaM tUSNImabhUt | sarvaM sarvAvantaM lokadhAtuM buddhacakSuSAvalokya tAMzca buddhAn bhagavata: samanvAhRtaM maitrAtmakena cetasA mantramudIrayate sma-nama: sarvabuddhAnAm | mantra: eSa maJjuzrI: paramahRdaya: sarvakarmakara: || atha maJjuzrI: kumArabhUtastasmAt samAdhervyutthAya tadyathApi nAma balavAn puruSa: saMmiJjitaM bAhuM prasArayet, prasAritaM vA saMmiJjayedacchaTAsaMghAtamAtro nimeSonmeSakSaNamAtra- zuddhivalavalajabuddhirnAma nItasamAdhivizeSavikurvaNaM nAma samApadyata sahAM lokadhAtuM pratyasthAt | Agatya copari gaganatalamahAmaNiratnapratiSThite zuddhAvAsadevanikAye pratyaSThAt | sarvaM ca taM @003 zuddhAvAsabhavanaM mahatA razmyavabhAsenAvabhAsya jyotiratnapratimaNDanoddyotanIM nAma samA- padyate sma | samanantarasamApannasya maJjuzriya: kumArabhUtasya anekaratnapravibhaktakUTAgAraratnacchatrA- nekayojanazatasahasravistIrNadivyadRzyamahApaTTakalApopazobhitaviracitadivyapuSpadhvajapatAka- mAlAkularatnakiGkiNIjAlopanaddhamadhurasarvanirghoSavaivartikatvabodhisattvapratiSThApanadivyaM ca gandha- mAlyavilepanasrakcUrNapravarSaM cAbhinirmame bhagavata: zAkyamune: pUjAkarmaNe tamAzcaryAdbhutaprAti- hAryaM bodhisattvavikurvaNaM dRSTvA || atha te zuddhAvAsakAyikA devaputrA: saMhRSTaromakUpajAtA bhavanaM prakampamAnaM dRSTvA uttaptabhinnahRdayA Ahosvit kiM Rddhe: parihIyAma iti saMtvaramANarUpA: uccai: krozitu- mArabdhA: | evaM cAhu:-paritrAyasva bhagavan, paritrAyasva zAkyamune || atha bhagavAn sarvAvantaM zuddhAvAsaparSadamAmantrayate sma-mA bhaiSTatu mArSA:, mA bhaiSTatha | eSa sa maJjuzrI: kumArabhUto bodhisattvo mahAsattva: saMkusumite buddhakSetre saMkusumitarAjasya tathAgatasya sakAzAd draSTuM vandituM paryupAsituM mahatArthacaryAmantrapadavaipulyAdbhutadharmapadaM ca nirdeSTumAgata: || atha khalu maJjuzrI: kumArabhUto bhagavata: zAkyamunestri: pradikSiNIkRtya animiSanayano bhagavantamavalokya caraNayornipatya imebhirakSarapadapratyAhArairbhagavantamabhyaSTAvIt- namaste muktAyAjanya namaste puruSottama | namaste puruSazreSTha sarvacaryArthasAdhaka ||1|| namaste puruSasiMha sarvAnarthanivAraka | namaste’stu mahAvIra sarvadurgavinAzaka ||2|| namaste puruSapuNDarIka puNyagandhamanantaka | namaste puruSapadma tribhavapaGkavizodhaka ||3|| namaste muktAya sarvadu:khavimocaka | namaste zAntAya sarvAdAntasudAntaka ||4|| namaste siddhAya sarvamantracaryArthasAdhaka | namaste maGgalyAya sarvamaGgalamaGgala ||5|| namaste buddhAya sarvadharmAvabodhane | namaste tathAgatAya sarvadharmatathAgata | ni:prapaJcAkArasamanupraviSTa dezika ||6|| namaste sarvajJAya sarvajJeyavastusaMskRtAsaMskRtatriyAnamArganirvANapratiSThApanapratiSThitAya iti || ebhirakSarapadapratyAhArastotrapadairbhagavantaM saMmukhama[bhiSTutya]... ....lokadhAtUnatikramya pUrvottare digbhAge saMkusumitaM nAma buddhakSetramabhUt, @004 tatra kusumAvatI nAma lokadhAtu:, yatra sa bhagavAn saMkusumitarAjendrastathAgato viharatyarhan samyaksaMbuddho vidyAcaraNa.....SvAdezayati Adau kalyANaM madhye kalyANaM paryavasAne kalyANam | svarthaM savyaJjanaM kevalaM paripUrNaM parizuddhaM paryavadAtaM brahma- caryaM saMprakAzayati sma || sa etarhi tiSThati dhriyate yApayati dharmaM ca de[zayati].... ....trANaM layanaM zaraNaM parAyaNaM kSemamatyantaniSThamatyantaparyavasAnaM sarvasattvAnAM ca bhASate sma | tenaiva bhagavatA kRtAbhyanujJAta ihAgato bhagavata: samIpaM pAdamUlam | sa ca bhagavAn saMkusumitarAjendrastathAgato bhagavata alpAbAdhatAM laghUtthAnalovabhAsyatvavihAratAM(?)paryapRcchat | evaM cAha-Azcaryam | yatra hi nAma evaMvidhe paJcakaSAye kAle buddho bhagavAn zAkyamuni- rutpanna: sarvadharmaM dezayati anUnapadavyaJjanam | tRpathApavargadevamanuSyopapattipratilobhanatA | AzcaryaM tasya bhagavata: zAkyamunervIryam, yatra hi nAma abhavye sattvanikAye tribhavasamudyAtAnu- vartite mArge’tyantayogakSemAnugame nirvANe bhaktaM pratiSThApayati | api tu bhagavAn buddhAnAM bhagavatAM cittaM buddhA eva bhagavanto jJAsyanti | kiM mayA zakyamacintyAdbhutaizvaryavikurvitAnAM bhagavatAM buddhavikurvituM jJAtum, cittacaritacaryAnupravezanirhAraceSTitaM jJAtuM vA, samAsanirde- zato vA kalpakoTInayutazatasahasrairapi vaktum | yo’yaM tathAgatAnAM tathAgatanirhAra: samasta- vyastAzeSamUrtyA saMskRtadharmato draSTavya: | darzanaheyapurANAvalambinAM caryA vaktuM guNAn vA kathayituM tathAgata evAtra bhagavAn jAnIte, na vayam || atha khalu maJjuzrI: kumArabhUta: svariddhivikurvitanirmite mahAratnapadme niSaNNa: bhagavantaM zAkyamuniM nirIkSamANa: | atha bhagavAn zAkyamunirmaJjuzriyaM kumArabhUtaM bodhisattvaM mahAsattvaM vividhakathAnusAre tathAgatabhUtAn pUrvapraznapUrvaMgamapura:saradharmadezanAnukUlabodhisattvacaryAnirhA- rArthopasaMhitena brAhmeNa svareNa kalaviGkarutaravitagarjitadundubhisvaraninAditanirghoSeNa svareNa maJjuzriyaM kumArabhUtamAmantrayate sma-svAgataM te maJjuzrI: | mahAsattvacaryAsarvabuddhyadhiSThitanirhAra- sarvabodhisattvArthasaMprApakasarvamantrapadasarahasyAbhiSekamudrAmaNDalakalyabhiSeka AyurArogyaizvarya- sarvAzApAripUrakasarvasAdhanaupayikatantrajJAnajJeyakAlAntarAdhAnarAjyakSetra atItAnAgatavartamAna saMkSepata: sarvasattvAnAM sarvAzApAripUraka svaguNodbodhanamantracaryAnuvartitaparasattvaprItikaraNa antardhAnAkAzagamanapAdapracArikamedhAvIkaraNa AkarSaNapAtAlapravezana AbhicArika sarvakAmAvAptisaMkulayakSayakSiNIkiMkarapizAcasarvabhUtAkarSaNabAlavRddhataruNayathAsthitisthApaka, saMkSepata: sarvakarmakarasarvamanorathaparipUraka AbhicArakazAntikapauSTikeSu prakurvANa, yathA yathA prayujyamAnastathA tathA zrAvyamAnabodhisattvapiTakAvataMsakaM mahAkalparatnapaTalavistaramasmAbhi- ranujJAta: sarvabuddhaizca bhASantaM zuddhasattva....ye dharmakozaM bahujanahitAya bahujanakAmAya devAnAM ca manuSyANAM ca sarvasattvAnuddizya || @005 atha khalu maJjuzrI: kumArabhUta: sarvabuddhAdhiSThAnajyotirazmivyUhAlaMkArasaMcodanIM nAma bodhisattvasamAdhiM samApadyate | samanantarasamApannasya anekagaGgAnadI....yAvad... bhuvanaM yAvacca avIcirmahAnarakaM ye kecit sattvA: sudu:khitA:, sarve te du:khaprazamana- zAntiM ca jagmu: | sarvazrAvakapratyekabuddhabodhisattvAn buddhAMzca bhagavatAM saMcodya punareva sA razmirmaJjuzriyasya bodhisattvasya mUrdhanyantardhIyate sma || atrAntare pUrvasyAM dizi ye vyavasthitA buddhakSetrA:, tatra buddhA bhagavanta: saMcoditA: tena razmidhAtumaNDalIsamuddyotitanirhAreNa | tadyathA-jyotissaumyagandhA- vabhAsazrIrnAma tathAgata:, bhaiSajyaguruvaidUryaprabharAjastathAgata:, samantAvabhAsazrIrnAma tathAgata:, samudgatarAjo nAma tathAgata:, zAlendrarAjo nAma tathAgata:, lokendrarAjo nAma tathAgata:, amitAyurjJAnavinizcayarAjo nAma tathAgata:, anantAvabhAsarAjendro nAma tathAgata:, jyotirazmirAjendro nAma tathAgata: | evaMpramukhA buddhA bhagavanto bodhisattva- gaNaparivRtA: anantAnanteSu ca lokadhAtuSu tathAgatA arhanta: samyaksaMbuddhA: sahAM lokadhAtuM zuddhAvAsabhavanasthaM ca zAkyamuniM tathAgatamarhantaM samyaksaMbuddhaM maJjuzriyA sArdhaM kumArabhUtena bodhisattvacaryAnirdezamantrapadArthapaTalavisaraM bhASantaM te buddhA bhagavanta: saMni- pateyu: | evaM dakSiNasyAM pazcimasyAmuttarasyAM dikSu vidikSu | ityUrdhvamadhastiryak sarvAvantaM buddha- kSetramavabhAsya sarveSu ca buddhakSetreSu sarvamArabhavanAni jihmIkRtya sabodhisattvagaNaparivRtA: sazrAvakasaMghapuraskRtAzca taM zuddhAvAsabhavanaM buddhavikurvaNabodhisattvamAhAtmyaM ca darzayitukAmA mantracaryAnirhArasamAdhivizeSapaTalavisaratathAgatazAsanamapratihataM coddyotayitukAmA: pratya- sthAt | tadyathA-subAhu:, suratna:, suvrata:, sunetra:, sUrata:, sudharma:, sarvArthasiddhi:, sarvodgata:, dharmodgata:, ratnodgata:, ratnazrI:, meruzrI:, acintyazrI:, prabhAkarazrI:, prabhazrI:, jyotizrI:, sarvArthazrI:, sarvaratnapANi:, cUDAmaNi:, merudhvajapANi:, vairocanagarbha:, ratnagarbha:, jJAnagarbha:, sacintyArthagarbha:, acintyArthagarbha:, dharmodgatagarbha:, dhvajaketu:, suketu:, anantaketu:, vimalaketu:, gaganaketu:, ratnaketu:, garjitaghoSadundubhisvararAja:, anantAvabhAsa- jJAnarAja:, sarvatamondhakAravidhamanarAja:, sarvavikiraNabodhividhvaMsanarAja:, sarvacaryAtizaya- jJAnarAja:, lokendrarAja:, atizayendrarAja:, vidhamanarAja:, nirdhUtarAja:, AdityarAja:, abhAva- samudgatarAja:, svabhAvasamudgatarAja:, abhAvasvabhAvasamudgatarAja:, avivakSitarAja:, svabhAva- puNyAbha:, lokAbha:, amitAbha:, mitAbha:, anantAbha:, sunetrAbha:, susaMbhavAbha:, arthabhAvAbha:, adhRSya:, amRSya:, akarSa:, akaniSTha:, amala:, anala:, dyutipati:, matisukha:, mukhanemi:, nimiketu:, RkSa:, dividevadivyanAbhisvana:, lokazAnti:, upAriSTa:, dundubhisiddha:, ziva:, Akhyadivya:, du:prasaha:, durdharSadurAlabha:, dUraMgama:, durAlabha:, dUrasthita:, Urdhvadravyatama:khadyota:, samahadyota:, adyota:, RSabha:, Abha:, sumanAya:, sumana:, mahAdeva:, sunirmala:, malAnta:, dAnta:, sami(?)sucihna:, zvetadhvaja:, imi kimi kaniSTha nikarSa jIva sujAta dhUmaketu dhvajaketu @006 zvetaketu suketu vasuketu vasava pitAmaha pitaraniSka kurulokAkhya samantAkhya mahAkhya zreyasi tejasi jyotikiraNa samantakara lokaMkara divaMkara dIpaMkara bhUtAntakara sarvArthaMkara siddhaMkara dyotiMkara avabhAsaMkara dundubhisvara rutasvara susvara anantasvara ketusvara bhUtamuni kanakamuni krakucchanda: kAzyapa zikhi vizvamuk vipazci zAkyamunizceti || etaizcAnyaizca bahubhirbuddhairbhagavadbhistaM zuddhAvAsabhavanamavabhAsya padmAsaneSu ca sthitvA bhUdevaM bodhisattvagaNAzcAjahAra evaMrUpA: | tadyathA-ratnapANi:, vajrapANi:, supANi:, ananta- pANi:, kSitipANi:, AlokapANi:, sunirmala:, sukUpa:, prabhUtakUTa:, maNikUTa:, ratnakUTa:, ratna- hasti:, samantahasti:, gandhahasti:, sugati:, vimalagati:, lokagati:, cArugati:, anantagati:, anantakIrti:, vimalakIrti:, gatikIrti:, amalakIrti:, kIrtikIrti:, nAtha:, anAtha:, nAthabhUta:, lokanAtha:, samantanAtha:, Atreya:, anantatreya:, samantatreya:, maitreya:, sunetreya:, namantatreya:, tvaddhatreya:, sarUlAtreya:, trirantAtreya:, trizaraNAtreya:, triyAnAtreya:, visphUrja:, sumanodbhavarNavAM, dharmIzvara:, abhAvezvara:, saMmatezvara:, lokezvara:, avalokitezvara:, sulokitezvara:, vilokitezvara:, lokamaha:, sumaya:, garjitezvara:, dundubhisvara:, vitatezvara:, vidhvastezvara:, suvakSA:, sumUrti:, sumahadyazovata:, AdityaprabhAva:, prabhaviSNu:, somezvara:, soma:, saumya:, anantazrI:, lokazrI:, gagana:, gaganADhya:, gaganagaJja:, kSitezvara:, mahezvara:, kSitikSitigarbha:, nIvaraNa:, sarvAvaraNa:, sarvAvaraNaviSkambhi, sarvanIvaraNaviSkambhi, samantanirmathana:, samantabhadra:, bhadrapANi:, sudhana:, susaMhata:, rasupuSya, sunabha, AkAza, AkAzagarbha:, sarvArthagarbha:, sarvodbhava:, anivartI, anivartita:, apAyajaha:, avivartita:, avaivartikasarvadharmopagazceti | etaizcAnyaizca bodhisattvai- rmahAsattvai: sArdhaM bhagavAn zAkyamuni: zuddhAvAsabhavane viharati sma || anyairapi bodhisattvairmahAsattvai: strIrUpadhAribhi: anantacaryArthalokanirhArasakalasattvA- zayaanivartanamArgapratiSThApanatayA acintyAvidyApadamantradhAraNIoSadhaveSarUpadhAribhirnAnA- vidhapakSigaNayakSarAkSasamaNimantraratnarAjasattva-asattvasaMkhyAtasamanupravezasattvacaryAnuvartibhiryathA- zayasattvavinayatathAnukAribhi: tatprativiziSTarUpAnuvartibhirvidyArAjopadezayathAvabodhadharma- niryAtatathAgatAbjakulizasarvalaukikalokottarasamanupravezasamayAnatikramaNIyavacanapathapratiSThA- panatRratnavaMzAnupacchedakartRbhi: | tadyathA-uSNISa atyadbhuta atyunnata sitAtapatra anantapatra zatapatra jayoSNISa lokottara vijayoSNISa abhyudgatoSNISa kamalarazmi kanakarazmi sitarazmi vyUDhoSNISa kanakarAzi sitarAzi tejorAzi maNirAzi samanantarAzi vikhyAtarAzi bhUta- rAzi satyarAzi abhAvasvabhAvarAzi avitatharAzi: | etaizcAnyaizcoSNISarAjairanantadharmadhAtu- praviSTairyathAzayasattvAbhiprAyapAripUrakai: sarvajinahRdayasamanvAgatairna zakyaM kalpakoTIniyuta- zatasahasrairapi uSNISarAjJAM gaNanAparyantaM vaktum, acintyabalaparAkramANAM mAhAtmyaM vA kathayitum | samAsanirdezata: saMkSepatazca kathyate || @007 vidyArAjJInAM samAgamaM vakSyate | tadyathA-UrNA bhrUlocanA padmAzravaNA grIvA abhayA karuNA maitrI kRpA prajJA razmi cetanA prabhA nirmalA dhIvarA || tathA anyAbhizca vidyArAjJIbhiranantAparyantatathAgatamUrtanisRSTAbhi: | tadyathA-tathAgatapAtra dharmacakra tathAgatazayana tathAgatAvabhAsa tathAgatavacana tathAgatoSTha tathAgatoru tathAgatAmala tathA- gatadhvaja tathAgataketu tathAgatacihnazceti | etaizcAnyaizca tathAgatamantrabhASitairvidyArAjJarAjJIkiMkara- ceTaceTIdUtadUtIyakSayakSIsattvAsattvaizca prativiziSTavyUhAlaMkAradharmameghAnni:sRtai: samAdhivizeSa- niSyanditairaparimitakoTIzatasahasraparivAritai: sarvavidyAgaNauparyuparipravartamAnairvidyArAjai: | te’pi tatra zuddhAvAsabhavanamadhiSThitavAnabhUvan, abjakule ca vidyArAjJa: | tadyathA- bhagavAn dvAdazabhuja: SaDbhuja: caturbhuja: hAlAhala: amoghapAza: zvetahayagrIva: sugrIva: anantagrIva: nIlagrIva: sugrIva: sukarNa: zvetakarNa: nIlakaNTha: lokakaNTha: vilokita: avalokita: Izvarasahasrarazmi: mana: manasa: vikhyAtamanasa: kamala: kamalapANi: manoratha: AzvAsaka: prahasita: sukezakezAnta: nakSatra: nakSatrarAja: saumyasugata: damakazceti || etaizcAnyaizca vidyArAjai: abjoSNISapramukhairanantanirhAradharmameghaniSyandasamAdhibhUtairaneka- zatasahasrakoTIniyutavidIpaparivAritairanekaizca vidyArAjJIbhirlokezvaramUrtisamAdhivisRtai: | tadyathA-tArA sutArA naTI bhRkuTI anantaTI lokaTI bhUmiprApaTI vimalaTI sitA zvetA mahA- zvetA pANDaravAsinI lokavAsinI vimalavAsinI abjavAsinI dazabalavAsinI yazovatI bhogavatI mahAbhogavatI ulUkA alokA amalAntakarI samantAntakarI du:khAntakarI bhUtAnta- karI zriyA mahAzriyA bhUpazriyA anantazriyA lokazriyA vikhyAtazriyA lokamAtA samantamAtA buddhamAtA bhaginI bhAgIrathI surathI rathavatI nAgadantA damanI bhUtavatI amitA AvalI bhogavalI AkarSaNI adbhutA razmI surasA suravatI pramodA dyutivatI taTI samantataTI jyotsnA somA somAvatI mAyUrI mahAmAyUrI dhanavatI dhanaMdadA suravatI lokavatI arciSmatI bRhannalA bRhantA sughoSA sunandA vasudA lakSmI lakSmIvatI rogAntikA sarvavyAdhicikitsanI asamAdevI khyAtikarI vazakarI kSiprakarI kSemadA maGgalA maGgalAvahA candrA sucandrA candrAvatI ceti | etaizcAnyaizca vidyArAjJIbhi: parNAsavarijAGgulimAnasIpramukhairanantanirhAra- dharmadhAtugaganasvabhAvai: sattvacaryAvikurvitAdhiSThAnasaMjanitamAnasai: dUtadUtI ceTaceTI kiMkara- kiMkarI yakSayakSI rAkSasarAkSasI pizAcapizAcI abjakulasamayAnupravezamantravicAribhi:, yena taM zuddhAvAsaM devabhavanaM zuddhasattvanizvastaM tena pratyaSThAt | pratiSThitAzca bhagavata: zAkya- mune: pUjAkarmaNe udyuktamAnasA abhUvaM sthitavanta: || tasmin bhagavata: zAkyamune: samIpaM vajrapANi: bodhisattva: svakaM vidyAgaNa- mAmantrayate sma-saMnipAteha bhavanto’smadvidyAgaNaparivRtA:, sakrodharAja: vidyArAja- rAjJIbhirmahAdUtibhi: | smaraNamAtreNaiva sarvA vidyAgaNA: saMnipatitA: | tadyathA- vidyottama: suvidya suviddha subAhu suSeNa surAntaka surada supUrNa vajrasena vajrakara @008 vajrabAhu vajrahasta vajradhvaja vajrapatAka vajrazikhara vajrazikha vajradaMSTra zuddhavajra vajraroma vajrasaMhata vajrAnana vajrakavaca vajragrIva vajranAbhi vajrAnta vajrapaJjara vajraprAkAra vajrAsu vajradhanu: vajrazara: vajranArAca vajrAGka vajrasphoTa vajrapAtAla vajrabhairava...netra vajrakrodha jalAntazcara bhUtAntazcara gandhanAntazcara mahAkrodhAntazcara mahezvarAntazcara sarvavidyAntazcara ghora: sughora: kSepa upakSepa: padanikSepa: vinAyakAntakSepa: savinyAsakSepa: utkRSTakSepa bala mahAbala sumbha bhramara bhRGgi riTi krodha mahAkrodha sarvakrodha ajara ajagara jvara zoSa nAgAntadaNDa nIladaNDa aGgada raktAGga vajradaNDa medhya mahAmedhya kAla kAlakUTa zvitraroma sarvabhUtasaMkSaya zUla mahAzUla arti mahArti yama vaivasvata yugAntakara kRSNapakSa ghora ghorarUpI paTTisa tomara gada pramathana grasana saMsAra araha yugAntArka prANahara zakraghna dveSa AmarSa kuNDali sukuNDali amRtakuNDali anantakuNDali ratnakuNDali bAhu mahAbAhu mahAroga duSTasarpa vasarpa kuSTha upadrava bhakSaka atRpta ucchuSyazceti | etaizcAnyaizca vidyArAjJai- rmahAkrodhaizca samastAzeSasattvadamakauccATanodhvaMsanasphoTanamAraNavinAzayitAra:, bhaktAnAM dAtAra:, zAntikapauSTikaAbhicArikakarmeSu prayoktAra:, anekaizca vidyArAjakoTInayuta- zatasahasraparivAritA: zAkyamuniM bhagavantaM maJjuzriyaM kumArabhUtaM nidhyAyantaM svakaM vidyArAjaM kulizapANiM namasyatAmAjJAmudIkSamANAzca kulasthAnaM sthitA: | svakasvakeSu cAsaneSu ca niSaNNA abhUvan || bhagavato vajrapANeryA api tA mahAdUtyo vidyArAjJIniyutasahasraparivArAzca, tA api svakaM dharmadhAtuM gaganasvabhAvaM ni:prapaJcamavalambya tasmin sthAne saMnipatitA: | tadyathA-mekhalA sumekhalA siGkalA vajrArNA vajrajihvA vajrabhU vajralocanA vajrAMsA vajrabhrukUTI vajrazravaNA vajralekhA vajrasUcI vajramustI vajrAGkuzI vajrazATI vajrAsanI vajrazriGkhalA sAlavatI sAlA viraTI kAminI vajrakAminI kAmavajriNI pazyikA pazyinI mahApazyinI zikharavAsinI grahilA dvAravAsinI kAmavajriNI manojavA atijavA zIghrajavA sulocanA surasavatI bhramarI bhrAmarI yAtrA siddhA anilA pUrA kezinI sukezA hiNDinI tarjinI dUtI sudUtI mAmakI vAmanI rUpiNI rUpavatI jayA vijayA ajitA aparAjitA zreyasI hAsinI hAsavajriNI lokavatI yazavatI kulizavatI adAntA trailokyavazaMkarI daNDA mahAdaNDA priyavAdinI saubhAgyavatI arthavatI mahAnarthA tittirI dhavalatittirI dhavalA sunirmitA sunirmalA ghaNTA- khaDgapaTTisA sUcI jayatI avarA nirmitA nAyikA guhyakI visrambhikA musalA sarvabhUtavazaM- karI ceti | etAzcAnyAzca mahAdUtya: anekadUtIgaNaparivAritA atraiva mahAparSanmaNDale saMni- pateyu: || anekAzca dhAraNya: samAdhiniSyandaparibhAvitamAnasodbhavA duSTasattvanigrahadaNDa- mAyAdayitA: | tadyathA-vajrAnalapramohanI dhAraNI mekazikharakUTAgAradhAriNI ratnazikharakUTA- gAradharaNiMdharA sukUTA bahukUTA puSpakUTA daNDadhAriNI nigrahadhAriNI AkarSaNadhAriNI @009 keyUrA keyUravatI dhvajAgrakeyUrA ratnAgrakeyUrA lokAgrakeyUrA patAgrakeyUrA viparivartA lokA- vartA sahasrAvartA vivasvAvartA sarvabhUtAvartA ketuvatI ratnavatI maNiratnacUDA boddhyaGgA balavatI anantaketu samantaketu ratnaketu vikhyAtaketu sarvabhUtaketu ajiravatI asvarA sunirmalA SaNmukhA vimalA lokAkhyA ceti | etAzcAnyAzca anekadhAraNIzatasahasrakoTIpari- vAritA: tatraiva mahAparSanmaNDale saMnipateyu: | anantabuddhAdhiSThAnamahAbodhisattvasamAdhya- dhiSThAnaM ca || atha buddhakSetravivarjitapratyekabuddhA bhagavanto khaDgaviSANakalpA vanacAriNazca sarva- sattvAnAmarthaM kurvantastUSNIMbhAvAnadhivAsanadharmanetrIM saMprakAzayanta: saMsArAnuvartina: sadA- khinnamAnasA mahAkaruNAvarjitasaMtAnA: kevalacittavAsanAparibhAvitabodhicittapUrvodbhAvita- paribhAvitacetanA: ekabhUmi dvibhUmi tribhUmiryAvaduSTamI bodhisattvabhUmi nirvartitamAnasA: khinnamAnasA saMsArabhayabhIrava:, te’pi taM mahAparSanmaNDalaM saMnipateyu: | tadyathA gandhamAdana: sImantAyatana samantaprabha candana kAla upakAla nemi upanemi riSTa upariSTa upAriSTa pArzva supArzva dundubhi upadundubhi lokAkhya lokaprabha jayanta areNu reNu upareNu aMza upAMza cihna sucihna dinakara sukara prabhAvanta prabhAkara lokakara vizruta suzruta-sukAnta sudhAnta sudAnta adantAnta bhavAnta sitaketu jihmaketu ketu upaketu tathya padmahara padmasaMbhava svayaMbhu adbhuta manoja manasa mahendukUTAkhya kumbhasakalAkhya makara upakara zAnta zAnta- mAnasa varma upavarma vairocana kusuma sulIla zreyasa vadyaharAntaka du:prasaha kanaka vimalaketu soma susoma suSeNa sucIrNa zukrakratu iSTa upendra vasuzceti | etaizcAnyaizca pratyekabuddhakoTI- niyutazatasahasrAcintyAtulyApraNihitadharmadhAtugaganasvabhAvani:prapaJcasaMskRtamadhyayAnapraviSTa- nirdiSTapratiSThitai: sArdhaM bhagavAn zAkyamuni: pratiSThAnanayapratighApagatairviharati sma || mahAzrAvakasaMghena ca sArdhamanekazrAvakazatasahasrakoTIparivArai: | tadyathA-mahAkAzyapa nadIkAzyapa gayAkAzyapa duravikSokAzyapa bharadvAja piNDola maudgalyAyana mahAmaudgalyAyana zAriputra mahAzAriputra subhUti mahAsubhUti gavAMpati kAtyAyana mahAkAtyAyana upAli bhadrika kapphiNa nanda Ananda sundarananda lokabhUta anantabhUta varNaka upavarNaka nandika upanandika aniruddha pUrNa supUrNa upapUrNa tiSya punarvasu rUha raudra raurava kurupaJcika upapaJcika kAla sukAla devala rAhula harita upaharita dhyAyinandi dhyAyika upAyi upayAyika zreyasaka dravyo mallaputra: upadravya: upeta: khaNDa: tiSya mahAtiSya samantatiSya Ahvayana yazoda yasika dhanika dhanavarNa upadhanika pilindavaccha pippala kiMphala upaphala anantaphala saphala kumAra kumArakAzyapa mahoda SoDazavartikAnanda upananda jihva jihma jitapAza maheSvAsa vAtsIka kurukulla upakurukulla koTIkarNa zramaNa zroNAparAntaka gAGgeyaka girikarNika koTikarNika vArSika jeta sujeta zrIgupta lokagupta gurugupta guruka dyotIrasa sanaka Dimbhaka upaDimbhika bisakoTika anAthada upavartana vivartana unmattaka dyota samanta bhaddali suprabuddha svAgata @010 upAgata lohAgata du:khAnta bhadrakalpika mahAbhadrika arthacara pitAmahagatika puSpamAla puSpakAzikha upakAzika mahauSadha mahojaska mahoja anurAdha mahaujaska mahoja anurAdharAdhaka rAsika subrahma suzobhana suloka samAgama mitazceti | etaizcAnyaizca anantadharmadhAtuvimukti- rasarasajJai: triyAnasamavasaraNakaraNIyasayAnasamanuprAptai: saMsArapalAyibhi: trimokSadhyAnadhyAyibhi: caturbAhuvihAraIryApathasaMpannai: susamAhitai: sUpasaMpannai: anayapraviSTanirvANadhAtusamavasaraNa- samatAni:prapaJcebhi: sArdhaM tanmahAparSanmaNDalaM taM ca bhagavantaM zAkyamuniM trirantasthAnavasthita | dazabhUmyAnantaraM te’pi tatra niSaNNamabhUvam || anekaizca mahAzrAvikAsamavasaraNanirvANadhAtusamanupraviSTAbhi: asaMskRtayAvamAna- yAnAvalambibhi: zuddhAbhirvItarAgAbhi: samantadyotisamanuprAptAbhi: dakSiNIyakSetraguNAdhAna- vizodhibhi: sattvasAramaNDabhUtAbhi: lokAgrAdhipatIbhi: pUjyadevamanuSyapuNyakSetradvipadacatuSpada- bahupada apadasarvasattvAgrAdhipatIbhi: | tadyathA-yazodharA yazodA mahAprajApatI prajApatI sujAtA nandA sthUlanandA sunandA dhyAyinI sundarI anantA vizAkhA manorathA jayavatI vIrA upavIrA devatA sudevatA AzritA zriyA pravarA pramuditA priyaMvadA rohiNI dhRtarASTrA dhRtA svAmikA saMpadA vapuSA zuddhA premA jaTA upajaTA samantajaTA bhavAntikA bhAvatI manojavA kezavA viSNulA viSNuvatI sumanA bahumatA zreyasI du:khAntA karmadA ka....vasudA dharmadA narmadA tAmrA sutAmrA kIrtivatI manovatI prahasitA tribhavAntA trimalAntA du:khazAyikA nirvINA triparNA padmavarNA padmAvatI padmaprabhA padmA padmAvatI triparNI saptavarNI utpalavarNA ceti | etAzcAnyAzca mahAsthaviSThA mahAzrAvikA bhagavata: pAdamUlaM vandanAya upasaMkrAntA: | etA eva mahAparSanmaNDalaM mahAbodhisattvavikurvaNaM prabhAvayitukAmA: saMnipatitA: saMniSaNNA abhUvan dharmazravaNAya | mantracaryArthanirhAramuddyotayitukAmA abhUvan || atha bhagavAn zAkyamunistaM sarvAvantaM parSanmaNDalamavalokya zuddhAdhyAzaya: abhAva- svabhAvagaganasvabhAvatriparvasamatikramaNaM sattvadhAtuM viditvA maJjuzriyaM kumArabhUtamAmantrayate sma-samanvAhara tvaM maJjuzrI: sattvArthacaryaM prati yathAzayAbhinandanepsitakarmaphalazraddhAsamanvA- gamamantracaryArthasaMprApaNaM nAma dharmapadakarmapadaM zAntipadaM mokSapadam | kalpanirhAraM nirvikalpa- samatAprApaNadaM tathAgatabalasamantabalasabalaM mArabalAbhivardhanaM nAma bodhisattvasamAdhiM bhAvayatha || atha maJjuzrI: kumArabhUta: samanantarabhAvitaM bhagavatA samApadyate sma | samanantara- samApannasya maJjuzriya: kumArabhUtasya yatheyaM trisAhasramahAsAhasro lokadhAturanekalokadhAtu zatasahasraparamANuraja:samAM trisAhasramahAsAhasrAM lokadhAtuM saMprakampya mahatAvabhAsenAva- bhAsya ca svakaM zuddhibalAdhAnaM darzayate sma | svAni ca mantrapadAni bhASate sma- nama: samantabuddhAnAmabhAvasvabhAvasamudgatAnAm | nama: pratyekabuddhAryazrAvakANAm | namo bodhisattvAnAM dazabhUmipratiSThitezvarANAM bodhisattvAnAM mahAsattvAnAm | tadyathA-oM^ @011 kha kha khAhi khAhi duSTasattvadamaka | asimusalaparazupAzahasta caturbhuja caturmukha SaTcaraNa gaccha gaccha mahAvighnaghAtaka vikRtAnana sarvabhUtabhayaMkara aTTahAsanAdine vyAghracarmanivasana | kuru kuru sarvakarmAM | chinda chinda sarvamantrAn | bhinda bhinda paramudrAm | AkarSaya AkarSaya sarvamudrAm | nirmatha nirmatha sarvaduSTAn | pravezaya pravezaya maNDalamadhye | vaivasva- tAntakara kuru kuru mama kAryam | daha daha paca paca mA vilamba mA vilamba samaya- manusmara | hUM^ hUM^ phaT phaT | sphoTaya sphoTaya sarvAzApAripUraka he he bhagavan kiM cirAyasi ? mama sarvArthAn sAdhaya | svAhA || eSa bhagavato maJjuzriyasya mahAkrodharAjA yamAntako nAma yamarAjAnamapi ghAtayati, Anayati, kiM punaranyasattvam | samanantarabhASite mahAkrodharAje bhagavata: samIpaM sarvasattvA upasaMkramante ArtA bhItAstrastA udvignamanaso bhinnahRdayA: | nAnyaccharaNam | nAnyat trANam | nAnyat parAyaNam | varjayitvA taM buddhaM bhagavantaM maJjuzriyaM ca kumArabhUtam || atha ye kecitpRthivIcarA jalecarA: khagacarA: sthAvarajaGgamAzca jarAyujANDaja- saMsvedajaupapAdukasattvasaMkhyAtA:, te’pi tatkSaNatanmuhUrtenAnantAparyanteSu lokadhAtuSu sthitA ityUrdhvamadhastiryagdikSu vidikSu nilInAstatkSaNaM mahAkrodharAjena svayamapohya nItA: | ayaM ca krodharAjA avItarAgasya purato na japtavya: | yatkAraNaM so’pi mriyate zuSyate vA | samayamadhiSThAya buddhapratimAyA agrata: ....vA maJjuzriyo vA kumArabhUta- syAgrato japtavya: | anyakarmanimittaM vA yatra vA tatra vA na paThitavya: | kAraNaM mahotpAda- mahotsanna AtmopaghAtAya bhavatIti | paramakAruNikA hi buddhA bhagavanto bodhisattvAzca mahAsattvAzca | kevalaM tu sarvajJajJAna....saMpratiSThApanAzeSasattva- dhAtunirvANAbhisaMprApaNA azAsitazAsana: trimAtrasaMyojana: triratnavaMzAnupacchedamantracaryA- dIpana: mahAkaruNAprabhAvaniSyandena cetasA mArabalAMbhibhavana mahAvighnanAzana duSTarAjJAM nivAraNa AtmabalAbhibhavana parabalanivAraNa stobhana pAtana nAzana zAsana ucchoSaNa toSaNa svamantracaryAprakAzana AyurArogyaizvaryAbhivardhanata: kSiprakAryAn sAdhayata:, mahAmaitryA mahA- karuNAmahopekSAmahAmuditAsahagata: | tannimittahetuM sarvatarkavitarkApagatena cetasA bhASate sma | atha te nAgA mahAnAgA yakSA mahAyakSA rAkSasA mahArAkSasA: pizAcA mahA- pizAcA: pUtanA mahApUtanA: kaTapUtanA mahAkaTapUtanA mArutA mahAmArutA: kUSmANDA mahAkUSmANDA vyAlA mahAvyAlA vetAlA mahAvetAlA kambojA mahAkambojA bhaginyo mahAbhaginyo DAkinyo mahADAkinya: cUSakA mahAcUSakA utsArakA mahotsArakA DimphikA mahADimphikA: kiMpakA mahAkiMpakA rogA mahArogA: apasmArA mahApasmArA: grahA mahA- grahA AkAzamAtara: rUpiNyo mahArUpiNyo krandanA mahAkrandanA: chAyA mahAcchAyA preSakA mahApreSakA: kiMkarA mahAkiMkarA yakSiNyo mahAyakSiNya: pizAcyo mahApizAcyo jvarA mahAjvarA: cAturthakA mahAcAturthakA: nityajvarA viSamajvarA sAtatikA @012 mauhUrtikA vAtikA: paittikA: zleSmikA: sAMnipAtikA vidyA mahAvidyA siddhA mahAsiddhA yogino mahAyogina: RSayo mahARSaya: kiMkarA mahAkiMkarA mahoragA mahAmahoragA gandharvA mahAgandharvA devA mahAdevA manuSyA mahAmanuSyA janapadayo mahAjanapadaya: sAgarA mahAsAgarA: nadyo mahAnadya: parvatA mahAparvatA: nidhayo mahAnidhaya: pRthivyo mahApRthivya: vRkSA mahAvRkSA pakSiNyo mahApakSiNyo rAjJA mahArAjJA zakrA mahendrA vAsavA kratavo bhUtA viyati IzAna: yama: brahmA mahAbrahmA vaivasvata dhanada dhRtarASTra: virUpAkSa: kubera: pUrNabhadra: paJcika: jambhala sambhala kUSmala hArIti harikeza harihArIti piGgalA priyaMkara arthaMkara jAlendra lokendra upendra guhyaka mahAguhyaka cala capala jalacara sAtata giri hemagiri mahAgiri kUTAkSa triyasirazceti | etaizcAnyaizca mahAyakSasenApatibhi: anekayakSakoTIniyuta- zatasahasraparivAraistatraiva mahAparSanmaNDale zuddhAvAsabhavane bodhisattvAdhiSThAnena RddhibalA- dhAnena ca saMnipatitA abhUvan, saMniSaNNAzca dharmazravaNAya || ye’pi te mahArAkSasarAjAna: anekarAkSasakoTIniyutazatasahasraparivArA: AnItA mahAkrodharAjena, tadyathA-rAvaNa praviNa vidrAvaNa zaGkukarNa kumbha kumbhakarNa samantakarNa yama bibhISaNa ghora sughora yakSa yama ghaNTa indrajit lokaji: yodhana: suyodhana: zUla: trizUla: trizira: anantazirazceti, saMnipatitA abhUvan dharmazravaNAya || ye'pi te mahApizAcA anekakoTIniyutazatasahasraparivArA:, tadyathA-pIlu upa- pIlu supIlu anantapIlu manoratha amanoratha sutAya grasana sudhAma ghora ghorarUpI ceti saMni- patitA abhUvan dharmazravaNAya || ye’pi te mahAnAgarAjAna:, anekanAgakoTIniyutazatasahasraparivArA AnItA: krodharAjena bodhisattvaRddhibalAdhAnena ca, tadyathA-nanda upananda kambala upakambala vAsuki ananta takSaka padma mahApadma zaGkhapAla zaGkha zaGkhapAla karkoTaka kulika akulika mANa kalazoda kulizika cAmpeya maNinAga mAnabhaJja dukura upadukura lakuTa mahAlakuTa zveta zvetabhadra nIlanIlAmbuda kSIroda apalAla sAgara upasAgarazceti, etaizcAnyaizca mahAnAga- rAjAnai: anekazatasahasramahAnAgaparivAritaistanmahAparSanmaNDalaM saMnipatitA: saMniSaNNA abhUvan dharmazravaNAya || ye’pi te RSayo mahARSaya:, tadyathA-Atreya variSTha: gautama bhagIratha: jahnu aGgi- rasa: agasti pulasti: vyAsa kRSNa kRSNagautama agni aGgirasa jAmadagni AstIka muni: munivara azvara: vaizaMpAyana parAzara: parazu: yogezvara: pippala: pippalAda vAlmIka: mArkaNDa- zceti, etaizcAnyairmahARSayai anekamahARSizatasahasraparivArAstatparSanmaNDalamupajagmu: | bhagavantaM zAkyamuniM vanditvA saMniSaNNA abhUvan mantracaryArthabodhisattvapiTakaM zrotumanu- modituM ca || ye’pi te mahoragarAjAna:, te’pi tatparSanmaNDalaM saMpraviSTA abhUvan saMniSaNNA: | tadyathA-bheruNDa bhUruNDa maruNDa mArIca dIpa pradIpAzceti || @013 ye’pi te garuDarAjJaste’pi tatparSanmaNDalaM saMnipatitA anekazatasahasraparivArA:, tadyathA-suparNa zvetaparNa pannaga parNaga sujAtapakSa ajAtapakSa: manojava pannaganAzana vainateya bharadvAja zakuna mahAzakuna pakSirAjAzceti, te’pi tatparSanmaNDalaM saMnipateyu: || ye'pi te kinnararAjJa: anekakinnarazatasahasraparivArA:, te'pi taM parSanmaNDalaM saMni- pateyu: | tadyathA-druma upadruma sudruma anantadruma lokadruma ledruma ghanoraska mahoraska mahojaska mahoja maharddhika viMruta susvara manojJa cittonmAdakara unnata upekSaka karuNa aruNazceti | ete cAnye ca mahAkinnararAjAna: anekakinnarazatasahasraparivArA: saMnipatitA abhUvan dharmazravaNAya || evaM brahmA sahAMpati: mahAbrahmA AbhAsvara: prabhAsvara: zuddhAbha: puNyAbha: adRha atapA: akaniSThA sukaniSThA lokaniSThA AkiMcanyAM naivakiMcanyA AkAzAnantyA naivAkAzAnantyA sudRzA sudarzanA sunirmitA paranirmitA zuddhAvAsA tuSitA yAmA tRdazA cAturmahArAjikA sadAmattA mAlAdhArA karoTapANaya: vINAtRtIyakA: parvatavAsina: kUTavAsina: zikharavAsina: alakavAsina: puravAsina: vimAnavAsina: antarikSacarA: bhUmivAsina: vRkSavAsina: gRha- vAsina: | evaM dAnavendrA:-prahlAda bali rAhu vemacitti sucitti kSemacitti devacitti rAhubAhupramukhA: anekadAnavakoTIzatasahasraparivArA: vicitragatayo vicitrArthA: sura- yodhino’surA:, te’pi tatparSanmaNDalaM saMnipateyu: buddhAdhiSThAnena bodhisattvavikurvaNaM draSTuM vandituM paryupAsitum || ye’pi te grahA mahAgrahA lokArthakarA antarikSacarA:, tadyathA-Aditya soma aGgA- raka budha vRhaspati zukra zanizcara rAhu kampa ketu azaninirghAta tAradhvaja ghoradhUmra dhUmavajra RkSavRSTi upavRSTi naSTArka nirnaSTa hazAnta(?)mASTi RSTi tuSTi lokAnta kSaya vinipAta ApAta tarka mastaka yugAnta zmazAna pizita raudra zveta abhija abhijata maitra zaGku trizaGku lUtha raudraka: kratunAzana balavAM ghora aruNa vihasita mArSTi skanda sanat upasanat kumArakrIDana hasana prahasana nartapaka nartaka khaja virUpazceti, ityete mahAgrahA:, te’pi tatparSanmaNDalamanekazatasahasraparivRtA: buddhAdhiSThAnena tasmin zuddhAvAsabhavane saMnipatitA abhUvan saMniSaNNA: || atha ye nakSatrA: khagAnucAriNa: anekanakSatrazatasahasraparivAritA:, tadyathA-azvinI bharaNI kRttikA rohiNI mRgazirA ArdrA punarvasu puSya AzleSA maghA ubhe phalgunI hastA citrA svAti vizAkhA anurAdhA jyeSThA mUlA ubhau ASADhau zravaNA dhaniSThA zatabhiSA ubhau bhadrapadau revatI devatI prabhijA punarNavA jyotI aGgirasA nakSatrikA ubhau phalguphalguvatI lokapravarA pravarANikA zreyasI lokamAyA IrA UhA vahA arthavatI asArthA ceti, ityete nakSatrarAjJa: tasmin zuddhAvAsabhavane anekanakSatrazatasahasraparivAritA:, tAstasmin mahAparSa- nmaNDalasaMnipAte buddhAdhiSThAnena saMnipatitA: saMniSaNNA abhUvan || @014 SaTtriMzad rAzaya: tadyathA-meSa vRSabha mithuna karkaTaka siMha kanya tula vRzcika dhanu makara kumbha mIna vAnara upakumbha bhRJjAra khaGga kuJjara mahiSa deva manuSya zakuna gandharva lokasattvajita ugrateja jyotsna chAya pRthivI tama raja uparaja du:kha sukha mokSabodhipratyeka zrAvaka naraka vidyAdhara mahoja mahojaska tiryakpreta asura pizita pizAca yakSarAkSasa sarvabhUmita bhUtika nimnaga Urdhvaga tiryaga vikasita dhyAnaga sukha yogapratiSTha uttama madhyama adhamazceti, ityete mahArAzaya: anekarAzizatasahasrarAziparivAritA: yena zuddhAvAsabhavanaM yena ca mahAparSatsaMnipAtamaNDalaM, tenopajagmu: | upetya bhagavatazcaraNayornipatya svakasvakeSu ca sthAneSu saMniSaNNA abhUvan || ye’pi te mahAyakSiNya:, anekayakSiNIzatasahasraparitA:, tadyathA-sulocanA subhrU sukezA susvarA sumatI vasumatI citrAkSI pUrAMzA guhyakA suguhyakA mekhalA sumekhalA padmoccA abhayA jayA vijayA revatikA kezinI kezAntA anilA manoharA manovatI kusumAvatI kusumapuravAsinI piGgalA hArItI vIramatI vIrA suvIrA sughorA ghoravatI surasundarI surasA guhyottamArI vaTavAsinI azokA andhArasundarI AlokasundarI prabhAvatI atizayavatI rUpavatI surUpA asitA saumyA kANA menA nandinI upanandinI lokAntarA ceti, ityete mahAyakSiNyo anekayakSiNIzatasahasraparivArA:, tanmahAparSanmaNDalaM dUrata eva bhagavantaM zAkya- muniM namasyantya: sthitA bhUvan || ye’pi te mahApizAcya:, anekapizAcinIzatasahasraparivRtA:, te’pi taM bhagavantaM zAkyamuniM namasyantya: saMnipateyu: | tadyathA-maNDitikA pAMsupizAcI ulkApizAcI jvAlApizAcI bhasmodgirA pizitAzinI durdharA bhrAmarI mohanI tarjanI rohiNikA govAhi- NikA lokAntikA bhasmAntikA pIluvatI bahulavatI bahuladurdAntA dhaNA cihnitikA dhUmAntikA dhUmA sudhUmA ceti, ityetA mahApizAcya: anekapizAcIzatasahasraparivAritA:, te’pi tanmahAparSansaMnipAtamaNDalaM saMpraviSTA abhUvan || ye’pi te mAtarA mahAmAtarA lokamanucaranti, sattvaviheThikA balimAlyopahAriNyazca, tadyathA-brahmANI mAhezvarI vaiSNavI kaumArI cAmuNDA vArAhI aindrI yAmyA AgneyA vaivasvatI lokAntakarI vAruNI aizAnI vAyavyA paraprANaharA sukhamaNDitikA zakunI mahAzakunI pUtanA kaTapUtanA skandA ceti, ityete mahAmAtarA anekamAtarazatasahasraparivArA: te’pi taM mahAparSanmaNDalaM namo buddhAyeti vAcamudIrayantya: sthitA abhUvan || evamanekazatasahasramanuSyA manuSyasattvAsattva yAvadavIcirmahAnarakam yAvacca bhavAgraM atrAntare sarvagaganatalaM sphuTamabhUt | sattvanikAye na ca kasyacit prANino virodho’bhUt | buddhAdhiSThAnena ca bodhisattvasaMghAlaMkAreNa ca sarva eva sattvA mUrdhApasthitaM buddhaM bhagavantaM maJjuzriyaM kumArabhUtaM saMpazyante sma || @015 atha bhagavAn zAkyamuni: sarvAvantaM lokadhAtuM buddhacakSuSA samavalokya maJjuzriyaM kumArabhUtamAmantrayate sma-bhASa bhASa tvaM zuddhasattva mantracaryArthavinizcayasamAdhipaTalavisaraM bodhisatvapiTakam, yasyedAnIM kAlaM manyase || atha maJjuzrI: kumArabhUta: bhagavatA zAkyamuninA kRtAbhyanujJAna: gaganasvabhAva- vyUhAlaMkAraM vajrasaMhatakaThinasaMtAnavyUhAlaMkAraM nAma samAdhiM samApadyate | samanantarasamA- pannasya maJjuzriya: kumArabhUtasya taM zuddhAvAsabhavanaM anekayojanazatasahasravistIrNaM vajramaya- madhitiSThate sma | yatra te anekayakSarAkSasagandharvamarutapizAcA: saMkSepata: sarvasattvadhAtubodhi- sattvAdhiSThAnena tasmin vimAne vajramaNiratnaprakhye saMpratiSThitA: saMniSaNNA abhUvan anyonya- maviheThakA: | atha maJjuzrI: kumArabhUtastanmahAparSatsaMnipAtaM viditvA yamAntakaM krodha- rAjamAmantrayate sma-bho bho mahAkrodharAja, sarvabuddhabodhisatvanirghAta evaM mahAparSatsaMnipAta- maNDalaM sarvasattvAnAM ca rakSa rakSa vazamAnaya | duSTAn dama | saumyAn bodhaya | aprasannAn prasAdaya | yAvadahaM svamantracaryAnuvartanaM bodhisattvapiTakaM vaipulyamantracaryAmaNDalavidhAnaM bhASiSye, tAvadetAn bahirgatvA rakSaya || evamuktastu mahAkrodharAjA AjJAM pratIkSya mahAvikRtarUpI niryayu: sarvasattvAn rakSaNAya zAsanAya samantAt parSanmaNDalaM yamAntaka: krodharAjA anekakrodhazatasahasrapari- vArito samantAttaM caturdikSu ityUrdhvamadhastiryag ghoraM ca nAdaM pramuJcamAna: sthito’bhUt || atha te sarvA: saumyA: sumanaskA: saMvRttA: AjJAM nollaGghayanti | evaM ca zabdaM zRNvanti-yo hyetaM samayamatikramet, sa tavAsya sphuTo mUrdhnA ajakasyeva maJjarIti | bodhi- sattvAdhiSThAnaM ca tat || atha maJjuzrI: kumArabhUta: svamantracaryArthadharmapadaM bhASate sma | ekena dharmeNa samanvA- gatasya bodhisattvasya mantrA: siddhiM gaccheyu: | katamenaikena ? yaduta sarvadharmANAM ni:prapaJcA- kArata: samanupazyatA | dvAbhyAM dharmAbhyAM pratiSThitasya bodhisattvasya mantrA: siddhiM gaccheyu: | katamAbhyAM dvAbhyAm ? bodhicittAparityAgitA sarvasattvasamatA ca | trayAbhyAM dharmAbhyAM svamantracaryArthanirdezA: pAripUriM gacchanti | katamAbhyAM trayAbhyAm ? sarvasattvAparityAgitA bodhisattvazIlasaMvarArakSaNatayA svamantrAparityAgitA ca | caturbhi: dharmai: samanvAgatasya prathama- cittotpAdikasya bodhisattvasya mantrA: siddhiM gaccheyu: | katamaizcaturbhi: ? svamantrAparityAgitA paramantrAnupacchedanatA sarvasattvamaitryopasaMharaNatA mahAkaruNAbhAvitacetanA ca | imaizcaturbhi: dharmai: samanvAgatasya prathamacittotpAdakasya bodhisattvasya mantrA: siddhiM gaccheyu: | paJca dharmA bodhisattvasya piTakasamavazaraNatA mantracaryAbhinirhAraM bodhipUriM gaccheyu: | katame paJca ? viviktadezasevanatA, parasattvAdveSaNatA, laukikamantrAnirIkSaNatA, zIlazrutacAritrasthApanatA ca | ime paJca dharmA: mantracaryArthapAripUriM gaccheyu: | SaT dharmA mantracaryArthapAripUriM gaccheyu: | katame SaT ? triratnaprasAdAnupacchedanatA, bodhisattvaprasAdAnupacchedanatA, laukikalokottara- @016 mantrAnindanatA, ni:prapaJcadharmadhAtudambhanatA, gambhIrapadArthamahAyAnasUtrAntApratikSepaNatA, akhinnamAnasatA, mantracaryAparyeSTi:, kuzalapakSe aparihAnatA | ime SaT dharmA vidyAcaryA- mantrasiddhiM samavazaraNatAM gacchanti | sapta dharmA vidyAsAdhanakAlaupayikamantracaryAnupravezanatAM gacchanti | katame sapta ? gambhIranaya: prajJApAramitAbhAvanA paThanadezanasvAdhyAyanalikhanabodhi- sattvacaryAvimukti: kAladezaniyamajapahomamaunatapaavilambitagatimatismRtiprajJAdhRtiadhivAsa- vata: bodhisattvasaMbhAramahAyAnadharmanayasaMpravezanata: svamantramantrAkarSaNarakSaNasAdhanakriyAkauza- lata: mahAkaruNAmahAmaitrImahopekSAmahAmuditApAramitA bhAvavata: ni:prapaJcasattva- dhAtudharmadhAtutathatAsamavasaraNata: dvayAkArasarvajJajJAna parigaveSaNata: sarvasattvAparityAga: hIna- yAnAspRhaNatazca | ime sapta dharmA vidyAvidyAmantrasiddhiM pAripUratAM gacchanti | ...katame aSTa ? dRSTAdRSTaphalazraddhA kautukajijJAsata avicikitsA aSTadharmavidyAmantracaryArthasiddhiM samava- saraNatAM gacchanti | bodhisattvaprasAdasaphalazuddhivikurvaNata: aviparItamantragrahaNagurugauravata: buddha- bodhisattvamantratantra AcAryopadezagrahaNaavisaMvAdanasarvasvaparityAgata: siddhakSetrasthAnAsthAna- svapnadarzanakauzalaprakAzanata: vigatamAtsaryamalamakhilastyAnamiddhavIryArambhasatatabuddhabodhi- sattvAnaniryAtanata: | saMkSepata: atRptakuzalamUlamahAsaMnAhasaMnaddha: sarvavighnAn prahartukAma: bodhimaNDAkramaNamahAbhogapratikAGkSaNamahezAkhyayAtmabhAvata: mahezAkhyapudgalasamavadhAnAvira- hitakalyANamitramaJjuzrIkumArabhUtabodhisattvasamavadhAnatazca | ime aSTa dharmA mantracaryArthasiddhiM samavazaraNatAM ca gacchanti | saMkSepata: mArSA avirahitabodhicittasya ratnatrayAvimuktasya parama- du:zIlasyApi akhinnamanasa: saMtatAbhiyuktasya madIyamantrapaTalavisara anantAdbhutabodhi- sattvacaryAniSyanditamAnasodgataM sidhyate iti | nAnyathA ca gantavyam | avikalpamAnaso bhUtvA jijJAsanahetorapi sAdhanIyamiti || atha sA sarvAvatI parSat sabuddhabodhisattvapratyekabuddhAryazrAvakAdhiSThitA evaM vAca- mudIrayanta-sAdhu sAdhu bho jinaputra vicitramantracaryArthakriyAdharmanayapravezAnuvartinI dharmadezanA sudezitA sarvasattvAnAmarthAya | aho kumArabhUta maJjuzrI:, vicitradharmadezanAnuvartinI mantracaryA- nukUlA subhASitA | yo hi kazcit mahArAjJa: imaM saMnipAtaparivartaM vAcayiSyati, dhArayiSyati, manasi kariSyati, saMgrAme vA agrata: hastimAropya sthApayiSyati, vividhairvA puSpadhUpagandhavile- panai: pUjayiSyati-pratyarthikAnAM pratyamitrANAM vazamAnayiSyAma: | parabalesanAbhaGgaM kariSyAma: | pustakalikhitaM vA kRtvA svagRhe sthApayiSyati, tasya kulaputrasya vA kuladuhiturvA mahArAjJasya vA mahArAjJIya vA bhikSorvA bhikSuNyA vA, upAsakasya vA upAsikAyA vA mahArakSAM mahAbhogatAM dIrghAyuSmatAM AyurArogyatAM satatabhogAbhivardhanatAM kariSyAmIti || evamuktastu sA sarvAvatI parSat tUSNImabhUt || mahAyAnamantracaryAnirdezyamahAkalpAnmaJjuzrIkumArabhUtabodhisattvavikurvaNa- paTalavisarAt mUlakalpAt prathama: saMnipAtaparivarta: || @017 2 maNDalavidhAnaparivarta: | atha khalu maJjuzrI: kumArabhUta: sarvAvantaM parSanmaNDalamavalokya sarvasattvamayAnupravezAva- lokinIM nAma samAdhiM samApadyate sma | samanantarasamApannasya ca maJjuzriya: kumArabhUtasya nAbhimaNDalapradezAd razmirnizcarati sma anekarazmikoTIniyutazatasahasraparivAritA | samantAt sarvasattvadhAtumavabhAsya punareva taM zuddhAvAsabhavanamavabhAsya sthitAbhUt || atha khalu vajrapANirbodhisattvo mahAsattva: maJjuzriyaM kumArabhUtamAmantrayate sma-bhASa bhASa tvaM bho jinaputra sarvasattvasamayAnupravezanaM nAma.... samanupravizya tvadIyaM mantragaNaM sarvalaukikalokottaraM ca mantrasiddhiM samanuprApnuvanti | evamukte guhyakAdhipatinA yakSendreNa maJjuzrI: kumArabhUta: paramaguhyamaNDalatantraM bhASate sma | sarvavidya- saMcodanaM nAma sa...vikurvaNaM vidantayati(?) | dakSiNaM ca pANimudyamya aGgulyagreNa parSanmaNDalamAkArayati sma | tasminnaGgulyagre anekavidyArAjakoTInayutazatasahasrANi nizceru: | nizcaritvA ca sarvAvantaM zuddhAvAsabhavanaM mahatAvabhAsenAvabhAsya ca sthitA abhUvan || atha maJjuzrI: kumArabhUta: yamAntakasya krodharAjasya hRdayaM sarvakarmikaM ekavIraM AvA- hanavisarjanazAntikapauSTika-AbhicAruka-antardhAnAkAzagamanapAtAlapravezapAdapracArikA- karSaNavidveSaNavazIkaraNasarvagandhamAlyavilepanapradIpasvamantratantreSu pradAna:, saMkSepata: yathA yathA prapadyate, tathA tathA sAdhyamAna: akSaraM nAma mahAvIryaM sarvArthasAdhanaM mahAkrodharAjam | katamaM ca tat ? oM^ | A: | hrUM^ | idaM tanmahAkrodhasya hRdayam | sarvakarmikaM sarvamaNDaleSu sarvamantracaryAsu ca nirdiSTaM mahAsattvena maJjughoSeNa sarvavighnavinAzanam || atha maJjuzrI: kumArabhUta: dakSiNaM pANimudyamya krodhasya mUrdhni sthApayAmAsa | evaM cAha-namaste sarvabuddhAnAm | samanvAharantu buddhA bhagavanta: ye kecid dazadiglokadhAtu- vyavasthitA anantAparyantAzca bodhisattvA maharddhikA: | samayamadhitiSThanta | ityevamuktvA taM krodharAjAnaM bhrAmayitvA kSipati sma | samanantaranikSipte mahAkrodharAje sarvAvantaM lokadhAtuM sattvA: kSaNamAtreNa ye duSTAzayA: sattvA maharddhikA: tAM nigRhyAnayanti sma | taM mahAparSa- nmaNDalaM zuddhAvAsabhavanaM pravezayati sma | vyavasthAyAM ca sthApayitvA samantajvAlAmAlAkulo bhUtvA duSTasattveSu ca mUrdhni tiSThate sma || atha maJjuzrI: kumArabhUta: punarapi taM parSanmaNDalamavalokya-zRNvantu bhavanta: sarva- sattvA: | yo hyenaM madIyaM samayamatikramet, tasyAyaM krodharAjA nigrahamApAdayiSyati | yatkAraNamanatikramaNIyA buddhAnAM bhagavatAM samayarahasyamantrArthavacanapathA: bodhisattvAnAM ca maharddhikAnAm | samAsanirdezata: kathayiSyAmi | taM zRNuta, sAdhu ca suSThu ca manasi kuruta, bhASiSye’ham | nama: samantabuddhAnAm | oM^ ra ra smara apratihatazAsana kumArarUpadhAriNa hUM^ hUM^ phaT phaT svAhA | ayaM sa mArSA: madIyamUlamantra: AryamaJjuzriyaM nAma | mudrA paJcazikhA mahAmudreti vikhyAtA, taM prayojaye asmin mUlamantre, sarvakarmikaM bhavati hRdayam | @018 buddho sarvakarmakaraM zivam | oM^ dhAnyada nama: | mudrA cAtra bhavati trizikheti vikhyAtA sarvabhogAbhivardhanI | upahRdayaM cAtra bhavati | bAhye hUM^ | mudrA cAtra bhavati trizikheti vikhyAtA sarvasattvAkarSaNI | paramahRdayaM cAtra bhavati | muM | mudrA bhavati cAtra mayUrAsaneti vikhyAtA sarvasattvavazaMkarI | sarvabuddhAnAM hRdayam | aparamapi mahAvIraM nAmaM aSTAkSaraM paramazreyasaM mahApavitraM tribhavavartmIyacchedaM sarvadurgatinivAraNaM sarvazAntikaraM sarvakarmakaraM kSemaM nirvANaprApaNaM buddhamiva saMmukhadarzanopasthitam | svayameva maJjuzrIrayaM bodhisattva: sarvasattvAnA- marthAya paramahRdayaM mantrarUpeNopasthita: sarvAzApAripUrakaM yatra smaritamAtreNa paJcAnantaryANi parizodhayati | ka: punarvAdo jAyeta | katamaM ca tat ? oM^ A: | dhIra hUM^ khacara: | eSa sa mArSA yUyamevAhaM aSTAkSaraM mahAvIraM paramaguNahRdayaM buddhatvamiva pratyakSasthitam | sarvakAryeSu saMkSepato mahAgu....ntaniSThAdakSamiti | mudrA cAtra bhavati mahAvIreti vikhyAtA sarvAzApAripUrakI | AhvAnanamantrA cAtra bhavanti | oM^ he he kumArarUpisvarUpiNe sarvabAlabhASitaprabodhane, AyAhi bhagavaM AyAhi | kumArakrIDotpala- dhAriNe maNDalamadhye tiSTha tiSTha | samayamanusmara | apratihatazAsana hUM^ | mA vilamba | ru ru phaT svAhA | eSa bhagavaM maJjuzriya: AhvAnanamantra: | sarvasattvAnAM sarvabodhisattvAnAM sarvapratyeka- buddhAryazrAvakadevanAgayakSagandharvagaruDakinnaramahoragapizAcarAkSasasarvabhUtAnAM ceti | saptAbhi- mantritaM candanodakaM kRtvA caturdizamityUrdhvamadhastiryak sarvata: kSipet | sarvabuddhabodhisattvA: maJjuzriya: svayaM tasya parivAra: sarvalaukikalokottarAzca mantrA: sarve ca bhUtagaNA: sarvasattvAzca AgatA bhaveyu: | nama: sarvabuddhAnAmapratihatazAsanAnAm | oM^ dhu dhura dhura dhUpavAsini dhUpArciSi hUM^ tiSTha samayamanusmara svAhA | dhUpamantra: candanaM karpUraM kuGkumaM caikIkRtya dhUpaM dApayettata: | AgatAnAM tathAgatAnAM sarvabodhisattvAnAM ca | dhUpApyAyitamanasa: AkRSTA bhavanti | bhavati cAtra mudrA yasya mAleti vikhyAtA sarvasattvAkarSaNI zivA | AhvAnanamantrA yAzca ayameva mudrA padmamAlA zubhA | AgatAnAM ca sarvabuddhabodhisattvAnAM sarvasattvAnAM cAgatAnAmardhyo deya: | karpUracandanakuGkumairudakamAloDya jAtIkusumanavamAlika- vArSikapunnAganAgabakulapiNDitagarAbhyAM eteSAmanyatamena puSpeNa yathartukena vA sugandha- puSpeNa mizrIkRtya anena mantreNa arghyo deya: | nama: sarvabuddhAnAmapratihatazAsanAnAm | tadyathA-he he mahAkAruNika vizvarUpadhAriNi ardhyaM pratIccha pratIcchApaya, samayamanusmara, tiSTha tiSTha maNDalamadhye pravezaya praviza sarvabhUtAnukampaka gRhNa gRhNa hUM^ | ambaravicAriNe svAhA | mudrA cAtra pUrNeti vikhyAtA sarvabuddhAnuvartinI | dhruvA gandhamantrA cAtra bhavanti | nama: sarvabuddhAnAm | nama: samantagandhAvabhAsazriyAya tathAgatAya | tadyathA-gandhe gandhe gandhADhye gandhamanorame pratIccha pratIcchemaM gandham | samatAnusAriNe svAhA | bhavati cAtra mudrA pallavA nAma sarvAzApAripUrikA | puSpamantrA cAtra bhavanti | nama: sarvabuddhAnAmapratihatazAsanAnAm | nama: saMkusumitarAjasya tathAgatasya | tadyathA-kusume kusume kusumADhye kusumapuravAsini kusumAvati svAhA | tenaiva dhUpamantreNa pUrvoktenaiva dhUpena dhUpayet || @019 sarvabuddhAnnamaskRtya acintyAdbhutarUpiNAm | balimantraM pravakSyAmi samyaksaMbuddhabhASitam ||1|| nama: sarvabuddhabodhisattvAnAmapratihatazAsanAnAm | tadyathA he he bhagavaM mahAsattva buddhAva- lokita, mA vilamba | idaM baliM gRhNApaya gRhNa | hUM^ hUM^ sarvavizva ra ra Ta Ta phaT svAhA | nivedyaM cAnena dApayet, baliM ca sArvabhautikam | bhavati cAtra mudrA zakti: sarvaduSTanivAriNI | nama: sarvabuddhAnAmapratihatazAsanAnAM sarvatamondhakAravidhvaMsinAm | nama: samantajyotigandhAva- bhAsazriyAya tathAgatAya | tadyathA he he bhagavaM jyotirazmizatasahasrapratimaNDitazarIra vikurva vikurva mahAbodhisattvasamantajvAlodyotitamUrti khurda khurda avalokaya avalokaya sarvasattvAnAM svAhA | pradIpamantrA: | pradIpaM cAnena dApayet | mudrA vikAsinI nAma sarvasattvA- valokinI | nama: samantabuddhAnAmapratihatazAsanAnAm | tadyathA-jvala jvala jvAlaya jvAlaya | huM^ | vibodhaka harikRSNapiGgala svAhA | agnikArikA mantrA: | bhavati cAtra mudrA saMpuTA nAma lokavizrutA sarvasattvaprabhodyotanI bhASitA munivarai: pUrvaM bodhisattvatya dhImata: || atha khalu maJjuzrI: kumArabhUta: vajrapANiM bodhisattvamAmantrayate sma-imAni guhyakA- dhipate mantrapadAni sarahasyAni paramaguhyakAni- tvadIyaM kulavikhyAta: sutaM ghoraM sadAruNam | ya eva sarvamantrANAM sAdhyamAnAnAM vicakSaNai: ||2|| mUrdhUTaka iti vikhyAta.....jakulayorapi | tasya nirnAzanArthAya vidyeyaM saMpravakSyate ||3|| nama: sarvabuddhabodhisattvAnAmapratihatazAsanAnAm | uM kara kara kuru kuru mama kAryam | bhaJja bhaJja sarvavighnAM | daha daha sarvavajravinAyakam | mUrdhaTakajIvitAntakara mahAvikRtarUpiNe paca paca sarvaduSTAM | mahAgaNapatijIvitAntakara bandha bandha sarvagrahAM | SaNmukha SaDbhuja SaTcaraNa rudramAnaya | viSNumAnaya | brahmAdyAM devAnAnaya | mA vilamba mA vilamba | jhal jhal maNDalamadhye pravezaya | samayamanusmara | hUM^ hUM^ hUM^ hUM^ hUM^ hUM^ phaT phaT svAhA | eSa sa: paramaguhyakAdhipate paramaguhya: mahAvIrya: maJjuzrI: SaNmukho nAma mahAkrodha- rAjA sarvavighnavinAzaka: | anena paThitamAtreNa dazabhUmipratiSThApitabodhisattvA vidravante, kiM punarduSTavighnA: | anena paThitamAtreNa mahArakSA kRtA bhavati | mudrA cAtra bhavati mahA- zUleti vikhyAtA sarvavighnavinAzikA | asyaiva krodharAjasya hRdayam | oM^ hrIM^ jJI: vikR- tAnana hum | sarvazatruM nAzaya stambhaya phaT phaT svAhA | anena mantreNa sarvazatrUn mahA- zUlarogeNa caturthakena vA gRhNApayati | satatajapena vA yAvadrocate, maitratAM vA na prati- padyate | atha karuNAcittaM labhate | jApAnte muktirna syAt | mRyata iti ratnatrayApa- kAriNAM kartavyaM nAzeSaM saumyacittAnAm | mudrA mahAzUlaiva prayojanIyA | upahRdayaM cAtra bhavati | oM^ hrIM^: kAkarUpa huM khaM svAhA | mudrA mahAzUlayaiva prayojanIyA | sarvaduSTAM @020 yamicchati taM kArayati | paramahRdayam | sarvabuddhAdhiSThitaM ekAkSaraM nAma | hUM^ | eSa sarva- karmakara: | mudrA mahAzUlayaiva prayojanIyA | sarvAnarthanivAraNam | sarvabhUtavazaMkara: saMkSe- pata: | eSa krodharAja sarvakarmeSu prayoktavya: | maNDalamadhye jApa:, siddhikAle ca vizi- Syate | visarjanamantrA bhavanti | nama: sarvabuddhAnAmapratihatazAsanAnAm | tadyathA-jaya jaya sujaya mahAkAruNika vizvarUpiNe gaccha gaccha svabhavanam, sarvabuddhAMzca visarjaya | saparivArAM svabhavanaM cAnupravezaya samayamanusmara | sarvArthAzca me siddhyantu mantrapadA: | mano- rathaM ca me paripUraya svAhA | ayaM visarjanamantra: sarvakarmeSu prayoktavya: | mudrA bhadrapITheti vikhyAtA | AsanaM cAnena dApayet | manasA saptasaptena visarjanaM sarvebhya: laukikaloko- ttarebhyo maNDalebhya: mantrebhyazcaiva mantrasiddhi: samayajapakAlaniyameSu ca prayoktavyeti || atha khalu maJjuzrI: kumArabhUta: punarapi taM zuddhAvAsabhavanamavalokya taM mahAparSa- nmaNDalaM svakaM ca vidyAgaNamantrapaTalavisaraM bhASate sma-nama: sarvabuddhAnAmapratihatazAsanA- nAm | oM^ riTi svAhA | maJjuzriyasyedaM anucarI kezinI nAma vidyA sarvakarmikA | mahAmudrAyA: paJcazikhAyA yojyA sarvaviSakarmasu | nama: samantabuddhAnAmapratihatazAsanAnAm | oM^ niTi | upakezinI nAma vidyeyaM sarvakarmikA | mudrayA vikAsinyA ca yojayet sarvagraha- karmeSu | samantabuddhAnAmapratihatagatInAm | oM^ ni: | vidyeyaM balinI nAma sarvakarmakarA zubhA | mudrayA bhadrapIThayA saMyuktA yakSiNI Anayed dhruvam ||4|| nama: samantabuddhAnAM acintyAdbhutarUpiNAm | mudrayA zaktinA yuktA sarvaDAkinIghAtinI ||5|| oM^ jJai: svAhA | vidyA kApatalinI nAma maJjughoSeNa bhASitA | samantAsarvabuddhaizca prazastA divyarUpiNI ||6|| nama: samantabuddhAnAmapratihatagatipracAriNAm | tadyathA-oM^ varade svAhA | mudrA trizikhenaiva prayojayet zreyasAtmaka: | bahurUpadharA devI kSiprabhogaprasAdhikA ||7|| nama: samantabuddhAnAmacintyAdbhutarUpiNAm | oM^ bhUri svAhA | mudrayA zUlasaMyuktA sarvajvaravinAzinI | nama: samantabuddhAnAmacintyAdbhutarUpiNAm ||8|| @021 oM^ nu re svAhA | vidyA tArAvatI nAma prazastA sarvakarmasu | mudrayA zaktiyaSTyA tu yojitA vighnaghAtinI ||9|| nama: samantabuddhAnAmacintyAdbhutarUpiNAm | tadyathA-oM^ vilokini svAhA | vidyA lokavatI nAma sarvakozavazaMkarI | yojitA vajramudreNa sarvasaukhyapradAyikA ||10|| nama: samantabuddhAnAmacintyAdbhutarUpiNAm | tadyathA-oM^ vizve vizvasaMbhave vizvarUpiNi kaha kaha AvizAviza | samayamanusmara | ru ru tiSTha svAhA | eSA vidyA mahAvIryA darzitA lokanAyakai: | daMSTramudrAsametAstrasarvasattvA....vezinI | zubhA varadA sarvabhUtAnAM vizveti saMprakAzitA ||11|| nama: samantabuddhAnAmacintyAdbhutarUpiNAm | tadyathA-oM^ zvetazrIvapu: svAhA | mayUrAsanena mudreNa vinyastA sarvakarmikA | mahAzveteti vikhyAtA acintyAdbhutarUpiNI | saubhAgyakaraNaM loke naranArIvazaMkarI ||12|| nama: samantabuddhAnAmacintyAdbhutarUpiNAm | tadyathA- oM^ khi khiri khiri bhaMguri sarvazatruM stambhaya jambhaya mohaya vazamAnaya svAhA | eSA vidyA mahAvidyA yoginIti prakathyate | yojitA vaktramudreNa duSTasattvaprasAdinI ||13|| nama: samantabuddhAnAmapratihatagatipracAriNAm | tadyathA-oM^ zrI: | eSA vidyA mahAlakSmI lokanAthaistu dezitA | mudrA saMpuTayA yuktA mahArAjyapradAyikA ||14|| nama: samantabuddhAnAM sarvasattvAbhayapradAyinAm | tadyathA-oM^ | ajite | kumArarUpiNi | ehi Agaccha | mama kAryaM kuru | svAhA | ajiteti vikhyAtA kumArI amRtodbhavA | mudrayA pUrNayA yuktA sarvazatrunivAraNI ||15|| nama: samantabuddhAnAmacintyAdbhutarUpiNAm | @022 tadyathA-oM^ jaye svAhA | vijaye svAhA | ajite svAhA | aparAjite svAhA | caturbhaginya iti vikhyAtA bodhisattvAnucArikA | paryaTanti mahIM kRtsnAM sattvAnugrahakArikA: ||16|| bhrAtA tumburu vikhyAta etAsAmanucAraka: | nauyAnasamArUDhA andurdhetu: (?) nivAsina: | muSTimudreNa vinyastA sarvAzApAripUrikA ||17|| nama: samantabuddhAnAM lokAgrAdhipatInAm | tadyathA-oM^ | kumAra mahAkumAra krIDa krIDa SaNmukha bodhisattvAnujJAta mayUrAsanasaMgho- dyatapANi raktAGga raktagandhAnulepanapriya kha kha khAhi khAhi khAhi | huM nRtya nRtya | rakta- puSpArcitamUrti samayamanusmara | bhrama bhrama bhrAmaya bhrAmaya bhrAmaya | lahu lahu mA vilamba | sarvakAryANi me kuru kuru citrarUpadhAriNe | tiSTha tiSTha huM huM sarvabuddhAnujJAta svAhA | bhASitA bodhisattvena maJjughoSeNa tAyinA | SaDvikArA mahI kRtsnA pracacAla samantata: ||18|| hitArthaM sarvasattvAnAM duSTasattvanivAraNam | mahezvarasya suto ghoro vaineyArthamihAgata: ||19|| skandamaGgArakazcaiva grahacihnai: sucihnita: | maJjubhASiNI tato bhASe karuNAviSTena cetasA ||20|| mahAtmA bodhisattvo’yaM bAlAnAM hitakAriNa: | sattvacaryA yata: proktA viceru: sarvato jagat ||21|| mudrAzaktiyaSTyAnusaMyuktA sa*mahAtmana: | Avartayati brahmAdyAM kiM punarmAnuSaM phalam ||22|| kaumArabhittamakhilaM kalyamasya samAsata: | kArtikeya maJjuzrI: mantro’yaM samudAhRta: ||23|| sattvAnugrahakAmyarthaM bodhisattva ihAgata: | tryakSaraM nAma hRdayaM mantrasyAsya udAhRtam ||24|| sarvasattvahitArthAya bhogAkarSaNatatpara: | mudrayA zaktiyaSThyA tu vinyasta: sarvakarmika: ||25|| oM^ hUM^ ja: | eSa mantra: samAsena kuryAnmAnuSakaM phalam | nama: samantabuddhAnAM samantodyotitamUrtinAm | oM^ vikRtagraha huM phaT svAhA | upahRdayaM cAsya saMyukto mudrAzaktinA tathA | Avartayati bhUtAni sagrahAM mAtarAM tathA ||26|| @023 sarvamudritamudreSu vinyastA saphalA bhavet | vitrAsayati bhUtAnAM duSTAviSTavimocanI ||27|| eSa maJjuzriyasya kumArabhUtasya kArtikeyamaJjuzrIrnAma kumAra: anucara: sarkarmika: | japamAtreNaiva sarvakarmANi karoti, sarvabhUtAni trAsayati, AkarSayati, vazamAnayati, zoSa- yati, ghAtayati, yathepsitaM vA vidyAdharasya tatsarvaM saMpAdayati || nama: samantabuddhAnAmapratihatazAsanAnAm | tadyathA-oM^ brahma subrahma brahmavarcase zAntiM kuru svAhA | eSa mantro mahAbrahmA bodhisattvena bhASita: | zAntiM prajagmurbhUtAni tatkSaNAdeva zItalA ||28|| mudrA paJcazikhAyuktA kSipraM svastyayanaM bhavet | AbhicArukeSu sarveSu athavA ceda paThyate | eSa saMkSepata ukto kalpamasya samAsata: ||29|| nama: samantabuddhAnAmapratihatazAsanAnAm | tadyathA-oM^ garuDavAhana cakrapANi caturbhuja huM^ huM^ samayamanusmara | bodhisattvo jJApayati svAhA | AjJapto maJjughoSeNa kSipramarthakara: ziva: | vidrApayati bhUtAni viSNurUpeNa dehinAm ||30|| mudrA trizikhe yukta: kSipramarthakara: sthira: | ya eva vaiSNave tantre kathitA: kalpavistarA: | upAyA vaineyasattvAnAM maJjughoSeNa bhASitA: ||31|| nama: samantabuddhAnAmapratihatazAsanAnAm | tadyathA-oM^mahAmahezvara | bhUtAdhipati | vRSadhvaja | pralambajaTAmakuTadhAriNe sitabhasma- dhUsaritamUrti huM^ phaT phaT | bodhisattvo jJApayati svAhA | eSa mantro mayA prokta: sattvAnAM hitakAmyayA | zUlamudrAsamAyukta: sarvabhUtavinAzaka: ||32|| yanmayA kathitaM pUrvaM kalpamasya purAtanam | saivamiti vakSyante sattvA bhUtalavAsina: | vividhA guNavistArA: zaivatantre mayoditA: ||33|| nama: samantabuddhAnAmapratihatazAsanAnAm | tadyathA-oM^zakuna mahAzakuna padmavitatapakSa sarvapannaganAzaka sva sva svAhi svAhi | samayamanusmara | huM^ | tiSTha | bodhisattvo jJApayati | svAhA | @024 eSa mantro mahAvIrya: vainateyeti vizruta: | durdAntadamaka: zreSTha: bhoginAM viSanAzanam ||34|| mahAmudrayA samAyukta: hantyanarthaM sudAruNam | vicikitsayati na saMdeho viSaM sthAvarajaGgamam ||35|| sattvAnupAyavaineyA bodhisattvasamAjJayA | vicerurgaruDarUpeNa pakSirAT sa mahAdyuti: ||36|| yAvanto gAruDe tantre kathitA: kalpavistarA: | te mayaivoditA: sarve sattvAnAM hitakAraNAt ||37|| garutmA bodhisattvastu vainateyArthamihAgata: | bhoginAM viSanAzAya viceru: pakSirUpiNa: ||38|| yAvanto laukikA mantrA: te’smi kalpa udAhRtA: | vaineyArthaM hi sattvAnAM vicarAmi tathA tathA ||39|| ye tu tAthAgatImantrA: kulizAGkakulayorapi | te’smin kalpavistare bhASitA: pUrvameva tu ||40|| yathA hi dhAtrI bahudhA bAlAn lAlati yatnata: | tathA bAlizabuddhInAM mantrarUpI carAmyaham ||41|| dazabalai: kathitaM pUrve adhunA ca mayoditam | sakalaM mantratantrArthaM kumAro’pyAha mahAdyuti: ||42|| jinavaraizca ye gItA gItA dazabalAtmajai: | maJjusvareNa te gItA acintyAdbhutarUpiNAm ||43|| atha khalu maJjuzrI: kumArabhUta: sarvAvantaM zuddhAvAsabhavanaM taM ca mahAparSanmaNDala- mavalokya sarvasamayasaMcodanIM nAma samAdhiM samApadyate sma, yatra samAdhe: pratiSThitasya azeSa- sattvanirhAracaryAmanasa: sarvasattvA pratiSThitA: bhaveyu: | samanantarasamApannasya maJjuzriya: kumArabhUtasya sarvAvantaM zuddhAvAsabhavanaM vicitramaNiratnavyUhAlaMkAramaNDalaM acintyAdbhuta- bodhisattvavikurvaNaM sarvapratyekabuddhAryazrAvakacaryApraviSTairapi bodhisattvai: dazabhUmipratiSThitairIzvarairapi na zakyate maNDalaM likhituM vA, ka: punarvAdo pRthagjanabhUtai: sattvai: | taM divyamAryamaNDala- samayanirhArAvasthAnAvasthitaM maJjuzriyaM kumArabhUtaM dRSTvA sarve buddhA bhagavanta: sarvapratyekabuddhA:, sarve AryazrAvakA:, sarve bodhisattvA dazabhUmipratiSThitA:, yauvarAjyAbhiSekasamanuprAptA AryA pratipannAzca sarve sattvA sAsravA anAsravAzca maJjuzriya: kumArabhUtasyAdhiSThAnena acintyaM buddhabodhisatvacaryAniSyanditaM samAdhivizeSamAnasodbhavaM maNDalaM praviSTamAtmAnaM saMjAnante sma | na zakyate tatpRthagjanai: sattvai: samanasApyAlambayitum, ka: punarvAdo likhituM lekhayituM vA || @025 atha maJjuzrI: kumArabhUta: tAM mahAparSanmaNDalasamayamanupraviSTa: sattvAnAmantrayate sma-zRNvantu mArSA: | anatikramaNIyametat tathAgatAnAM bodhisattvAnAM ca samaya:, ka: punarvAdo’nyeSAM sattvAnAmAryAnAryANAm | atha maJjuzrI: kumArabhUta: vajrapANiM guhyakAdhi- patimAmantrayate sma-nirdiSTaM bho jinaputra atikrAntamAnuSyakaM samayaM mAnasodbhavam | mAnuSyakaM tu vakSye parinirvRtAnAM ca tathAgatAnAm, yatra sattvA samanupravizya sarvamahAlaukikalokottarA siddhiM gaccheyu: || atha khalu vajrapANirguhyAdhipati: maJjuzriyaM kumArabhUtamAmantrayate sma-bhASa bhASa tvaM bho jinaputra, yarayedAnIM kAlaM manyase || parinirvRte lokanAthe zAkyasiMhe anuttare | buddhatva iva sattvAnAM tvadIyaM maNDalaM bhuvi ||44|| dRSTamAtro hi loke’smin mantrA: siddhiM prajagmire | ajJAnavidhihInaM tu zayAnavikRtena vA ||45|| mantrA: siddhiM na gaccheyu: brahmasyApi mahAtmana: | anabhiyuktA tantre’smin adRSTasamayodite ||46|| mantrA: siddhiM na gacchanti yatnenApyanekadA | samayaprayogahInaM zakrasyApi prayatnata: ||47|| mantrA: siddhiM na gacchanti kiM punarbhuvi mAnuSe | samayazAstratattvajJe caryAkarmasu sAdhane | paThitamAtrA hi sidhyante mantrA AryA ca laukikA: ||48|| maNDalaM maJjughoSasya praviSTa: sarvakarmakRt | mantrasiddhirdhruvaM tasya kumArasyaiva zAsane ||49|| atha khalu vajrapANirguhyAdhipati: taM mahAsattvaM madhye bhASate sma-saMkSepata: bho bho mahAbodhisattva sattvAnAmarthAya maNDalavidhAnaM bhASasveti || evamuktastu guhyakAdhipatinA maJjuzrI: kumArabhUta: sarvasattvAnAmarthAya maNDalavidhAnaM bhASate sma-Adau tAvat pratihArakapakSe caitravaizAkhe ca mAse sitapakSe prazastadivase zuddha- grahanirIkSite zubhanakSatrasaMyukte zuklapratipadi pUrNamAsyAM vA anye vA kAle prAvRNmAsa- vivarjite pUrvAhNe bhUmimadhiSThAtavyaM mahAnagaramAzritya yatra vA svayaM tiSThenmaNDalAcArya: samudragAminIM vA nadImAzritya, samudrataTasamIpaM vA mahAnagarasya pUrvottare digbhAge nAtidUre nAtyAsanne maNDalAcAryeNa sattvAnAM saptAhaM pakSamAtraM vA ekAnte uDayaM kRtvA prativasta- vyam | ya: tasmin sthAne sucaukSaM pRthivIpradezaM samantAccaturasraM SoDazahastaM dvAdazahastaM vA apagatapASANakaThallabhasmAGgAratuSakapAlAsthivarjitaM sucaukSaM suparikarmitaM pRthivIpradezaM nighrAtmakenodakena paJcagavyasaMmizritena candanakarpUrakuGkumodakena vA yamAntakena krodharAje- @026 nASTasahasrAbhimantritena paJcazikhamahAmudrAsaMyuktena taM pRthivIpradezaM abhyukSayeccaturdikSu ityUrdhva- madhastiryagvidikSu ca sarvata: kSipet | tato taM pRthivIpradezaM samantAccaturasraM SoDazahastaM dvAdazahastaM vA aSTahastaM vA, tatra SoDazahastaM jyeSTham, madhyaM dvAdazahastam, kanyasaM aSTa- hastam | etat trividhaM proktaM maNDalaM sarvadarzibhi: rAjyakAmAya | tato jyeSThaM madhyamaM saMbhogavardhanaM kanyasaM samayamAtraM tu sarvakarmakaraM zivam | tato’nyatamaM manasepsitaM maNDala- mAlikhet | tatra taM pRthivIpradezaM dvihastamAtraM khanet | tatra pASANAGgArabhasmAsthikezAdayo vividhA vA prANakajAtaya: yadi dRzyante, anyaM pRthivIpradezaM khanet | nirupahatyaM nirupadravaM bhavet | na cetparvatAgranadIpulinasamudrotsaGgamahAnadIpulinasikatAdicayaM mahatA prayatnata: sa pratyavekSitaM sucaukSaM ni:prANakaM kRtvA likhet | taM pRthivIpradezaM bhUyo ni:prANenodakena paJcagavyasaMmizreNa nadIkUlamRttikayA medhyayA valmIkamRttikayA vA yatra prANakA na santi, tayA mRttikayA pUrayitavyam | pUrayitvA ca svAkoTitaM samatalaM samantAt trividhaM maNDalaM yathepsitaM kArayet | caturdikSu catvAra: khadirakIlakAM nikhanet krodharAjenaiva saptAbhi- mantritaM kRtvA, paJcaraGgikena sUtreNa saptAbhimantritena krodhahRdayena kRtvA samantAttanmaNDalaM caturasrAkAreNa veSTayet | evaM madhyame sthAne | evamabhyantare caturasrAkAraM kArayet | madhya- sthAnasthitena maNDalAcAryeNa vidyA aSTasahasraM mUlamantrA uccArayitavyA:, mahAmudrA paJcazikhAM badhvA mUlamantreNa sasakhAyarakSA AtmarakSA ca kAryA | japatazca niSkasarvahimaNDalaM prada- kSiNIkRtya prAGmukha: kuzapiNDakopaviSTa: sarvabuddhabodhisattvAnAM manasi kurvANa: | samantAcca tanmaNDalaM caturasrAkAreNa veSTayet | bahirnAdha: ekarAtroSitAM kRtvA pravAsayet || tatra maNDalAcAryeNa kRtapurazcaraNena svatantramantrakuzalena upAyasattvArthamahAyAnAdhi- muktena ekarAtroSitena susakhAyasametena vidhizAstradRSTena karmaNA paJcaraGgikena cUrNena zlakSNojjvalena suparikarmakRtena SaDakSarAbhimantrite hRdayenAbhimantrya taM cUrNaM maNDalamadhye sthApayet | bahizcocchritadhvajapatAkatoraNe catuSpathAlaMkRtaM kadalIstambharopitaphalabharita- piNDIbhi: pralambamAnamAhatabherImRdaGgazaGkhatantrIbhirghoSaninAditaM pRthivIpradezaM kuryAt | prazastazabdadharmazravaNacatuSparSAnukUlamahAyAnasUtrAM caturdikSu pustakAM vAcayan | tadyathA- bhagavatI prajJApAramitA dakSiNAM dizi vAcayet | AryacandrapradIpasamAdhi: pazcimAyAM dizi | AryagaNDavyUha uttarAyAM dizi | AryasuvarNaprabhAsottamasUtraM pUrvAyAM dizi | evamadhItacatu:sUtrAntikaM pudgalAM dharmabhANakaM pustakAbhAvAdadhyeSayet dharmazravaNAya | tato maNDalAcAryeNotthAya candanakarpUrakuGkumavyAmizrakeNa zvetasugandhapuSpai: mUlamantraM japatA sarvatastaM maNDalamabhikiret | abhikIrya ca bahirnirgacchet | saptAhAddhaviSyAhAroSitAM dvau trayo vA utpAdita- bodhicittaM upoSadhaupavAsocitAM citrakarA nipuNatarAM pravezayet | mUlamantreNaiva zikhAbandhaM kRtvA, tata: suvarNarUpyavividharatnapaJcavicitrojjvalacArusUkSmacUrNatAmbrAM pratigRhya, mahAbhogai: sattvai: mahArAjAnaizca dhArmikai: likhApanIyam | bodhiparAyaNIyaM bodhiparAyaNaM niyatam || @027 maNDalaM darzanAdeva kiM punarmantrasAdhane | sattvAnAmalpapuNyAnAM nirvRte zAkyapuMgave ||50|| kuta evaMvidhA bhogA vidhireSA nu kalpyate | daridrajanatAM dRSTvA maJjughoSo mahAdyuti: ||51|| udIrayet kalpasaMkSepaM maNDalaM tu samAsata: | zAlitaNDulacUrNaistu sUkSmai: paJcaraGgojjvalai: | zuklapItaraktakRSNaharitavarNairvarNayet ||52|| pUrvasthApitakaM cUrNaM maNDalAcAryeNa svayaM gRhya, mahAmudrAM paJcazikhAM badhvA mUlamatraM japatA taM cUrNaM mudrayet | apareNa tu sAdhakAcAryeNa maNDalabahirdakSiNapUrvAyAM dizi vidhidRSTena karmaNA agnikuNDaM kArayet | dvihastapramANaM hastamAtranimnaM samantAtpadma- puSkarAkAraM bahi:padmapuSkarAkArA palAzakASThasamidbhi: agniM prajvAlya zrIphalakASThasamidhAnAM vitastimAtrapramANAnAM sArdrAM dadhimadhudhRtAktA mUlamantraM SaDakSarahRdayena vA mudrAmuSTiM badhvA Ahvayet | AhUya ca pUrvoktenaiva ekAkSaramUlamantrahRdayena bhUyo aSTazataM juhuyAt || tato maNDalAcAryeNa baddhoSNISakRtaparikara: AtmanA citrakarAMzca nipuNatarAnAtmanA kArayet | tato maNDalAcAryeNa buddhabodhisattvAM manasi kurvatA pUrvoktenaiva dhUpamantreNa dhUpaM dahatA aJjaliM kRtvA sarvabuddhabodhisattvAM praNamya, maJjuzriyaM kumArabhUtaM namaskRtya cUrNaM gRhItvA AkArayet | rUpaM citrakaraizca pUrayitavyam | etena vidhinA prathamata eva buddhaM bhagavantaM zAkyamuniM sarvAkAravaropetaM ratnasiMhAsanopaviSTaM zuddhAvAsabhavanasthaM dharmaM dezayamAna- mAlikhet | likhitazca maNDalAcAryasyAnusAdhakena AtmarakSAvidhAnaM mUlamantreNa kRtvA sarva- bhUtikA balirdeyA caturdikSUrdhvamadha: bahirmaNDalasya kSipet || tato snAtvA agnikuNDasamIpaM gatvA zucivastraprAvRtena zucinA kRtArakSAvidhAnena ghRtAhutInAM kuGkumamizrANAmaSTasahasraM juhuyAnmUlamantreNa | tata: kuzapiNDakopaviSTena japaM kurvata: tatraiva sthAtavyam | zvetasarSapANAmaSTAbhimantritaM kRtvA yamAntakakrodharAjenAbhimantrya zarAvasaMpuTe sthApayet | anekAkAravikRtarUpaghorasvaravAtavarSadurdinamanyatamAnyatamaM vA vighnamAgataM dRSTvA hutena sarSapAhutaya: sapta hotavyA: | tato vighnA: praNazyanti | manuSya- vighnairvA paJcAhutayo hotavyA: | stabhitA bhavanti azaktivanta: puruSA mRyanti vA | amAnuSyairvA gRhNante tatkSaNAdeva | na saMdeho’sti | kathaMcana zakro’pi mriyate kSipram, kiM punarduSTacetasA manuSyA: | itare vA vighnA yamAntakakrodhabhayanirnaSTA vidravanti ito ita iti || tato’nusAdhakena tatraiva kuzapiNDakopaviSTena yamAntakakrodharAjAnaM japaM kurvANena sthAtavyam | tato maNDalAcAryeNa bhagavata: zAkyamune: pratimAyA dakSiNe pArzve dvau pratyeka- buddhau padmAsanopaviSTau paryaGkenopaviSTau kAryau | tayoradhastAd dvau mahAzrAvakau dharmaM zRNvanta: @028 kAryau | teSAmapi dakSiNata: bhagavAnAryAvalokitezvara: sarvAlaMkAravibhUSita: zaratkANDagaura: padmAsanopaviSTa:, vAmahastena padmaM gRhItvA dakSiNahastena varada: | tasyApi dakSiNata: bhagavatI paNDaravAsinI padmahastA dakSiNena hastena bhagavantaM zAkyamuniM vandamAnA padmAsano- paniSaNNA jaTAmakuTadhAriNI zvetapaTTavastranivastA paTTAMzukottarAsaGginI kRSNabhasmatRmuNDIkRtA | evaM tArA, bhrukuTI svakasvakAsaneryApathe susthitA kAryA | upariSTAcca bhagavatI teSAM prajJA- pAramitA tathAgatalocanA uSNISarAjA svakAryA: | evaM bodhisattvA: SoDaza kAryA: | tadyathA-samantabhadra:, kSitigarbha:, gaganagaJja:, sarvanIvaraNaviSkambhI, apAyajaha:, maitreya:, camaravyagrahasta:, buddhaM bhagavantaM nirIkSamANa:, vimalagati:, vimalaketu:, sudhana:, candraprabha:, vimalakIrti:, sarvavyAdhicikitsaka: sarvadharmIzvararAja:, lokagati:, mahAmati:, patidharazceti | ete SoDaza mahAbodhisattvA: prasannamUrtaya: sarvAlaMkArabhUSitA lekhyA: | pradhAnavidyArAja:, vidyArAjJI abjakUle rUpakamudrA | sa ca yathAsmarata: Agamatazca | yathAsthAneSu vA zeSA lekhyA: | ante ca sthAne caturasrAkAraM sthAnaM sthApayet padmapuSpasaMskRtam | yena smaritA vidyAdevatA te’smin sthAne tiSThantviti || evaM dakSiNe pArzve bhagavata: zAkyamune: dvau pratyekabuddhau gandhamAdana: upariSTazceti | evaM prAGmukhaM maNDalaM sarvata:pravezadvAraM kAryam | bhagavata: zAkyamune: pArzve aparau dvau pratyekabuddhau candana: siddhazceti Alekhyau | teSAmadhastAd dvau mahAzrAvakau mahAkAzyapa: mahAkAtyAyanazcAlekhyau | teSAmapi vAmata: AryavajrapANi: kuvalayazyAmAbha: prasannamUrti: sarvAlaMkArabhUSita: | dakSiNe cAmaravyagrahasta: vAmena krodhamUrtihasta: vajramuSTi: vajrAGkuzi vajrazRGkhalA subAhu vajrasena yathAveSacihnasthAnAsanasarvavidyArAjJArAjJIsaparivAra: rUpamudrAdiSu yathAsmaraNA lekhyA: | teSAmapi vAmata: caturasrAkAramubhayavajramudrAM likhet | likhya ca vaktavyam-ye’tra sthAne na smaritA vidyAgaNA:, te’tra sthAne tiSThantviti || teSAmupariSTAt vedyAramitA: bhagavatI mAmakI AlekhyA: | sarvAlaMkAravibhUSitAzca tA: prasannamUrtaya: || teSAmapyupariSTAd aSTau uSNISarAjAna: samantajvAlamAlAkulA: | mudrA ca svaka- svakAni mahArAjacakravartIrUpANi AlekhyAni | kanakavarNasuprasannendriyANi sarvAlaMkAra- vibhUSitAni | ISattathAgatapratimadRSTijAtAni | tadyathA-cakravartI, uSNISa:, abhyudga- toSNISa:, sitAtapatra:, jayoSNISa:, kamaloSNISa:, tejorAzi:, unnatoSNISa iti || ete ata: uSNISarAjAna: pratyekabuddhAnAM vAmata: Alekhya, dvAre buddho bodhisattvo kAryapravezata dakSiNato lokAtikrAntagAmI nAma jaTAmakuTadhArI saumyamUrti: dakSiNahastena akSasUtraM gRhItvA vAmahastena kamaNDaluM dvArAbhimukha: ISad bhrukuTIvadana: vAmana: praveze mahAbodhisattva: ajitaMjayo nAma Alekhya: | prasannamUrti: jaTAmakuTadhArI daNDakamaNDalu- @029 vAmakarAvasakta: dakSiNahastena akSasUtraM gRhItvA varapradAnakara: ISadbhrukuTIvadana: dvArAbhi- mukha Alekhya: || siMhAsanasyAdhastAd dharmacakra: samantajvAlamAlAkula:, tasyApyadhastAt ratnavimAna:, tatrastho bhagavAM mahAbodhisattva: maJjuzrI: kumArabhUta: kumArarUpI kuGkumagaurAkAra: prasannamUrti: cArurUpI ISatprahasitavadana: vAmahaste nIlotpalAvasakta: dakSiNahastena zrIphalAvasaktavarada: sarvabAlAlaMkArabhUSitapaJcacIrakopazobhita: muktAvalIyajJopavIta: paTTAMzukottarIya: paTTavastra- nivasta: samantaprabha: samantajvAlamAlAkula: padmAsanopaniSaNNa: yamAntakakrodharAjagatadRSTi: maNDalapravezadvArAbhimukha: cArudarzano sarvata: Alekhya: || tasya dakSiNe pArzve padmasyAdhastAd yamAntaka: krodharAjA Alekhya: mahAkRtarUpI samantajvAlAmAlAkula: AjJAM pratIcchamAna: mahAbodhisattvagatadRSTi: sarkta Alekhya: | vAmapArzve padmasyAdhastAcchuddhAvAsakAyikA: devaputrarUpiNa: bodhisattvA: paJca AlekhyA: | tadyathA-sunirmala:, sudAnta:, saMzuddha:, tamoddhAtana:, samantAvalokazceti | sarve ca te zuddhAvAsabhavanopaniSaNNA: anekaratnojvalazilAtalAkArA: | samantajvAlAvicitrapuSpAva- kIrNazcArurUpI Alekhya: || bahi: samantAccaturasrAkAraM catustoraNAkAraM caturdizaM vicitrapaJcaraGgojjvalaM supraguNa- rekhAvanaddhaM abhyantaramaNDalaM kAryam | pUrvAyAM dizi bhagavata: zAkyamune: upariSTAd rekhAbhi: madhye saMkusumitarAjendra: padmAsanopaniSaNNa: tathAgatavigraha: svalpamAtra: kArya: samanta- jvAlamAlAkula: varapradAnahasta: paryaGkopaniSaNNa: || tasya dakSiNata: uSNISacakravartimudrA lekhyA | vAmatastejorAzimudrA lekhyA | tathAgatalocanAyA upariSTAtprajJApAramitAmudrA lekhyA | bhagavata: AryAvalokitezvarasyopari- STAt prajJApAramitAmudrAyA dakSiNata: bhagavAnamitAbha: tathAgatavigraha: kArya: varapradAnahasta: padmAsanopaniSaNNa: samantajvAlamAlAkula: || tasyApi dakSiNata: pAtracIvaramudre kAryau | evamanupUrvata: pravezasthAne padmamudrA kAryA: | bhagavato saMkusumitarAjasya tathAgatasya vAmato uSNISatejorAzimudrA lekhyA samantajvAlamAlAkulA || tasyApi vAmata: ratnaketustathAgata: kArya:, ratnaparvatopaniSaNNa: dharmaM dezayamAna: | nIlavaiDUryamarakatapadmarAgavicitrajvAlArciSi nirgata: samantAtsamantaprabha Alekhya: || tasyApi vAmata: jayoSNISamudrA samantajvAlamAlAkulA AlekhyA | tasyApi vAmata: dharmacakramudrA AlekhyA samantajvAlAvatI | tasyApi vAmata: kharavarakakamaNDalumakSasUtra- kamaNDaluM bhadrapIThamudrA AlekhyA | anupUrvata: dvArasthAne vajrasUcyobhayata: samantajvAla Alekhya: | bhagavato maJjuzriyasyAdhastAnmahAmudrA paJcazikhA nAma utpalamudrA vA lekhyA | samantajvAlinau etau | anyonyAsaktaM samantamaNDalAkAramAlekhyam | dvArata: pazcAnmukha- @030 pravezata: prAGmukhazca kArya: | sarveSvapi bahirmaNDalaM bhavati paJcavarNaraGgojjvalaM vicitracAru- darzanaM catu:koNavibhaktam | catustoraNAkAraM caturdizaM dvihastamAtrAbhyantaramaNDalato bahirAlekhyam | pUrvasyAM dizi mahAbrahmA caturmukha: zuklavastranivasta: zvetavastrottarAsaGgina: zvetayajJopavIta: kanakavarNa: jaTAmakuTadhArI daNDakamaNDaluM vAmAvasaktapANi: || ....AbhAsvaro devaputra: kArya: kanakavarNa: dhyAnAntaragatamUrti: paTTavastra- nivasta: paTTAMzukottarIya: suprasannavadana: jaTAmakuTadhArI zvetayajJopavIta: paryaGkopaniSaNNa: dakSiNahastena varada: || tasya dakSiNata akaniSTho devaputra: kArya: sarvAlaMkArabhUSita: prasannamUrti: dhyAnagata- cetasa: paTTavastranivasananivasta: paTTAMzukottarIya: || tasya dakSiNata: payaGkopaviSTa: dakSiNahastena varada: zvetayajJopavIta: || evamanupUrvata:, saMtuSita: sunirmita:, paranirmita:, suyAmazakraprabhRtayo devaputrA AlekhyA: yathAnupUrvata: yathAveSasaMskRtA: || zakrasyAdhastAccAturmahArAjakAyikA: sadAmattA: mAlAdhAriNo karoTapANaya: vINA- dvitIyakA lekhyA: | bhaumAzca devaputrA yathAnupUrvata: yathAveSeNAlekhyA: || evaM dakSiNAyAM dizi abRhaanayasudRzasudarzanaM parIttAbhapuNyaprasavaprabhRtayo devaputrA AlekhyA yathAveSasthAnA: || evaM pazcimAyAM dizi cottarAyAM dizi | teSAmadhastAd dvipaGktiAzritA AlekhyA: | dvitIyamaNDalAd bahistRtIyamaNDalaM bhavati | caturdizaM catvAro mahArAjAna: anupUrvata AlekhyA: || uttarAyAM dizi pravizato dakSiNa: dhanada: nidhisamIpastha: sarvAlaMkArabhUSita: ISadbhagnakirITa: yakSarUpI | tasya dakSiNata: maNibhadrapUrNabhadrau yakSasenApatI Alekhyau || evamanupUrvata: hArItI mahAyakSiNI AlekhyA | priyaMkara: kumAra utsaGgopaviSTo maNDalaM nirIkSamANa: AlekhyA: | paJcika: piGgala: bhISaNazca Alekhya: || teSAM ca samIpe yakSANAM mudrA AlekhyA: | evamanupUrvata: varuNo pAzahasta: pazcimAyAM dizi Alekhya: | nAgau nandopanandau takSakavAsukiprabhRtayo’STau mahAnAgarAjAna: AlekhyA: || evaM dvipaGktyAzritA: anupUrvata: yakSarAkSasakinnaramahoragaRSaya: siddhapretapizAca- garuDakinnaramanuSyAmanuSyAdyA: | oSadhayazca maNiratnavizeSA: parvatA: sarita: dvIpAzca anupUrvata: sarve pradhAnAlekhyA: || dakSiNAyAM dizi yama Alekhya: saparivAra: | mAtara: sapta pUrvadakSiNasyAM dizi | agni: samantajvAlamAlAkula: daNDakamaNDaluakSasUtravyagrapANi: jaTAmakuTadhArI zvetavastra- nivasta: paTTAMzukottarAsaGgika: zvetayajJopavIta: kanakavarNa: bhasmatripuNDarIkRta: || @031 evaM nAnAkaraNapraharaNaveSasaMsthAnavarNatattvadvipaGktIAzritA AlekhyA: | sarvata: pravizato bahirmaNDale umApatirvRSavAhanastrizUlapANi:, umA ca devI kanakavarNA sarvAlaMkAra- bhUSitA, kArttikeyazca mayUrAsana: zaktyudyatahasta: kumArarUpI SaNmukha: raktAbhAsamUrti: pItavastranivasta: pItavastrottarAsaGga: | vAmahastena ghaNTAM gRhItvA raktapatAkAM ca anupUrvata: bhRgiriTi atyantakRzAkAra: mahAgaNapatinandikezvaramahAkAlau mAtara: sapta yathAbharaNa- praharaNaveSasaMsthAnA abhilekhyA: | aSTau vasava:, sapta RSaya:, viSNuzcakrapANizcaturbhujo gadA- zaGkhAsihasto garuDAsana: sarvAlaMkArabhUSitazca | aSTau grahA:, saptaviMzatinakSatrA:, yeSu caranti bhuvi maNDale | upagrahAzcASTau devA lekhyA: | anupUrvaza: paJcadaza tithaya: sitakRSNA:, dvAdaza rAzaya:, SaT Rtavo dvAdaza mAsA: saMvatsarazca | caturbhaginya: nAvAbhirUDhA: bhrAtR- paJcamA: salilavAsinazceti saMkSepato mudrAsu vyavasthApyA hi devatA anupUrvatazca dvipaGktyA- zritAzca kAryA | saMkSepato maNDalatraye pitRmaNDalAzraya: abhilekhya: caturasrazca | trimaNDale- Svapi vyavasthA saiSA bhavati | saMkSepata: buddho bhagavAn sarvasattvAnAmagra avazyamabhilekhya: | abjakule AryAvalokitezvaro dakSiNata: avazyamabhilekhya: | vAmato vajrakule vajrapANi- ravazyamabhilekhya: | bodhisattvAnAmagra Aryasamantabhadro’vazyamabhilekhya: | maJjuzrI: kumArabhUto- ‘vazyamabhilekhya: | saiSA mudrAsu yathAvyavasthAyAmabhilekhyA: | etadabhyantaramaNDalam | madhya- maNDale’pi brahmA sahAMpati: pUrvAyAM dizyavazyamabhilikhitavya: | evamAbhAsvaro dakSiNAyAM dizi, akaniSTha arUpiNazca devA maNDalAkArA avyaktA: naivasaMjJAnAsaMjJAyatanA devA: | uttarAyAM dizi zakro devarAjA sayAma: saMtuSita: sunirmita: paranirmita: parIttAbhaprabhRtayo devaputrA avazyamekaika: devarAjo’bhilikhitavya: | saiSA mudrAsu vyavasthApyA: || evaM tRtIyamaNDale’pi uttarAyAM dizi IzAno bhUtAdhipati: sahomayA avazyamabhi- likhitavya: | dvitIyadvArasamIpe kArttikeyamaJjuzrI: mayUrAsana: zaktipANi: raktAvabhAsamUrti: pItavastranivastottarAsaGgina: dakSiNahaste ghaNTApatAkAvasakta: kumArarUpI maNDalaM nirIkSa- mANa: | pUrvAyAM dizi vainateya: pakSirUpI | RSirmArkaNDa: avazyamabhilikhitavya: | saiSA mudrAsu ca vyavasthApyA || dakSiNapUrvata: catu:kumArya: kumArabhrAtRsahitA nauyAnasaMsthitA mahodadhe: pari- bhramantya: | agnizca devarAT avazyaM likhitavya: | evaM dakSiNasyAM dizi laGkApurI, bibhISaNazca rAkSasAdhipati:, tatra sthita: picumandavRkSAzrita: jambhalajalendranAmA yakSarUpI bodhisattvo’vazyamabhilikhitavya: || evamanupUrvato yamo rAjA pretamaharddhiko’vazyamabhilikhitavya: | evaM pizAcarAjA vikarAlo nAmAvazyamabhilikhitavya: | saiSA mudrAsu vyavasthApyA || evaM dakSiNapazcimAyAM dizi nandopanandau nAgamukhyau avazyamabhilikhitavyau | grahamukhyazcAditya: | pazcimAyAM dizi kapilamunirnAma RSivaro nirgranthatIrthakaraRSabha: @032 nirgrantharUpI anupUrvata: | saiSA mudrAsu vyavasthApyA | uttarapazcimAsu ca dizAsu yakSarAD dhanada:, gandharvarAT paJcazikha:, kinnararAjA druma:, ete’vazyamabhilikhitavyA: | saiSA mudrAsu ca anupUrvata: yathAsthAnaM saMsthitA abhilikhitavyA iti || caturthamaNDalaM bahi: paJcarekhAcitaM mudrAmAlAbhizcopazobhitaM caturasraM catustoraNA- kAraM caturmahArAjavibhUSitaM yathAnupUrvasthitA | tadyathA-mudrA bhavanti pura:pradeze nIlotpala- mabhilekhyam | dakSiNato vAmata: padmaM vajraM parazukhaDgazUlatrizUlagadAcakrasvastikakalazamInazaGkha- kuNDaladhvajapatAkaM pAzaghaNTAkadvArakadhanurnArAcamudgara etairvividhAkArapraharaNamudrai: samantA- ccaturasramAlAkulaM kuryAt | ityata: bahizcaturdizaM catvAro mahAsamudrA: sthApanIyA: || uttarAyAM dizi caturasrAkAraM maNDalakaM kRtvA ubhayavajraM trisUcyAkAraM samantajvAlaM trikoNAkAraM maNDalakaM kRtvA sthApayet || dakSiNAyAM dizi dhanvAkAraM maNDalakaM kRtvA pAtraM samantajvAlaM sthApayet | pazcimAyAM dizi samantaprabhAkAraM maNDalakaM kRtvA nIlotpalaM sanAlapatropetaM samantajvAlam | vidikSu ca catvAro mudrA bhavanti | uttarapazcimAyAM dizi pAzaM vartulAkAraM maNDalaM kRtvA samantajvAlaM dakSiNapazcimAyAM dizi dIrghAkAramaNDalakaM kRtvA daNDaM samantajvAlaM dakSiNa- pazcimAyAM dizi parazuM samantajvAlaM trikoNAkAraM maNDalakaM kRtvA pUrvottarAyAM dizi khaDgaM samantajvAlaM sthApayet || Alikhya sarvata ityUrdhvamadhastiryak trINi mudrAdvArasamaye bahirmaNDalasyAlekhyA: cUrNaireva | tadyathA-vajravyajanopAnahau ca samantajvAlinastvete abhilekhyA iti || etanmaNDalavidhAnaM kathitaM tviha samAsata: | sattvAnAM hitakAmyArthaM maJjughoSeNa dhImatA ||52|| tato maNDalAcAryeNa ziSyA: pUrvamevAnugrahItavyA: avikalendriyA: sarvAGgazobhanA: brAhmaNakSatriyaviTzUdrA: utpAditabodhicittA: mahAyAnayAyina: itarayAnAspRhaNazIlA mahA- sattvA: zrAddhA kalyANadharmiNa: mahArAjyAbhikAGkSiNa: alpabhogajugupsanA: mahAbhogAbhi- rucitavanta: bhadrA vinItA: zIlavanta: | bhikSubhikSuNyupAsakopAsikA niyamasthA upoSadhopa- vAsasaMvarasthA: | mahAbodhisattvAdveSiNo mahAyakSA: kulInA: prakRtyaiva dharmacAriNa: ahorAtro- SitA zucivastraprAvRtA: sugandhakezA: tri:snAyina: mauninazca | tadaho karpUrakuGkumalavaGga- sugandhamukhagandhina: nityaM copaspRzitavanta: kuzapiNDakopaviSTA: kRtarakSAvidhAnA: brahma- cAriNa: satyavanta:....nmaNDala.....nAtyAsanne sthApanIyA: | zucina: sucaukSA: aSTAnAM prabhRti yAvadekaM nAnyeSAm | te ca parasparAsaMsaktina: kSatriyA mUrdhAbhiSiktAzca mahArAjAna: | teSAM ca sutA: kumArakumArikAzca aviditagrAmyadharmANa: | kAraNaM bhagavAn kumArarUpI mahAbodhisattvo maJjuzrI: bAlajanaprabodhaka: kumArakrIDanaparazca | ata: prathamatara @033 eva kumAra: pravezayitavya: mahArAjAbhivardhana AyurArogyaizvaryakAma: bhogAbhivardhanaM ca | vizeSata: bAlAnAM mantrasiddhi: dhruvaM sthitA iti | etAM pUrvasthApitAM kRtvA susakhAyopetA apramattA: | tato maNDalAcAryeNa karpUradhUpaM dahatA pRSThato bahirnirgantavyam | nirgatya ca yathAsukhartukodakenASTazatAbhimantritena mUlamantreNa mahAmudrApaJcazikhamudritenodakena snAtvA upaspRzya ca zucivastraprAvRtena zucinA agnikuNDaM gatvA kuzapiNDakopaviSTa: uttarapUrvA- bhimukha: AhutInAM karpUrakuGkumacandanamizrANAmaSTasahasraM juhuyAt || pUrvoktena vidhinA AhUya visRjya ca bhUyo maNDalaM praveSTavyam | pravizya cASTau pUrNakalazA: zucivastropetA: sahakArapallavavibhUSitA: suvarNarajataratnadhAnyavrIhiprakSiptagarbhA: | ekaM bhagavata: zAkyamune: pratipAdayet | dvitIya: sarvabuddhAnAm | tRtIya: sarvapratyekabuddhArya- zrAvakasaMghasya | caturtha: sarvamahAbodhisattvAnAm | paJcamo mahAbodhisattvasya AryamaJjuzriyasya | SaSTha: sarvadevAnAm | saptamASTamau dvitIyamaNDale dvArakoSThake sthApayitavyau zucivastropetA: | eka: sarvabhUtAnAm | dvitIya: pUrvasattvapariNAmita: sAdhAraNabhUtaM sthApayitavyeti || tata: pUrvoktenaiva vidhinA dhUpaM dahatA mahAmudrApaJcazikhAM baddhvA bhUyazcAvAhanaM kuryAt | sarvabuddhAnAM sarvapratyekabuddhAnAM AryazrAvakamahAbodhisattvAnAM sarvabhUtAnAm | sarvasattvAMzca maJjuzriyaM kumArabhUtaM ca pUrvoktena vidhinA AhvAnayet || evaM puSpadhUpagandhapradIpai: nivedyAMzca pUrvanirdiSTenaiva karmaNA nivedya: | sarveSAM sarvata: anupUrveNaiva kuryAt | pradIpagrahaNenaiva ghRtadIpaM dadyAt | sarvebhya: AryAnAryebhya: nivedyagraha- Nena zAlyodanaM dadhnopetaM madhupAyasavizeSavizeSyoparacitaghRtapakvApUpAn azokavartIkhaNDa- khAdyakAdyAM sarvaM tathAgatebhyo niryAtayet | havi:pUrNazrIveSTamadhuzirapayopakvabhakSAdyAM sarvapratyeka- buddhAryazrAvakamahAbodhisattvAnAryadevatAnAM ca niryAtayet | evaM laDDukAgarbhoktArakavizeSA- napUpoSakAraNAn sarvadevabhUtagaNAn sarvasattvAMzca mantropetAn vidhinA niryAtayet | evaM sugandhapuSpAn jAtItagaranAgapuSpapunnAgaprabhRtiM pUrvanirdiSTAn sarvabuddhapratyekabuddhAryazrAvaka- mahAbodhisattvebhya AryAnAryebhyo niryAtayet | vizeSata: tathAgatakule jAtIkusumaM padmaM padmakule tathA kuvalayaM kulizapANe anyamanyebhyo itaramiti karpUradhUpaM tathAgatakule candanaM padmakule tathA guggulaM guhyakendrasya vajriNasyaiva zasyate | anyamanyebhya: sarvebhya: dhUpaM dadyAt | itaraghRtapradIpAnAryebhya: sarvebhyazcaiva dApayet | anAryebhyo mantrebhya: sugandhatailaM tu dApayet || anupUrveNa vidhinA pUrvadRSTena hetunA | gandha...ttathaivoktaM sarvamantrebhyo nityaza: ||53|| avalokitena yatproktaM yatproktaM kulizapANinA | svakasvakeSu tantreSu mantracaryArthasAdhane | te’pyehakalpe draSTavyA anuvartyAzca sarvadA ||54|| iti || @034 tato maNDalAcAryeNa pUrvadRSTena vidhinA AvAhanapUjanadhUpanAdinivedyapradAnAnu- vartanakriyAM kRtvA, tato’nusAdhakena kuzalena tvaramANena sArvabhautikaM baliM nirAmiSAM sarvatazca paTahazaGkhadhvaninandIzabdaghoSaninAditena dhUpapuSpadIpamAlAbhiracita: caturdikSu vidikSu ca ityUrdhvamadhastiryak sarvato bahirmaNDalaM pradakSiNI.....rva bhautikAM kSi....ryo dadhimadhughRtAktAnAM zAlitandulAhutInAmaSTasahasraM juhuyAt | SaDakSaramUlamantrahRdayena juhvata: pUrvasthApitakAM maNDalAnupravezamahAsattvAM kRtarakSAvidhAnAnAM maNDalAcAryaziSyatvAbhyu- pagatAnAmutpAditabodhicittAnAmupoSadhikAnAM sarvabuddhabodhisattvAtmAniryAtitamUrtInAM siddhya- rthasattvopabhogasAdhAraNabhUtAnAmanuttarabodhimaNDAkramaNakuzalAnAM sarvajJajJAnabuddhalipsakAmAnAM maNDaladarzanAdeva mucyate sarvakilbiSAt | AnantaryahAriNo’pi ye mucyante tatkSaNAjjanA: | iti || tato maNDalAcAryeNa anAhatena vastreNa tantroddhRtenApagatakezena mUlamantrasaptAbhimantri- tena sugandhacandanakuGkumAbhyaktena paTena maNDalaM praveSTukAmAnAM mukhaM veSTayitvA prathamata: bAlaSoDazaprabhRti yAvat trINi varSajanmikaM paJcacIrakopazobhitaM ekacIrakopazobhitaM zikhopa- zobhitaM aziraskaM vA rAjaputraM mUrdhAbhiSiktaM kSatriyaputraM vA, anyaM vA mahotsAhamahArAjya- kAmaM vA pravezayet || dvitIyamaNDalasthitaM mukhaM veSTayitvA, utpalamudrAM baddhvA, maJjuzriya: kumArabhUtasya mUlamantraM sakRjjaptvA, kArApayitvA sugandhapuSpaM dattvA, candanakuGkumAbhyAM mizraM sacaukSAbhyAM hastAbhyAM puSpANi kSipApayitavyA: | yatrAsya puSpamadhitiSThati tamasya mantraM dadyAt | sva- mantreti kIrtyate | saivAsyAnubaddhA janmaparaMparAsu saivAsya kalyANamitro bodhimaNDakramaNamahA- bodhisattvajJajJAnaparipUraNArthamabhinirharati | saivAsya sAdhanIyam | mahAbhogamahArAjyamahe- zAkhyapudgalasamavadhAnatA cAsyAmabhinirharati | ihaiva janmani avicArayata: sAdhanIyaM sidhyate sarvakarmeSu ca | evamanupUrvata: ekaM prati tAvadyAvadaSTAnAM nAnyeSAmiti siddhikAmai: | anyeSAM yathepsata: pApakSapaNArthaM samayamAtraM syAditi abhiSekaM dadatA maNDalAcAryeNa Adau tAvanmaNDale bahirnAtidUre nAtyAsanne pUrvottare digbhAge bhUpradeze adhiSThAya mantrapUtaM kRtvA mUlamantreNa tata: rAjyAbhiSekamiva manyamAnamAtmAnaM ekAntabuddhadharmasaMghAbhiprasannaM zrAddhaM mahotsAhinaM avirahitabodhicittaM mahAyAnayAyinaM ratnatrayopakAriNaM avikalendriyaM aku- tsitamihaiva janmani mantrAM sAdhayitukAma: | bhadrAzayaM mantracaryodyuktamAnasaM kautukajAtIyaM jijJAsanahetorapi avikalpitamantrArthatadgatamAnasaM ekaM prabhRti yAvatpathe abhiSecyA sevyA varjyA iti | prajJA amUDhacaritA iti | zeSato abhiSecyA: | nAnyeSAmapi | tata: sarvarAjyA- bhiSekamivopakaraNaM saMbhRtya AcAryo vA yena tuSyeta, tata: vitatavitAnocchritadhvajapatAka- zvetacchatraM mUrdhani dhAryamANa: sitacAmareNa vIjyamAna: mahatA satkAreNa nandIzabdanirghoSa- zaGkhabherImRdaGgajayazabdai: maGgalagAthAbhi: prazastasvastikagAthAbhizca jinabhASitairabhistUya- mAna: pradakSiNIkRtya ca tanmaNDalaM sarvabuddhabodhisattvAM praNamya AcAryaM zirasA praNamya, @035 evaM ca vaktavyam-u...SyAcAryasarvabuddhabodhisattvamantracaryAnirhAraM samanupraveSTuM sarvalauki- kAtikrAntarahasyavimokSamaNDalaM samanupraveSTuM sarvadharmarAjyasamanupravezabuddhatvamadhigantuM saMkSepato vaktavyaM buddho bhUyAmiti || tata: kuzapiNDakopaviSTa: pUrvAbhimukha: maM....paJcazikhAM baddhApayitavya: | tato sve sthitaM maMtraM yo yasya rocate bhUrjapatre gorocanayA likhitavyam | likhitvA candanakuGkumAbhyAM hastau mrakSayitvA zarAvasaMpuTaM ca tatastaM bhUrjapatraM zarAva- saMpuTAbhyantarasthaM..............bodhisattvasya pAdamUle sthApanIyam || tatastatropaviSTena vidyAmUlamantrA aSTazatavArAnuccArayitavyA: | pUrvameva tu tata: taM kuzapiNDakopaviSTamabhiSecanIyam | bahirmaNDale ya: sarvasattvasAdhAraNabhUtaM pUrNakalazaM pUrva- sthApitakaM dvArasamIpe taM gRhItvA AcAryeNa mUlamantraM paThatA mUrdhani abhiSektavya: | zeSA: yatheSTamudakeneti || tatastaM zarAvasaMpuTaM tasyaiva dAtavyam | pradIpena ca pAThayitavya: | yadi sA eva bhavati mantrA kramAtsidhyati yatnata: | atha anyo mantrapaThanAdeva sidhyati | atha mantrAkSarahInA- tiriktA vA dattA bhavati, prathamasAdhana eva sidhyatItyavikalpata: | sA eSa pUrvalikhitA AcAryeNa tribhi: sAdhanai: kurvaM sidhyatItyayatnata: || evaM prathamata: vidyAbhiSekaM dadyAt | dvitIyamaNDalAbhiSekaM dvitIyamaNDale sarvadevAnAM yatpratipAditakaM pUrNakalazaM tenAbhyaSiJcet | mUrdhani yathaiva vA pUrvakaM tenaiva vidhinA mucyate sarvakilbiSAt | anujJAtazca bhavati sarvabuddhai: | sarvalaukikalokottarasamayamaNDalaM sarvamantra- mudrAsAdhaneSu ca avyaSTo bhavati | sarvabodhisattvairiti AcAryAbhiSekaM dadyAt || tRtIyamaNDale sarvazrAvakapratyekabuddhebhya: pUrNakalazaM niryAtitakaM tenaiva vidhinA mUrdhanyabhiSecayet | vaktavyam-anujJAtastvaM sarvabuddhai: bodhisattvaizca maharddhikai: sarvalaukika- lokottarANAM mantrANAM likhanapaThanamaNDalopadezamantratantramudrAcaryAnirdezaM svayaM carituM nirdeSTuM vA | ihaiva janmani paraMparAsu ca yAvatpazcimakaM niyataM buddhatvaM prAptavyamiti || evaM jayavijayAbhiSeke’pi pUrvanirdiSTena vidhinA bhagavato buddhaniryAtitakapUrNa- kalazena bodhisattva...niryAti | tena ca pUrNakalazena tathaivAbhyaSiJcet | evaM ca vaktavyam- anujJAtastvaM sarvabuddhairbhagavadbhirmahAbodhisattvaizca zrAvakai: || adhRSya: sarvabhUtAnAmajita: sarvadehinAm | vijaya tvaM sarvamantrANAM sAdhayestvaM yathepsata: ||55|| tato maNDalAcAryeNa ekaikasya yathepsata: | paJcAbhiSekA dAtavyA sarvebhyo paJca eva tu ||56|| @036 tatastAmanupUrveNa maNDalaM pravezya sarvabuddhabodhisattvAnAM niryAtayitvA maNDalaM tri: prada- kSiNIkRtya visarjayitavya: | tadaho’pareNa anupUrveNa zikSayitavyA:, mantracaryAsu niyoktavyA: | tatkSaNAdeva bhagavato maJjuzriyasya mahAbodhisattvasya ya: pUrvaniryAtitakaM pUrNakalazaM gRhItvA teSAM maNDalapraviSTAnAmudakaculukatrayaM pUrvAbhimukhaM kRtvA pAyayet | vaktavyAzca-iyaM bho mahAbodhisattvasya maJjuzriya: kumArabhUtasya samayarahasyaM mAtikramiSyatha iti, mA bahu apuNyaM prasaviSyatha iti | sarvamantrAzca na pratikSeptavyA: | sarvabuddhabodhisattvAzca na visaMvAdanIyA: | gururArAdhanIyazceti | anyathA samayAtikrama: syAt | mantrAzca siddhiM na gaccheyu: | bahu puNyaM syAditi | evaM visarjayitavyA: || tato maNDalAcAryeNa bhUyo dadhimadhughRtAbhyaktA: zAlitaNDulAhutayo’STAkSarahRdayena hotavyA: | tata utthAya maNDalamadhyaM pravizya pUrvanirdiSTai: puSpai: pUrvoktena vidhinA arghyaM deya: sarvebhya: | manasA cintayet | pUrvoktenaiva dhUpena sarvabuddhabodhisattvAM pratyekabuddhArya- zrAvakAM sarvadevanAgayakSagaruDagandharvakinnaramahoragayakSarAkSasapizAcabhUtayoginasiddhaRSaya: | sarvasattvAM saMdhUpya puSpairavakIrya candanakuGkumodakenAbhyaSiJcet | pUrvoktenaiva vidhinA visarjayet | manasA mokSa: sarvebhya iti || tato maNDalAcAryeNa nivedyaM baliM cUrNaM sarve nadyAM plAvayitavyA: | du:khitebhyo vA prANibhyo dAtavyam | suparAmRSTaM sukelAyitaM suzobhitaM pRthivIpradezaM kRtvA gomayena leptavya: | udakena vA plAvayitavyam | sucaukSamRttikayA vAbhyalipya sikatayA vA asyaiva kAryaM yatheSTato gantavyam | tairmaNDalapraviSTairAtmana: kSIrodanAhAreNa haviSyAhAreNa vA bhavitavyamiti || bodhisattvapiTakAvataMsakAnmahAkalparAjendrAnmaJjuzrIkumAra- bhUtavikurvaNAt bodhisattvapaTalavisarAd dvitIya: maNDalavidhinirdezaparivarta: samApta iti || @037 3 maNDalavidhAnaparivarta: | atha khalu maJjuzrI: kumArabhUta: punarapi taM zuddhAvAsabhavanamavalokya tAM mahAparSa- nmaNDalasaMnipatitAM sarvabuddhabodhisattvAM praNamya ekAkSaraM paramaguhyaM sarvaviSaghAtasarvakarmikaM ca mantraM svamaNDalasAdhanaupayikaM sarvakSudrakarmeSu copayojyaM bhASate sma | katamaM ca tat ? nama: samantabuddhAnAm | tadyathA-ja: | eSa sa mArSA sArvabhUtagaNAzca asyaiva mantramekAkSarasya dvitIyaM maNDalavidhAnaM saMkSepato yojyam | aSTahastaM caturhastaM vA bhUpradezaM saMzodhya paJcaraGgikai- reva cUrNai: svayaM likhitavyam, na parai: | yatra vA tatra vA | na cAtra doSa: | samaM caturasraM trimaNDalopazobhitaM paJcazikhAM mahAmudrAM prathamaM ca tAvallikhet | bhagavato maJjuzriya: utpalamudrAM daMSTrAmudrAM vaktramudrAM yaSTimudrAM ca | ete mudrA abhyantaramaNDalapUrvadi- gbhAge AlikhitavyA: | tata: padmavajra utpaladhvajapatAkacchatratoraNarathakuJjaraazvabalIvarda- mahiSasvastikamayUraajameSapuruSakumArarUpI bahirdvAramUle Alikhitavya: | yathAnupUrvata: paGktiAzritA AlekhyA: trimaNDalAzritA evaM kAryA: syuriti || tato ekAkSareNaiva mantreNa pUrvadakSiNe digbhAge agnikAryaM kAryam | apAmArga- samidhAnAM dadhimadhughRtAktAnAM aSTazataM hotavyam | tata: puSpairarghyo deya: | ekAkSareNaiva mantreNa balinivedyapradIpa yathepsitaM dAtavyam, dhUpaM vA | AhvAnanavisarjanaM kuryAditi || tata: pravezayedrAjyakAmaM nagaramadhye Alikhet | bhogakAmaM vaTavRkSasamIpe, putrakAmaM putraMjIvakavRkSasamIpe, anapatnIkaM hastyazvakAmaM kuJjarazAlAyAM vAjizAlAyAM vA, daSTakaM mahAhrade nAgAyatane vA, cAturthakanityajvarasarvajvareSu ca ekaliGge grAmadakSiNadize vA, rAkSasagRhItaM zmazAne zUnyagRhe vA, pizAcagRhItaM vibhItakavRkSasamIpe eraNDavRkSasamIpe vA, mAtarasarvagRhIteSu catu:patheSu mRtakasUtakagRhasamIpe vA, brahmarAkSasagRhItaM tAlavRkSe zleSmAtaka- vRkSe vA, garadattakaM ekAkSareNaiva mantreNaiva udakaM saptAbhimantritaM kRtvA tatraiva maNDalamadhye pAtayitavya: | mucyate || evaM striyA: puruSasya vA yazorthinaM ca catvare brahmasthale vA Alikhitavyam | mRtavatsAyA: saphale vRkSe kSIravRkSe vA, zAlidhAnyapakvakedAramadhye anapatyAyA likhitavyam | vividharogastrIkRtAnyaduSTata: pradarAdiSu mahArogaspRSTAsu, rakSoghnaM nadIpuline kUle vA parvatAgre cAbhilekhyam | sarvarogeSu sarvata: | DAkinIkRtAnyapi brahmapAlikAyAM zUnyavezmaekAnta- sthAnanimnapradeze vA | evaM sarvakarmeSu ardharAtre madhyAhne vA sarvakAlamabhilikhitavyam | tenaivaikAkSaramantreNa puSpairarghyaM dattvA visarjya ca maNDalaM udakena plAvayitavyam | sarvaglAnAnAM mahatI rakSA kRtvA bhavati || mucyate sarvarogebhyo IpsitamarthaM ca saMpadyate | aputro labhate putraM durbhaga: subhago bhavet ||1|| daridro labhate arthAM darzanAdeva maNDalam | striyasya puruSasyApi zrAddhasyApi kalpata: | yatheSTavividhAkArAM prApnuyAtsaMpadAM sadA ||2|| iti bodhisattvapaTalavisarAnmaJjuzrIkumArabhUtamUlakalpAt tRtIyo maNDalavidhAnaparivarta: || @038 4 prathamapaTavidhAnavisara: | namo buddhAya sarvabuddhabodhisattvebhya: || atha khalu maJjuzrI: sarvAvantaM zuddhAvAsabhavanamavalokya, punarapi tanmahAparSanmaNDala- saMnipAtamavalokya zAkyamunezcaraNayornipatya prahasitavadano bhUtvA bhagavantametadavocat- tatsAdhu bhagavAM sarvasattvAnAM hitAya mantracaryAsAdhanavidhAnanirhAraniSyandadharmameghapravarSaNa- yathepsitaphalaniSpAdanapaTalavisara: paTavidhAnaM anuttarapuNyaprasava: samyaksaMbodhibIjamabhi- nirvartakaM sarvajJajJAnAzeSaabhinirvartakaM saMkSepata: sarvAzApAripUrakaM sarvamantraphalasamyaksaMprayukta: saphalIkaraNaavandhyasAdhitasAdhakaM sarvabodhisattvacaryApAripUrakaM mahAbodhisattvasaMnAhasaMnaddha: sarvamArabalaabhibhavanaparApRSThIkaraNam | tadvadatu bhagavAnasmAkamanukampAmupAdAya sarva- sattvAnAM ca || evamukte maJjuzriyA kumArabhUtena, atha bhagavAM zAkyamunirmaJjuzriyaM kumArabhUtameta- davocat-sAdhu sAdhu maJjuzrI: | yastvaM bahujanahitAya pratipanno lokAnukampAyai, yastvaM tathAgatametamarthaM paripraSTavyaM manyase | tacchRNu, sAdhu ca suSThu ca manasi kuru, bhASiSye’haM te | tvadIyaM paTavidhAnavisarasarvasattvacaryAsAdhanamanupravezamanupUrvaka: | vakSye’haM pUrvanirdiSTaM sarvatathAgatai: | ahamapyedAnIM bhASiSye- Adau tAvacchucau pRthivIpradeze rajovigate picuM gRhya samayapraviSTai: sattvai: tatpicuM saMzodhayitavyam | saMzodhya ca anena mantreNa maNDalAcAryeNAbhimantritavyam, aSTazatavArAM- nama: sarvabuddhabodhisattvAnAmapratihatamatigatipraticAriNAm | nama: saMzodhanadu:khaprazamana- rAjendrarAjAya tathAgatAyArhate samyaksaMbuddhAya | tadyathA-'oM^ zodhaya zodhaya sarvavighnaghAtaka mahAkAruNika kumArarUpadhAriNe vikurva vikurva | samayamanusmara | tiSTha tiSTha | hum hum phaT phaT svAhA || tata: avitathagrAmyadharmakumArIbrAhmaNakulakSatriyakulaprasUtaM vaizyakule prasUtaM nAtikRSNa- varNayonivarNayonivarjitAM avikalaM sarvAGgazobhanAM mAtApitRanuSkRtAM upoSadhaparigRhItAM utpAditabodhicittAM kAruNikAM avadAtavarNAM anyavarNavivarjitAM saMkSepata: strIlakSaNasupra- zastacihnAM suzobhane’hani zuklapakSe zuklazubhagrahanirIkSite vigatadhUpanirhAravardalApagate vigatavAte zucau pradeze pUrvanirdiSTAM kumArIM snApayitvA, zucivastraprAvRtena sunivastAM kRtvA, anenaiva mantreNa mahAmudropetarakSAM kRtvA zvetacandanakuGkumaM niSprANakenodakenAloDya tatpi- bantIM ca kanyAM tenaiva mantreNa saMzodhanenAbhyukSayet | caturdizaM ca kSipet zvetacandanaM kuGkumo- dakaM ityUrdhvamadhazca vidikSu | zvetacandanakuGkumakarpUraM caikIkRtya pUrvaM dApayet | svayaM vA dadyAt | sAdhakAcArye vA | tadevaM vAcA bhASitavyaM trIn vArAM-adhitiSThantu buddhA bhagavanto idaM paTasUtram, dazabhUmipratiSThitAzca mahAbodhisattvA: | tataste buddhA bhagavanto samanvAharanti @039 mahAbodhisattvAzca | dhUpaM dahatA tasmiM samaye mayUrakrauJcahaMsasArasacakravAkavividhA zubha- zakunayA jalasthalacAriNo’ntarikSe gaccheyu: | zubhaM vA kUjayeyu: | tatsAdhakena jJAtavyam | saphalaM me etatkarma | adhiSThitaM me buddhairbhagavadbhirmahAbodhisattvaizca me | tatpaTasUtraM sujIvitaM meha janmani | avandhyA me mantrasiddhi: | paTahabherImRdaGgazaGkhavINAveNupaNavamukhazabdaM vA bhaveyu: | ....evaM vadeyurakalpasmAt tasmiM samaye jayasiddhi siddha datta dinna gRhNa zreyasa: saphalakazakraprabhUta evamAdayo anye vA zubhAM zabdAM pravyAharanti | ghaNTAnisvanaM vA bhaveyu: nandIzabdaM vA | tato vidyAdhareNa jJAtavyam | buddhAnAM bhagavatAM mahAbodhisattvAnAM cAdhiSThAnametat | nAnyatra avandhyasiddhiriti || atha te tasmiM samaye krUraM pravyAharante-gRhNa khAda khAdApaya naSTa vinaSTa kaSTa dUra sudUra nAstItyevamAdaya: zabdA nizcaranti | vAnaramahiSakroSTukagardabhamArjArakutsitatiryagdvipada- catu:padAnAM zabdA nizcareyu: | tato sAdhakena jJAtavyaM nAsti me siddhiriti | ihajanmani saMhartavya: | bhUyo vA pUrvasevAM kRtvA prArabdhavyam | evaM yAvat saptavArAn | paJcAnantarya- kAriNasyApi saptame karmaprayoge sidhyatIti || tata: sAdhakena tAM kumArIM kRtarakSAM kRtvA kuzapiNDakopaviSTakAM kArayet | pUrvA- bhimukhAmuttarAbhimukhAM vA saMsthApya Atmanazca haviSyAhAra: tAM ca kanyAM haviSyAhAraM bhoja- yet | pUrvameva parikalpitaM kuzapiNDakaM tenaiva vidhinA taM picuM kartApayet | tatsUtraM sukartitaM zuklaM pUrvazikSApitakanyayA saMhRtya, aSTa paJca trINi ekaM prabhRti yAvat SoDazamAtrAM palAM vA karSAM vA suprazastagaNanametAM kuryAnmadhyame aSTamAM gAthA itare paJcaika vA | kSudrasAdhyeSu karmasu yathAzaktita: kuryAtsarvakarmiSu mantravit || tata:prabhRti yatkiMcitpApaM karma purA kRtam | nazyate tatkSaNAdeva sUtrArthaM ca na cetane ||1|| saMgRhyamidaM sUtraM zucau bhANDe nivezayet | na hi tantugato kRtvA dhUpayetkarpUradhUpanai: ||2|| aprANyaGgasamutthaM vA kuGkumacandanAdibhi: | arcitaM sugandhapuSpairmallikacampakAdibhi: ||3|| zucau pradeze saMsthApya kRtarakSApidhAnitam | mantravitsarvakarmajJo kRtajApa: susamAhita: ||4|| tantuvAyaM tato gatvA mUlyaM dattvA yathepsitam | avyaGgamakRzaM caiva zukladharmasadAratam ||5|| avyAdhyArtamavRddhaM ca kAsazvAsavinirmuktam | kAsazvAsavinirmuktaM aSaNDaM yonisatyajam ||6|| @040 anavadyamakubjaM caivApaGgupativarjitam | samastalakSaNopetaM prazastaM cArudarzanam ||7|| zubhabuddhisamAcAraM laukikIM vRttimAzritam | siddhikAmo’tra taM yAceduttama.....vAyane ||8|| prazastA zubhavarNe vA buddhimanto suzikSita: | atotkRSTatamai: zreSThai: paTavAyanazreyasai: ||9|| uttame uttamaM kuryAnmadhyame madhyasAdhanam | itarai: kSudrakarmANi nikRSTAnyeva sarvata: ||10|| yathAmUlyaM tato dattvA yathA vadati zilpina: | prathame vAksamutthAne zilpinasya sa mantravit ||11|| dadyAtpaNyaM tata: kSipraM vIrakrayeti sa ucyate | prArthanAdeva caitasya puNyabhAvena jApine ||12|| kSiprasiddhikaro hyeSa paTazreSTho niruttara: | sarvakarmakaro pUjyo divyamAnuSyasaukhyada: | zreyasa: sarvabhUtAnAM samyaksaMbuddhabhASitam ||13|| iti || tato vidyAdhareNa tantuvAyasya poSadhaM dattvA suzubhe nakSatre prAtihArakapakSe zukle’hani zubhagrahanirIkSite anye vA zuklapakSe sukusumitasahakAramaJjarIvaratarupuSpADhyavasantasamaye Rtuvare tasmin kAle tasmin samaye pUrvAhNodite savitari pUrvanirdiSTaM tantuvAyaM haviSyAhAraM zucivastraprAvRtabaddhoSNISaziraskasusnAtaM suviliptaM zvetacandanakuGkumAbhyAmanyatareNAnu- liptAGgaM karpUravAsitavadanaM hRSTamanasaM kSutpipAsApagataM kRtvA sarvatra bhANDaM rajjvAdyupakaraNAni ca mRdgomayAbhyAM prakSAlya pratyagrANi ca bhUyo bhUyo paJcagavyena prakSAlayet | tato ni:prANakenodakena prakSAlya zvetacandanakuGkumAbhyAmabhyaSiJcet zucau pRthivIpradeze apagata- kolAhale vigatajanapade viviktAsane prasanne gupte puSpArcite || tata: sAdhakena saMzodhanamantreNaivASTazatAbhimantritaM kRtvA zvetasarSapAn caturdikSu ityUrdhvamadha: vidikSu ca kSipet | tato tantuvAyaM sarSapai: saMtADya mahAmudrAM paJcazikhAM baddhvA zikhAbandhaM kurvIta | mahArakSA kRtA bhavati | yadi jyeSThaM paTaM bhavati caturhasta- vistIrNamaSTahastasudIrghaM etatpramANaM hi tantuvAyopacitaM kuryAt | madhyamaM bhavati dvihasta- vistIrNaM paJcahastadIrghatvam | kanyasaM sugatavitastipramANaaGguSThahastadIrghatvam | tatra bhagavato buddhasya vitastimadhye dazapuruSapramANahastamekaM eSA sugatasya vitastiriti kIrtyate | anena pramANena prAmANyamAkhyAtam || uttiSTha siddhirjyeSThA tu kathitA lokapuMgavai: | madhyame rAjyakAmAnAmantardhAne pare munau ||14|| @041 mahAbhogArthinAM puMsAM tridevAsurabhoginAm | kanyase siddhimAkhyAtA madhyame siddhi madhyamA ||15|| kSudrakarmANi sidhyante kanyase tu paTe sadA | sarvakAryANi sidhyante sarvadravyANi vai sadA ||16|| paTatraye’pi nirdiSTA siddhi: zreyorthinAM nRNAm | vidhibhraSTA na sidhyeyu: zakrasyApi zacIpate: ||17|| sidhyante kSipramevaM tu sarvakarmAnayatnata: | vidhinA ca samAyuktA itasyApi tRjanmina: ||18|| eSa mArga: samAkhyAto jinairjinavarAtmajai: | zreyasa: sarvasattvAnAM daridrAnAthadu:khinAm ||19|| bodhimArgo hyazeSastu darzitastattvadarzibhi: | bodhiheturayaM vartma mantramArgeNa darzita: ||20|| mantrA: sidhyantyayatnena sarvalaukikamaNDalA: | lokottarAzcApi sidhyante maNDalA ye udAhRtA: ||21|| bodhihetumatiryeSAM teSAM siddhi: sadA bhavet | nAnyeSAM kathyate siddhi: ahitA ye jage sadA ||22|| bodhAya prasthitAM sattvAM sadA siddhirudAhRtA | maJjuzriyasya mahAtmAno kumArasyeha vizeSata: ||23|| kSiprakAryAnusAdhyarthaM prApnuyAt sakalAdiha | anupUrvaM tato zilpI paTaM vAyeta yatnata: ||24|| divasai: paJcaraSTAbhi: SoDazAdvicatuSkayo: | ahorAtreNa vai kSipraM samApti: paTavAyane ||25|| ahorAtreNa vai zraiyo uttamA siddhi lipsunAm | zaucAcArasaMpanno zilpino nityadhiSThita: ||26|| dUrAdAvastathA gatvA kuTiprasrAvamutsRjet | sacelastu tata: snAtvA anyavAsAnnivAsya ca ||27|| zuklAmbaradhara: sragmI upaspRzya puna: puna: | zvetacandanaliptAGgo hastau uddhRSya zilpina: ||28|| bhUyo vayeta yatnena zlakSNaM saMdhotaM sadA | evamAdyai: prayogaistu anyairvA jinabhASitai: ||29|| @042 vicArazIlI yatnena paTasyAzeSavAyanA | samApte tu paTe prokte pUrvakarmasu nirmite ||30|| pramANasthe ahIne ca kuryAd bhadre’hani samam | avatArayettato tantrA zuklapakSe suzobhane ||31|| parisphuTaM tu paTaM kRtvA dazAbaddhAnuzobhanam | veNuyaSThyAvanaddhaM tu paTaM gRhya tato vrajet ||32|| zilpinaM svastyayitvA tu saMvibhAgArthavistarai: | gatvA yatheSTato mantrI susamAcArasuvratI ||33|| sugandhapuSpairabhyarcya zucau deze tu taM nyaset | anenaiva tu mantreNa kRtarakSApidhAnitam ||34|| yena tatpicukaM pUrvaM saMzodhyaM bahudhA puna: | tenaiva kArayed rakSAmAtmanazca paTasya vai ||35|| maJjuzriyo mahAvIra: mantrarUpeNa bhASita: | atItairbahubhirmantrairmayApyetarhi puna: puna: ||36|| sa eva sarvamantrANAM viceru: mantrarUpiNa: | mahAvIryo mahAtejA: sarvamantrArthasAdhaka: ||37|| karoti trividhAkArAM vicitrA trANahetava: | jambUdvIpagatA: sattvA: mUDhAcAracetanA: ||38|| azrAddhaviparItAstu mithyAcArasalolupA: | na sAdhayanti mantrANi sarvadravyANi vai puna: ||39|| ata eva bhramante te saMsArAndhAracArake | yastu zuddhamanaso nityaM zrAddho kautukamaGgale sadA ||40|| autsuko sarvamantreSu nityaM grahaNadhAraNe | siddhikAmA mahAtmAno mahotsAhA mahojasa: ||41|| teSAM siddhyantyayatnena mantrA ye jinabhASitA: | azrAddhAnAM tu jantUnAM zuklo dharmo na rohate ||42|| bIjamUSare kSiptaM aGkuro’phalo yathA | zraddhAmUlaM sadA dharme uktaM sarvArthadarzibhi: | mantrasiddhi: sadA proktA teSAM dharmArthazIlinAm ||43|| iti || @043 tato sAdhane zilpina: suzikSitacitrakaro vA Atmano vA kuzalA lekhyA: | azleSakairaGgai: sarvojjvalaM raGgopetaM varNakaM gRhya pUrveNaiva vidhinA yathA tantuvAyavAyanenaiva lakSaNasamanvAgatena citrakareNa | peyAlaM vistareNa kartavyaM yathA pUrvaM tantuvAyavidhi: | tenaiva tatpaTaM citrApayitavyam, svayaM vA citritavyam | karpUrakuGkumacandanAdibhiraGgaM vAsayitavyam | dhUpaM dahatA tenaiva mantreNASTazatavAraM parijapya nAgakesarapunnAgabakulacampakavArSikadhAnu- SkArikamAlatIkusumAdibhi: taM paTamabhyavakIrya pUrvAbhimukha: kuzapiNDakopaviSTa: svasthabuddhi: sarvabuddhabodhisattvagatacitta: sUkSmavartipratigRhItapANiranAyAsacitta: taM paTamAlikhet || Adau tAvacchAkyamuniM tathAgatamAlikhet sarvAkAravaropetaM dvAtriMzanmahApuruSalakSaNa- lakSitamazItyAnuvyaJjanopazobhitazarIraM ratnapadmopariniSaNNaM samantajvAlaM samantavyAmopazobhita- mUrtiM dharmaM dezayamAnaM prasannamUrtiM sarvAkAravaropetaM madhyasthaM vaidUryanAlapadmaM adhazca mahAsAram | dvau nAgarAjAnau taM padmanAlaM dhArayamANau tathAgatadRSTayo dakSiNahastena namasyamAnau zuklau sarvAlaMkArabhUSitau manuSyAkArArdhasarpadehanandopanandau lekhanIyau | samantAcca tatpadmasaraM padma- patrapuSpakuDmalavikasitajalajaprANibhizca zakunamInAdibhirvyAptaM azeSavinyastasucirasuzo- bhanAkAramabhilekhyam | yadbhagavato mUlapadmadaNDaM viTapaM tatraiva vini:sRtAnyanekAni padmapuSpANi anupUrvonnatAni vAmapArzve’STau padmapuSpANi | teSu ca padmeSu niSaNNAni aSTau mahAbodhi- sattvavigrahAnabhilekhyA: | prathamaM tAvadAryamaJjuzrI: ISatpadmakiJjalkagaura: kuGkumakanakavarNo vA kumArAkAro bAladArakarUpI paJcacIrakaziraska: kumArAlaMkArAlaMkRta: vAmahastanIlotpalagRhIta: dakSiNahastena tathAgataM namasyamAna: cArumUrtistathAgatagatadRSTi: saumyAkAra: ISatprahasitavadana: samantajvAlAvabuddhamaNDalaparyeSa: | aparasmiM padme Aryacandraprabha: kumArabhUta: tathaivamabhilekhya: | tRtIye sudhana:, caturthe sarvanIvaraNa:, paJcame gaganagaJja:, SaSThe kSitigarbha:, saptame’nagha:, aSTame sulocanamiti || ete sarve kumAradArakAkArA abhilekhyA: kumArAlaMkArabhUSitA: | dakSiNapArzve bhagavata aSTau mahAbodhisattvA: sarvAlaMkArabhUSitA:, varjayitvA tu maitreyam | bhagavata: samIpe Arya- maitreya: brahmacAriveSadhArI jaTAmakuTAvabaddhaziraska: kanakavarNa: raktakaSAyadhArI raktapaTAMzuko- ttarIya: tRpuNDrakakRtacihna: kAmarUpI daNDakamaNDaluvAmavinyastapANi: kRSNasAradharma- vAmaskandhAvakSiptadakSiNahastagRhItAkSasUtra: tathAgataM namasyamAna: tadgatadRSTi: dhyAnAlambana- gatacittacarita: || dvitIyasmiM padme samantabhadra: priyaGguvarNazyAma: sarvAlaMkArazarIra: vAmahaste cintAmaNi- ratnavinyasta: dakSiNahaste zrIphalavinyastahastavarada: cArurUpI tathaivamabhilikhitavyam || tRtIye AryAvalokitezvara: zaratkANDagaura: sarvAlaMkArabhUSita: jaTAmakuTadhArI zvetayajJopavIta: sarvajJazirasIkRta AryAmitAbha dazabalajaTAntopalagnopaviSTaM cArurUpaM cAmara- hastAravindavinyastaM dakSiNahastena varadaM dhyAnAlambanagatacittacaritaM samantadyotitazarIram || @044 caturthe AryavajrapANi: vAmahastavinyastavajraM kanakavarNaM sarvAlaMkArabhUSitaM dakSiNa- hastoparuddhasaphalaM varadaM ca cArurUpiNaM saumyadarzanaM hArArdhahAropaguNThitadehaM muktAhArayajJopa- vItaM ratnojjvalavicchuritamakuTaM paTTacalananivastaM zvetapaTTAMzukottarIyaM tathaivAryAvalokitezvaraM samantabhadraM tIrthanivAsanottarAsaGgadehaM AkAratazca yathApUrvanirdiSTam || paJcamasmiM tathA padme AryamahAmati:, SaSThe zAntamati:, saptame vairocanagarbha:, aSTame apAyajahazceti | ityete bodhisattvA abhilekhyA: | phalapustakavinyastakapANaya: sarvA- laMkArasuzobhanA: paTTAMzukottarIyA: sarvAlaMkArabhUSitA: paTTacalanikAnivastA: || teSAM copariSTAt aSTau pratyekabuddhA abhilekhyA: | bhikSuveSadhAriNo mahApuruSa- lakSaNazarIrA: raktakASAyavAsasA paryaGkopaviSTA: ratnopalaniSaNNA: zAntaveSAtmakA: samanta- jvAlamAlAkulA: sugandhapuSpAbhikIrNA: | tadyathA-mAlatIvArSikAdhAnuSkArikApunnAganAga- kesarAdibhi: puSpai: samantAt paTamabhyavakIryamANaM likhitaM bhagavata: zAkyamune: vAmapArzve AryamaJjuzriyasyopariSTAt anekaratnoparacitaM sudIrghAkAraM vimAnamaNDalaM zailarAjopazobhitaM ratnopalasaMchannaparvatAkAramabhilikhet || tatrasthAM buddhAM bhagavatAM aSTau likhet | tadyathA-ratnazikhiM vaidUryaprabhAratnavicchurita- samantavyAmaprabhaM padmarAgendranIlamarakatAdibhi: vaidUryAzmagarbhAdibhi: mahAmaNiratnavizeSai: samantato prajvAlyamANaM ISadAdityodayavarNaM tathAgatavigrahaM pItacIvarottarAsaGginaM paryaGkopa- viSTaM dharmaM dezayamAnaM pItanivAsitoparivastaM mahApuruSalakSaNakavacitadehaM azItyAnuvyaJjanopa- zobhitamUrtiM prazAntadarzanaM sarvAkAravaropetaM ratnazikhiM tathAgatamabhilikhet || dvitIyaM saMkusumitarAjendraM tathAgataM kanakavarNaM abhilikhet sutarAM nAgakesara- bakulAdipuSpairabhyavakIritamabhilikhet AryamabhinirIkSamANaM samantaprabhaM ratnaprabhAvicchurita- dyotiparyeSam || tRtIyaM zAlendrarAjaM tathAgatamabhilikhet padmakiJjalkAbhaM dharmaM dezayamAnam || caturthaM sunetraM tathAgatamabhilikhet | yathemaM du:prasaham | SaSThaM vairocanaM jinam | saptamaM bhaiSajyavaidUryarAjam | aSTamaM sarvadu:khaprazamanarAjendraM tathAgatamabhilikhediti || sarva eva kanakavarNA: tathAgatavigrahA: kAryA: abhayapradAnakarA: | upariSTAcca tathA- gatAnAM meghAntarAlasthA: paTakoNe ubhayata: puSpavarSamutsRjamAnA: dvau zuddhAvAsakAyikau devaputrau abhilekhyau antarIkSasthitau | sarvabuddhabodhisattvapratyekabuddhAryazrAvakAnAM namasyamAnau abhilekhyau || pratyekabuddhAnAM cottarata: aSTau mahAzrAvakA abhilekhyA: bodhisattvazira:sthAnAva- varajopaviSTA: | tadyathA-sthavirazAriputra: mahAmaudgalyAyana: mahAkAzyapa: subhUti: rAhula: nanda: bhadrika: kaphiNazceti || @045 pratyekabuddhApi | tadyathA-gandhamAdana: candana: upariSTazvetasitaketunemisunemizceti | sarva eva suzobhanA: zAntaveSaM Atmano sudAntAkArA: | mahAzrAvakA api kRtAJjalayo buddhaM bhagavantaM zAkyamuniM nirIkSamANA: | upariSTAcca zuddhAvAsA devasaMnikRSTau aparau dvau devaputrau samantAtpaTTavitAnadIrghApAyazasobhanAgRhItau sarvabuddhabodhisattvapratyekabuddhAryazrAva- kANAmupariSTAddhArayamANau divyamAlyAmbaradharau devaputrau abhilekhyau | bhagavata: zAkyamune: upariSTAnmUrdhani muktAhAraratnapadmarAgendranIlAdibhi: grathitaM ratnasUtrakalApaM tasmiMzca paTTa- vitAnasuvinyastaM samantAcca muktAhArapralambopazobhitamabhilikhet | adhazca buddhasya bhagavata: padmAsanAt AryamaJjuzriyasya pAdamUlasamIpe nAgarAjopanandapArzve mahAratnaM parvataM padmasarA- dabhyunnataM ratnAGkuraguhAkandarapravAlalatApariveSTitaM ratnataruM maharSayasiddhasevitam | tasya parvata- syottuGge yamAntakaM krodharAjAnaM mahAghorarUpiNaM pAzahastaM vAmahastagRhItadaNDaM bhRkuTivadana- mAjJAM pratIcchamAnaM AryamaJjuzriyagatadRSTiM vRkodaraM UrdhvakezaM bhinnAJjanakRSNameghasaMkAzaM kapilazmazrudIrghakarAlaM dIrghanakhaM raktalocanakaM sarpamaNDitakaNThoddezaM vyAghracarmanivasanaM sarvavighna- ghAtakamahAdAruNataraM mahAkrodharAjAnaM samantajvAlaM yamAntakaM krodharAjA[naM] abhilikhet || tasya parvatasyAdhastAcchilAtalopaniSaNNaM pRthivyAmavanatajAnudehaM dhUpakaTacchukavyagra- hastaM yathAveSasaMsthAnagRhItaliGgaM yathAnuvRttacaritamAryamaJjuzriyagatadRSTiM sAdhakamabhilikhet | nandanAgendrarAjasamIpaM bhagavata: zAkyamuneradhastAt dakSiNapArzve padmasarAbhyudgataM mahAratna- zailendrarAjaM kathitaM tathAgatamabhilikhet | yamAntakakrodharAjarahitaM divyapuSpAvakIrNamabhi- likhet | AryAvalokitezvara: syAt, taM parvatamabhilikhet | taduccatuGgaparvatapadmarAgopalaM tamekAGkuravaidUryamayazRGgAkAramabhilikhet || tatrApAzritAM devImAryAvalokitezvarakaruNAM AryatArAM sarvAlaMkAravibhUSitAM ratnapaTTAM- zukottarIyAM vicitrapaTTanivasanAM strayalaMkArasarvAGgavibhUSitAM vAmahastanIlotpalavinyastAM kanaka- varNAM kRzodarIM nAtikRzAM nAtibAlAM nAtivRddhAM dhyAnagatacetanAM AjJAM pratIcchantIm | dakSiNahastena varadAdISadavanatakAyAM paryaGkopaniSaNNAM AryAvalokitezvaraISadapagatadRSTi: samantajvAlAmAlaparyeSitAm | tatraiva vaidUryaratnazRGge punnAgavRkSapariveSTitaM sarvata: zAkhAsu samantapuSpoparacitavikasitasupuSpitaM bhagavatIM tArAmabhicchAdayamAnAM tenaiva cApagata- zAkhAsucitraM pravAlAGkurAvanaddhaM vicitrarUparaGgojjvalaM tArAdevImukhAvalokanamabhilekhyA || sarvavighnaghAtakI devI uttamAbhayanAzinI | sAdhakasya tu rakSArthaM likheta varadAM zubhAm ||44|| strIrUpadhAriNI devI karuNA dazabalAtmajA | zreyasa: sarvabhUtAnAM likheta varadAyikAm ||45|| kumArasyeha mAtA devI maJjughoSasya mahAdyute: | sarvavighnavinAzArthaM sAdhakasya tu samantAt ||46|| @046 rakSArthaM manujezAnAM zreyasArthaM paTe nyaset | yo’sau krodharAjendra: parvatAgre samavasthita: ||47|| sarvavighnavinAzAya kathitaM jinavarAtmajai: | mahAghoro mahAvandyo mahAcaNDo mahAdyuti: ||48|| zAsane dviSTasattvAnAM nigrahAyaiva prakalpate | sAdhakasya tu rakSArthaM sarvavighnavinAzaka: ||49|| dAruNo roSazIlazca AkRSTA mantradevatA | sughoro ghorarUpI ca niSeddhA sarvanirghRNAm ||50|| avazAnAM ca vazamAnetA pAparaudrapracAriNAm | khacare bhUcare vApi pAtAle cApi samantata: ||51|| nAzayati sarvaduSTAnAM viruddhA ye zAsane mune: | caturasraM samantAdvai catu:koNaM paTaM likhet ||52|| adhazcaiva paTAnte tu vistIrNasaritAlayam | kuryAnnAgabhogAGkamaikaikaM ca samantata: ||53|| zuklena zubhAGgena manujAkAradehajA: | uttarAzirasaM sthApya kRtAJjalipuTa: sadA ||54|| saptasphuTo mahAvIryo mahezAkhyo ananto nAma nAmata: | tathAgataM nirIkSanto maNiratnopazobhita: ||55|| suzobhano cArurUpI ca ratnAbharaNabhUSita: | AlikhejjvAlamAlinaM mahAnAgendravizrutam ||56|| sarvalokahitodyuktaM pravRtto zAsane mune: | sarvavighnavinAzAya Alikhet saritAzritam ||57|| etatpaTavidhAnaM tu uttamaM jinabhASitam | saMkSiptavistarAkhyAtaM pUrvamuktaM tathAgatai: | Alikhe yo hi vidvAM vai tasya puNyamanantakam ||58|| yatkRtaM kalpakoTIbhi: pApaM karma sudAruNam | nazyate tatkSaNAdeva paTaM dRSTvA tu bhUtale ||59|| paJcAnantaryakAriNaM du:zIlAM jugupsitAm | sarvapApapravRttAnAM saMsArAndhAracAriNAm | gatiyoninikRSTAnAM paTaM teSAM na vArayet ||60|| @047 23 AryamaJjuzrImUlakalpa: | darzanaM saphalaM teSAM paTaM maunIndrabhASitam | dRSTamAtraM pramucyante tasmAtpApAttu tatkSaNAt ||61|| kiM puna: zuddhavRttitvAtsuzuddhavRttorUpiNa: | mantrasiddhau sadodyukto siddhiM lapseyurmAnava: ||62|| yatpuNyaM sarvasattvAnAM pUjayitvA kalpakoTiye | tatpuNyaM prApnuyAnmantrI paTamAlikhanAdbhuvi ||63|| sikatA yAni gaGgAyA: pramANe yAni kIrtitA | tatpramANA bhavedbuddhA: pratyekajinavarAtmajA: ||64|| khaDgina: sAdhakA loke jitvA bahudhA puna: | tatphalaM prApnuyAnmartye paTalikhanadarzanAt ||65|| vAcanAdeva kAyesya pUjanA vApyanumodanA | mantrasiddhirdhruvA tasya sarvakarme prakalpitA: ||66|| yAvanti laukikA mantrA: bhASitA ye junapuMgavai: | tacchiSyakhaDgibhirdivyai: bodhisattvairmahAtmabhi: | siddhyante sarvamantrA vai paTasyAgratumagratamiti ||67|| bodhisattvapiTakAvataMsakAnmahAyAnasUtrAnmaJju- zrImUlakalpAccaturtha: prathamapaTavidhAna- virasa: parisamApta: || @048 5 dvitIya: paTavidhAnavistara: | atha khalu bhagavAn zAkyamuni: sarvaM tatparSanmaNDalamavalokya maJjuzriyaM kumArabhUta- mAmantrayate sma-asti maJjuzrI: aparamapi tvadIyaM madhyamaM paTavidhAnam | tadbhASiSye’haM | zRNu, sAdhu ca suSThu ca manasikuru || Adau tAvatpUrvanirdiSTenaiva sUtrakeNa pUrvoktenaiva vidhinA pUrvaparikalpitai: zilpibhi: pUrvapramANa eva madhyamapaTa: suzobhanena zuklena suvratena azleSakairaGgairapagatakezasaMkArAdibhi- ryathaiva prathamaM tathaiva tatkuryAt varjayitvA tu pramANarUpakAt | tatpaTaM pazcAdabhi- likhApayitavyam || Adau tAvat zuddhAvAsabhavanaM samantazobhanAkAraM sphuTitaratnamayAkAraM sitamuktAhAra- bhUSitam | tasmin madhye bhagavAn zAkyamuni: citrApayitavya: ratnasiMhAsanopaniSaNNa: dharmaM dezayamAna: sarvAkAravaropeta: | dakSiNapArzve AryamaJjuzrI: padmakiJjalkAbha: kuGkumAdityavarNo vA vAmaskandhapradeze nIlotpalAvasakta: kRtAJjalipuTa: bhagavantaM zAkyamuniM nirIkSamANa: ISatprahasitavadana: kumArarUpI paJcacIrakopazobhitaziraska: bAladArakAlaMkArabhUSita: dakSiNa- jAnumaNDalAvanatazira: | bhagavatazca zAkyamunervAmapArzve AryAvalokitezvara: zaratkANDagauro yathaiva pUrvaM tathaivamabhilekhyam | kiM tu bhagavatazcAmaramuddhUyamAnam | tasya pArzve Aryamaitreya: samantabhadra: vajrapANirmahAmati: zAntamati: gaganagaJja: sarvanIvaraNaviSkambhinazceti | ete’nu- pUrvato’bhilekhyA: | yathaiva prathamaM tathaiva sarvAlaMkArabhUSitA: citrApayitavyA: || teSAM copariSTAt aSTau buddhA bhagavantazcitrApayitavyA: sthitakA abhayapradAna- dakSiNakarA: pItacIvarottarAsaGgIkRtadehA: vAmahastena cIvarakarNakAvasaktA ISadraktAvabhAsa kASAyasunivastA: samantaprabhA: sarvAkAravaropetA: | tadyathA-saMkusumitarAjendrastathAgata:, ratnazikhi:, zikhi:, vizvabhuk, krakucchandaka: bakagrIvi: kAzyapa: sunetrazceti | ityete buddhA bhagavantazcitrApayitavyA: || dakSiNe pArzve bhagavata AryamaJjuzriyasya samIpe mahAparSanmaNDalaM citrApayitavyam | aSTau mahAzrAvakA:, aSTau pratyekabuddhA:, yathaiva pUrvaM tathaiva te citrApayitavyA: | kiM tu AryamahA- maudgalyAyanazAriputrau bhagavata: zAkyamune: cAmaramuddhUyamAnau sthitakAyamabhilekhyau | evaM zuddhA- vAsakAyikA devaputrA abhilekhyA: | zakrazca devAnAmindra: sayAmazca saMtuSitazca sunirmitazca zuddhazca vimalazca sudRzazca atapazca AbhAsvarazca brahmA ca sahAMpati: akaniSThazca, evamAdayo devaputrA rUpAvacarA: kAmAvacarAzcAnupUrvato’bhilekhyA:, AryamaJjuzriyasamIpasthA: parSa- nmaNDaloparicitavinyastA: svarUpaveSadhAriNo citrApayitavyA: | bhagavata: siMhAsanasyAdhastA- tsamantAnmahAparvata: mahAsamudrAbhyudgataM yAvatpaTAnte citrApayitavya: | ekasmin paTAntakoNe sAdhako yathAveSasaMsthAnAkAra: avanatajAnukaurparazira: dhUpakaTacchukavyagrahasta: citrApayitavya: | @049 tasmiMzca ratnaparvate AryamaJjuzriyasyAdhastAt yamAntakakrodharAjA yathApUrvanirdiSTamabhilekhyam | vAmapArzve bhagavata: siMhAsanasyAdhastAd AryAvalokitezvarapAdamUlasamIpe tasmiMzca ratnaparvatopa- niSaNNA tArAdevI abhilekhyA | yathA pUrvanirdiSTA tathA citrApayitavyA: | samantAcca tatpaTaM muktapuSpAvakIrNaM campakanIlotpalasaugandhikamAlatIvArSikadhAnuSkArikapunnAgakesarAdibhi: puSpairabhyavakIrNaM samantAt paTam | upariSTAcca paTAntakoNe ubhayAnte dvau devaputrau mahA- puSpaughamutsRjamAnau vicitrarUpadhAriNau antarIkSasthitau vArimeghAntargatanilInau utpatamAnau sitavarNau abhilekhyAviti || etanmadhyamakaM proktaM paTa: zreyArthamudbhavam | madhyasiddhistadAyattA manujAnAM tu bhUtale ||1|| yatkiMcitkRtaM pApaM saMsAre saMsarato purA | nazyate tatkSaNAdeva paTasaMdarzanAdiha ||2|| mUDhasattvA na jAnanti bhramantA gatipaJcake | paTasyAdarzanA ye tu maJjughoSasya madhyame ||3|| api kilbiSakArI syAtpaJcAnantaryakAriNa: | du:zIlasyApi sidhyeyurmantrA vividhabhASitA: ||4|| api kSiprataraM siddhiM prApnuyAtkRtajApina: | rogI mucyate rogAd daridro labhate dhanam | aputro labhate putraM madhyame paTadarzane ||5|| dRSTamAtraM tadA puNyaM prApnuyAdvipulaM mahat | niyataM devamanuSyANAM saukhyabhAgI bhavennara: | buddhatvaM niyataM tasya janmAnte ca bhaviSyati ||6|| likhanAdvAcanAccaiva pUjanalekhanAttathA | darzanAtsparzanAccaiva mucyate sarvakilbiSAt ||7|| prArthanAdhyeSaNA hyevaM paTasyAsya mahAdyute: | labhate saphalaM janma kSipraM cAnumodanA ||8|| na zakyaM vAcayA vaktumapi kalpAgrakoTibhi: | yatpuNyaM prApnuyAjjantu: saphalaM paTadarzanAt ||9|| iti || bodhisattvapiTakAvataMsakAnmahAyAnavaipulyasUtrAd AryamaJjuzriyamUlakalpAt paJcama: paTalavisara: | dvitIya: paTavidhAnavisara: samApta: || @050 6 kanyasapaTavidhAnavisara: | atha khalu bhagavAM zAkyamuni: punarapi maJjuzriyaM kumArabhUtamAmantrayate sma-asti maJjuzrI: aparamapi paTavidhAnarahasyaM tRtIyaM kanyasaM nAma | ya: sarvasattvAnAmayatnenaiva siddhiM gaccheyu: | pUrvanirdiSTenaiva vidhinA zilpibhi: sugatavitastipramANaM tiryak tathaiva samaM caturasraM pUrvavat paTazcitrApayitavya: pUrvanirdiSTairaGgai: || Adau tAvadAryamaJjuzrI: siMhAsanopaniSaNNa: bAladArakarUpI pUrvavat dharmaM dezayamAna: samantaprabhA arciSo nirgacchamAnazcArurUpI citrApayitavya: | vAmapArzve Aryasamantabhadra: ratno- palasthita: camaravyagrahasta: cintAmaNivAmavinyastakara: priyaGguzyAmavarNa: pUrvavaccitrApayitavya: | dakSiNapArzve AryamaJjuzriyasya ratnopalasthita: AryAvalokitezvara: pUrvavat camaravyagrahasta: vAmahastAravindavinyasta: samantadyotitamUrtirabhilekhya: | adhazca siMhAsanAt kanakavarNa: parvato yAvat paTAnte citrApayitavya: | paTAntakoNasya AryamaJjuzriyasya siMhAsanasyAdhastAd dakSiNapArzve yamAntaka: krodharAjA pUrvavaccitrApayitavya: | dhUpakaTacchukavyagrahasta: yathApUrvaM tathaiva sAdhaka: | upariSTAdAryamaJjuzriyasya saMkusumitarAjendrastathAgatazcitrApayitavya: SoDazA- GgulapramANa: ratnaparvataguhAlIna: | kUTAgArasadRzA: prAgbhAraparvatA: daza citrApayitavyA: | samantAcca tatpaTaM parvatAkAraveSTitaM likhet | upariSTAcca paTakoNAvasthitau parvataprAgbhArasaMzliSTau utpatamAnavimAnapuSpaughamutsRjyamAnau zuddhAvAsakAyikau devaputrau zuddhazca nAma vizuddhazca nAma pUrvavaccitrApayitavyau | nAnApuSpAbhikIrNaM ca tatpaTamabhilikhApayitavyamiti || etatkathitaM sarvaM trividhaM paTalakSaNam | kanyasaM nAmato hyetatpaTa: zreyo kSudrakarmasu ||1|| yatkRtaM kAritaM cApi pApaM karma sudAruNam | kalpakoTisahasrANi darzanAtpaTamucyate ||2|| paTaM tu dRSTamAtraM vai tatkSaNAdeva mucyate | buddhakoTIsahasrANi satkuryAdyo hi buddhimAM | kanyasaM tu paTaM dRSTvA kalAM nAyAti SoDazIm ||3|| yatpuNyaM sarvabuddhAnAM pUjAM kRtvA tu tAyinAm | tatpuNyaM prApnuyAdvidvAn kanyase paTadarzane | zobhanAni ca karmANi bhogahetorihAcaret ||4|| yAvanti kecana mantrA brahmendraRSibhASitA: | vainateyena tu proktA: varuNAdityakuberayo: ||5|| dhanAdyai rAkSasai: sarvairdAnavendrairmahoragai: | somavAyuyamAdyaizca bhASitA hariharAdibhi: | sarve mantrA ihAnItA: sidhyante paTamagrata: ||6|| zAntikAni sadA kuryAt pauSTikAni tathA iha | dAruNAni ca varjita garhitA jinavaraistviha ||7|| iti || bodhisattvapiTakAvataMsakAnmahAyAnavaipulyasUtrAd maJjuzrImUlakalpAt SaSTha: paTalavisara: | tRtIya: kanyasapaTavidhAna: parisamApta iti || @051 7 caturtha: paTavidhAnavisara: | atha khalu maJjuzrI: kumArabhUta utthAyAsanAd bhagavantaM zAkyamuniM tri: pradakSiNI- kRtya bhagavatazcaraNayornipatya bhagavantamevamAha-sAdhu sAdhu bhagavatA yastathAgatenArhatA samyaksaMbuddhena subhASito’yaM dharmaparyAya: sarvavidyAvratacAriNAmarthAya hitAya sukhAya lokAnu- kampAyai | bodhisattvAnAmupAyakauzalyatA darzitA nirvANoparigAminI vartmopavizeSA niyataM bodhiparAyaNA saMtatirbodhisattvAnAm | sarvamantrArthacaryAsAdhanIyametanmantrarahasyasarvajanavistA- raNakarI bhaviSyatyanAgate’dhvani nirvRte lokagurau astamite tathAgatAdityavaMze riJcite sarva- buddhakSetre sarvabuddhabodhisattvAryazrAvakapratyekabuddhai: andhakArIbhUte lokabhAjane zcchinne AryamArge sarvavidyAmantrauSadhimaNiratnopagate sAdhujanaparihINe nirAloke sattvadhAtau sattvA bhaviSyanti kusIdA naSTaspRhatayA azrAddhA: khaNDakA akalyANamitraparigRhItA: zaThA: mAyAvino dhUrta- caritA: | te imaM dharmaparyAyaM zrutvA ca saMtrAsamApatsyante | AlasyakausIdyAbhiratA na zraddhAsyanti, kAmagaveSiNo na yatiSyanti mithyAdRSTiratA: | te bahu apuNyaM prasaviSyanti saddharmaprati- kSepakA: avIciparAyaNA: ghorAd ghorataraM gatA: | teSAM du:khitAnAmarthAya avazAnAM vaza- mAnetA vazyAnAmabhayapradAtA | upAyakauzalyasaMgrahayA mantrapaTavidhAnaM bhASatu bhagavAn, yasye– dAnIM kAlaM manyase || atha bhagavAM zAkyamuni: maJjuzriyaM kumArabhUtaM sAdhukAramadAt-sAdhu sAdhu maJjuzrI:, yastvaM tathAgatamarthaM paripraSTavyaM manyase | asti maJjuzrI: tvadIyaM paramaM guhyatamaM vidyAvratasAdhana- caryApaTalapaTavidhAnavisaraM paramahRdayAnAmarthaM paramaM guhyatamaM mahArthaM nidhAnabhUtaM sarvamantrANAm | SaDete SaDAkSaraparamahRdayA: avikalpato tasmiM kAle siddhiM gacchanti | teSAM sattvAnAM damanAya upAyakauzalyasaMbhArasamantrapravezanatAya niyataM saMbodhiprApaNatayA SaTsaptatibuddhakoTibhi: pUrva- bhASitam, ahamapyetarhi idAnIM bhASiSye anAgatajanatApekSAya | taM zRNu, sAdhu ca suSThu ca manasi kuru | bhASiSye’haM te | katamaM ca tat ? atha khalu bhagavAM zAkyamunirmantraM bhASate sma-“oM^ vAkyArthe jaya | oM^ vAkyazeSe sva | oM^ vAkyeyanaya: | oM^ vAkyaniSTheya: | oM^ vAkyeyanama: | oM^ vAkyedanama: | ityete maJjuzrI: | tvadIyaSaDmantrA: SaDakSarA: mahAprabhAvA: tulyasamavIryA: paramahRdayA: paramasiddhA: buddhamivotpannA: sarvasattvAnAmarthAya, sarvabuddhai: saMprabhASitA: samayagrastA: saMpracalitA: sarva- karmikA: bodhimArgAnudezakA: tathAgatakule mantrapravarA: uttamamadhyametaratRdhAsaMprayuktA: suzo bhanaM karmaphalavipAkapradA: zAsanAntardhAnakAlasamayaM siddhiM yAsyanti | samavazaraNaM saddharma- netrIrakSaNArthaM ye sAdhayiSyanti, teSAM mUlyaprayogeNaiva mahArAjyamahAbhogaizvaryArthaM te sAdhayiSyanti | teSAM kSiprataraM tasmin kAle tasmin samaye siddhiM yAsyanti | antato jijJAsanahetorapi sAdhanIyA hyete paramahRdayA: saMkSepata: | yathA yathA prayujyante tathA tathA siddhiM yAsyanti samAsata: | eSAM paTavidhAnaM bhavati | tasmin kAle tasmin samaye mahAbhairave paJcakapAye sattvA @052 alpapuNyA bhaviSyanti alpezAkhyA: alpajIvina: alpabhogA: mandavIryA: | na zakyante ativistarataraM paTavidhAnAdIni karmANi prArabhantum | teSAmarthAya bhASiSye saMkSiptataram || Adau tAvad vikrayeNa sUtrakaM krItvA palamAtramardhapalamAtraM vA hastamAtraM dIrghatvena ardhahastamAtraM tiryakkarpaTaM sadazaM tantuvAyena vAyayitavyam | apagatakezamanyaM vA navaM karpaTakhaNDaM pratyagram | ata UrdhvaM yathepsata: dvihastacaturhastaM vA SaT paJca daza cASTaM vA suzuklaM gRhya yathepsata: citrakareNa citrApayitavyam | azleSakairaGgai: candanakarpUrakuGkumasitai: paTaM candanakuGkumakarpUraM caikIkRtya niSprANakenodakena ni:kaluSenAloDya nave bhANDe paTaM plAvayitvA divasatrayaM supidhAnaM pithitaM sthApayet | kRtarakSAM zucau deze Atmana: zucirbhUtvA zuklapakSe pUrNamAsyAM paTabhANDasyAgrata: pUrvAbhimukha: kuzapiNDakopaviSTa: ime mantrapadA: aSTa- zatavAramuccArayitavyA: | tadyathA-oM^ he he bhagavaM bahurUpadhara divyacakSuSe avalokaya, avalokaya mAm | samayamanusmara kumArarUpadhAriNe mahAbodhisattva | kiM cirAyasi ? hUM^ hUM^ phaT phaT svAhA | anena mantreNa kRtajApa: tatraiva svapet | svapne kathayati siddhimasiddhiM vA || tata utthAya avilambitasiddhinimittaM svapnaM dRSTvA taM paTaM likhApayet na cedasiddhi- nimittAni svapnAni dRzyante | tatpaTaM tasmAdbhANDAduddhRtya Atape zoSayet | zoSayitvA ca bhUya: anye nave bhANDe nyaset | suguptaM ca kRtarakSaM ca sthApayet | tato bhUyo teSAM paramahRdayAnAM anyatamaM mantraM gRhItvA yatheSTata: SaDakSarANAM bhUyo akSaralakSaM japet | tato Azu tatpaTaM sidhyatIti || Adau tAvat taM paTaM gRhya prAtihArakapakSe anye vA zukle’hani zubhanakSatrasaMyukte zubhAyAM tithau zuklapakSadivase vA suzobhanai: zakunai: maGgalasaMmatAyAM rAtrau ardharAtrakAlasamaye upoSadhikena citrakareNa taM paTaM citrApayet zucau pradeze karpUradhUpaM dahatA || Adau tAvadAryamaJjuzriyaM bAladArakAkAraM paJcacIrakaziraskaM bAlAlaMkArabhUSitaM kanakavarNaM nIlapaTTacalanikAnivasitaM nIlapaTTAMzukottarIyaM dharmaM dezayamAnaM siMhAsane ardhaparyaGkopaviSTadakSiNacaraNaM ratnapAdapIThasthaM sthApitasiMhAsanopaviSTaM sarvAlaMkAropetaM cAru- darzanaM ISatsmitamukhaM sAdhakagatadRSTiM citrApayet || dakSiNe pArzve AryasamantabhadraM sitacAmaroddhUyamAnaM priyaGguzyAmaM vAmahastacintAmaNi- vinyastaM sarvAGgazobhanaM sarvAlaMkArabhUSitaM nIlapaTTacalanikAnivastaM muktAhArayajJopavItaM sikataM zvetapadmAsanasthaM citrApayitavyam || AryamaJjuzriyasya vAmapArzve AryAvalokitezvara: nIlapaTTacalanikAnivasta: sarvAGga- zobhana: sarvAlaMkAravibhUSita: muktAhArayajJopavIta: vAmahaste zvetapadmavinyasta: dakSiNahaste sitodbhUyamAnacamara: hemadaNDavinyasta: saumyAkAra: AryamaJjuzriyagatadRSTi: | tathaivAryasamanta- bhadra: | zvetapadmAsanasthau ubhAvapyetau abhilekhyau ekapadmaviTapotthitau || @053 trINi padmAni | madhyame mUlapadmakarNikAyAmAryamaJjuzriyasya siMhAsanaM ratnapIThaM ca | aparasmin padme Aryasamantabhadra: | tRtIye padme AryAvalokitezvara: | zobhanaM ca tatpadmadaNDaM marakatapadmAkAraM anekapadmapuSpamukulitaM patropetaM vikasitArdhavikasitapuSpamahA- sarAnavataptotthitaM dvau nAgarAjAvaSTabdhanAbhaM nandopanandasaMdhAritaM tatpadmadaNDam | sitavarNau ca tau nAgarAjAnau saptasphaTAvabhUSitau sarvAlaMkArazobhitazarIrau manuSyArdhakAyau ahibhogAGkitamUrtaya: AryamaJjuzriyaM nirIkSamANau jalAntArdhanilInau maNiratnopazobhitacchadau likhApayitavyau || samantAcca mahAsaram | adhastAtsAdhaka: dakSiNapArzve paTAntakoNe AryamaJjuzriyasya vakramaNDalaM nirIkSamANo dhUpakaTacchukavyagrahasta: avanatazirakorparajAnukAya: yathAveSavarNata: tathAmabhilekhyam || upariSTAdAryamaJjuzriyasya ubhau paTAntakoNAbhyAM dvau devaputrau mAlAdhAriNau puSpa- mAlAgRhItau utpatamAnau meghAntarnilInau mahApuSpaughamutsRjamAnau suzobhanau abhilekhyau || samantAcca tatpaTaM nAgakesarAdibhi: puSpai: prakiritamabhilikhet | yatheSTatazca trirUpa- kAdhiSThitaM vA abhilikhet | AryamaJjuzrI: dharmaM dezayamAna: | Aryasamantabhadra: AryAvalo- kitezvarazcamaravinyastapANayo likhApayitavyA: | yathAbhirucitakaM vA sAdhakasya trINi rUpakANi avazyaM likhApayitavyAni | yatheSTAkArA vA yathAsaMsthAnasaMsthitA vA sAdhakasya yathA yathA rocate, tathA tathA likhitavyAni || madhye ca AryamaJjuzrI: ubhayAnte ca AryAvalokitezvara: samantabhadrazca yathepsita: | anye avazyaM likhApayitavyAni | yathAlabdhe vA karpaTakhaNDe vitastihastamAtre vA AtmanA vA pareNa vA citrakAreNa poSadhikena vA apoSadhikena vA zrAddhena vA azrAddhena vA zucinA vA azucinA vA zIlavatena vA du:zIlena vA citrakareNa likhApayitavya: || AtmanA sAdhakena avazyaM kRtapurazcaraNena zrAddhena utpAditabodhicittena avazyaM bhavitavyamiti || evaM sidhyanti mantrA vai nAnyeSAM pApakAriNAm | zrAddhena tathA bhUtvA sAdhanIyA mantradevatA: ||1|| sidhyante mantrarAT tasya zrAddhasyaiveha nAnyathA | zraddhA hi paramaM yAnaM yena yAnti vinAyakA: ||2|| azraddhasya manuSyasya zuklo dharmo na rohate | bIjAnAmagnidagdhAnAmaGkuro harito yathA ||3|| zrAddhe sthitasya martyasya boddhAraM hi karmaNA | sidhyante devatAstasya azrAddhasya na sidhyati ||4|| @054 ……sarvamantrA vizeSata: | laukikA devatA ye’pi ye’pi lokottarA tathA | sarve vai zraddadhAnasya sidhyate vigatakalmaSa: ||5|| Azu siddhirdhruvA teSAM bodhistadgatamAnasAm | nAnyeSAM kathyate siddhi: zAsane’smin nivAritA: ||6|| paTa: svalpo vizeSo vA madhyamo parikIrtita: | adhunA tu pravakSyAmi sarvakarmasu sAdhanamiti ||7|| bodhisattvapiTakAnmahAyAnavaipulyasUtrAdAryamaJjuzriyamUlakalpAt saptamapaTalavisarAt caturtha: paTavidhAnapaTalavisara: parisamApta iti || @055 8 uttamasAdhanaupayikakarmapaTalavisara: | atha khalu bhagavAn zAkyamunirmaJjuzriyaM kumArabhUtamAmantrayate sma-ye te maJjuzrI: tvayA nirdiSTA sattvA:, teSAmarthAya idaM paTavidhAnavisaramAkhyAtam | te svalpenaivopAyena- sAdhayiSyante | teSAmarthAya sAdhanopayikaM guNavistAraprabhedavibhAgazo karmavibhAgaM samanu- bhASiSyAmi | taM zRNu, sAdhu ca suSThu ca manasi kuru | bhASiSye sarvasattvAnAmarthAya || atha khalu maJjuzrI: kumArabhUto bhagavantametadavocat-sAdhu sAdhu bhagavan | subhASitA te’smadvibhAvanodyotanakarIM mantracaryAguNaniSpattiprabhAvanakarI vANI | tadvadatu taM bhagavAn, yasyedAnIM kAlaM manyase asmAkamanukampArtham || atha bhagavAn zAkyamuni: sarvAvantaM parSanmaNDalamavalokya smitamakArSIt | atha bhagavata: zAkyamunermukhadvArAt nIlapItasphaTikavarNAdayo razmayo nizcaranti sma | samanantara- nizcaritA ca razmayo sarvAvantaM parSanmaNDalaM avabhAsya trisAhasramahAsAhasraM lokadhAtuM sarva- mArabhavanaM jihnIkRtya sarvanakSatradyotizailagaNaprabhAM yatremau candrasUryau maharddhikau mahAnubhAvau tayA prabhayA te’pi jihnIkRtau nAvabhAsyante niSprabhANi ca bhavanti, na virocante, jihnI- kRtAni ca saMdRzyante, sarvamaNimantrauSadhiratnaprabhAM ni:prabhIkRtya punareva bhagavata: zAkyamune: mukhadvAre’ntardhIyate sma || atha khalu vajrapANirbodhisattvo mahAsattva: tatraiva parSanmaNDale saMnipatito’bhUt saMniSaNNa: | sa utthAyAsanAt tvaramANarUpo bhagavatazcaraNayornipatya bhagavantametadavocat- nAhetukaM nApratyayaM buddhA bhagavanta: smitaM prAviSkurvanti | ko bhagavan hetu: ka: pratyayo smitasya prAviSkaraNAya ? evamukte bhagavAn vajrapANiM bodhisattvamAmantrayate sma-evametad vajrapANe, evametat | yathA vadasi tattathA | nAhetvapratyayaM tathAgatAnAM vidyate smitam | asti hetu: asti pratyaya: | ye idaM sUtrendrarAjaM maJjuzrImUlakalpavidyAcaryAnuSThAnakarmasAdhanopayikasamavazaraNa- dharmameghani:zritaM samanupravezAnuvartakaM kariSyanti dhArayiSyanti vAcayiSyanti zraddhAsyanti, pustakalikhitaM kRtvA pUjayiSyanti candanacUrNAnulepanadhUpamAlyai: chatradhvajapatAkai: vividhairvA prakArairvAdyavizeSairvA nAnAtUryatAlAvacarai: | antaza: anumodanAsahagataM vA cittasaMtatirvA pratilapsyante, romaharSaNaM saJjanaM vA kariSyanti, vidyAprabhAvazaktiM vA zrutvA saMhRSyante, anumodiSyante caryAM vA pratipatsyante | vyAkRtAste mayA anuttarAyAM samyaksaMbodhau | sarve te bhaviSyanti buddhA bhagavanta: | ata eva jinA: smitaM kurvanti nAnyathA iti || Adau tAvad dRSTasamaya: kRtapurazcaraNa: labdhAbhiSeka: asmin kalparAjamUlamantra- hRdayaM upahRdayaM vA anyataraM vA mantraM gRhItvA ekAkSaraM vA anyaM vA yathepsitaM mahAraNyaM gatvA triMzallakSANi japet phalodakAhAra: mUlaparNabhakSo vA | kRtapurazcaraNo bhavati || @056 tato parvatAgramabhiruhya jyeSThaM paTaM pazcAnmukhaM pratiSThApya AtmanA pUrvAbhimukho kuza- piNDakopaviSTa: zvetapadmAnAM zvetakuGkumAbhyaktAnAM lakSamekaM bhagavata: zAkyamune: sarvabuddha- bodhisattvapratyekabuddhAryazrAvakANAM paTasyAdhastAnnivedayet | karpUradhUpaM ca yathAvibhavata: dahet | devaputranAgAnAM ca pUjAM kuryAt yathAlabdhai: puSpai: | tato’rdharAtrakAlasamaye zuklapUrNamAsyAM prAtihArakapratipUrNAyAM paTasyAgrata: agnikuNDaM kRtvA padmAkAraM zvetacandana- kASThairagniM prajvAlya kuGkumakarpUraM caikIkRtya aSTasahasrAhutiM juhuyAt yathAvibhavata: kRtarakSa: || tata: bhagavata: zAkyamune: razmayo nizcaranti | samantAcca paTa: ekajvAlIbhUto bhavati | tata: sAdhakena tvaramANarUpeNa paTaM tri:pradakSiNIkRtya sarvabuddhabodhisattva- pratyekabuddhAryazrAvakANAM praNamya paTaM grahItavyam || atItena pUrvalikhitasAdhakapaTAntadeze tato gRhItamAtrotpatati | acchaTAmAtreNa brahmalokamatikrAmati | kusumAvatIM lokadhAtuM saMpratiSThati, yatrAsau bhagavAM saMkusumitarAjendra- stathAgata: tiSThati dhriyate yApayati dharmaM ca dezayati | AryamaJjuzriyaM ca sAkSAtpazyati | dharmaM zRNoti | anekAnyapi bodhisattvazatasahasrA pazyati | tAMzca paryupAste | mahAkalpasahasraM ajarAmaralIlI bhavati | paTastatraiva tiSThati | sarvabuddhabodhisattvAdhiSThito bhavati | teSAM cAdhiSThAnaM saMjAnIte kSetrazatasahasraM cAkrAmati | kAyazatasahasraM vA darzayati | anekaRddhiprabhAva- samudgato bhavati | AryamaJjuzriyazca kalyANamitro bhavati | niyataM bodhiparAyaNo bhavatIti || bodhisattvapiTakAvataMsakAnmahAyAnavaipulyasUtrAd aSTama uttamasAdhanaupayikakarmapaTalavisarAt prathama: samApta iti || @057 9 dvitIya: uttamasAdhanaupayikakarmapaTalavisara: | atha khalu bhagavAn zAkyamuni: sarvAvatIparSanmaNDalopaniSaNNAM devasaMghAnAmantrayate sma-zRNvantu bhavanto mArSA maJjuzriyasya kumArabhUtasya caryAmaNDalamantrasAdhakamaupayikaM rakSArthaM sAdhakasya paramaguhyatamaM paramaguhyahRdayaM sarvatathAgatabhASitaM mahAvidyArAjam | yena japtena sarvamantrA japtA bhavanti | anatikramaNIyo’yaM bho devasaMghA: | ayaM vidyArAjA | maJjuzriyo’pi kumArabhUto’nena vidyArAjJA AkRSTo vazamAnIto saMmatIbhUta: | ka: punarvAda: tadanye bodhisattvA: laukikalokottarAzca mantrA: | sarvavighnAzca nAzayatyeSa mahAvIryaprabhAva: ekavIrya: | eka eva sarvamantrANAmagramAkhyAyate | eka eva ekAkSarANAmakSaramAkhyAyate | katamaM ca tat ekA- kSaram ? sarvArthasAdhakaM sarvakAryakaraNaM sarvamantracchedanaM duSTakarmiNAM sarvapApapranAzanaM sarvamantra- pratipUraNaM zubhakAriNaM sarvalaukikalokottaramantrANAmuparyupari vartate apratihatasarvatathAgata- hRdayasarvAzApAripUrakam | katamaM ca tat ? tadyathA-kllhIM | eSa sa mArSA paramaguhyatamaM sarvakarmikaM ekAkSaraM nAma vidyArAjA | anatikramaNIya: sarvasattvAnAm | adhRSya: sarvabhUtAnAm | maGgalaM sarvabuddhAnAm | sAdhaka: sarvamantrANAm | prabhu: sarvalokAnAm | Izvaro sarvavittezAnAm | maitrAtmako sarvavidviSTAnAm | kAruNiko sarvajantUnAm | nAzaka: sarvavighnAnAm | saMkSepata: yathA yathA prayujyate, tathA tathA karoti | asAdhito’pi karmANi karoti | mantraM japatA yaM spRzati sa vazyo bhavati | vastrANyabhimantrya prAvaret | subhago bhavati | dantakASThamabhimantrya bhakSayet | dantazUlamapanayati | zvetakaravIradantakASThamabhimantrya bhakSayet | aprArthitamantramutpadyate | akSizUle saindhavaM cUrNayitvA saptavArAnabhimantraya akSi pUrayet | akSizUlamapanayati | karNa- zUle gajaviSThotthitAM gajanisaMbhavAM chatrikAM kedhukapatrAvanaddhAM mRdvagninA pacet | sukelAyitAM sukhoSNaM saindhavacUrNapUtAM kRtvA saptAbhimantritena karNAn pUrayet | tatkSaNAdupazamayati | prasavanakAle striyA vA mUDhagarbhAyA: zUlAbhibhUtAyA: ATaruSakamUlaM niSprANakenodakena peSayitvA nAbhidezaM lepayet | sukhenaiva prasavati | naSTazalyo vA puruSa: purANaghRtaM aSTazata- vArAnabhimantraya pAyayellepayedvA tatpradezam | tatkSaNAdeva ni:zalyo bhavati | ajIrNaviSUcikA- yAtisAre mUleSu sauvarcalaM saindhavaM vA anyaM vA lavaNaM saptavArAnabhimantrya bhakSayet | tasmAd vyAdhermucyate | tadaha eva svastho bhavati | ubhayAtisAre sadyAtisAre vA mAtuluGgaphalaM peSayitvA niSprANakenodakena tasmAdAbAdhAnmucyate | sakRjjaptena tu japtena vA vandhyAyA: striyA vA aprasavadharmiNyA: prasavamAkAGkSatA azvagandhamUlaM gavyaghRtena saha pAcayitvA gavyakSIreNa saha pISayitvA gavyakSIreNaivodvAlya paJcaviMzatparijaptaM RtukAle pAyayet | snAnAnte ca parade#ra- varjI gRhI kAmamithyAcAravarjita: svadAramabhigacchet svapatiM vA | janayate sutaM tripaJcavarSa- prasavanakAlAtirekaM vA | anekavarSaviSTabdho vA paramantratantrauSadhaparamudritaparaduSTakRtaM vA garbhadhAraNa- vivRtaM vA vyAdhisamutthitaM vA anyaM vA yatkiMcit vyAdhiM paravidhRtasthAvarajaGgamakRtrimAkRtrima- garAdipramattaM vA sarvamUlamantrauSadhimitrAmitraprayogakRtaM vA | saptaviMzativArAn purANaghRtamayUracandrakaM @058 caikIkRtya peSayet | tata: supaSTaM kRtvA zarkareNa saha yojya harItakImAtraM bhakSayet | saptadiva– sAni ca zarkaropetaM zRtaM kSIraM pAyayet abhimantrya puna: puna: | mastakazUle kAkapakSeNa saptAbhi- mantritena unmArjayet | svastho bhavati | strIpradarAdiSu rogeSu AlambuSamUlaM kSIreNa saha peSa- yitvA nIlikAmUlasaMyuktamaSTazatAbhimantritaM kSIreNAloDya pAyayet | evaM cAturthaka ekAhika dvyAhika tryAhika sAtatika nityajvaraviSamajvarAdiSu pAyasaM ghRtasaMyuktaM aSTazatAbhimantritaM bhakSApayet | svastho bhavati | evaM DAkinIgrahagRhIteSu Atmano mukhamaSTazatavArAnabhimantrya nirIkSayet | svastho bhavati | evaM mAtarabAlapUtanavetAlakumAragrahAdiSu sarvAmAnuSa- duSTadAruNagRhIteSu Atmano hastamaSTazatAbhimantritaM kRtvA gRhItakaM mastake spRzet | svastho bhavati || ekajaptenAtmarakSA, dvijaptena sahAyarakSA, tRjaptena gRharakSA, caturjaptena grAmarakSA, paJcajaptena yAmagocaragatarakSA bhavati | evaM yAvat sahasrajaptena kaTakacakrarakSA kRtA bhavati | etAni cAparANi anyAni ca kSudrakarmANi sarvANi karoti asAdhite’pi | atha sAdhayitu- micchati, kSudrakarmANi kAryANi | ekAntaM gatvA viviktadeze samudragAminIM saritsamudbhave samudrakUle gaGgAnadIkUle vA athavA mahAnadIkUlamAzritya zucau pradeze uDapaM kRtvA trisnAyI tricailaparivartI maunI bhikSabhaikSAhArasAdhaka: yAvakapayophalAhAro vA triMzallakSANi japet siddhinimittam | tato dRSTvA tato sAdhanamArabhet | jyeSThaM paTaM tatraiva deze tasmiM sthAne paTasya mahatIM pUjAM kRtvA suvarNarUpyamayai: tAmramRttikamayairvA pradIpakai: turuSkatailapUrNai: gavyaghRta- pUrNairvA pradIpakai: pratyagravastrakhaNDAbhi: khaNDAbhi: kRtavartibhi: lakSamekaM paTasya pradIpAni niveda- yet | sarvANi samaM samantAt samanantarapradIpitai: pradIpamAlAbhi: paTasya razmayo nizcaranti | samanantaranizcaritai razmibhi: paTa: samantajvAlAmAlAkulo bhavati | upariSTAccAntarikSe dundubhayo nadanti | sAdhukArazca zrUyate || tato vidyAdhareNa tvaramANarUpeNa sAdhakapaTAntakoNaM pUrvalikhitapaTani:sRtaM ardhyaM dattvA pradakSiNIkRtya sarvabuddhAn praNamya grahetavyam | tato gRhItamAtreNa sarvapradIpagRhItai: sattvai: sArdhaM samutpatati, ekAdhikavimAnalakSaNaM vA gacchanti | divyatUryapratisaMyukte madhura- dhvanigItavAditanRtyopetai: vidyAdharIbhi: samantAdAkIrNaM taM sAdhakaM vidyAdharacakravartirAjye abhiSecayanti | saha tai: pradIpadhAribhi: ajarAmaralIlI bhavati | mahAkalpasthAyI bhavati | uditAdityasaMkAza: divyAGgazobhI vicitrAmbarabhUSita: | ta evAsya bhavanti kiMkarA: | tai: sArdhaM vicarati | sarvavidyAdhararAjA asya dAsatvenopatiSThante | vidyAdharacakravartI bhavati | ciraMjIvI adhRSyo bhavati | sarvasiddhAnAM paramasubhago bhavati | vidyAdharakanyAnAM vazayitA bhavati | sarvadravyAnAM buddhabodhisattvAMzca pUjayati | tato bhavati kSaNamAtreNa brahmalokamapi gacchati | zakrasyApi na gaNayati, kiM punastadanyavidyAdharANAm | ante cAsya buddhatvaM bhavati | AryamaJjuzriyazcAsya …sAdhanaM bhavati uttaptataram | @059 23 AryamaJjuzrImUlakalpa: | tata ekAnte gatvA vivikte vigatajane ni:saGgasaGgarahite mahAraNyamanupravizya yatra sthAne padmasaraM saritopetaM ekaparvatAzritaM parvatAgramabhiruhya ekAkSaraM vidyArAjaM maJjuzrIkalpabhASitaM vA tathAgatAnyabodhisattvabhASitaM vA anyataraM mantraM gRhya teSAM yathepsata: padmamUlaphalAhAro payopayogAhAro vA vidyA SaTtriMzallakSANi japet | japAnte ca tenaiva vidhinA pUrvanirdiSTena jyeSThaM paTaM pratiSThApya padmapuSpANAM zvetacandanakuGkumAbhyaktAnAM khadirakASThairagniM prajvAlya pUrvaparikalpitAM padmAM SaTtriMzatsahasrANi juhuyAt || tato homAvasAne bhagavata: zAkyamune: paTasya razmayo nizcaranti | tato sAdhaka- mavabhAsya mUrdhAntardhIyante | samanantaraspRSTazca sAdhaka: paJcAbhijJo bhavati | bodhisattvalabdha- bhUmi: divyarUpI yatheSTaM vicarate | SaTtriMzatkalpAn jIvati | SaTtriMzad buddhakSetrAnati– krAmati | teSAM ca prabhAvaM samanupazyati | SaTtriMzadbuddhAnAM pravacanaM dhArayati | teSAM ca pUjopasthAnAbhirato bhavati | ante ca bodhiparAyaNo bhavati | AryamaJjuzrIkalyANamitra- parigRhIto bhavati yAvadbodhiniSThaM nirvANaparyavasAnamiti || bodhisattvapiTakAvataMsakAd mahAyAnavaipulyasUtrAd AryamaJjuzrImUlakalpAnnavama- paTalavisarAd dvitIya: uttamasAdhanaupayikakarmapaTalavisara: parisamApta iti || @060 10 uttamapaTavidhAnapaTalavisara: | atha khalu bhagavAn zAkyamuni: punarapi karmasAdhanottamaM bhASate sma-iha kalparAje anyatamaM mantraM gRhItvA gaGgAmahAnadImavatIrya nauyAnasaMsthita: gaGgAyA madhye kSIrodanAhAra: triMzallakSANi japet yatheSTadivasai: | tato japAnte sarvAn nAgAn pazyati | tata: sAdhana- mArabhet | tatraiva naumadhye agnikuNDaM kArayet padmAkAram | tato nAgakesarapuSpai: paTasya mahatIM pUjAM kRtvA jyeSThaM paTaM pazcAnmukhaM pratiSThApya Atmanazca pUrvAbhimukhaM kuzapiNDakopaviSTa: nAga- kesarapuSpaM ekaikaM saptAbhimantritaM kRtvA khadirakASThendhanAgniprajvAlite juhuyAt yAvat triMzatsahasrANi | zvetacandanakuGkumapUtAnAM nAgakesarapuSpANAM nAnyeSAM nAgAnAM darzanamavekSyam | siddhadravyaizca pralobhayanti | na grahItavyAni || tato homAnte nauyAnena sArdhamutpatati | vidyAdharacakravartI bhavati | sarvanAgendra- rAjAzcAsyAnucarA bhavanti | bhRtyA iva tiSThante | viMzatyantarakalpAn jIvati | svacchanda- cArI cAsya bhavati apratihatagati: | AryamaJjuzriyaM sAkSAtpazyati | sa mUrdhni spRzati | spRSTamAtrazca paJcAbhijJo bhavati | niyataM buddhatvamadhigacchati | aparamapi uttamakarmaupayikasAdhanaM bhavati | gaGgAmahAnadImavatIrya ekakASThenaiva bilvavRkSamayena nauyAnaM kRtvA surDSTaM sukRtaM tatra samabhiruhya bilvakASThakamayaM vAhanaM tenaiva tAM nAvaM anusAdhakenaiva vyakten nipuNatareNa vAhayet | gaGgAmahAnadImaparityajya vAhayet samantAt tiryag dIrghaM vA | ato’nyataraM mantraM gRhItvA mUla- mantraSaDakSaraM sakRt aSTAkSaraM ekAkSaraM vA krodhadUtIdUta aparA vA anyataraM vA mantraM gRhItvA jyeSThaM paTaM tatraiva pazcAnmukhaM pratiSThApya Atmanazca pUrvAmukhaM prathamata: pazcAdyatheSTaM bhavati | kSIrayAcaka- phalAhAro vA udakakandamUlaphalAhAro vA maunI trikAlasnAyI tricelaparivartI zuklakarma- samAcArI suzuklabuddhi: | prathamaM tAvatpaTasyAgrata: yathopadiSTapUrvadRSTavidhi: vidyAM SaSTilakSANi japet | tato japAnte naurmahAsamudrAbhigAminI bhavati || tato sAdhakenopakaraNAni saMgRhya pUrvasthApitakAni kuryAt tatraiva nauyAne | tato mahAsamudraM gacchatA na bhetavyam, nApi nivArayitavyA | na ca zakyante nivartApayituM varjayitvA sAdhakavazAt || tato nau muhUrtamAtreNaiva mahAsamudraM pravizati yojanasahasrasthitApi, kiM puna: svalpa- madhvAnam | tatra praviSTa: saritAlaye sAdhanakarmamArabhet | khadirakASThairagniM prajvAlya pUrva- kAritAgnikuNDe kumbhakArakArite vA mRdbhANDe nAgakesarakiJjalkAhutInAM zvetacandanakarpUra- vyAmizrANAM svalpatarANAM prabhUtatarapramANAnAM vA SaSTilakSANi juhuyAt || juhvatazca laGkApurivAsino rAkSasA bahurUpadhAriNa: hAhAkAraM kurvanta: nAgapuri- bhogavatIvAsinazca nAgarAjAna: uttiSThante vividharUpadhAriNo krUratarA: saumyatarAzca | te nAgarAkSasAzca evamAhu:-uttiSThatu bhagavAn, uttiSThatu bhagavAniti | asmAkaM svAmI bhavatu | evaM asurA: yakSA: devA: mahoragA: siddhA: sarvamAnuSAzca pralobhayanti | notthAtavyaM @061 na bhetavyaM ca | tato vidyAdhareNa mantraM japatA vAmahaste tarjanyA tarjayitavyA: | tato vidravanti itazcAmunazca prapalAyante nazyanti ca | tato homAvasAne sA nau: taM sAdhakaM gRhItvA kSaNenAkaniSThabhavanaM gacchati | aparANyapi lokadhAtuM gacchatyAgacchati ca | bodhisattvacittavido bhavati paJcAbhijJa: | maharddhiko bhavati mahAnubhAva: | AryamaJjuzriyaM cAsya satataM pazyati | sarvanAgA: sarvarAkSasA: sarvadevA: sarvAsurA: sarvasattvA cAsya vazyA bhavanti AjJakarA:, sthApayitvA sarvabuddhabodhisattvapratyekabuddhAryazrAvakAnAmiha mantrasiddhAnAM ca | te cAsya maitrAtmakA bhavanti anumantAra:, yAvatsarvasattvAnAmadhRSyo bhavati || aparamapi karmaupayikottamasAdhanaM bhavati | bilvakASThairmahatA nauyAnaM kArApayet | ekakASThadArusaMghAtairvA mahatAvasthAnaM ca kuryAt | gaGgAmadhyasthe dvIpakaM tatrasthaM nauyAnaM kuryAt | tasmiMzca nauyAne viMzottarazataM puSpANAM pradIpavyagrahastAnAM nauyAnamabhirUDhAnAM zuklAmbaravasanAnAM kRtArakSANAM jyeSThapaTapUrvavidhisaMsthApitakasyAgrata: saMsthApayet | tato paTasya mahatIM pUjAM kRtvA nAgakesaracUrNAnAM kuGkumazvetacandanakarpUravyAmizrANAM khadirAnale AhutIsahasrANi SaTtriMzad jahuyAt || tato homAvasAne sA nau: kSaNamAtreNa brahmalokaM gacchati, Agacchati ca | yatheSTaM vicarate | AryamaJjuzriyaM sAkSAtpazyati | dRSTamAtrazca bhUmiprApto bhavati paJcAbhijJa: cirakAla- jIvI mahAkalpasthAyI | mahAvidyAdharacakravartirAjA bhavati | te cAsya pradIpadharA: siddha- vidyAdharA bhavanti sahAyakA: | tai: sArdhaM yatheSTaM vicarate | svacchandagAmI bhavati | buddhAnAM bhagavatAM pUjAbhirato bhavati | ante ca buddhatvaM niyataM bhavati | aparamapi karmaupayika- sAdhanottamo bhavati || nadIkUle samudrakUle vA himavantagirau tathA | parvate vindhyarAje’smin sAdhayet karmamuttamam ||1|| sahye malaye caiva arbude gandhamAdane | tRkUTe parvatarAje’smin sAdhayet karmamuttamam ||2|| mahAsamudre tathA zaile vRkSADhye puSpasaMbhave | ete dezeSu sidhyante mantrA vai jinabhASitA: ||3|| viviktadeze zucau prAnte grAmyadharmavivarjite | sidhyante mantrarAT sarve tathaiva girigahvare ||4|| prAntazayyAsane ramie tathaiva jinavarNite | duSTasattvavinirmukte sidhyante sarvamantrarAT ||5|| dhArmike nRpe deze zaucAcArarate jane | mAtRpitRbhakte ca dvijavarNAvivarjite | devatA siddhimAyAnti tasmin sthAne tu nAnyathA ||6|| @062 bhAgIrathItaTe ramye yamune caiva suzobhane | sindhunarmadavakSe ca candrabhAge zucau taTe ||7|| kAverI sarasvatI caiva sitA devamahAnadI | siddhikSetrANyetAni uktA dazabalAtmajai: ||8|| dazabalai: kathitA: kSetrA: uttarApathaparvatA: | kazmIre cInadeze ca nepAle kAvize tathA ||9|| mahAcIne tu vai siddhi: siddhikSetrANyazeSata: | uttarAM dizimAzritya parvatA: saritazca ye ||10|| puNyadezAzca ye proktA yavagodhUmabhojina: | sattvA dayAlavo yatra siddhisteSu dhruvA bhavet ||11|| zrIparvate mahAzaile dakSiNApathasaMjJike | zrIdhAnyakaTake caitye jinadhAtudhare bhuvi ||12|| siddhyante tatra mantrA vai kSipraM sarvArthakarmasu | vajrAsane mahAcaitye dharmacakre tu zobhane ||13|| zAntiM gata: munizreSTho tatrApi siddhi dRzyate | devAvatAre mahAcaitye saMkAzye mahAprAtihArike ||14|| kapilAhvaye mahAnagare vare vane lumbinipuMgave | siddhyante mantrarAT tatra prazastajinavarNite ||15|| gRdhrakUTe tathA zaile sadA sItavane bhuvi | kusumAhvaye puradhare ramye tathA kAzIpurI sadA ||16|| madhure kanyakubje tu ujjayanI ca purI bhuvi | vaizAlyAM tathA caitye mithilAyAM ca sadA bhuvi ||17|| purInagaramukhyAstu ye vAnye janasaMbhavA | prazastapuNyadeze tu siddhisteSu vidhIyate ||18|| ete cAnye ca dezA vai grAmajanapadakarvaTA | pattanA puravarA zreSThA puNyA vA saritAzritA ||19|| tatra bhikSAnuvartI ca japahomarato bhavet | lapane cAbhyavakAze ca zUnyamAyatane sadA ||20|| pUrvasevAM tu kurvIta mantrANAM sarvakarmasu | madhyadeze sadA mantrI japenmantraM samantata: ||21|| jApapravRtto sadAyukta: tyAgAbhyAsAt mantravit | zIlAcArasusatyazca sarvabhUtahite rata: ||22|| @063 zrAddho mantracaryAyAM pUrvameva jape vratI | zucau deze sukSetre mlecchataskaravarjite ||23|| sarIsRpAdiSu sarveSu varjitaM ca viziSyate | phalapuSpasamopete prazaste nirmalodake ||24|| sarve mantravinmantraM nAnyadezeSu kIrtyate | devAlaye zmazAne vA ekasthAvaralakSite ||25|| ekaliGge tathA prAnte sarve mantraM tu mantravit | AtmarakSAM sakhAyAM tu kRtvA vai sa purazcarI ||26|| mantrayukto sadA mantrI sevenmantramuttamam | mahAraNye mahAvRkSe kusumADhye phalodbhave ||27|| …parvatAgre tu nimnage | udakasthAne sucaukSe ca mahAsarittaTe vare ||28|| seveta mantraM mantrajJo sthAneSveha … | prAgdeze ca lauhitye mahAnadye nadIzubhe ||29|| kAmarUpe tathA deze vardhamAne purottame | yatrAsau nimnagA zliSTAtipuNyAgrasaridvarA ||30|| tasmin sthAne sadAjApI bhajeta suvigAM zuci: | pUrvasevaM tu tasmAdvai kuryAtsarvakarmasu ||31|| gaGgAdvAre tathA nityaM gaGgAsAgarasaMgame | zucirjapeta mantraM vai prayAge caiva suvrata: ||32|| mahAzmazAnAnyetAni jApI tatra sadA japet | vimalodakAni saritAni kRmibhirvArjitAni ca ||33|| ata eva japI tatra japenmantraM samAhita: | na puNyaM tatra vai kiMcid dRzyate lokaceSTitam ||34|| kiM tu mantropadezena kiMcitkAlaM vaseta vai | anyatra vA tato gacche samaye somagrahe bhavet ||35|| samayaprApto vasettatra kiMcitkAlaM tu nAnyathA | anyatra vA tato kSipraM gacche zakto tu mantravit ||36|| sugatAdhyuSitacaityeSu bhUtaleSu sadA vaset | lokatIrthAni sarvANi kudRSTipatitAni ca ||37|| anyAni tIrthasnAnAni mantravid varjayetsadA | na vaset tatra mantrajJo kuhetugatimudbhavAm ||38|| @064 AkrAntaM jinavarairyattu bhUtalaM pratyekakhaGgibhi: | bodhisattvairmahAsattvai: zrAvakairjinavarAtmajai: ||39|| tAni sarvANi dezAni sevenmantravinmantrajApI | pUrvamevaM prayatnena tasmin sthAne sadA care ||40|| vidhidRSTena mantrajJo japenmantraM puna: puna: | pApaM hyazeSaM nAzayati japahomaizca dehinAm | tasmAtsarvaprayatnena japenmantraM susamAhitam ||41|| iti || etAni sthAnAnyuktAni sarvakarmeSu ca uttamakarmaupayikasAdhaneSu | eSAmalAbhena yatra vA tatra vA sthAne zucau pUrvasevA: kAryA | zraddhAvimuktena sAdhanaupayikottamakarma samAcaret || Adau tAvajjyeSThaM paTaM pazcAnmukhaM pratiSThApya Atmanazca pUrvAbhimukhaM pratiSThApya valmIkA- gramRttikAM vA gaGgAnadIkUlamRttikAM vA gRhya uzIrazvetacandanakuGkumaM vA karpUrAdibhirvyati- mizrayitvA mayUrAkAraM kuryAt | taM paTasyAgrata: sthApayitvA acchinnAgrai: kuzai: zucideza- samudbhavai: cakrAkAraM kRtvA paTasyAgrata: dakSiNahastena gRhItvA vAmahastena mayUraM zuklapUrNamAsyAM rAtrau paTasya mahatIM pUjAM kRtvA karpUradhUpaM dahatA tAvajjapet yAvatprabhAta iti || tata: sUryodayakAlasamaye tanmRnmayamayUra: mahAmayUrarAjA bhavati | cakrazcAdIpta: | Atmanazca divyadehI divyamAlyAmbarAbharaNavibhUSita: uditAdityasaMkAza: kAmarUpI | sarvabuddhabodhisattvAnAM praNamya paTaM pradakSiNIkRtya paTaM gRhItvA tasmin mayUrAsane niSaNNa: muhUrtena brahmalokamatikrAmati | anekavidyAdharakoTInayutazatasahasraparivArita: vidyAdharacakra- vartI bhavati | SaSTimanvantarakalpAM jIvati | yatheSTagatipracAro bhavati apratihatagati: | divya- saMpattisamanvAgato bhavati | AryamaJjuzriyaM sAkSAtpazyati, sAkSAtpazyati | sa evAsya kalyANamitro bhavati | ante ca buddhatvaM prApnotIti || evaM daNDakamaNDaluyajJopavItamanazilArocanakhaGganArAcabhiNDipAlaparazunAnAvidhAMzca praharaNavizeSAn mRnmayAn dvipadacatuSpadAn pakSivAhanavizeSAn siMhavyAghratarakSvAdIMzca valmIkamRttikamayAn nadImRttikamayAn vA sugandhagandhAbhiplutAn AsanavAhanazayanavAhana- sitAtapatramakuTAbharaNavizeSAn sarvAMzca ratnavizeSAn sarvAMzca pravrajitopakaraNavizeSAn akSasUtropAnahakASThapAdukapAtracIvarakhakharakasUcIzastraprabhRtayo puSpalohamayAni anye vA yatkiMcit sarvopakaraNabhANDaprabhRtayo puSpalohamayAn vAlmIkamRttikanadIkUlamRttikamayAM vA tAn sarvAn paJcagavyena prakSAlayitvA abhyukSayitvA vA aSTazatenAbhimantritaM kRtvA saMzodhana- mantreNaiva ekAkSareNa mantreNa vA anyatareNa vA mantreNeha kalparAjoktena varjayitvA anusAdhanau payikena mantreNa yatheSTata: yathAbhirucitaM Atmano kRtarakSa: sahAyakAMzca kRtaparitrANa: sugupta- mantratantrajJa: pUrvanirdiSTeSu sthAneSu pazcAnmukhaM pratiSThApya Atmano pUrvavatpaTasya mahatIM pUjAM kRtvA @065 jyeSThasya karpUradhUpaM dahatA teSAM pUrvanirdiSTAnAM praharaNopakaraNasarvavizeSAn pUrvanirdiSTakRtrimAn zuklapUrNamAsyAM rAtrau anyataraM saMgRhya teSAM rAtrau tAvajjapet yAvatsUryodayakAlasamayam || atrAntare mahAprabhAmAlI paTo saMdRzyate | yadi vAhanavizeSaM sAdhakena gRhIto bhavati tadAbhiruhya yatheSTaM gacchati | yadyAbharaNavizeSo praharaNavizeSo vA, taM gRhItvA vandyo vA vidyAdharacakravartI bhavati | yatheSTaM gacchati divyarUpI uditAdityasaMkAza: mahAprabhAmAlI vidyudyotitamUrti: sarvavidyAdharaprabhu: dIrghajIvI mahAkalpastha: anekavidyAdharakoTInayutazata- sahasraparivAra: divyamahAmaNiratnacArI | yena vA vAhanena pUrvaparikalpitena dRSTa:, yena siddho sa evAsya mahAprabhAvo bhavati | tamevAsya vAhanam, sa evAsya sahAyaka: | paramantrANu- siddhi: nivArayitvA AtmamantrasiddhiM saMprayojitamaitrAtmako hitakAma: satatAnubaddha: | ya evAsya praharaNAbharaNaratnavizeSA: AsanazayanayAnasattvaprabhRtayo ta evAsya mahArakSA- varaNaguptaye nityAnubaddhA bhavanti | mahAprabhAvo mahAvIryo mahAkAyazca bhavati | Arya- maJjuzriyaM sAkSAtpazyati | sAdhukAraM ca dadAti | mUrdhni aparAmRSTena kalyANamitratAM ca pratilabhate | yAvad bodhimaNDalamanuprApta iti dazabalatAM niyatamavApnoti | pUjyazca bhavati sarvasattvAnAm | anabhibhavanIya: adhRSyo bhavati sarvabhUtAnAm | bhUtakoTIvaMzAnucchedaka: bhUmiprAptazca bhavati | dazabalAnAM bodhisattvaniyAmatAM ca samanugacchatIti saMkSepato uttama- karmANi sarvANi uttamasthAnasthite uttamapaTasyAgrata: uttamapUjAbhirata: uttamAnyeva karmANi kuryAt | vidyAdharatvamAkAzagamanaM bodhisattvamanupravezaM paJcAbhijJatAM bhUmimanuprApaNatAM ane- naiva dehena lokadhAtusaMkramaNatAM dazabalavaMzaparipUritAyai AryamaJjuzriyaM sAkSAddarzanatAyai avandhyadarzanadharmadezanazravaNatAyai buddhavaMzAnupacchedanatAyai sarvajJajJAnAnukramaNasamanuprApaNatAyai dharmameghavisRtasamanupravezanatAyai | klezAnucchoSaNaamRtavRSTidhAribhi: prazamanatAyai lokAnugraha- pravRttiranuSThAnatAyai tathAgatadharmanetrIrakSaNatAyai tathAgatavacanAvandhyakaraNatAyai mantracaryA- sAdhanaupayikavidhiprabhAvanatAyai sarvabuddhabodhisattvapratyekabuddhAryazrAvakamAhAtmyadharmamudbhAvanatAyai sAdhanIyamimaM kalparAjavisaraM mantrapratibhAsayuktajyeSThapaTAgrasamIpasthasarvalaukikalokottara- mantrakalpasarvatantreSu vidhimArgeNa | saMkSepato ihAnyakalpabhASitairapi karmabhi: sAdhanIyo’yaM paTa- rAjA | AzusteSAM mantrANAM siddhirbhavatIti yanmayA kathitaM tadavazyaM sidhyatIti || bodhisattvapiTakAvataMsakAd mahAyAnavaipulyasUtrAd AryamaJjuzriyamUlakalpAd dazama: uttamapaTavidhAnapaTalavisara: parisamApta: || @066 11 sarvakarmavidhisAdhanapaTavisara: | atha khalu bhagavAn zAkyamuni: punarapi zuddhAvAsabhavanamavalokya maJjuzriyaM kumAra- bhUtamAmantrayate sma-asti maJjuzrI: tvadIyaM madhyamaM paTavidhAnaM madhyamakarmaupayikasAdhanavidhi: | samAsato taM bhASiSye | taM zRNu, sAdhu ca suSThu ca manasi kuru | bhASiSye | atha khalu maJjuzrI: kumArabhUto bhagavantamevamAha-tadvadatu bhagavAM lokAnukampako zAstA sarvasattvahite rata:, yasyedAnIM kAlaM manyase asmAkamanukampArthamanAgatAnAM ca janatAmavekSya || evamukte bhagavAM maJjuzriyA kumArabhUtena bhagavAnetadavocat-zRNu maJjuzrI: | Adau tAvat zIlavratazaucAcAraniyamajapahomadhyAnavidhim, yatra pratiSThitA sarvamantracaryAsAdhana- karmANyavandhyAni bhavanti saphalAni | Azu ca sarvamantracaryAsAdhanakarmANyavandhyAni bhavanti saphalAni | Azu ca sarvamantraprayogAni siddhiM gacchanti | katamaM ca tat ? bhASiSye’ham, zRNu kumAra || Adau tAvadvidyAvratazIlacaryAsamAdAnaM prathamata eva samAdadet | prathamaM tAvanmaNDalA- cAryopadezanasamayamanupravizet | tvadIyaM kalparAjoktaM vyaktaM medhAvinaM labdhvAcAryAbhiSekatvaM zAsanAbhijJaM kuzalaM vyaktaM dhArmikaM satyavAdinaM mahotsAhaM kRtajJaM dRDhasauhRdaM nAtivRddhaM nAtibAlaM ni:spRhaM sarvalAbhasatkAreSu brahmacAriNaM kAruNikaM na lobhamAtreNa bhogahetorvA anunayahetorvA na mRSAM vadate | ka: punarvAdo svalpamAtreNaiva lobhamohaprakArai: dRDhapratijJA samatA sarvabhUteSu dayAvAn dAnazIla: kRtapurazcaraNa: tvadIyaguhyamantrAnujApI pUrvasevaka- kRtavidya: tvadIyamaNDalasamanupUrvapraviSTa: lokajJa: vidhijJa: samanugrAhaka: kAryavAn vicakSaNa: zreyasapravRtta: abhIruacchambhinamamaGkubhUta: dRDhavIrya: avyAdhita: yena vyAdhinA akarma- zIlI mahoccakulaprasUtazceti | ebhirguNairyukto maNDalAcAryo bhavati || sAdhakazca tatsama: nyUno vA kiMcidaGgai: tAdRzaM maNDalAcAryamabhyarthyaM prArthayet- icchAmyAcAryeNa mahAbodhisattvasya kumArabhUtasyAryamaJjuzriyasya samayamanupraviSTum | tadvadatvA- cAryo’smAkamanukampArthaM hitacitto dayAvAn | tatastena maNDalAcAryeNa pUrvanirdiSTena vidhinA ziSyAM yathApUrvaM parIkSya pravezayet | pUrvavadabhiSekaM dattvA mantraM dadyAt | yathAvat karmazo samayaM darzayet | rahasyatantramudrAmanukarmANi ca prabhUtakAlenaiva suparIkSya AzayaM jJAtvA darzayet sarvatantramantrAdiSu karmANi nAnyeSAmiti vidhireSA prakIrttitA | tata: ziSyeNa maNDalAcAryasya yathAzaktita:, AcAryo vA yena tuSyeta, AtmAnaM bhogAMzca prati- pAdayet | tatastena maNDalAcAryeNa putrasaMjJA upasthApayitavyA | putravat pratipattavyam | mAtuzca bhogA upasaMhartavyA iti || tatastena sAdhakena anyatamaM mantraM gRhItvA ekAntaM gatvA pUrvanirdiSTe sthAne | peyAlaM | taireva mantrai: AhvAnanavisarjanapradIpagandhadhUpabalinivedyaM maNDaloktena vidhinA vistareNa kartavyam | AhUya ardhamAsanaM dattvA trisaMdhya: tri:snAyI tricailaparivartI jApaM @067 kuryAt | pratyahaM tatra saMdhyAkAlaM nAma rAtryantAtprabhRti yAvad yugamAtrAdityodayam | atrAntare prathamaM saMdhyamucyate | madhyaMdine ca Aditye ubhayAnte yugamAtraM pramANaM vyomni saMnizritaM ravimaNDalaM madhyaM saMdhyamucyate | astamanakAle ca yugamAtrazeSaM tritIyaM saMdhyamucyata iti || zIlavratasamAyuktamAcAryaM dakSapaNDitam | mahAkuloccaprasUtaM ca dRDhavIryaM tu sarvata: ||1|| mantratantrAbhiyuktaM ca sarvakAryeSu dakSadhI: | sUkSmo nipuNamantrajJa: dharmadhAtudharo sadA ||2|| mahotsAhI ca tejasvI lokadharmAnupekSiNa: | zrAddho munivaradharmo'smin laukikAnAM tu varjitA: ||3|| kRtajApI vivekajJo pUrvasevAnusevina: | mantrajJo maJjughoSasya dRSTapratyayatatpara: ||4|| laukikAnAM prayogajJo mantrANAM buddhabhASitAm | kRtarakSo dRDhasthAmo zaucAcArarata: sadA ||5|| buddhopadezitaM mArgamanuvartI ca sarvata: | udyukto mantrajApe’smin prazaste jinavarNite ||6|| dRSTakarmaphale nityaM paraloke tathaiva ca | bhIru: syAtsarvapApAnAmaNDamAtraM tathaiva ca | zucirdakSonyanalasa: medhAvI priyadarzana: ||7|| dazabalai: kathitA mantrAstathaiva jinasUnubhi: | laukikA ye ca mantrA vai vajrAntakulayorapi | teSAM kRtazramo nityaM granthazAstrArthadhAraka: ||8|| avyAdhito na zaktiSTho jarAbAlyo vivarjita: | siddhamantro tathArakSo AzukArI tu sarvata: ||9|| adIrghasUtrI tathAmAnI iGgitajJo vizeSata: | brahmacArI mahAprAjJo ekAkI carasaGgakRt ||10|| labdhAbhiSeko zUrazca tantre’smin maJjubhASite | kRtajApAntakRdyukto kRtavidyo tathaiva ca ||11|| mahAnubhAvo lokajJo gatitattvAnucintaka: | zreyasAyaiva prayuktazca dAtA bhUtahite rata: ||12|| tathAviziSTo AcAryo prArthanIyo sadA tu vai | likhitaM tena mantrANAM maNDalaM siddhimarchati ||13|| abhiSekaM tu tenaivaM dattaM bhavati mahatphalam | siddhikAmastu ziSyairvA pUjyo’sau munivatsadA ||14|| @068 alaGghyaM tasya vacanaM ziSyai: kartavya yatnata: | bhogAstasya dAtavyA: yathAvibhavasaMbhavA: ||15|| svalpamAtrA prabhUtA vA yena vA tuSTi gacchati | kAyajIvitahetvartthaM cittaM dehaM yathA pitu: ||16|| tathaiva ziSyo dharmajJo AcAryAya dade dhanam | prapnuyAdyaza: siddhiM AyurArogyameva tu ||17|| puSkalaM gatimApnoti ziSyo pUjyastu taM gurum | mantrAstasya ca sidhyanti vidhimArgopadarzanAt ||18|| sevanAdbhajanAd teSAM mAnanAtpUjanAdapi | tuSyante sarvabuddhAstu tathaiva jinavarAtmajA: ||19|| sarve devAstu tuSyante satkriyA tu gurau sadA | etatkathitaM sarvaM gurUNAM mantradarzinAm ||20|| samayAnupravezinAM pUrvaM prathamaM vA sAdhakena tu | jano vA tatsamo vApi utkRSTo vA bhavedyadi ||21|| nAvamanyo gururnityaM mekAdvA adhiko’pi vA | tenApi tasya tantre'smin upadeza: sadA tu vai ||22|| kartavyo mantre siddhe’smin yathAsattvAnudarzite | na matsaro bhavettatra ziSye’smin pUrvanirmite ||23|| snehAnuvartinI cakSu: supratiSThitadehinAm | tameva kuryAcchiSyatvaM AcAryA ziSyahetava: ||24|| anyonyAnuvartinI yatra snehasaMtatimAninI | snigdhasaMtAnAnudharA nu mantraM dadyAttu tatra vai ||25|| AcAryo ziSyamevaM tu ziSyo vA gurudarzane | utsukau bhavata: nityA sAdhvasayogata: ubhau ||26|| teSAM nityaM tu mArgaM vai mantracaryAnudarzane | saphalAnuvartanau mantrajJau ubhayo pitRputRNau (?) ||27|| dhRtiM puSTiM ca lebhe tau tathA ziSya guru: sadA | rakSaNIyo prayatnena putro dharmavatsala: sadA ||28|| avyavacchedabuddhAnAM dharmatA bhavati teSu vai | tadabhAve hyenAthAnAM dadyAnmantraM yathoditam ||29|| daridrebhyazca sattvebhyo klIbebhyo vizeSata: | sarvebhyo’pi sattvebhyo mantracaryA viziSyate ||30|| @069 sarvakAle ca kurvIta adhamottamamadhyame | sadA sarvasmiM dharmeSu kuryAnugrahahetuta: ||31|| Ipsitebhyo’pi pradAtavyaM gatiyonirviceSTite | ziSyeNaiva tu tasmai tu mantraM gRhya yathAmatam ||32|| tenaivopadiSTena mArgeNaiva nAnyathA | siddhikAmo yatet tasminnitareSAM parAyike ||33|| pitRvat praNamya zirasA vainato gacche yatheSTata: | ekAntaM tato gatvA japenmantraM samAsata: ||34|| bhikSabhaikSAzavRttI tu maunI tri:kAlajApina: | pUrvanirdiSTamevaM syAd yathAmArgaM pravartaka: ||35|| tadAnuvRttI sevI ca sthAnamAyatanAni ca | mahAraNyaM parvatAgraM tu nadIkUle zucau tathA ||36|| goSThe mahApure cApi vivikte janavarjite | zUnyadevakule vRkSe ekaliGge ziloccaye ||37|| mahodakataTe ramie puline vApi dIpake | vividhai: pUrvanirdiSTai: dezaizcApi manoramai: ||38|| etaizcAnyai: pradezaistu japenmantraM samAhita: | sakhAyairlakSaNopetai: mantrArthaM nItitArkikai: ||39|| iGgitAkAratattvajJai: AtmasamasAdRzai: | zUrairvijitasaMgrAmai: sAttvikaizca sahiSNubhi: ||40|| zrAddhairmantracaryAyAM zAsane’smin jinodite | prazastairlakSaNopetai: kSamibhistu sahAyakai: ||41|| sidhyante sarvakarmANi ayatnenaiva tasya tu | prAtarutthAya zayanAt snAtvA caiva zucau jale ||42|| ni:prANake jale caiva sarinmahAsarodbhave | uddhRSya gAtraM mantrajJo mRdgomayacUrNitai: ||43|| mantrapUtaM tato kRtvA jalaM caukSaM sunirmalam | snAyIta japI yuktAtmA nAtikAlaM vilaGghayet ||44|| tatotthAya taTe sthitvA hastau prakSAlya mRttikai: | sapta sapta puna: sapta vArANi ekaviMzati ||45|| upavizya tatastatra dantakASThaM samAcaret | visarjayitvA dantadhAvanaM tato vandeta tAyinam ||46|| @070 vanditvA lokanAthaM tu pUjAM kuryAnmanoramAm | vividhai: stotropahAraistu saMstutya puna: puna: ||47|| sugandhapuSpaistathA zAstu ardhaM dattvA tu jApina: | praNamya zirasA buddhAnAM tadA tu ziSyasambhavAM ||48|| teSAM lokanAthAnAM agrato yApadezanA | nivedya cAzano tatra paTasyAgrata madhyame ||49|| kuzapiNDakRta: tatstha: niSaNNopasamAhita: | japaM kuryAt prayatnena akSasUtreNa tena tu ||50|| yathAlabdhaM tu mantraM vai nAnyamantraM tadA japet | atihInaM ca varjIta atiutkRSTa eva vA ||51|| madhyamaM madhyakarmeSu japenmantraM sadA vratI | atyuccaM varjayed yatnAdvacanaM cApi cetaram ||52|| madhyamaM madhyakarmeSu prazasto jinavarNita: | nAtyuccaM nAtihInaM ca madhyamaM tu sadA japet ||53|| vacanaM zreyasAdyukto sarvabuddhaistu pUrvakai: | na jape parasAmIpye parakarmapathe sadA | gupte cAtmavide deze japenmantraM tu madhyamam ||54|| tathA japeta prayuktaM syAt kazcinmantrArthasuzruta: | bhUyo japeta tanmantraM madhyamAM siddhimicchata: ||55|| tasmAjjantuvigate mantratattvArthasuzrute | viveke vigatasaMpAte japenmantraM tu jApina: ||56|| caturthe rAtribhAge tu tadardha ardha eva tu | tAmrAruNe yugamAtre ca udite ravimaNDale ||57|| prathamaM saMdhyamevaM tu kathitaM munipuMgavai: | yugamAtraM caturhasto madhyamo parikIrtita: ||58|| ato vyomne dite bhAno: mantrajApaM tadA tyajet | mantrajApaM tadA tyaktvA visarjyArghaM dadau vratI ||59|| zeSakAlaM tadAdyukto kuzale’smin zAsane munau | saddharmavAcanAdIni prajJApAramitAdaya: ||60|| pustakA dazabhUmAkhyA: pUjyA vAcyAstu vai sadA | kAlamAgamya tasmA vai praNamya jinapuMgavAn ||61|| svamantraM mantranAthaM ca tato gacchenna jIvikam | kAlacArI tathA yukto kAlabhojI jitendriya: ||62|| @071 dhArmiko sAdhakodyukto prasanne buddhazAsane | pravized grAmAntaraM maunI zaucAcArarato sadA ||63|| gRhe tu dhArmike sattve pravized bhikSAM japI sadA | niSprANodakasaMsiddhe vAke zucisaMmate ||64|| samyagdRSTisapatnIke prasanne buddhazAsane | tathAvidhe kule nityaM bhikSArthI bhikSamAdadet ||65|| yathA yodha: susaMnaddho pravized raNasaMkaTam | arIn mardayate nityaM ripubhirna ca hanyate ||66|| evaM mantrI sadA grAmaM pravized bhikSAnujIvina: | raJjanIyaM tathA dRSTvA rUpaM zabdAMstu vai zubhAm ||67|| rAgaprazamanArthAya bhAvayedazubhA zubhA | dRSTvA kalevaraM strISu yauvanAcArabhUSitam ||68|| bhAvayedazucidurgandhAM pUtimUtrAdikutsitam | krimibhi: kliSTa: zmazAnasthaM anityaM du:khaM kalevaram ||69|| bAlizA yatra mUDhA vai bhramanti gatipaJcake | grathitA karmasUtraistu cirakAlAbhizobhina: ||70|| ajJAnAvRtamUDhAstu jAtyandhA du:khahetukA: | viparItadhiyo yatra saktA: sIdanti jantava: ||71|| vividhai: karmanepathyai: anekAkAraraJjitA: | dIrghadolAbhirUDhAstu gamanAgamaneSu cekSitA: ||72|| nRtyatAyaiva yuktastu caraNAkAraceSTitA: | sIdanti ciramadhvAnaM yatra sattvA zuce ratA: ||73|| araghaTTaghaTAkAraM bhavArNavajalodbhavA: | na kSayaM janma teSAM vai du:khavArisamaplutAm ||74|| du:khamUlaM tathA hyukto striyA buddhaistu kevala: | zrAvakairbodhisattvaistu pratyekamunibhistathA ||75|| etanmahArNavaM du:zoSaM akSobhyaM bhavasAgaram | yatra sattvAni majjante strISu cetanavaJcitA: ||76|| narakaM tiryalokaM ca pretalokaM ca sAsuram | mAnuSyaM lokaM vai divyaM divyaM caiva gati: sadA ||77|| paryaTanti samantAdvai azaktA: strISu vaJcitA: | nimajjante mahApaGkAt saMsArArNavacArakAt ||78|| @072 strISu saktA narA mUDhA: kuNapeNaiva koSTukA: | yatra sattvA ratA nityaM tIvrAM du:khAM sahanti vai ||79|| nirnaSTazukladharmANAM praviSTA buddhazAsane | nivArayanti sarvANi du:khA naiva bhavArNave ||80|| mantrajAparatodyuktA: mahezAkhyA manasvina: | tejasvino jitAmitrA: teSAM du:kho na vidyate ||81|| saMyatA brahmasatyajJA gurudevatapUjakA: | mAtRpitRbhaktAnAM strISu du:khaM na vidyate ||82|| anityaM du:khato zUnyaM paramArthAnusevinAm | gaNDazalyaM tathAbhUtaM jApinAM strIkalevaram ||83|| rAgI bAliza durbuddhi: saMsArAdapalAyita: | strIprasakto bhavennityaM tasya siddhirna vidyate ||84|| na tasya gatirutkRSTA na cApi gati madhyamA | kanyasA nApi siddhizca du:zIlasyeha jApine ||85|| du:zIlasya munIndreNa mantrasiddhirna coditA | na cApi mArgaM dideza vai nirvANapuragAminam ||86|| kuta: sidhyanti mantrA vai bAlizasyeha kutsite | na cApi sugatistasya du:zIlasyeha jantuna: ||87|| na cApi nAkapRSThaM vai na ca saukhyaparAyaNa: | ka: puna: siddhimevaM syAnmantrANAM jinabhASitAm ||88|| chino vA tAlavRkSastu mastake tu yadA puna: | abhavyo haritattvAya aGkurAya puna: kAryA ||89|| evaM mantrasiddhistu mUDhasyeha prakIrtitA | du:zIlo pApakarmastu strISu saGgI puna: sadA | akalyANamitrasaMparkI kuta: sidhyanti mantrarAT ||90|| tasmAd dAnto sadAjApI strIdoSamavicAraka: | saGgaM teSu varjIta siddhisteSu vidhIyate ||91|| nAnyeSAM kathitA siddhi: bAlizAM strISu mUrcchitAm | avyagrarato dhImAM zucirdakSamasaGgakRt ||92|| kulIno dRDhazUrazca sauhRdo priyadarzana: | dharmAdharmavicArajJo siddhisteSAM na durlabhA ||93|| @073 evaM pravRtto mantrajJo grAmaM bhikSArthamAvizet | yathAbhirucitaM gatvAtra sthAnaM pUrvakalpitam ||94|| bhuJjIta gatvA deze tu kalpikaM …| zucau deze tu saMsthApya bhikSAbhAjanazuddhadhI: ||95|| pAdau prakSAlya bahirgatvA tasmAdAvasathAt puna: | ni:prANake tadA ambhe prathamaM jaGghameva tu ||96|| dvitIyaM vAmahastena jaGghaM cAzliSya cAghRSet | apasavyaM puna: kRtvA hastaM prakSAlya mRttikai: ||97|| pUrvasaMsthApitai: zuddhai: zucibhi: sapta eva tu | mantrapUtaM tato caukSaM zucinirmalabhAjane ||98|| gRhya gomaya sadyaM tu kapilAgoparisrute | niSprANakAmbhasaMyukte kuryA zAsturmaNDamaNDalam ||99|| prathamaM munivare kuryAt hastamAtraM vizeSata: | dvitIyaM sumantranAthasya tRtIyaM kuladevate ||100|| yajApino yadA mantrI tatkuryAttu sadA puna: | caturthaM sarvasattvAnAmupabhogaM tu kIrtyate ||101|| dakSiNe lokanAthasya maNDale tu sadA iha | ratnatrayAya kuryAttaM maNDalaM caturasrakam ||102|| dvitIyaM pratyekabuddhAnAM tRtIyaM dazabalAtmajai: | ityete maNDalA: sapta caturasrA: samantata: ||103|| hastamAtrArdhahastaM vA kuryAt cApi dine dine | gupte deze tadA jApI pratyahaM pApanAzanA ||104|| tatotthAya punarmantrI hastau prakSAlya yatnata: | upaspRzya jale caukSe zuddhe prANakavarjite ||105|| nirmale zucine yatnAt zucibhANDe tadAhRte | mahAsare prasravaNe vApi audbhave saritAmRte ||106|| zucidezasamAyAte zucisattvakaroddhRte | upaspRzya punarmantrI dve trayo vA sadA puna: ||107|| AmRzeta tato vaktraM karNazrotrau tathaiva ca | …akSNau nAsApuTau bhujau ||108|| mUrdhni nAbhideze ca saMspRzet zubhavAriNA | vArAn paJca sapta vA kuryAt sarvaM yathAvidhim ||109|| @074 zaucAcArasaMpanno zucirbhUtvA tu jApina: | bhikSAbhAjanamAdAya gacchet salilAlayam ||110|| yatra pratiSThitA vAri nimnagA codbhave tathA | nadIprasravaNAdibhyo bhikSAM prakSAlayet sadA ||111|| tatotthAya punargacchet vihAramAvasathaM tu vai | pUrvasaMnizrito yatra vaze tatra tu taM vrajet ||112|| gatvA taM tu vai dezaM nyaset pAtraM taM japI | upaspRzya tata: kSipraM gRhya pAtraM tathA puna: ||113|| pAtre mRnmaye parNe rAjate hemna eva vA | tAmre valkale vApi dadyAt zAsturnivedanam ||114|| nivedyaM zAstuno dadyAt svamantraM mantrarAT puna: | ekaM tithimAgamya du:khitebhyo’pi zaktita: ||115|| nAtiprabhUtaM dAtavyaM nivedyaM caiva sarvata: | nAtmAnupAyA mantrajJo kuryAdyuktA tu sarvata: ||116|| kukSimAtrapramANaM tu sthApyamAnaM dadau sadA | na bubhukSApipAsArtA zaktA mantrArthasAdhane ||117|| nAtyAzImalpabhojI vA zakto mantrAnuvartane | ata eva jinendreNa kathitaM sarvadehinAm ||118|| AhArasthitisattvAnAM yena jIvanti mAnuSA: | devAsuragandharvanAgayakSAzca kinnarA: ||119|| rAkSasA: pretapizAcAzca bhUtostArakasagrahA: | nAsau saMvidyate kazcidbhAjane yo’vahitapekSiNa: ||120|| audArikamAkArakavalIkAhArazca kIrtitA: | sUkSmAhArikasattvA vai ityuvAca tathAgata: ||121|| dhyAnAhAriNo divyA rUpAvacaraceSTitA: | ArUpyAzca devA vai samAdhiphalabhojina: ||122|| antarAbhavasattvAzca gatvAhArA: prakIrtitA: | kAmadhAtau tathA sattvA vicitrAhArabhojanA: ||123|| kAmiko’suramartyAnAM kavalikAhArabhojanA: | ata eva jinendraistu kathitaM dharmahetubhi: ||124|| AhArasthiti sattvAnAM sarveSAM ca prakIrtitA | jApino nityayuktastu mAtrA eva bhujikriyA ||125|| @075 zakto hi sevituM mantrAM bhojane’smin pratiSThita: | AcAraparizuddhastu kuzalo brahmacAriNa: | mAtrajJatA ca bhakte'smin siddhistasya na durlabhA ||126|| yathaivAkSamabhyajya zAkaTI zakaTasya tu ||127|| cirakAlAbhityityarthaM bhArodvahanahetava: | tathaiva mantrI mantrajJo AhAraM sthitaye dadau ||128|| kalevarasya yApyatvAdyarthaM poSayeta sadA japI | mantrANAM sAdhanArthAya bodhisaMbhArakAraNA ||129|| japenmantraM tathA martye lokAnugrahakAraNAta | ata eva munizreSTho ityuvAca mahAdyuti: ||130|| kAzyapo nAma nAmena purA tasmiM sadA bhuvi | zreyasArthaM hi bhUtAnAM idaM mantraM prabhASata ||131|| du:khinAM sarvalokAnAM dInAM dAridryakhedinAm | AyAsoparatAM kliSTAM teSAmarthAya bhASitam ||132|| zreyasAyaiva bhUtAnAM saMsRtAnAM tathA puna: | AhArArthaM tu bhUtAnAM idaM mantravaraM vadet ||133|| zRNvantu zrAvakA: sarve bodhisaMnizritAzca ye | mahyedaM vacanaM mantraM gRhNa tvaM vyAdhinAzanam ||134|| kSudvyAdhipIDitA ye tu ye tu sattvA: pipAsitA: | sarvadu:khopazAntyarthaM zRNvadhvaM bhUmikAGkSiNa: ||135|| ityevamuktvA muniprakhye kAzyapo’sau mahAdyuti: | zrAvakA tuSTamanaso prArthayAmAsa taM vibhum ||136|| vadasva mantraM dharmajJo dharmarAjA mahAmuni: | sattvAnukampaka: agro samayo pratyupasthita: ||137|| ityuktvA munibhi: agro mantraM bhASeta vistaram | kalaviGkarutAghoSAdundubhImeghanisvana: | brahmasvaro mahAvIryo brahmaNo hyagraNI jina: ||138|| zRNvantu bhUtasaMghA vai ye kecidihAgatA: ||139|| apadA bahupadA cApi dvipadA cApi catuSpadA: | saMkSepato sarvasattvArthaM mantraM bhASe sukhodayam ||140|| atItAnAgatA sattvA vartamAnA ihAgatA: | saMkSepato nu vakSyAmi zRNvadhvaM bhUtakAGkSiNam || iti ||141|| @076 nama: sarvabuddhAnAmapratihatazAsanAnAm || tadyathA oM^ gagane gaganagaJje Anaya sarva lahu lahu samayamanusmara AkarSaNi mA vilamba yathepsitaM me saMpAdaya svAhA | ityevamuktvA bhagavAM kAzyapa: tUSNI abhUt || atrAntare bhagavatA kAzyapena samyaksaMbuddhena vidyAmantrapadAni savistarANi sarvaM taM gaganaM mahArhabhojanaparipUrNameghaM saMdRzyate sma | sarvaM taM trisAhasramahAsAhasralokadhAtuM bhojana- meghasaMchannagaganatalaM saMdRzyate sma | yathAzayasattvabhojanamabhikAkSiNaM yathAbhirucitamAhAraM tattasmai pravartate sma | yathAbhirucitaizcAhArai: bhojanakRtyaM kSuddu:khaprazamanArthaM pipAsitasya pAnaM pAnIyaM cASTAGgopetaM vAridhAraM tatraiva manISitaM nipatati sma || sarvasattvAzca tasmin samaye tasmin kSaNe sarvakSudvyAdhiprazamanasarvatRSApanayanaM ca kRtamabhUt | sA ca sarvAvatI parSat AzcaryaprAptA audvilyaprAptA bhagavato bhASitamabhinandya anumodya bhagavata: pAdau zirasA vanditvA tatraivAntarhitA | bhagavAM kAzyapazca tathAgatavihArai: vihareyuriti | mayA ca bhagavatA zAkyamuninApyetarhi bhASitA cAbhyanumoditA ca || asmiM kalparAjottame sarvasattvAnAmarthAya kSutpipAsApanayanArthaM sarvamantrajApinAM ca vizeSata: pUrvaM tAvajjApinA imaM mantraM sAdhayitavyam | yadi notsahedbhikSAmaTituM parvatAgra- mabhiruhya SaD lakSANi japet trizuklabhojI kSIrAhAro vA | tato tatraiva parvatAgre AryamaJju- zriyasya madhyamaM paTaM pratiSThApya pUrvavanmahatIM pUjAM kRtvA udArataraM ca baliM nivedyam | anenaiva kAzyapa samyaksaMbuddhairbhASitena mantreNa khadirasamidbhiragniM prajvAlya audumbarasamidhAnAM dadhi- madhughRtAktAnAM sArdrANAM vitastimAtrANAM zrIphalasamidhAnAM vA aSTasahasraM juhuyAt || tato’rdharAtrakAlasamaye mahAkRSNameghavAtamaNDalI Agacchati | na bhetavyam | nApyotthAya prakramitavyam | AryamaJjuzriyASTAkSarahRdayena AtmarakSA kAryA, maNDalabandhazca sahAyAnAM ca pUrvavat | tato sA kRSNavAtamaNDalI antardhIyate | striyazca sarvAlaMkAra- bhUSitA: prabhAmAlinI diza zcAvabhAsyamAnA sAdhakasyAgrato kurvate-uttiSTha bho mahAsattva | siddhAsmIti | gata: | sAdhakena gandhodakena jAtIkusumasaMmizreNa ardho deya: | tata: sA tatraivAntardhIyate | tadaha eva AtmapaJcaviMzatimasya sahAyairvA yathAbhirucitai: kAmikaM bhojanaM prayacchati | yatheSTAni copakaraNAni saMdadAti | tata: sAdhakena visarjyArghaM dattvA paTaM tri: pradakSiNIkRtya paTamAdAya sarvabuddhabodhisattvAn praNamya yatheSTaM sthAnaM sAdhanau- payikaM pUrvanirdiSTaM mahAraNyaM parvatAgraM vA nirmAnuSaM vA sthAnaM gantavyam || tatrAtmana: sahAyairvA uDayaM kRtvA prativastavyam | prativasanA ca tasmiM sthAne | AkAzagamanAdikarmANi kuryAt | tato sAdhakena pUrvavat kuzapiNDakopaviSTena madhyamaM paTaM pratiSThApya pUrvavat khadirakASThairagniM prajvAlya trisaMdhyaM zvetapuSpANAM dadhimadhughRtAktAnAM aSTasahasraM juhuyAt divasAnyekaviMzati || @077 tato’rdharAtrakAlasamaye homAnte AryamaJjuzriyaM sAkSAtpazyati | IpsitaM varaM dadAti | AkAzagamanamantardhAnabodhisattvabhUmipratyekabuddhatvaM zrAvakatvaM paJcAbhijJatvaM vA dIrghAyuSkatvaM vA mahArAjyamahAbhogatAyairvA nRpapriyatvaM vA | AryamaJjuzriyA sArdhaM mantraM vicaratA saMkSepato vA yanmanISitaM tatsarvaM dadAti | yaM vA yAcate tamanuprayacchati | siddhadravyANi vA sarvANi labhate | AkarSaNaM ca mahAsattvAnAM ca karoti | saMkSepato yathA yathA ucyate, tatsarvaM karoti | prAktanaM vA karmAparAdhaM vA saMzodhayatItyAha bhgavAM zAkyamuni: || aparamapi karmaupayikamadhyamasAdhanaM bhavati | Adau tAvat tathA viziSTe sthAne zucau deze nadyA: pulinakUle vA pUrvavat sarvaM kRtvA pazcAnmukhaM paTaM pratiSThApya Atmanazca pUrvAbhimukho bhUtvA kuzapiNDakopaviSTa: | peyAlaM vistareNa kartavyam | trisaMdhyaM SaDlakSANi japet | japaparisamApte ca karNikArapuSpANAM zuklacandanamizrANAM kuGkumamizrANAM vA zatasahasrANi juhuyAt | pUrvavat tathaivAgniM prajvAlya homaparyavasAne ca paTaprakampane mantritvaM paTarazmyavabhAse nizcarite ca razmau rAjyaM paTasamantajvAlamAlAkule caturmahArAjakAyikarAjyatvaM vAGnizcaraNe paTe trayastridazezvaratvaM zakratvaM paTadharmadezananizcaraNe bodhisattvatribhUmIzcaratvaM paTabAhumUrdhni sparzane paJcAbhijJAsaptabhUmimanuprApaNadazabalaniyatamanupUrvaprApaNamiti || atha sAdhakena bhagavaM kAzyapabhASitena mantre sAdhite kSutpipAsApratighAtArthamanuprApte tenaiva vidhinA tenaivopakaraNena mantracaryArthasAdhanaupayike dharma samanuSTheyam | nAnyathA siddhiriti || evamanupUrvamantracaryAmanuvRtti: samApteranuSTheyA | niyataM sidhyati | dravyopakaraNoSadhyapi zeSANi maNiratnAni yathApUrvanirdiSTAnIti || mantrajJo mantrajApI ca vidhirAkhyAtamAnasa: | tasmin deze tadA mantrI zucijazvetadodanam ||142|| bhuktvA tut uSTamanaso paripuSTendriya: sadA | gRhya taM pAtrazeSaM tu saridgacche zubhodake ||143|| ekAnte chorayitvA tu tiryebhyo dadau vratI | tiryebhyo tu dattvA vai pAtraM prakSAlya yatnata: ||144|| mRnmayaM tu puna: pAkaM tata: kurvIta yatnata: | zeSapAtraM tu kurvIta ni:snehaM nirAmiSam ||145|| gandhaM caiva saMtyAjya zeSapAtraM munirvara: | yasmin pAtre aTe bhikSAM na jagdhe tatra bhojanam ||146|| na bhakSe tatra bhakSANi phaladravyANi tu sadA | na bhuJjetpadmapatreNa na cApi kuvalayodbhavai: ||147|| @078 saugandhikeSu varjIta na bhuGkte tatra mantriNa: | kaumudA ye ca patrA vai plakSodumbarasaMbhavA ||148|| na cApi vaTapatraistu karNazAkogaulmiNAm | na cApi AmrapatreSu tathA pAlAzamudbhavai: ||149|| zAlapatrai: zirISaizca bodhivRkSasamudbhavai: | yatrAsau bhagavAM buddha: zAkyasiMho niSaNNavAn ||150|| taM vRkSaM varjayed yatnAt tatkASThaM cApi na khanet | nAgakesaravRkSeSu na kuryAtpatrazAtanam ||151|| nApi bhuGkte kadA kasmin sarve te varjitA budhai: | nApi laGghetkacA mohA munInAM parNazAlinAm ||152|| samayAdbhrazyate mantrI teSAM parNeSu bhojane | anyaparNairna bhuJjIta bhojanaM tatra mantriNa: ||153|| mRnmaye tAmranirdiSTai: tathA rUpyai: sAtamudbhavai: | sphaTikai: zailamayairnityaM tathA bhojanamAdade ||154|| na bhuGkte parNapRSThaistu tathA hastatale tathA | nivedya saMbhavA ye parNA mArArerdazabalAtmajAM ||155|| pratyekakhaGgiNAM ye ca tathA zrAvakapudgalAm | varjaye taM japI parNaM padbhyAM caiva na laGghayet ||156|| vividhAM bhakSapUpAM tu tathA pAnaM ca bhojanam | na mantrI Adade yatnAtsarvaM caiva niveditam ||157|| jinAnAM jinacArANAM ca tathA zrAvakapudgalAm | ratnatraye’pi dattaM vai taM jApI varjayetsadA ||158|| mantrAstasya na sidhyante svalpamAtrApi dehinAm | ka: puna: zreyasA divyaM sarvamaGgalasaMmatAm ||159|| pauSTikaM zAntikaM caiva sarvAzAparipUriNam | na siddhyanti tadA tasya nivedya balibhojina: ||160|| zucino dakSazIlasya ghRNino dhArmiNastathA | sidhyanti mantrA: sarvatra zaucAcAraratasya vai ||161|| annaM sarveSu dattvAdyaM na bhuGkte tatra jApina: | anyamannaM na bhuJjIta bhuJjItAnyebhyo pratipAditam ||162|| bhojanaM svalpamAtraM tu svadattaM cApi Adade | ya eva pravRtto mantrajJo tasya siddhi kare sthitA ||163|| @079 anena vidhinA taM jApI bhojanaM AdadedvratI | munibhi: saMprazastaM tu sarvamantreSu sAdhane | vidhidRSTAM samAsena sarvabhojanakarmasu ||164|| ata:paraM pravakSyAmi mantraM sarvazodhane | upaspRzya tato jApI idaM mantraM paThetsadA | saptavArAM tato mantrI japitvA kAyazodhanam ||165|| zRNu tasyArthavistAraM bhUtasaMghAnudevatA | sarvakAyaM parAmRzya idaM mantraM vadenmunI ||166|| nama: sarvabuddhAnAmapratihatazAsanAnAm | tadyathA-oM^ sarvakilbiSanAzani nAzaya nAzaya sarvaduSTaprayuktAM samayamanusmara hUM^ ja: svAhA || anena mantreNa bhikSodanaM yaM vA anyaM paribhuGkte, sa mantrAbhimantritaM kRtvA paribhoktavya: | bhuktvA copaspRzya pUrvavat mUrdhnaprati sarvaM kAyaM parAmRjya tato vizrAntavyam | vizrAmya ca muhUrtaM ardhordhekayAmaM vA tata: paTamabhivandya sarvabuddhAnAM saddharmapustakAM vAcayet | AryaprajJApAramitAAryacandrapradIpasamAdhiM Aryadaza- bhUmaka: AryasuvarNaprabhAsottama: AryamahAmAyUrI AryaratnaketudhAriNIm | eSAmanyatamAnyatamaM vAcayed yugamAtrasUryapramANakAlam | tato parinAmya yathAparizaktitazca vAcayitvA pustakA- mutsArya zucivastrapracchannAM vA kRtvA saddharmaM praNamya tato snAnAyamavatare | nadIkUlaM mahAhradaM vA gatvA niSprANakAM mRttikAM gRhya saptamantrAbhimantritAM kRtvA anena mantreNa jalaM kSipet | katamena ? nama: samantabuddhAnAmapratihatazAsanAnAm | tadyathA-oM^ sarvaduSTAM stambhaya hUM^ indIvaradhAriNe kumArakrIDarUpadhAriNe bandha bandha samayamanusmara sphaT sphaT svAhA | anena tu rakSAM kRtvA dizAbandhaM ca sahAyAnAM ca maNDalabandhaM tuNDabandhaM sarvaduSTapraduSTAnAM sarvAkarSaNaM ca zukrabandhaM saptajaptena sUtreNa kaTipradezAvabaddhena sarvatazca paryaTet | japakAle ca sarvasmin sarvakAlasnAnakAle ca duSTavighnavinAzanamupazamanArthamasya mantrasya lakSamekaM japet | tata: sarva- karmANi karoti | paJcAzikhamahAmudropetaM nyasetsarvakarmeSu | sarvAM karoti, nAnyathA bhavatIti || tata: sAdhakena mRdgomayacUrNAdIn gRhya snAyIta yathAsukham | niSprANakenodakena snAtavyam | sarvatra ca sarvakarmasu niSprANakenaiva kuryAt | tato snAtvA mRdgomayAnulepanairanyairvA sugandhagandhibhizcopakaraNavizeSai: | nApi salile kheTamUtrapurISAdInutsRjet | salilapIka- dhArAM vA notsRjet | nApi krIDet karuNAyamAna: sarvasattvAnAmAtmanazca pratyavekSya anAtma- zUnyadu:khoparuddhavedanAbhinunnaM rugNamiva mAtRviprayogadu:khitasattvo | evaM sAdhanarahito mantrajJo hi tathAvidhaM zatanapatanavikiraNavidhvaMsanAdibhi: du:khopadhAnairuparudhyamAnaM saMsArArNavagahana- sthamAtmAnaM pazyet | alayanamatrANamazaraNaadInamanasamAtmAnamavekSya | dhyAyIta kaNThamAtramuda- kastho nAbhimAtramudakasthito vA tatraiva tu jalamadhye cittaikAgratAmupasthApya || @080 prathamaM tAvanmahApadmaviTapaM mahApadmapuSpopetaM mahApadmapatropazobhitaM cArudarzanaratnamayaM vaidUryakRtagaNDaM marakatapatraM padmakesaraM sphaTikasahasrapatraM ativikasitaM tadA na jAtasphaTika- padmarAgapuSpopazobhitaM tatrasthaM siMhAsanaM ratnamayamanekaratnopazobhitaM duSyayugapraticchannam | tatrasthaM buddhaM bhagavantaM dhyAyIta dharmaM dezayamAnaM kanakAvadAtaM samantajvAlamAlinaM dhyAnaprabhAmaNDala- maNDitaM mahApramANaM vyomniriva ullikhamAnaM paryaGkopaniSaNNam | dakSiNatazca AryamaJjuzrI: sarvAlaMkAravaropetaM padmAsanasthaM cAmaragrAhI bhagavata: sthitakono niSaNNa: raktagaurAGga: piSTa- kuGkumavarNo vA vAmatazca AryAvalokitezvara: zaratkANDagaura: camaravyagrahasta: | evamaSTau bodhi- sattvA: Aryamaitreya: samantabhadra: kSitigarbha: gaganagaJja: sarvanIvaraNaviSkambhI apAyajaha Arya- vajrapANi sudhanazcetyete daza bodhisattvA: dakSiNato pratyekabuddhA: aSTau dhyAyIta | candana: gandhamAdana: ketu: suketu sitaketu: kruSTa: upAriSTanemizceti | aSTau mahAzrAvakA: tatraiva sthAne | tadyathA-AryamahAmaudgalyAyana zAriputra gavAMpati piNDolabharadvAja pilindavatsa: AryarAhula: mahAkAzyapa AryAnandazceti | ityeSAM mahAzrAvakANAM samIpe anantaM bhikSusaMghaM dhyAyIta | pratyekabuddhAnAM samIpe anantAM pratyekabuddhAM dhyAyIta | mahAbodhisattvAnAM cASTasu sthAneSu anantaM bodhisattvasaMghaM dhyAyIta | evaM zastaM nabhastalaM mahAparSanmaNDalopetaM dhyAyIta | Atmanazca nAbhimAtrodakastho nAnAvidhai: puSpai: divyamAnuSyakai: mAndAravamahAmAndAravapadmamahApadma- dhAnuSkArikaindIvarakusumaizca nAnAvidhai: mahApramANai: mahAkUTasthai: puSpapuTai: bhagavata: pUjAM kuryAt | sarvazrAvakapratyekabuddhabodhisattvAnAM cUrNacchatradhvajapatAkai: divyamAnuSyakai: prabhUtai: pradIpakoTInayutazatasahasraizca pUjAM kuryAnmanoramAm || evaM ca balidhUpanivedyAdisarvapUjopasthAnAnyupakaraNAni divyamAnuSyakAnyupaharta- vyAni | bhagavatazca zAkyamune UrNakozAdrazmimabhinizcarantaM cAtmAnamavabhAsyamAnaM sarvAsAM dhyAyIta | samanantaradhyAnagatasya jApina: brAhmapuNyaphalAvApti: | niyataM bodhiparAyaNo bhavatIti || ityevamAdayo dhyAnA: kathitA lokapuMgavai: | zreyasa: sarvabhUtAnAM hitArthaM caiva mantriNAm ||167|| Adimukhyo tadA dhyAno hitArthaM sarvamantriNAm | kathayAmAsa sattvebhyo munizreSTho’tha sattama: ||168|| maNDalAkAratadveSaprathame munibhASite | dvitIyaM maNDalaM cApi tRtIyaM mantramata: param ||169|| prathame uttamA siddhi: madhyame tu tathA param | kanyase kSudrasiddhistu nigamya munipuMgava: ||170|| paTAkAraM tathA dhyAnaM jyeSThamadhyamakanyasAm | samAsena tu taddhyAnaM sarvakilbiSanAzanam ||171|| @081 nAta:paraM prapadyeta dhyAnAkAramanISiNa: | sidhyanti tasya mantrA vai dhyAne’smiM supratiSThitA: ||173|| yatheSTaM vidhinAkhyAtaM dhyAnaM dhyAtvA tu jApina: | visarjya tatra ve mantraM ardhaM dattvA yathAsukham ||174|| uttIrya tasmAjjalaughAttu tato gacchedyathAsukham | sthAnaM pUrvanirdiSTaM vidhidRSTaM susaMyatam ||175|| japenmantraM tadA mantrI pUrvakarma yathodite | visarjya mantraM vai tatra AhUtA yAzca devatA: ||176|| tato nikRtvA rakSA sahAyAnAM vA tathaiva ca | kuzalo karmatattvajJo vidhikarmarato mata: ||177|| vividhai: stotropahAraistu saMstutvA agrapudgalam | svamantraM mantranAthaM ca zrAvakAM pratyekakhaGgiNAM ||178|| bodhisattvAn mahAsattvAn trailokyAnugrahakSamAn | tatotthAya punastasmAdAsanAnmantrajApina: ||179|| dUrAdAvasathAd gatvA bahirvAtAntavarjitAm | visRjetkheTasiMghANaM mUtraprasravaNaM tathA ||180|| divA udaGmukhaM caiva rAtrau dakSiNAmukham | na tatra cintayedarthAn manrajApI kadAcana ||181|| na japettatra mantraM vai svakarmakulabhASitam | prazastA katicidvAdyai: upaviSTo tadA bhuvi ||182|| upaspRzya jale zuddhe zucivastrAntagAlite | prakSAlya caraNau jAnormRttikai: sapta eva tu ||183|| prasruto sapta gRhNIyAt…| purISasrAvaNe triMzat ubhayAnte kare ubhau | kheTacchoraNe caiva siMghANe dvayaM tathA ||184|| upaspRzya tato yatnAt dUrAdAvasathA bhuvi | zabdamAtraM tathA gatvA adhvAnAdiSukSepaNA ||185|| tato pare yatheSTaM tu dakSiNAntAM dizAM bahi: | zvabhrakedAramauSarye sikatAstIrNe tathaiva ca ||186|| nadIvarjAM tu pAraM ca tyajedavaskaramAzucim | pracchanne rahasi vizrabdho prAnte janavivarjite ||187|| @082 tadA bhave tu cinmantrI kuryAt pUticchoraNam | na mantrajApI kAlajJo kuryAd vegavidhAraNam ||188|| yatheSTaM ca tato gatvA dezaM vai zuci prAnte yathAvidhi | kuTi: prasravaNaM kRtvA tasmin deze yathAsukham ||189|| uDaye vA rahasi cchanne gupte vA caiva bhUtale | maunI saGgaM vivarjIta kuryAt prasravaNaM sadA ||190|| vigate mUtrapurISe tu kuryAt zaucaM sadA vratI | sukumArAM susparzapiSTAM tu mRttikAM prANavarjitAm ||191|| gRhya tisraM tathA caikaM gudau sadA ubhayAnte ca karau tathA | gRhya pUrvaM tu nirdiSTa mantriNA ca sadA bhuvi ||192|| pAdau prakSAlya yatnena dakSiNaM tu tata: param | anyonyenaivaM saMzliSya pAdA caiva sadA japI ||193|| vistara: kathitaM pUrvaM zaucaM mantrajApinAm | gandhanirlepazaucaM tu kathitaM zucibhi: purA ||194|| etat saMkSepato hyuktaM zaucaM mantravAtinAm | gandhanirlepato zaucaM zucireva sadA bhavet | dRzyate sarvatantre’smin ityuvAca muniprabhu: ||195|| upaspRzya tato jApI siddhakarmarato yati: | vidhinA pUrvamuktena anta:zuddhena mAnasA ||196|| zaucaM paJcavidhaM proktaM sarvatantreSu mantriNAm | kAyazauco tathA...dhyAnazcaiva kIrtyate | caturthaM satyazaucaM tu Apa: paJcama ucyate ||197|| satyadharmA jitakrodho tantrajJa: zAstradarzina: | sUkSmatattvArthakuzalA: mantrajJA: karmazAlina: ||198|| hetudadhyAtmakuzalA: siddhisteSu na durlabhA | nab hASedvitathAM pUjAM satyadharmavivarjitAm ||199|| krUrAM krUratarAM caiva sarvasatyavivarjitAm | vidveSaNIM saroSAM karkazAM marmaghaTTanIm ||200|| satyadharmavihInAM tu parasattvAnupIDanIm | pizunAM kliSTacittAM ca sarvadharmavivarjitAm ||201|| hiMsAtmakIM tathA nityaM kuzIlAM dharmacAriNIm | mantrajApI sadA varjyA grAmyadharmaM tathaiva ca ||202|| @083 mithyAsaMkalpakrodhaM vai paralokAtibhIruNA | garhitaM sarvabuddhaistu bodhisattvaistu dhImatai: ||203|| pratyekakhaGgibhirnityaM zrAvakaizca sadA puna: | mRSAvAdaM tathA loke siddhikAmArthinAM bhuvi ||204|| narakA ghorataraM yAti mRSAvAdopabhASiNa: | punastiryagbhyo tathA prete yamaloke sadA puna: ||205|| vasate tatra vai nityaM mRSAvAdopajIvina: | tapane durmatirghore kAlasUtre pratApane ||206|| saMjIve asipatre ca tathaiva zAlmalIvane | bahukalpAn vasettatra mRSAvAdI tu jantuna: | kutastasya tu sidhyante mantrA vai mithyabhASiNa: ||207|| udvejayati bhUtAni mithyAvAcena mohita: | tato’sau mUDhakarmA vai mantrasiddhimapazyayam ||208|| evaM ca vadate vAcAM nAsti siddhistu mantriNAm | kutastasya bhavetsiddhi: bahukalpAna koTibhi: ||209|| pratikSiptaM yena buddhAnAM zAsanaM tu mahItale | tato’sau padyate ghore avidyAM tu mahAbhaye ||210|| saMjIve kAlasUtre ca narake ca pratApane | mahAkalpaM vasettatra saddharmo me vilopanAt ||211|| niraye ghoratamase pacyante bAlizA janA: | saddharmamavamanyantu andhena tamasAvRtA ||212|| ajJAnA bAlabhAvAdvA mUDhA mithyAbhimAnina: | patanti narake ghore vidyArAjAvamanya vai ||213|| tasmAtpApaM na kurvIta mithyAkAryaM ca garhitam | saddharmaM cAvamanyaM vai mithyAdRSTizca garhitA: ||214|| tasmAt zrAddho sadA bhUtvA sevenmantravidhiM sadA | satyavAdI ca mantrajJo sattvAnAM ca sadA hita: | bhajeta mantraM mantrajJo dhruvaM siddhistu tasya vai ||215|| karoti vividhAM karmAM utkRSTAdhamamadhyamAm | kriyA hi kurute karma nAkriyA hi hitaM sadA | kriyAkarmasamAyukto siddhistasya sadA bhavet ||216|| @084 kriyArthasarvamarthatvAt karmamartha sadA kriyA | akriyArthaM kriyArthaM ca kriyAkarma ca yujyate | saphalaM caiva kriyA yasya kriyAM caiva sadA kuru ||217|| kRtyaM karmaphalaM caiva kRtya karmaphalaM sadA | aphalaM phalatAM yAnti phalaM caiva sadAphalam ||218|| aphalA saphalAzcaiva sarve caiva phalodbhavA: | saMyogAt sAdhyate mantraM saMyogo mantrasAdhaka: | asaMyogaviyogazca viyogo saMyogasAdhaka: ||219|| sAdhyasAdhanabhAvastu siddhisteSu na sidhyate | siddhidravyAstu sarvatra viruddhA: siddhihetava: ||220|| aprasiddhA siddhamantrANAM mantrA: sAdhanakAraNA: | karturIpsitatamaM karma karmaripsu kriyAbhava: ||221|| akarmaM sarvakarmeSu na kuryAt karmahetava: | mantratantrArthayuktazca sakalaM karmamArabhet ||222|| ArabdhaM Arabhetkarma akarmAM caiva nArabhet | anArambhakriyA mantrA na sidhyante sarvadehinAm ||223|| purA gItaM munibhi: zreSThai: sarvasaddharmabhASibhi: | samayaM jinaputrANAM mantravAde tu darzitam ||224|| sAdhaka: sarvamantrajJo kalparAje ihApare | dezitaM mantrarUpeNa mArgaM bodhikAraNam ||225|| sidhyanti mantrA: sarve me yatra yukti sadA bhavet | so’cireNaiva kAlena siddhiM gacchenmanISitAm ||226|| zivArthaM sarvabhUtAnAM saMbuddhaistu pra…| …….rUpeNa nirvANapuragAminAm ||227|| bodhimArgaM tathA nityaM sarvakarmArthapUrakam | buddhatvaM prathamaM sthAnaM niSThaM tasya parAyaNam ||228|| anAbhoge tathA siddhi: prApnuyAt saphalAniha | vicitrakarmadharmajJA mantrANAM karaNaM bhavet ||229|| zIladhyAnavimokSANAM prAptireSA samAsata: | kathitA jinamukhyaistu siddhi: sarvArthasAdhanA ||230|| puSkalAn prApnuyAdarthAM uttamAM gatinizrayAm | yathAdhyakSa tathA nityaM adhamA rAjyakAraNA ||231|| @085 nRsurAsuralokAnAM prApnuyAt sarvamantriNa: | AdhipatyaM tathA teSAM kurute saphalAM kriyAm ||232|| zaucAcArasamAyukto zIladhyAnarata: sadA | japenmantraM tato mantrI sarvamantreSu bhASitAm ||233|| citrAn kurute karmAn tathA cottamamadhyamAn | kanyasAMzcaiva kurvIta bhUtimAkAGkSya mantriNa: ||234|| kanyase bhogavRddhistu madhyame cordhvadehinAm | utkRSTaM cottamenaiva saMprApnoti jApina: ||235|| japAnte vizramenmantrI yAvatkAlamudIkSayet | sAdhanaM tatra kurvIta prAptakAle tu jApina: ||236|| sidhyanti sarvakarmANi tathApi tatra nityaM jApI pApakSayAcca puMsAm | karoti mantrI vidhipUrvakarma yattat kRtaM karmaparaMparAsu ||237|| siddhi: sthitA tasya bhave kadAdvA samagratAM yAva labheta puMsa: | japeta mantraM puna mantrajApI pApakSayArthaM tata karmanAzanA ||238|| sidhyantu mantrAstu tathottamAni ye madhyamA kanyasa lokapUjitA | japena pApaM kSapayantyazeSaM yattatkRtaM janmaparaMparAsu ||239|| nazyanti pApA tatha sarvadehinAM karoti citrAM vividhAGgabhUSaNAm | manoramAM sarvaguNAnuzAlinAM yakSe samAvAsa nRpatva nityam | sarvArthasiddhiM samavApnuvanti mantraM japitvA tu tathAgatAnAm ||240|| iti || bodhisattvapiTakAvataMsakAnmahAyAnavaipulyasUtrAd AryamaJjuzrImUlakalpAd ekAdazama- paTalavisarAccaturtha: sAdhanaupayikakarmasthAnajapaniyamahomadhyAnazaucAcArasarvakarmavidhisAdhana- paTalavisara: samApta iti || @086 12 akSasUtravidhipaTalavistara: | atha khalu bhagavAn zAkyamuni: punarapi sarvAvantaM zuddhAvAsabhavanamAlokya maJjuzriyaM kumArabhUtamAmantrayate sma-zRNu tvaM maJjuzrI: | tvadIyaM vidyAmantrAnusAriNAM sakalasattvArtha- saMprayuktAnAM sattvAnAm | yena jApyante mantrA:, yena vA jApyante | akSasUtravidhiM sarvatantreSuM sAmAnyasAdhanaupayikasarvamantrANAm | taM zRNu, sAdhu ca suSThu ca manasi kuru | bhASiSye | evamukte maJjuzrI: kumArabhUto bhagavantametadavocat-sAdhu bhagavan | tadvadatu asmAkamanu– kampArthaM sarvamantracaryAnusamayapraviSTAnAM sattvAnAmarthAya sarvasattvAnAM ca | evamukte maJjuzriyA kumArabhUtena bhagavAnasmai tadavocat-zRNu tvaM maJjuzrI: | bhASiSye vistAravibhAgazo yena sarvamantracaryAbhiyuktA: sattvA: sarvArthAM sAdhayanti | katamaM ca tat ? Adau tAvanmantraM bhavati– nama: samantabuddhAnAmacintyAdbhutarUpiNAm | tadyathA-oM^ kuru kuru sarvArthAM sAdhaya sAdhaya sarvaduSTavimohani | gaganAvalambe | vizodhaya svAhA | anena mantreNa sarvAkSasUtreSu karmANi kuryAt | zodhanavedhanagRhNanavirecanAdIni karmANi kuryAt | prathamamakSasUtreSu vRkSaM cAbhimantrayet | saptatriMzativArANi kRtarakSo vratI tadA | ekarAtraM svapet tatra svapne caiva sa pazyati ||1|| amanuSyaM rUpasaMpannaM virUpaM vA cirakAlayam | kramate tasya saumitrI gRhyamarthayathAvana: ||2|| tato’sau sAdhako gacchet prAtarutthAya taM tarum | tatrApi pazyate svapnaM virUpaM vA mahotkaTam ||3|| varjayet taM taruM mantrI anyatra vAtha gaccheya | prathamaM rudramakSaM tu indramakSamata: param ||4|| putraM jIvakamiSTaM vA anyaM vA phalasaMbhava: | vRkSArohasusaMpannai: sahAyaizcApi mAruhet ||5|| sahAyAnAmabhAvena svayaM vA AruhejjapI | UrdhvazAkhAphalasthA..||6|| …tasmiM UrdhvazAkhAvinirgata: | UrdhvazAkhAM phalaM gRhya Urdhvakarma prayojayet ||7|| Urdhve uttamA siddhi: kathitaM hyagrapudgalai: | madhyame madhyamA siddhi: kanyase hyadhameva tu ||8|| phalaM teSu samAdAya akupsAM prANibhi: sadA | pazcime zAkhinAM prApya sidhyante dravyahetava: ||9|| @087 uttare yakSayonyAdIn AnayeddevatAM saha | kRtyamAkarSa: khyAto sarvabhUtArthazAntaye ||10|| devatAsuragandharvA kinnarAmatha rAkSasA | vidhe sukurute karmaM sarvabhUtArthapuSTaye ||11|| saphalAM kurute karmAM azeSAM bhuvi ceSTitAm | pUrvAyAM dizI ye zAkhA tatrasthA phalasaMbhavA ||12|| teSu kuryAt sadA yatnAd dIrghAyuSyArthahetava: | karoti vividhAkArAM yatra siddhi: phalai: sadA ||13|| yA tu dakSiNato gacchet zAkhA parNAnuzAlinI | taM japI varjayed yasmAt sattvAnAM prANahAriNI ||14|| dakSiNAsRtazAkhAsu phalA ye tu samucchritA | akSai: tai: samaM japyA: zatrUNAM pApanAzanam ||15|| taM jApI varjayedyatnAt bahupuNyAnuhetava: | adha:zAkhAvalambasthA phalA ye tu prakIrtitA ||16|| gacched rasAtalaM taistu dAnavAnAM ca yoSitAm | tai: phalai: akSasUtraM tu gRhItA saMprakIrtitA ||17|| adho yAyAM tu nilayA: pAtAlaM tena taM vrajet | pravizya tatra vai divyaM saukhyamAsAdya jApina: ||18|| AsurIbhi: samAsakto tiSThetkalpaM vaseccasau | gRhya akSaphalaM sarvAM tato avatarejjapI ||19|| kRtarakSo sahAyaistu tato gacchedyathAsukham | gatvA tu dUrata: sthAnaM zucau deze tathA nityam ||20|| tiSThettatra tu mantrI zodhayemakSamudbhavAm | gRhya akSaphaladyukto saMzodhyaM vAtha sarvata: ||21|| saMzodhya sarvata: akSAM vedhayenmantrazAlina: | tR sapta raSTa ekaM vA vArAM te ekaviMzati ||22|| zodhayenmantrasattvajJo pUrvamantreNa tu sadA | saptajaptethamaSTairvA tato zuddhi: samiSyate ||23|| kanyAkartitasUtreNa padmanAlasamutthitai: | triguNai: paJcabhiryukto kuryAd vartikakaM vratI ||24|| taM granthenmantratattvajJo phalAM sUkSmAM suvartulAm | acchidrAM prANakairnityaM aviaGgAM vApyakutsitAm ||25|| @088 zobhanAM cAruvarNAM tu acchidrAmasphuTitAM tathA | rudrAkSaM sutajIvaM vA indrAkSaphalameva tu ||26|| ariSTAM zobhanAM nityaM avyaGgAM phalasaMmatAm | grathenmantrI sadodyukto akSamAlAM tu yatnata: ||27|| sauvarNamatha rUpyaM vA mANikyaM sphATikaM samam | zaGkhaM musAraM caiva mauktaM vApi vidhIyate ||28|| pravAlairvividhA mAlA kuryAdakSamAlikAm | anyaratnAMzca vai divyAn kuryAt zubhamAlikAm ||29|| pArthivarvairtulairgulikairgrathet sUtre samAhita: | anyAM vA gulikAM kiMcit phalairvA dhAtusaMbhavai: ||30|| kuzAgragrathikAM caiva kuryAd yatnAnujApina: | zatASTaM paJcaviMzaM vA paJcAzaM caiva madhyamAm ||31|| etatpramANamAlAM tu grathenmatrI samAhita: | sahasraM sASTakaM caiva kuryAnmAlAM tu jyeSThikAm ||32|| etaccaturvidhAM mAlAM grathitaM nityamantribhi: | tato grathitu mAlA vai trimAtrAM dvika eva vA ||33|| puSpalohamayai: kaTakai: sauvarNai rAjataistathA | tato tAmramayairvApi grathenmAlAM samAsata: ||34|| tato’nte pAzakaM kRtvA nyaset tadAnupUrvata: | veSTayet taM tRsaMdhyantAd yathA baddho’vatiSThati ||35|| parisphuTaM tu tato kRtvA maNDalAkAradarzanam | sarvabhogatathAkAraM pariveSTyAbhibhUSitam ||36|| muktAhArasamAkAro kaNThikAkAranirmita: | snAtvA zubhe ambhe sarite vApi nirmale ||37|| snAtvA ca yathApUrvaM uttiSThe salilAlayAt | upaspRzya yathA yuktyA gRhyamakSANusUtritam ||38|| prakSAlya paJcagavyaistu tathA mRttikacUrNikai: | prakSAlya zubhe ambhe sugandhaizcAnulepanai: ||39|| prazastairvarNakaizcApi zvetacandanakuGkumai: | prakSAlya yatnato tasmAt tato gaccheduDayaM tathA ||40|| yathAsthAnaM tu gatvA vai yatrAsau paTamadhyama: | jinazreSTho munirmukhyo zAkyasiMho narottama: ||41|| @089 zAstu bimbe tathA nityaM bhuvi dhAtuvare jine | ta……samIpata: ||42|| saMsthApya paTe tasmin agrate samupasthite | sahasrASTazataM japtaM zataM caikatra sASTakam ||43|| ahorAtroSito bhUtvA dadau mAlAM munisattame | kRtajApI tathA pUrvaM pramANenaiva tatsama: ||44|| parijapya tato mAlAM rAtrau tatraiva saMnyaset | svapet tatraiva mantrajJa: kuzasaMstaraNe bhuvi ||45|| svapne yadyasau pazye zobhanAM svapnadarzanAm | saphalAM svapnanirdiSTAM siddhistasya vidhIyate ||46|| buddhazrAvakakhaGgINAM svapne yadya dRzyate | saphalaM sidhyate mantrI dhruvaM tasya vidhikriyA ||47|| kumArarUpiNaM bAlaM vicitraM cArudarzanam | svapne yadyasau dRSTvA mAlAM dadyA tathaiva ca | amoghaM tasya sidhyante mantrA: sarvArthasAdhakA: ||48|| iti|| bodhisattvapiTakAvaMtasakAnmahAyAnavaipulyasUtrAd AryamaJjuzriyamUlakalpAd madhyamapaTa- vidhAnavisarAd dvAdazama: akSasUtravidhipaTalavisara: parisamApta iti || @090 13 trayodaza: paTalavisara: | atha khalu bhagavAn zAkyamuni: punarapi zuddhAvAsabhavanamavalokya maJjuzriyaM kumArabhUta- mAmantrayate sma-asti maJjuzrI: tvadIyaM mantrapaTalaM samastavinyastavizeSavidhinA homakarmaNi prayuktasya vidyAsAdhakasya agnayopacaryAvizeSavidhAnata:, yatra pratiSThitA sarvavidyAcaryAniyuktA sattvA prayujyante | katamaM ca tat ? rahasyavidyAmantrapadAni | tadyathA-oM^ uttiSTha hairpiGgala lohitAkSa dehi dadApaya hUM^ phaT phaT sarvavighnaM vinAzaya svAhA |” eSa sa maJjuzrI: paramAgnihRdayaM sarvakarmakaraM sarvakAmadam || Adau tAvat sAdhakena anenAgnihRdayena sakRjjaptaM ghRtAhutitrayaM agnau hotavyam | agnirAhvAnito bhavati | tathAprayuktasya zAntikapauSTikaraudrakarmeSu tridhA samidhAkASThAni bhavanti || azokakASThaM zAntyarthe sArdraM caiva viziSyate | vitastihastamAtraM vA tryaGgulaM vApi cocchRtam ||1|| snigdhAkAraprazastaM tu vidhireSA vidhIyate | akoTaraM asuSiraM vApi zukapatranibhaM tathA ||2|| haritaM zuklavarNaM vA kRSNavarNaM vivarjayet | kRmibhirna caM bhakSitaM varjyamakoTaraM vApi saMdadhet ||3|| anyavarNo prakRSTAstu adharmazcaiva varjitA | nAtizuSkA na cArdrApi na ca dagdhaM samArabhe ||4|| apUtiM avakraM caiva atyuccaM cApi varjayet | agnikuNDaM tathA kRtvA catu:koNaM samantata: ||5|| adhazcaiva khanedyatnAccaturhastaM pramANata: | trihastaM dve tu hastAni ekahastaM tathaiva ca ||6|| prANibhirvivarjitaM nityaM siMhatAsaMsthitaM ca tat | padmAkAraM tato vedi: samantAnmaNDalAkRti: ||7|| caturasraM cApi yatnena kuryAccApAkRtiM tathA | vajrAkArasaMkAzaM ubhayAgraM trisUcikam ||8|| kuryAdagnikuNDe’smin dvihastA tiryaJcaM tat | zucau deze parAmRSTe nadIkUle tathA vare ||9|| ekasthAvaradeze ca zmazAne zUnyavezmani | ku[ryA]ddhomaM susaMrabdho parvatAgre tathaiva ca ||10|| @091 zUnyadevakule nityaM mahAraNye tathaiva ca | yAni sAdhanadezAni kathitAnyagrapudgalai: ||11|| etAni sthAnAnyuktAni homakarmiti sarvata: | kuzapiNDakopaviSTena sthitvA hastamAtraM tata: ||12|| kuryAt tatra mantrajJo homakarma vizeSata: | kSipramebhi: sthitaM siddhi: sthAneSveva na saMzaya: ||13|| prAGmukho udaGmukho vApi kuryAt zAntikapauSTike | dakSiNena tu raudrANi tAni mantrI tu varjayet ||14|| prAGmukhe zAntikA siddhi: pauSTike cApi udaGmukhA | ebhirmantrI sadAkAlaM mantrajApaM tu mArabhet ||15|| bilvAmraplakSanyagrodhai: kuryAt karmaNi pauSTikam | AbhicArukakASThAni zuSkakaTvAmlatIkSNakA: ||16|| tAni sarvANi varjIta niSiddhA munibhi: sadA | zAntike pauSTike karme sArdrakASThA prazasyate ||17|| raudrakarme tathA karmA varjitA munibhi: sadA | teSAmabhAve samidhAnAM kASThaM teSAM tu kalpayet ||18|| samantAt kuzasaMstIrNaM ubhayAgraM tu kalpayet | haritai: snigdhasaMkAzairmayUragrIvasaMnibhai: ||19|| tathAvidhai: kuzairnityaM kuryAt zAntikapauSTikam | marakatAkAzasaMkAzaistathA zuSkai: triNai: sadA ||20|| kuryAt pAvakakarmANi niSiddhA jinavarairiha | nirmale cAmbhaso zuddhe kRmibhirvarjite sadA ||21|| tato’bhyukSya samantA vai kuryAccApi pradakSiNam | jvAlayed vahni yuktAtmA upaspRzya yathAvidhi ||22|| zucinA tRNamUlena kuryAdulkAM pramANata: | muSTimAtraM tato kRtvA jvAlayed vahni yatnata: ||23|| na cApi mukhavAtena vastrAntena vA sadA | nivasanaprAvaraNAbhyAM varjitA nAnyamambare ||24|| na cApi hastavAtena upahanyAbhiratena vA | zucivyajanena tathA vaster parNe cApi pravAtaye ||25|| samIrite kRte vahnau ebhirudbhUtamArute | jvAlayedadhimantrajJo homArthI susamAhita: ||26|| @092 trIn vArAM tato’bhyukSe kRtvA vA apasavyakam | AhutitrayaM tato dadyAd Ajye gavye tu tatra vai ||27|| tato kuryAt praNAmaM vai sarvabuddhAna tAyinAm | svamantramantranAthaM ca tato vande yatheSTata: ||28|| agnihRdaye tato mantre japte japtena vai sadA | Ahvayed vahni yuktAtmA puSpaireva sugandhibhi: ||29|| Ahvayati nityaM mantrajJo sthAnaM dadyAd vicakSaNa: | AsanaM sthAnaM dattvA tu tena mantreNa nAnyavai ||30|| dadhiplutamAjyamizraM tu madhvAktaM samidhAM trayam | juhuyAdagnipUjArthaM mantrakarmeNa sarvata: ||31|| ubhayasthaM tadA kuryAt samidhAnAM dravyamizritam | AjyamadhvaktasaMyuktAM dadhyamizre tathaiva ca ||32|| sahasraM lakSamAtraM vA zatASTaM cApi kalpayet | guhyamantrI tathA mantraM sakRjjaptvA kSipet zikhau ||33|| jvAlAmAline vahnau ekajvAle tathaiva ca | zAntikarmaNi juhvIta nirdhUme cApi pauSTikam ||34|| sadhUme raudrakarmANi garhite jinavarNite | homakarmaprayuktastu agnau varNo bhavedyadi ||35|| zAntike sitavarNastu zastaM jinavarai: sadA | siddhyanti tatra mantrA vai site’gnau juhvato yadi ||36|| raktavarNaM tathA nityaM pauSTikAt siddhimiSyate | kRSNe vA dhUmavarNe ca kapile cApi pAyikam ||37|| ityeSA trividhA siddhi: tridhA varNapravartitA | anyavarNAbhravarNA vA vividhAkAravarNitA ||38|| na siddhisteSu mantrANAM punarastIha mahItale | tAdRzaM varNasaMkAzaM vividhAkAravarNitam ||39|| zikhiM jvalantaM dRSTvA tu puna: karmaM samArabhet | bhUyo’pi kRtajApastu mantrasiddhirbhaved yadi ||40|| punarhomaM pravartIta vidhidRSTena karmaNA | visarjyAhvAnanA caiva vahniM mantramudIrayet ||41|| pUrvaprakalpitenApi maNDale’smin yathAvidhi | tenaiva kuryAddhomaM vai visarjanAhvAnanakarmaNAm ||42|| @093 sarvakarmANi tenaiva kuryAt tatraiva karmaNi | agnicaryA tathArUpaM paTasyAgratamArabhet ||43|| sidhyanti tatra mantrA vai pUrvamuktaM tathAgatai: | jinavarNitakarmANi kuryAnna ca tatra vai sarvata: ||44|| nAnyakarmANi kurvIta pApakAni vizeSata: | garhitA jinavarairyadva viruddhAM lokakutsitAm ||45|| uttiSTha cakravartirvA bodhisattvo’tha bhUmipa: | paJcAbhijJaM tathA lAbhe devatvaM vAtha siddhyati ||46|| paTe’smin nityayuktajJo homakarmavizArada: | pAtAlAdhipatyaM vA antarIkSacarAmatha ||47|| bhaumyadevayakSatvaM yakSImAkarSaNe sadA | rAjye Adhipatye vA viSaye’smin grAma eva vA ||48|| vidyAdharamasuratvaM sarvasattvavazAnuge | AkarSaNe ca bhUtAnAM mahAsattvAM mahAtmanAm ||49|| bodhisattvAM mahAsattvAM dazabhUmisamAzritAM | AnayeddhomakarmeNa kiM punarmAnuSaM bhuvi ||50|| senApatyaM tathA loke aizvarye ca vizeSata: | sarvabhUtasamAvazyaM nRpatattvaM tathApi ca ||51|| vazyArthaM sarvabhUtAnAM nRpatervApi samaM bhuvi | sarvakarmAn tathA nityaM kuryAddhomena sarvata: ||52|| sarvato sarvayuktAtmA sarvakarma samAzrayet | niyataM sidhyate tasya karma zreyorthamuttamam ||53|| madhyamAzcaiva sidhyante karmA kanyasa eva vA | sarvadravyANi tatraiva siddhimuktA tridhA puna: ||54|| dRzyate saphalA siddhi: homakarme pravartite | mudrAM paJcazikhAM badhvA mantrAM caiva kezinIm ||55|| kuryAt sarvakarmANi AtmarakSAvAnudhI: | homakarme pravRttastu paThenmantramimaM tata: | saptajaptASTajaptaM vA karme’smiM idaM sadA ||56|| nama: sarvabuddhabodhisattvAnAmapratihatazAsanAnAm || tadyathA-oM^ jvala tiSTha hUM^ ru ru vizvasaMbhava saMbhave svAhA | anena mantraprayogeNa jape kASThaM puna: puna: | dvijaptaM saptajaptaM vA juhyAdgnau sa mantravit ||57|| @094 puSpadhUpagandhaM vA sarvaM caiva samantata: | vAriNA mantrajaptena anenaiva tu prokSayet ||58|| tato sarvakarmANi Arabhed vidhihetunA | pUrvaprayogeNaiva kartavyo sarvakarmasu ||59|| pUrvapaJcazikhAM baddhvA mahAmudrAM yazasvinIm | kRtarakSo tato bhUtvA kezinyA caiva sadA japI ||60|| Arabhet sarvakarmANi siddhiheto vizAradA: | zakunA yadi dRzyante zabdA caiva zubhA sadA ||61|| saphalAstasya mantrA vai varadAne yathepsata: | AdikarmeSu prayuktastu pravRttA mantrahetunA ||62|| saphalA sakalA caiva siddhisteSu vidhIyate | jayazabdapaTaho vA dundubhInAM ca nisvanam ||63|| siddhi: sarvatra hyuktA homakarme samAzrita: | anyA vA zakunA zreSThA pakSiNAnAM vA zubhA rutA: ||64|| vividhAkAranirghoSA zabdArthA jinavarNitA: | prazastA divyA maGgalyA manojJA vividhA rutA: ||65|| chatradhvajapatAkAMzca yoSitazcApyalaMkRtA: | pUrNakumbhaM tathA arghadarzanaM siddhihetava: ||66|| anekAkAravarNA vA prazastA lokapUjitA | teSAM darzana sidhyante mantrA vividhagocarA: ||67|| iti || bodhisattvapiTakAvataMsakAnmahAyAnavaipulyasUtrAd AryamaJjuzrImUlakalpAt trayodazamapaTalavisara: parisamAptamiti || @095 14 cakravartipaTalavidhAnam | atha khalu bhagavAn zAkyamuni: punarapi zuddhAvAsabhavanamavalokya maJjuzriyaM kumAra- bhUtamAmantrayate sma-asti maJjuzrI: tvadIyavidyArahasyasAdhanaupayikasarvamantrANAM samanujJa: tathAgatadharmakozavisRtadharmameghAnupraviSTagaganasvabhAvasarvamantrANAM laukikalokottarANAM prabhu: jyeSThatama:, yathA kumAra: sarvasattvAnAm | tathAgato atra AkhyAyate jyeSThatama: zreSTho deva- manuSyANAM puruSaRSabha: buddho bhagavAn | evaM hi kumAra sarvamantrANAmayaM vidyArAjA agra- mAkhyAyate zreSThatama: pUrvanirdiSTaM tathAgatai: anabhilApyairgaGgAnadIsikatapuNyairbuddhairbhagavadbhi: | ratna- ketostathAgatasya paramahRdayaM paramaguhyaM sarvamaGgalasaMmatasarvabuddhasaMstutaprazastaM sarvabuddhasattva- samAzvAsakaM sarvapApapraNAzakaM sarvakAmadaM sarvAzAparipUrakam | katamaM ca tat ? atrAntare bhagavata: zAkyamune: UrNAkozAt sarvabuddhasaMcodanI nAma razmi: nizcarati sma, yeyaM daza- dikSUrdhvamadha: sarvAvantaM buddhakSetrANyavabhAsya sarvasattvAM manAMsi cAhlAdya upari bhagavata: zAkya- mune: uSNISA antardhIyate sma | uSNISAcca bhagavata: samantajvAlArcitamUrti: anavaloka- nIyo sarvasattvai: durdharSa: mahAprabhAvasamudgata: prabhAmaNDalAlaMkRtadeha: vividhAkArarUpI mahAcakravartirUpI vidyArAjA ekAkSaro nAma nizcarati sma | nizcaritvA sarvaM gaganatalamava- bhAsya sarvavidyArAjaparivRta: anekavidyAkoTInayutazatasahasrapuraskRta: pUjyamAno sarvaloko- ttarai: vidyAcakravartirAjAnai: abhiSTUyamAno sarvamantrai: prabhAvyamAno sarvabuddhabodhisattvai: daza- bhUmipratilabdhai: mahAtmabhi: sarvagaganatalamApUrya divyaratnopazobhitamahAmaNiratnAlaMkRtadeha: cArurUpI prabhAsvaratara: vividharUpanirmANakoTInayutazatasahasramutsRjamAna: ekAkSaraM zabda- mudIrayamAna: mahArazmijAlaM pramuJcamAna: antarikSe sthito’bhUt bhagavata: zAkyamunerupari– STAt saMmukhamavalokayamAna: sarvAvantaM zuddhAvAsabhavanaM mahAparSanmaNDalaM cAvabhAsayamAna: || atha bhagavAn zAkyamuni: ekAkSaraM vidyAcakravartinaM sarvatathAgatahRdayaM ratnaketornAma tathAgatasya paramahRdayaparamaguhyatamaM sarvatathAgatairbhagavata: ratnaketo: saMniviSTaM sAlendrarAja- amitAbhadu:prasahasunetrasuketupuSpendrasupinAntalokamunikanakAdyaistathAgatairbhASitaM cAbhyanu- moditaM ca sarvaizcAtItai: samyaksaMbuddhai: lapitaM cAnumataM ca | katamaM ca tat ? tadyathA-bhrUM || eSa sa maJjuzrI: paramahRdaya: sarvatathAgatAnAM asarvaguNAM vidyAcakravartina: ekAkSaraM nAma mahApavitram | anena sAdhyamAnA: sarvamantrA sidhyante | tvadIyaM ye kumArakalparAjavare sarvamantrAnukUlaM paramarahasya agra: samanujJa: sarvakarmAvaraNavizodhaka: avazyaM tAvat sAdhi… ..karmANi sarvamantreSu | asmiM kumAra tvadIyakalparAje sarvalaukikalokottarANi ca mantratantrANi sAdhayitavyAni | anena kRtarakSa: adhRSyo bhavati sarvabhUtAnAmiti | sarvavighnaizca laukikalokottarairnAbhibhUyata iti || samanantarabhASite ca bhagavatA zAkyamuninA sarvo’pi trisAhasramahAsAhasro lokadhAtu: SaDvikAraM prakampitA abhUvan | sarvANi ca buddhakSetrANi avabhAsitAni, sarvazca buddhA bhagavanta: @096 saMnipatitA bhaveyu: | tasmin parSanmaNDale zuddhAvAsabhavanopaniSaNNa sarve ca bodhisattvA dazabhUmi- pratilabdhA avaivartikA hyanuttarAyAM samyaksaMbodhau sarvazrAvakapratyekabuddhAzca sarvasattvA maharddhikA vidyArAjarazmisaMcoditA AgaccheyurvazIbhUtA: | anye ca sattvA bahava: anantAparyantalokadhAtu- vyavasthitA narakatiryakpretadu:khagatisaMnizritA: tena mahatA razmyavabhAsena spRSTA avabhAsitA du:khapratiprabuddhavedanAsannasthA: sukhahlAditamanasa: niyataM tridhAyAnasaMnizritA bhaveyuriti || atha bhagavAn zAkyamuni: taM mahAparSanmaNDalamavalokya maJjuzriyaM kumArabhUtamAmantra- yate sma-zRNu maJjuzrI: imaM vidyArAjaM maharddhikamekavIraM sarvakarmikaM sarvavidyArAjacakra- vartinaM sarvasattvAnAmAzApAripUrakaM sarvakalpavistare tvadIyamantratantrakalpavistarasamanupraviSTaM sarvamantrANAM sAdhaka: sAdhAraNabhUtaM mahezAkhyamahotsAhasattvasAdhakavizeSaprajJopAyakauzala- sarvabodhimArgasaMzodhakanirvANapratiSThApanAkramaNabodhimaNDaniSadanAkramaNakuzalas aMbhArabhUtaM asyaiva samAsata: kalpavistaraM paTavidhAnamaNDalaM saMsAdhanopayikaM pUrvamantracaryAnucaritam, yatra pratiSThitA: sattvA: sAdhayiSyanti mahAcakravartinaM vidyArAjaM mahadbhUtaM sarvamantrANAM paramezvaraM prabhaMkaraM sarvAzApAripUrakaM vinAyakaM sarvajagaddhitaM buddhamiva sAkSAtpratyupasthitaM svayaMbhuvaM uttamottiSThamadhyamakanyasasarvakarmikam || kSemaMgamaM zivaM zAntaM sarvapApapraNAzanam | devAnAmapi taM devaM munInAM munipuMgavam ||1|| buddhamAdityataM baddhaM vizuddhaM lokavizrutam | sarvadharmasvabhAvajJaM bhUtakoTiranAvilam | vakSye kalpavaraM tasya zRNudhvaM bhUtikAGkSiNAm ||2|| Adau tAvatpaTo divye vikeze zleSavarjite | nave zukle vizeSeNa sadaze caivamAlikhet | dvihastamAtrapramANena hastamAtraM ca tiryak ||3|| tathAvidhe zubhe caiva nirmale cArudarzane | site saumye tathA zukle suvrate picivarjite ||4|| zaGkArApakare zuklaM paTe caiva dukUlake | Atasye vAlkale caiva zuddhe tantuvivarjite ||5|| krimAnilaasaMbhUte jantUnAM cAnupAyane | akauzeye tathA cAnye yatkiMcit sAdhuvarNite ||6|| tAdRze ca paTe zreSThe kuryAdAlekhyamAlayam | zAstu bimbamAlikhya prabhAmaNDalamAlinam ||7|| hemavarNaM tadAlikhya jvAlAmAlinaM vidum | ekAkinaM guhyalInaM parvatasthaM mahAyazam ||8|| @097 ratnamAlAvanaddhaM vai kuryAtpaTTavitAnakam | upariSTAdubhau devau dhAryamANau nu mAlikhet ||9|| parvatasyopariSTA vai kuryAd ratnamAlikAm | samantatazca vitAnasya muktAhArArdhabhUSitam ||10|| upariSTAcchailarAjasya sarvamAlikhya yatnata: | adhazcaiva tathA zaile mahodadhisamaplutam ||11|| paTAnte caiva puSpANi samantAccaivamAlikhet | nAgakesarapunnAgabakulaM caiva yUthikAm ||12|| mAlatIkusumaM caiva priyaGgukurabakaM sadA | indIvaraM ca saugandhIpuNDarIkamata: param ||13|| vividhAni puSpajAtIni tathAnyAM gandhamAzritAm | eteSAmeva puSpANi …..||14|| ….caiva pUjArthaM dadyu: zAsturmanoramam | pUrvanirdiSTavidhinA paTe jyeSThe tathA paTe ||15|| sUtraM tantuvAyaM ca tathA citrakaraM matam | prAtihArakapakSe ca Alikhecchuddhatame’hani ||16|| tathApravRtte ca kAle ca jApe caiva vidhIyate | sarvaM sarvamevAsya pUrvamuktaM samAcaret ||17|| raGgojjvalaM vicitrADhyaM zAstu vizvaM samAlikhet | anekAkArasaMpannaM karNikArasamaprabham ||18|| campakAbhAsamAbhAsaM AlikheddhemavarNitam | ebhirAkArasaMpannaM munimAlikhya ratnajam ||19|| ratnaketuM mahAbhAgaM zreSThaM vai munipuMgavam | sarvadharmavaziprAptaM buddharatnaM tamAlikhet ||20|| ratnaparvatamAsInaM guhAratnopazobhitam | paryaGkopariviSTaM tu dattadharmAnudezanam ||21|| ISismitamukhaM vIraM dhyAnAlambana cetasa: | guhAbahi: samAlikhya adhazcaiva samantata: ||22|| paTAntakoNe saMniviSTaM sAdhakaM jAnukUrparam | dhUpavyagrakaraM caiva ISitkAyAvanAmitam ||23|| uttarAsaGginaM kuryAdyathAveSAnuliGginam | dakSiNe bhagavatasyAdha: mahodadhitalAdapi ||24|| @098 AlikhennityayuktAtmA mantriNaM zreyasArthinam | etatpaTavidhAnaM tu kathitaM lokapUjitai: ||25|| maNDalaM tasya devasya sAMprataM tu pravakSyate | yuktamantrastadA mantrI tasmin kAle sumantravit ||26|| kRtaseva: sadA mantre abhyasto jApasaMpade | abhiSiktastadA mantre kalpe’smin maJjubhANite ||27|| maNDalAcArasaMpanne nityaM cAbhiSecite | abhiSikta: sarvamantrANAM maNDale’smin vizArada: ||28|| yuktimanta: sadA tantre AtmarakSe hite mata: | sahAyAMzcaiva rakSaghnai: suparIkSya mahAdyuti: ||29|| AcArya: susaMrabdha: Arabdhavratasevina: | mahAprajJo’tha susnigdha: zrImAn kAruNika: sadA ||30|| sahAyAnAM ca sarveSAM tathAlakSaNamAdizet | eka dvau trayo vApi tathA cASTamathAparAm ||31|| kuryAcchiSyAn susaMpannAn prabhUtAMzcApi varjayet | pUrvadRSTavidhAnaM tu maNDale’smiM sadA caret ||32|| prathamA ye tu nirdiSTA maNDalA dazabaloditA | maJjughoSasya nAnyaM tu Alikhe nAnyakarmaNA ||33|| pramANaM tu pravakSyAmi maNDalasya mahAdyute: | caturhastaM dvihastaM vA tathA cASTamata: param ||34|| zucau deze nadIkUle parvatAgre vizeSata: | paJcaraGgikacUrNena pUrvadRSTena karmaNA ||35|| caturasraM caturdvAraM catustoraNabhUSitam | catu:koNaM samaM divyaM divyAcArasamaprabham ||36|| raGgojjvalaM vicitraM ca cAruvarNaM suzobhanam | sasugandhaM surUpaM ca susahAya: samArabhet ||37|| maunI vratasamAcAra: aSTAGgopasevina: | akliSTacitto mAtrajJa: dhArmiko’tha japI sadA ||38|| apApakarmasamArabdha: zAntikapauSTika[ kAraka: | ] madhyasthA te tato vizya Alikhet zAstu varNibhi: ||39|| prathamaM sarvaM taM lekhyaM nAnAratnavibhUSitam | guhAsInaM mahAtejaM ratnaketuM tathAgatam ||40|| @099 paryaGkopaviSTaM tu dharmacakrAnuvartakam | paTe yathaiva tatsarvaM AlikhecchAstupUjitam ||41|| tripaGktibhistathA rekhai: mudraizcApyalaMkRtam | kuryAt saMchAditAM sarvAM paGktizcaiva samantata: ||42|| avyastAM samastAM ca anAkulitatadgatAm | teSAM tu madhye kurvIta cakravartI mahAprabhum ||43|| uditAdityasaMkAzaM kumArAkAramarciSam | AlikhedyatnamAsthAya mahAcakrAnuvartinam ||44|| mahArAjasamAkAraM mukuTAlaMkArabhUSitam | kirITinaM mahAsattvaM sarvAlaMkArabhUSitam ||45|| cArupaTTArdhasaMvItaM citrapaTTanivAsinam | sragmiNaM saumyavarNAbhaM mAlyAmbaravibhUSitam ||46|| jighranto dakSiNenaiva KareNa bakulamAlakam | ISismitamukhaM devaM mahAvIryaM prabhaviSNuvam ||47|| surUpaM cArurUpaM vai bAlavRddhavivarjitam | vAmahastasadAcakraM dIptamAlina parAmRSyantam ||48|| tadAlekhyaM ardhaparyaGkasuniviSTamardhena bhujasaMnizritam | Alikhed divyavarNAbhaM surUpaM rUpamAzritam ||49|| niSaNNaM ratnakhaNDe’smin sarvatAto mahAdyute: | zreyasa: sarvamantrANAM pravRtto varada: sadA ||50|| jvalantaM vahnirAkAraM…maNDalazobhinam | samantajvAlAmAlopajya (?) jvalate vAyumIrita: ||51|| evaM mantraprayogaistu jvAlyante mAnuSaM bhuvi | tathAvidhaM mahAvIryaM sarvamantraprasAdhakam ||52|| pazyed yo hi sa dharmAtmA mucyate sarvakilbiSAt | paJcAnantaryakArIpi du:zIlo mandamedhasa: ||53|| sarvapApaprazAntA vai mucyate darzanAd vibho: | maNDalaM dRSTmAtraM tu devadevasya cakriNe ||54|| tatkSaNA mucyate pApA ye’nye parikIrtitA: | tata: pUrvadvAraM saMzodhya mantreNaiva samaM vibho: ||55|| parikSiptaM toraNai: sarvaM kadalyAbhizcopazobhitam | parisphuTaM maNDalaM kRtvA azeSaM cArurUpiNam ||56|| @100 baliM dhUpaM pradIpaM ca gandhamAlyaM sadA zubham | pUrveNaiva vidhAnena kuryAt sarvamAdarAt ||57|| madhyasthaM pUrNakumbhaM tu cakriNasyAgrato nyaset | tatkumbhaM vijayetvAkhyA mantrajJastaM na cAlayet ||58|| tathAgnikuNDaM pUrvaM tu vidhidRSTena karmaNA | homakarmasamArambho vibhumantreNa nAnya vai ||59|| homaM cASTasahasraM tu khadirendhanavahninA | pAlAzaM cApi zrIkaNThaM bilvodumbara cAkSakam ||60|| apAmArgaM tathA juhuyAt sarvakarmeSu yatnata: | tilaM vA AjyasaMpRktaM dagdhagandhasamaplutam ||61|| juhuyAtsarvakarmeSu sahasraM sASTakaM sadA | trisaMdhyaM pUrvanirdiSTaM snAnaM celAvadhAraNam ||62|| trizUlaM zubhanakSatraM kathitaM ca manISibhi: | pUrvanirdiSTakarmANi jApaM homaM tathAparam ||63|| kuryAnmantrayuktena cakravartikulena vA | ekAkSareNaiva sarvANi kuryAt sarvakarmasu ||64|| mahAprabhAvArthayukto’sau ekavIra sadAparam | Acaret sarvamantrANAM kalpaM teSu sadA japI ||65|| sidhyante sarvakalpAni laukikA lokasaMmatA | lokottarAzca mahAvIryA vidyArAjAzca mahAtapA: ||66|| sidhyante sarvamantrA vai asmin kalpe tu tAnyata: | munibhi: kathitaM ye vai mantraM tathA dazabalAtmajai: ||67|| zakrAdyairlokapAlaistu viSNurIzAnabrahmaNai: | candrasUryaistathAnyairvA yakSendrai rAkSasaistathA ||68|| mahoragai: kinnaraizcApi tathA RSivarairbhuvi | garuDairmAtarairlokai: tathAnyai: sattvasaMjJibhi: ||69|| bhASitA ye tu mantrA vai siddhiM gacchanti te iha | AkRSTA: sarvamantrANAM praNetA sarvakarmaNAm ||70|| vazitA sarvamantrANAM praNetA sarvakarmaNAm | vazitA sarvabhUtAnAM tantramantrasavistarAm ||71|| eSa ekAkSaro mantra: karoti sarvamantriNAm | saphalaM japtamAtrastu AkraSTA sarvadevatAm ||72|| @101 vazitA sarvakalpAnAMzcamI (?) ekAkSaro mahAn | karoti vividhAkArAM vicitrAM sAdhuvarNitAm ||73|| laukikAM lokamantrAM tu sAdhayetsamyakprayojita: | parisphuTaM tu paTaM kRtvA azeSaM cArudarzanam ||74|| zucau deze nadIkUle parvatAgre ca taM nyaset | pUrvakarmaprayogeNa kuryAt pazcAnmukhaM sadA ||75|| sAdhaka: prAGmukho bhUtvA vidhidRSTena karmaNA | darbhapiNDopaviSTastu kuryAjjapamanAkulam ||76|| noccazabdo na mRdu: nApi cittaparasya tu | dUSayaM sarvabhUtAnAM kSiprasiddhirbhavediha ||77|| maitracitta: sadA loke du:khitAM kRpaNAM sadA | anAthAM dInamanasAM vyasanArtAM sudurbalAm ||78|| patitAM saMsAraghore’smiM kRpAviSTo’tha sidhyati | paTasyAgrata yatnena mahApUjAM nyaset sadA ||79|| mAnasI mAnuSIMzcApi divyAM hRdayamudbhavAm | cintayet kuryAdvApi jinendravizvapaTasya tu ||80|| tatraivAgnikuNDaM kuryAt tattvavidhAnata: | susamRddhaM sAdhako hyagniM juhuyAttatra mAhuti: ||81|| zvetacandanakarpUraM kuGkumaM mizrapUjita: | zatASTaM AhutiM juhvaM SaDaSTau dIptitu mantravit ||82|| khadire plakSyanyagrodhe pAlAze cApi nityata: | eSA samudbhave kASThe jvAlayed vahnimUrjita: ||83|| eSAmabhAve kASThAnAmanyaM kASThaM samAharet | picumardaM kaTvamamlaM ca tathaiva madanodbhavam ||84|| sarvakaNTakino varjyA: pApakarmeSu kIrtitA: | ekAkSareNaiva mantreNa kuryAcchAntikapauSTikam | Azu siddhirbhavettasya pApaM karma samAcaret ||85|| sarvamantradharA hyatra sakarmA kalpavistarA | prayoktavyA nirvikalpena siddhiM gacchanti te sadA | AkRSyante tadA mantrA varadA caiva bhavanti ha ||86|| palAzodumbarasamidhAnAM plakSanyagrodha eva vA | ghRtAktAnAM dadhnasaMyuktAM madhvopetAM samAhitAm ||87|| @102 juhuyAt sarvato mantrI rAjyakAmo mahItale | devIM rAjyamAkAGkSaM juhuyAt kuGkumacandanam ||88|| vidyAdharANAM devAnAM AdhipatyamakAGkSayam | juhuyAtpadmalakSANi SaTtriMzat sakesarAm ||89|| homAnte vai tatra kurvIta arghyaM zAstunivedanam | samantA jvalate tatra paTazreSTho jinAGkita: ||90|| taM ca spRSTamAtraM tu utpated brahmamAlayam | akaniSThA yAva devAstu yAvaccApAtAlasaMcayam ||91|| atrAntare sarvasiddhAnAM rAjAsau bhavate sadA | vidrApayati bhUtAni mahAvIryo dRDhavrata: ||92|| kramo vidyAdharANAM sadA rAjA bhavitA karmasAdhane | punazca kalpamAtraM tu sa jIved dIrghamadhvanam ||93|| cyutastasmin mahAkAle niyato bodhiparAyaNa: | aparaM karmanityeSa kathitaM saMkSepavistaram ||94|| zvetapadmAM samAhRtya zvetacandanasaMyutAm | juhuyAcchatalakSANi ratnaketuM sa pazyati ||95|| dRSTvA taM jinaM zreSThaM paJcAbhijJo bhavet tadA | mahAkalpaM ciraM jIved buddhasyAnucaro bhavet ||96|| pazyate ca tadA buddhAM anantAM dizi saMsthitAM | teSAM pUjayennityaM tayaireva ca saMvaset ||97|| ratnAvatI nAma dhAtvaika yatrAsau bhagavAn vaset | munizreSTho vara: agro ratnaketustathAgata: ||98|| tatrAsau vasate nityaM mantrapUto na saMzaya: | aparaM karmamiSTaM ca kathitaM hyagrapudgalai: ||99|| nAgakesarakarpUraM candanaM kuGkumaM samam | ekIkRtya tadA mantrI juhuyAllakSASTasaptati ||100|| homAvasAne tadA deva AyAtIha sa cakriNa: | tuSTo varado nityaM mUrdhni spRzati sAdhakam ||101|| spRSTamAtrastadA mantrI saptabhUmyAdhipo bhavet | jinAnAmaurasa: putro bodhisattva: sa ucyate ||102|| niyataM bodhiniSThastu vyAkRto’sau bhaviSyati | tata:prabhRti yatkiMcid jJAnaM jJeyaM jinAtmajam ||103|| @103 jAnAti sarvamantrANAM gatimAhAtmyamUrjitam | paJcAbhijJo bhavettasmin dRSTamAtreNa mantrarAT ||104|| karoti vividhAkArAmAtmabhAvaM sadA yadA | sarvAkAravaropetAM pUjAkarmi sadA rata: ||105|| bhavate tatkSaNAdeva udyukto bodhikarmaNi | kSaNamAtre tadA lokAM buddhakSetrAn sa gacchati ||106|| lokadhAtusahasrANi aNDA hiNDanti sarvata: | buddhAnAM bodhisattvAnAM pazyante caritAM tadA ||107|| dharmaM zRNoti tatteSAM pUjAM karme samudyata: | aparaM karmamastIha cakravartijinodbhave ||108|| pradIpalakSaNaM dadyAcchucivartirghRta: same | sauvarNe bhAjane raupye tAmre mRttikame’pi vA ||109|| te tu prajvalite dIpe puruSairlakSapramANibhi: | gaNamAtrasaMnyaste zatasAhasranAvikai: ||110|| strIvarjyai: puruSaizcApi pradIpahastai: samantata: | paTaM zAstu bimbAkhye dadyAt pUjA ca karmaNi ||111|| samaM sarvapravRttAstu mantraikaikasamantrite | dadyAcchAstuno mantraistatkSaNAt siddhimAdizet ||112|| samantAd garjitanirghoSaM dundubhInAM ca nisvanam | devasaMghA hyanekA vai sAdhukAraM pramuJcayet ||113|| buddhA bodhisattvAzca gaganasthaM tasthure tadA | sAdhu sAdhu tvayA prAjJa sukRtaM karma kAritam ||114|| na pazyasi punardu:khaM saMsArArNavasaMplutam | kSeme zive ca nirvANe abhaye buddhatvamAzrita: ||115|| mArge zubhe ca vimale aSTAGge sAdhuceSTite | prapannastvaM mantrarUpeNa cakrimekAkSarAzrite ||116|| aparaM karmamevAsti uttamAM gatinizrita: | mahAprabhAvArthavijJAtaM sarvabuddhai: saMprakAzitam ||117|| gRhya nimbamayaM kASThaM kuryAd vajraM trisUcikam | ubhayAgraM madhyapArzvaM tu kuryAt kulizasaMbhavam ||118|| mantrapUtaM tata: kRtvA paTasyAgrata: kanyase | parAmRzya tato mantrI japenmantrAn samAhita: ||119|| @104 lakSaSoDazakASThaM ca samApte siddhiriSyate | ekajvAlI tato vajra: samantAt prajvalate hi sa: ||120|| ujjahAra tato’cintyamUrdhvaM saMkramate hi sa: | brahmalokaM tato yAti anyAM vA devasaMmitim ||121|| AkAzena tato gacche sarvasiddheSu agraNI: | kurute AdhipatyaM vai siddhavidyAdharAdiSu ||122|| cakravartistato rAjA bhavate devasaMnidhau | karoti vividhAkAraM AtmabhAvaviceSTitam ||123|| daza cAntarakalpAni ciraM tiSThanna cAlayet | saukhyabhAgI sadA pUjya: surUpo rUpavAM sadA ||124|| bodhicittasamAcAro janmadu:khavivarjita: | bhavate surasiddhastu sarvapApavivarjita: ||125|| cyutastasmAd bhavenmartyo bahusaukhyaparAyaNa: | gatiM sarvAM vicerustha: bhakte bodhiparAyaNa: ||126|| anantA vividhA karmA bahulokArthapUjitam | paThyante mantrarAje’smin sakalpAkalpavistarAt ||127|| bhaumyAdhipatyaM zakratvaM cakravartitvaM ca vA puna: | vidyAdharANAM tathA devAM kurute cAdhiceSTitam ||128|| anekAkArarUpaM vA...yadihocyate | sarvasiddhimavApnoti suprayuktastu mantriNA ||129|| rAtrau paryaGkamAruhya...acintyaM japato vratI | prabhAte siddhimAyAti paJcAbhijJo bhavejjapI ||130|| zmazAne zavamAkramya nizcalo taM japed vratI | ekAkSaraM mahArthaM tu prabhAte siddhimiSyate ||131|| zmazAnastho yadi japyeta vidyArAjamaharddhika: | SaNmAsai: siddhimAyAti yatheSTaM kurute phalam ||132|| yatra vA tatra vA sthAne japyamAno maharddhika: | tatrastha: siddhimAyAti suprayuktastu mantribhi: ||133|| sitaM chatraM tathA khaGgaM maNipAdukakuNDalam | hArakeyUrakaTakaM...cAGgulIyakam ||134|| kaTisUtraM tathA vastraM daNDakASThakamaNDalum | yajJopavItamuSNISaM kavacaM cApi carmiNam ||135|| @105 ajinaM kamalaM caiva akSasUtraM ca pAduke | sarve te bhUSaNA zreSThA loke’smin samatAvubhau ||136|| surairmatyaistathA cAnyai:...bhUSaNAni ha | sarve siddhimAyAnti paTasyAgrata jApine ||137|| sarvadravyaM tathA dhAtuM bhUSaNaM maNayo’pi ca | anekapraharaNA: sarve vinyastA paTamagrate ||138|| sakRjjaptAtha saMzuddhA lakSamaSTau bhimantritA | jvalate sarvasaMyuktA uttiSThe spRzanAjjapI ||139|| sattvaprakRtayo vApi vividhAkArarUpiNa: | bhUSaNA: praharaNAzcApi mRnmayA vA svabhAvikA: ||140|| surUpaceSTaprakRtaya nAnApakSigaNAdapi | sarvabhUtAstu ye khyAtA kRtrimA vA hyakRtrimA ||141|| sattvasaMjJAtha ni:saMjJA sidhyante mantrapUjitA | vividhadravyavinyastA vividhA dhAtukAritA ||142|| ...vApi gatiyonisupUjitA | vinyastA paTamagre’smiM pUrvadRSTavidhAnata: ||143|| AmRSya taM japenmantrI SaD lakSANi ca sapta ca | japAnte jvalite teSu siddhiM prApnoti puSkalAm ||144|| spRSTamAtreSu tatteSAM utpatettu caturdizam | ciraM jIvecciraM saukhyaM prApnotIha divaukasAm ||145|| yathA yathA prayujyate vidyArAjamaharddhika: | tathA tathA ca tuSyeta varado ca bhavet sadA ||146|| anyakarmapravRttAstu karmabhi: kalpavistarai: | taireva sidhyate kSipraM vidyArAjamaharddhika: ||147|| zucinA zucicittena zucikarmasadArata: | zucau deze’tha mantrajJa: zucisiddhi samRcchati ||148|| tatkarma tatphalaM vindyAdadhikAdadhikaM bhavet | madhye madhyamakarme tu kanyasaM tu tata: param ||149|| karmA prabhUtamarthaM dattvA karoti bhUtaceSTitam | asAdhita: karmasiddhistu phalaM dadyAlpamAtrakam ||150|| nityaM ca jApamAtreNa mahAbhogo’tha mahAbala: | rAjJAM priyatvaM mantritvaM karoti japina: sadA ||151|| @106 pApaM praNazyate tasya sakRjjaptastu mantrarAT | dvijapta: saptajapto vA AtmarakSA bhavenmahAM ||152|| sahAyAnAM sarvato rakSA aSTajapta: karoti sa: | vastrANAmabhimantrIta ubhau mantrI tadA puna: ||153|| mucyate sarvarogANAM ubhau vastrAbhimantritau | sparzanaM teSu mantreSu jvaraM nazyati dehinAm ||154|| sukhaM cAbhimantrita: akSNI vA cApi yatnata: | kruddhasya nazyate kruddho dRSTamAtrastu mantribhi: ||155|| ye ca bhUtagaNA duSTA hiMsakA pApakarmiNa: | mukhaM teSu nirIkSeta triMzajjaptena mantrarAT ||156|| hastaM cAbhimantrIta svakaM caiva puna: puna: | teSAM prahAramAvarjyA mucyate sarvadehinAm ||157|| bAlAnAM nitya kurvIta snapanaM pAnabhojanam | SaSTijaptavare mantre utkRSTe devapUjite ||158|| tyajante sarvaduSTAstu kravyAdA mAtarA grahA: | mantrabhItAstu nazyante tyajante bAlizAn sadA ||159|| evaMprakArANyanekAni karmAM caiva mahItale | mAnuSANAM tathA cakre kSipraM caiva sadA nyaset ||160|| sarIsRpA ye tu bhUtA vai vividhA sthAvarajaGgamA: | saviSA nirviSAzcaiva nazyante mantridAritA ||161|| ye kecid vividhA du:khA yA kAcit sattvavedanA | vinyastA mantrarAjena zAntimAzu prayacchati ||162|| vividhAyAsadu:khAni mahAmAryopasargiNa: | nazyante kSipramevaM tu mantrajaptena SaTzatam ||163|| kuryAddhomakarmANi madhvamadhvAjyamizritam | nIlotpalaM sugandhaM vai sahasraM cASTapUjitam ||164|| zAntiM tilena bhUtAni prajagmu: svasthatAM jana: | evaMprakArANyanekAni bahukalpasamudbhavAm ||165|| sarvAM karoti kSipraM vai suprayuktastu mantribhi: | japamAtreNa kurvIta arINAM krodhanAzanam ||166|| anekamantrArthayuktAnAM kalpAnAM bahuvistarAm | vidhidRSTA bhavetteSAM teSu siddhirihocyate ||167|| @107 avazyaM kSudrakarmANi mantrajapto karoti ha | sarvANyeva tu japtena kSipramarthakara: sadA ||168|| vazyArthaM sarvabhUtAnAM trisaMdhyaM japamiSyate | homakarmaM ca kurvIta mAlatyA: kusumai: sadA ||169|| zvetacandanakarpUrakuGkumAcca vidhIyate | varajApine mantra: saphalAM kurute sadA ||170|| manISitAn sAdhayedarthAn nityahomena jApinam | karpUrAdibhi yuktaistu nityahomaM prakalpitam ||171|| sAdhayed vividhAM karmAM yatheSTaparikalpitAm | alpAdalpataraM karma prabhUtA bhUtimudbhavam ||172|| madhye madhyakarmANi sadA siddhirudAhRtA | tasmAtsarveSu karmeSu kuryAddhomaM vizeSata: ||173||iti|| bodhisattvapiTakAvataMsakAnmahAyAnavaipulyasUtrAt AryamaJjuzriyamUlakalpAt caturdazama: cakravartipaTalavidhAnamaNDalasAdhanaupayikavisara: parisamApta iti || @108 15 sarvakarmakriyArthapaTalavistara: | atha khalu vajrapANirbodhisattvo mahAsattvastatraiva parSanmadhye saMnipatito’bhUt saMni- SaNNa: | sa utthAyAsanAd bhagavantaM tri: pradakSiNIkRtya bhagavatazcaraNayornipatya bhagavanta- metadavocat-sAdhu sAdhu bhagavan sudezitaM suprakAzitaM paramasubhASitaM vidyAmantraprayogamahA- dharmameghavini:sRtaM sarvatathAgatahRdayaM mahAvidyArAjacakravartina mahAkalpavistara sarvathA pAripUrakaM saphalaM saMpAdakabodhimArganiruttaraM kriyAbhedasaMdhyajapahomavidyacaryAnuvartinAM mArgaM dRSTa- phalakarmapratyayajanitahetunimittamahAdbhutadazabalAkramaNakuzalabodhimaNDAkramaNaniyataparAyaNam | tatsAdhu bhagavAM vadatu zAstA mantrasAdhanAnukUlAni svapnasaMdarzanakAlanimittam | yena vidyAsAdhakAnuvartina: sattvA: siddhinimittaM karma Arabheyu:, saphalAzca sarvavidyA: karma- nimittAni bhavanti iti || evamukte bhagavAM zAkyamuni: vajrapANiM bodhisattvametadavocat-sAdhu sAdhu tvaM yakSeza | bahujanahitAya tvaM pratipanna: bahujanasukhAya lokAnukampAyai mahato janakAyasyA- rthAya hitAya sukhAya sarvavidyAsAdhakAnAmarthAya | taM zRNu, sAdhu ca suSThu ca manasi kuru | bhASiSye’haM te || Adau tAvatpUrvakarmArambhaM sarvakarmeSu ni:saGgaM sthAnaM gatvA parvatAgre nadIkUle vA guhA- catvarakeSu vA, zucau deze uDayaM kRtvA paTe pratiSThApya mahatIM pUjAM kRtvA tenaiva vidhinA pUrvavatsarvakarmeSu zuklapakSe prAtihArapakSe vA avazyaM zubhe’hani rAtrau prathame yAme zvetacandana- karpUrakuGkumaM caikIkRtya khadirakASThairagniM prajvAlya paTasyAgratazcaturhastapramANamAgrathita: AhutiM sahasrASTaM juhuyAnnirdhUme vigatajvAle cAGgAre | tadA homAnte padmapuSpASTasahasraM juhuyAt zvetacandanAbhyaktam | homAnte ca bhadrapIThaM mudrAM baddhvA AsanaM dadyAt svamantrasya svamantreNaiva | anena mantreNa tu homaM kuryAt-nama: samantabuddhAnAmapratihatazAsanAnAm | tadyathA-oM^ kumArarUpiNa darzaya darzayamAtmano bhUtiM samudbhAvaya svapnaM me niveda yathA- bhUtam | hUM^ hUM^ phaT phaT svAhA | anena mantreNa kRtarakSo homakarmANi sarvANyasmin karma kuryAt | tatobhayAgrAM kuzAM saMstIrya kuzapiNDakaziropadhAna pUrvazirA: paTasyAgrato nAtidUre nAtyAsanne svapet prathamaM yAmaM jAgarikAyogamanuyukta: | sarvabuddhabodhisattvAnAM praNamya pApaM ca pratidezya AtmAnaM niryAtayet sarvabuddhAnAm | tato nidrAvazamAgacchet yathAsukhamiti || prathame yAme tu ye svapnA tAM vidu: zleSmasaMbhavAM | dvitIye pittamutthAnAd garhitA lokasaMbhavA ||1|| tRtIye vAtikaM vidyAccaturthe satyasaMbhavAM | zleSmike svapnamukhye tu IdRzAM pazya vai sadA ||2|| @109 maNikUTAM muktAhArAMzca samantata: prabhUtAm | ambharAziM tRplutaM cAtmAnaM sa pazyati ||3|| samantAtsaritAkIrNaM mahodadhisamaplutam | tatrastho mAtmadehastho pazye caiva yatra vai ||4|| tatra taM dezamAkIrNaM puSkariNyo samantata: | plavaM codapAnaM ca pAnAgAraM ca vezmanam ||5|| udakoghairuhyamAnaM tu pazyeccaiva samantata: | himAlayaM tathAdriM vA sphaTikasthaM mahAnadam ||6|| nagaM zailaM ca rAjaM ca sphaTikAbhi: samaM citam | muktAjAlasaMchannaM muktArAziM ca pazyati ||7|| mahAvarSaM jalaughaM ca pazyate’sau kahAvaha: | zvetaM sitaM chatraM pANDaraM vApi bhUSaNam ||8|| kuJjaraM zuklarUpaM vA kaphine svapnamucyate | sitaM cAmarapuruSaM vA ambaraM vApi darzanam ||9|| sparzanaM saindhavAdInAM lavaNAnAM ca sarvata: | karpAsaM kSaumapaTTaM vA loharUpyaM tathAgurum ||10|| sparzane grasane caiva zleSmike svapnamiSyate | mASAdhmAtakAzcaiva tilapiSTA guDodanA ||11|| vividhA mASabhakSAstu kaphine svapnamiSyate | svastikApUpikA cAnye kRsarA pAyasA pare ||12|| teSAM bhakSaNA svapne zleSmikasya vidhIyate | zaGkulyA parpaTA khAdyA vividhA sUpajAtaya: ||13|| sparzanAd bhakSaNAccaiva svapne zleSmAghabRMhaNam | anekaprakArapUrvAstu khAdyabhojyAnusaMmatA ||14|| bhakSaNAtsparzanAtteSAM kaphine svapnaceSTitam | AsanaM zayanaM yAnaM vAhanaM sattvasaMbhavam ||15|| sparzanArohaNA caiva prathame yAme tu darzanam | svapnA yadi dRzyeran kaphine sarvamucyate ||16|| evaMprakArA ye svapnA jalasaMbhavaceSTitA | vividhA vA khAdyabhojyAnAM zleSmikAnAM ca darzanam ||17|| teSAM svapne dRSTvA vai zleSmikAnAM tu ceSTitam | acintyA hyanekA kathitA svapnA lokanAyakai: ||18|| @110 paittikasya tu svapnAni dvitIyayAme hi dehinAm | jvalantamagnirUpaM vA nAnAratnasamudbhavAm ||19|| agnidAhaM maholkaM vA jvalantaM sarvatodiza: | svapne pazyate jantu: pittasaMmurchito hyasau ||20|| padmarAgaM tathA ratnaM anyaM vA ratnasaMbhavam | svapne darzanaM vidyA paittikasya tu dehina: ||21|| agnisaMsevanAdAghA sparzanAd bhakSaNAdapi | vividhAM pItavarNAnAM svapne pittamUrchitai: ||22|| tapantaM nityamAdityaM AtapaM kaTukaM sadA | svapne yAni pazyeta pittAntadehamUrchita: ||23|| hemavarNaM tadAkAzaM pItavarNaM mahItalam | svapne yo’bhipazyeta pittaglAnyasaMbhavA ||24|| samantAjjvalitaM vahniM dyotamAnaM nabhastalam | pazyate svapnakAle'smin pittAkrAnto hi dehina: ||25|| hemavarNaM tadA bhUmiM parvataM vA ziloccayam | mahAnAgaM tathA yAnaM sarvaM hemamayaM sadA ||26|| pazyate nityasvapnastho pittaceSTAbhimUrchita: | sarvaM hemamayaM bhANDaM yAnaM bhUSaNavAhanam ||27|| AsanaM zayanaM cApi jAtarUpasamudbhavam | sparzanArohaNAccaiva paittikaM svapnadarzanam ||28|| pItamAlyAmbarasaMvIta: pItavastropazobhita: | pItanirbhAsagandhADhyo pItayajJopavItina: ||29|| pItAkAraM ca AtmAnaM svapne yo’bhipazyati | pittamUrcchAsamutthAnAd dvitIye yAme tu darzanAt ||30|| evaMprakArA vividhA vA yebhya: svapnAnuvarNitA: | vividhA pItanirbhAsA: svapnA: pittasamudbhavA: ||31|| madhyame yAnanirdiSTA pittakAntAnudehinAm | anekAkArarUpAstu pItAbhAsasamudbhavA: | kathitA lokamagraistu svapnA: pittasamudbhavA: ||32|| vAtikA ye tu svapnA vai tRtIye yAme tu kathyate | prabhAsvarA samantAdvai diza: sarvA tu dRzyate | AkAzagamanaM cApi tiryaM cApi nabhastale ||33|| @111 samantA hyaTate nityaM AkAze ca nabhastalam | vAtikaM svapnamityuktaM IdRzaM tu vidhIyate ||34|| plavanaM laGghanaM caiva tarUNAM cAbhirohaNam | paThanaM sarvazAstrANAM mantrANAM ca vizeSata: ||35|| bhASaNaM jalpanaM cApi prabhUtaM cApi vAtike | rohaNaM kaNTakavRkSANAM bhakSaNaM vAtitiktakam ||36|| kaTvamlaM sarvakhAdyAnAM bhakSaNaM cApi vAtike | vAtasaGkadhamukhyAnAM phalAnAM vAtikopitAm ||37|| teSAM tu bhakSaNe svapne nirdiSTA vAtasaMbhavA: | bhakSAhAravizeSANAM dravyANAM ca vAtalam ||38|| kSiptacittA tathA jantusparzanAd bhakSaNAdapi | bhRtyatA sarvabhUtAnAM darzanAccApi AtmanAm ||39|| svapne yo hi pazyeta tAdRzaM vAtikaM vidu: | vividhAkAraceSTAM tu vividhaliGganabhASitA ||40|| vividhA ghorabhASAstu vAtike svapnadarzane | evamAdIni svapnAni kathitA lokapuMgavai: ||41|| tridhA prayogodyuktAni rAgadveSamohinAm | rAgiNAM vindyAcchleSmajaM paittikaM dveSamudbhavam ||42|| mohanaM vAtikaM cApi vyatimizraM vimizrita: | svapnopaghAtaM rAgAkhyaM grAmyadharmaM tu darzanam ||43|| strISu saMkhyA bhavet tatra svapne zleSmasamudbhave | dveSiNAM kalahazIlAkhyaM svapne pittasamudbhave ||44|| mohajaM stimitAkAraM smRtinaSTopadarzane | vyatimizreNa saMyukto’stu svapnA dRzyanti vai sadA ||45|| tasmAt sarvaprakAreNa svapnAkhyaM sattvavarjitam | kriyAkAlasamazcaiva nirdiSTastattvadarzibhi: ||46|| zleSmikANAM kathitA sattvA varNavanta: priyaMvadA: | dIrghAyuSo’tha durmeghA snigdhavarNA vizAradA: ||47|| gaurA: prAMzuvRttAzca strISu saGge sadA ratA: | dharmiSThA nityazUrAzca bahumAnAbhiratA: sadA ||48|| nakSatre jAtinirdiSTa: matsyarAzyAdicihnite | mahIpAlA tathA cAnye senApatyArthasaMsthite | jAyate bhogavatyAzca yathAkarmopajIvina: ||49|| @112 svakarmaphalanirdiSTaM na mantraM karmavarjitam | na karmaM mantramukhyaM tu kathitaM lokanAyakai: | tasmAt zleSmike sattve siddhiruktA mahItale ||50|| bhUmyAdhipatyaM mahAbhoge siddhimAyAtu tasya tu | AhArAM zleSmikAM sarvAM nAtisevI bhavejjapI ||51|| atyarthaM sevitA hyete svapnA zuddhyArthasaMbhavA | tA na seve tadA mantrI bhidyarthA tu varNita: ||52|| nApi svapettadA kAle yuktimanto vicakSaNa: | paittikasyA tu sattvasya kathyate caritaM sadA ||53|| dveSAkArakruddhaM tu kRSNavarNo’tha durbala: | krUra: krUrakarmA tu sadA vakro vidhIyate ||54|| zUra: sAhasiko nityaM balabuddhisamanvita: | bahvabhASye bahumitrA bahuzAstrasamAdhiga: ||55|| dhArmika: sthirakarmAnta: dveSamutthAnavarNita: | manasvI bahuzukrazca jAyate dveSalakSita: ||56|| zUradveSI ca bahvartho lokajJo priyadarzana: | nirmukto ni:spRhazcApi dhIro du:saha: sadA ||57|| mAnI matsara: kruddha: strISu kAnto sadA bhavet | mahotsAhI dRDhamantrI ca mahAbhogo’tha jAyate ||58|| Akramya carate sattvAM yathAkarmAnulabdhinAm | nityaM tasya sidhyante mantrA: prANoparodhina: ||59|| kSipraM sAdhayate hyarthAn dAruNAM munirUrjitAm | sattvopaghAtA ye karmA: sidhyante tasya dehina: ||60|| vividhaprayogAstu ye karmA: prayuktA sarvamantriNAm | AdarA te tu sidhyante nAnyasattveSu karmasu ||61|| dveSikA ye tu mantrA vai parasattvAnupIDina: | paramantrA tathA cchinde krodhasattvasya sidhyati ||62|| paradravyApahArArthaM paraprANoparodhina: | sidhyante krodhamantrAstu nAnyamantreSu yojayet ||63|| kurute cAdhipatyaM vai eSa sattvo’tha dveSaja: | kRSNavarNo’tha zyAmo vA gauro vAtha vimizrita: ||64|| @113 jAyate krodhano martyo hemavarNavivarjita: | rUkSavarNo’tha dhUmro vA kapilo vA jAyate nara: ||65|| zUra: krUra: tathA lubdha: vRzcikArAzimudbhava: | aGgAragrahakSetrastha: zleSmaNAya bRhaspate: ||66|| jAyate hyalpabhojI syAt kaTvamlarasasevina: | AyuSyaM tasya dIrghaM tu smRtimanto’tha jAyate ||67|| vAtikasya tu vakSye’haM caritaM sattvaceSTitam | vivarNo rUkSavarNastu pramANo nAtidurbala: ||68|| naSTabuddhi: sadA prAjJo hRtsthiro hyanavasthita: | gAtrakampaM bhramizcApi chardi prasravaNaM bahu ||69|| bahvAzI nityabhojI ca bahvAvAco bhave hi sa: | viruddha: sarvalokAnAM bahvamitro’tha jAyate ||70|| du:zIlo du:khitazcApi jAyate’sau mahItale | antardhAnikamantrA vai tasya siddhimudAhRtam ||71|| vAtaprakopanA ye bhakSAste tasyAnuvartina: | taM na sevet sadA jApI karmasiddhimakAGkSayan ||72|| mohAdudbhavameSAM tu sattvAnAM vAtakopinAm | mohajA: kathitA hyete mUDhamantrA: prasAdhitA: ||73|| nityaM teSu mUDhAnAM mohAnAM siddhiriSyate | nakSatre jalajA rAzau grahasatyArthamIkSite ||74|| nAcarecchubhakarmANi vAtike sattvamUrcchite | vazyAkarSaNabhUtAnAM mohanaM jambhanaM tathA ||75|| vAtikeSvapi sattveSu mohajai: pApamudbhavai: | kathitA lakSaNA hyete svapnAnAM satyadarzanA: ||76|| munibhirvarNitA hyete purA sarvArthasAdhakA: | meSo vRSo mithunazca karkaTa: siMha eva tu ||77|| tulA kanyA tathA vRzcI dhanurmakara eva tu | kumbhamInA gaja: divyaM vAnaramasura eva tu ||78|| siddhagandharvayakSAdyA manujAnAM ye prakIrtitA: | rAzayo bahusattvAnAM kathitA hyagrapuMgavai: ||79|| bahuprakArA vicitrArthA vividhA karma varNitA: | teSu sarveSu karme ca phalanti guNavistarA: ||80|| @114 na karma guNanirmuktaM paThyate khalu dehinAm | guNe ca karmasaMyukta: karoti punarudbhavam ||81|| guNaM dharmArthasaMyuktaM siddhi mantreSu jAyate | jApI guNatattvajJa: karmabandhaguNAguNam ||82|| na hi tAM kurute karma yadguNeSvapi satkriyAm | kriyA hi kurute karma na kriyA guNavarjitA ||83|| kriyAkarmaguNAM caiva saMyukta: sAdhayiSyati | vidhipUrvaM kriyA karma uktaM dazabalai: purA ||84|| kriyAkarmaguNA hyete dRSTA sattvopaceSTitA | vividhA svapnarUpAstu dRzyante karmamudbhavA: ||85|| tasmAt svapnanimittena prayojyA: karmavistarA: | vividhAkAracitrAzca manojJA: priyadarzanA: ||86|| vighnarUpA: arUpAzca dRzyante svapnahetava: | mahotsAhA mahAvIryA siddhimAkAGkSiNo narA: ||87|| uttamAdhamamadhyeSu siddhisteSu prakalpyate | raudrA: krUrakarmAstu svapnA sadya:phalA sadA ||88|| uttamA dhruvakarmAsu cirakAleSu siddhaye | laukikA lokamukhyAnAM guNotpAdanasaMbhavA: ||89|| dRzyante vividhA: svapnA jApinAM mantrasiddhaye | asiddhyarthaM tu mantrANAM nidrA tandrI prakalpyate ||90|| vighnaghAtanamantraM tu tasmin kAle prakalpyate | yuktirUpo tadA mantrA jApinAM taM prayojayet ||91|| SaDbhujo’tha mahAkrodha: SaNmukhazcaiva prakalpite | caturakSaro mahAmantra: kumAre mUrtinisRta: ||92|| ghorarUpo mahAghoro varAhAkArasaMbhava: | sarvavighnavinAzArthaM kAlarAtraM tadeva rAT ||93|| vyAghracarmanivastastu sarpAbhogAvalambita: | asihasto mahAsattva: kRtAntarUpI mahaujasa: ||94|| nirghRNa: sarvavighneSu vinAyakAnAM prANahantakRt | zRNvantu sarvabhUtA vai mantraM tantre sudAruNam ||95|| nAzako duSTasattvAnAM sarvavighnopahArika: | sAdhaka: sarvamantrANAM devasaMghA zRNotha me ||96|| @115 nama: samantabuddhAnAmapratihatazAsanAnAm | tadyathA-he he mahAkrodha ! SaNmukha ! SaTcaraNa ! sarvavighnaghAtaka ! hUM^ hUM^ | kiM cirAyasi ? vinAyaka ! jIvitAntakara ! du:svapnaM me nAzaya | laGgha laGgha | samayamanusmara phaT phaT svAhA || samanantarabhASito’yaM mahAkrodharAjA, sarvavighnavinAyakA: ArtA: bhItA: bhinnahRdayA: trastamanaso bhagavantaM zAkyamuniM maJjuzriyaM kumArabhUtaM namaskAraM kurvate sma | samaye ca tasthu: || atha bhagavAn zAkyamuni: sarvaM taM zuddhAvAsabhavanamavalokya taM ca mahAparSanmaNDalaM evamAha-bho bho devasaMghA:, ayaM krodharAjA sarvalaukikalokottarANAM mantrANAM sAdhyamAnA- nAm | yo hi duSTasattva: jApinaM viheTayet tasyAyaM krodharAjA sakulaM damayiSyati | zoSa- yiSyati | na ca prANoparodhaM kariSyati | paritApya parizoSya vyavasthAyAM sthApayiSyati | jApinasya rakSAdharaNaguptaye sthAsyati | anubRMhayiSyati | yo hyevaM samayamatikramet, krodha- rAjena kRtarakSaM sAdhakaM viheThayet || saptadhAsya sphuTenmUrdhA arjakasyeva maJjarI | ityevamuktvA munizreSTho maJjughoSaM tadAbravIt ||97|| kumAra tvadIyamantrANAM sakalArthArthavistarAm | mantratantrArthayuktAnAM sAdhakAnAM vizeSata: ||98|| krodharAT kathitaM tantre sarvavighnapranAzanam | lokanAthai purA hyetat tathaiva saMniyojitam ||99|| duSTavighnavinAzAya arINAM krodhanAzanam | jApinAM satataM hyetannizAsu paThayetsadA ||100|| eSa rakSArtha sattvAnAM du:svapnAnAM ca nAzanam | kathitaM lokamukhyaistu sarvamantrArthasAdhane ||101|| ata:paraM pravakSyAmi puruSANAM lakSaNaM zubham | yeSu mantrANi sidhyante uttamAdhamamadhyamA: ||102|| tejasvI ca manasvI ca kanakAbho mahodara: | vizAlAkSo’tha susnigdho mandarAgI krodhavarjita: ||103|| raktAntanayana: priyAbhASI uttamaM tasya sidhyati | tanutvaco’tha zyAmAbho tanvaGgo nAtidIrghaka: ||104|| mahotsAhI mahojaska: saMtuSTo sarvata: zubha: | utkRSTo yonita: zuddha: alpecchetha durbala: ||105|| tasya siddhirdhruvA zreSThA dRzyate sarvakarmasu | ahInAGgo’tha sarvatra pUrvazyAmo mahaujasa: ||106|| @116 akliSTacitto manasvI ca brahmacArI sadA zuci: | vAsAbhirato nityaM lokajJo dharmazIlI ca ||107|| bahumitro sadA tyAgI mAtrA ca carato sadA | zucizca dakSazIlazca zaucAcArarata: sadA ||108|| satyavAdI ghRNI caiva uttamA tasya sidhyati | avyaGgaguNavistAra: kulIno dhArmika: sadA ||109|| mAtRpitRbhaktazca brAhmaNAtithipUjaka: | atikAruNiko dhIrastasyApi siddhiruttamA ||110|| zyAmAvadAta: snigdhazca alpabhASI sadA zuci: | mRSTAnnabhojanAkAGkSI zucidArAbhigAmina: ||111|| lokajJo bahumata: sattvastasyApi siddhiruttamA | nAtihrasvo na cotkRSTa: bhinnAJjanamUrdhaja: ||112|| snigdhalocanavarNazca zuci: snAnAbhirata: sadA | ratnatraye ca prasanno’bhUt tasyApi siddhiruttamA ||113|| utkRSTakarmaprayuktA ca sattvAnAmAzayatadvida: | sahiSNu: priyavAkyazca prasanno jinasUnunA | lokottarI tadA siddhi: saphalA tasya ziSyate ||114|| mahAsattvo mahAvIrya: mahaujasko mahAvratI | mahAbhogI ca mantrajJa: sarvatantreSu tattvavit ||115|| varNata: kSatriyo hyagro brAhmaNo vA manasvina: | strISu sevI sadArAgI kanakAbho’tha varNata: ||116|| dRzyate prAMzugaurazca tuGganAso mahAbhuja: | pralambabAhu zUrazca mahArAjyAbhikAGkSiNa: ||117|| prasanno jinaputrANAM stryAkhyAdevipUjaka: | ratnatraye ca bhaktazca bodhicittavibhUSita: | atikAruNiko dhIra: kvacid roSo mahoja: kvacit ||118|| mahAbhogI mahAtyAgI mahojasko durAsada: | strISu vallabha zUrazca tasyApi siddhiruttamA ||119|| atimAnarata: zUra: strISu saGgI sadA puna: | kanakAbha: svalpabhojazca vistIrNa: kaThina: zuci: ||120|| ghRNI kAruNika: dakSo lokajJa: bahumato guNai: | mantrajApI sadA bhakta: jinendrANAM prabhaMkaram ||121|| @117 teSu zrAvakaputrANAM khaGginAM ca sadA puna: | prabhaviSNu lokamukhyazca varNata: dvitIye zubhe ||122|| avyaGga: sarvata: aGgai: krUra: sAhasika: sadA | tyAgazIlI jitAmitro dharmAdharmavicAraka: ||123|| nAtisthUlo nAtikRzo nAtidIrgho na hrasvaka: | madhyamo manuja: zreSTha: siddhistasyApi uttamA ||124|| AtAmranakhasusnigdha: raktapANitala: zuci: | caraNAntaM raktata: snigdhazcakrasvastikabhUSita: ||125|| dhvajatoraNamatsyAzca patAkA padmamutpalA: | dRzyante pANicaraNayo: manujo lakSalakSaNai: ||126|| tAdRza: puruSa: zreSTha: agrasiddhistu kalpyate | zukladaMSTro asuSirastuGga: zikhariNa: samA: ||127|| tuGganAso vizAlAkhya: saMhatabhrUcibuke zubhA: | gopakSmalokacihnastu kRSNadRk tArakAJcita: ||128|| lalATaM yasya vistIrNaM chatrAkArazira: zubha: | uSNISAkArazirazcaiva karNau zobhanata: zubhau ||129|| siMhakArahanu: sadA adharau pakvabimbasamaprabhau | padmapatraraktAbhA jihvA yasya dRzyate tAlukA cAbhiraktikA ||130|| grIvA kambusadRzA pInaskandhA samudbhavA | kakSavakSa: zubha: zreSTha: vistIrNorastathaiva ca ||131|| svalpato nAbhidezazca vistIrNakaThina: zubha: | gambhIrapradakSiNA nAbhI sirAjAlaakurvatA ||132|| pralambabAhurmahAbhuja: kaTisiMhoracihnita: | urU cAsya vartulakau kaurparau khartavarjitau (?) ||133|| eNeyajaGgha: susaMpannavartulAzca prakIrtitA: | caraNau mAMsalaupetau aGgulIbhi: samunnatau ||134|| raktau raktanakhau snigdhau unnatau mAMsazobhitau | azirau mahItalAvarNau zobhanau priyadarzanau ||135|| azliSTau varNata: zuddhau prazastau lokacihnitau | upariSTAttu teSAM vai zirAjAlaanunnatau ||136|| purISaprasravaNau mArgau gambhIrAvartadakSiNau | prazastau svalpatarau nityaM vRSaNau vartulau zubhau ||137|| @118 avadhau akhaNDau ca anekazcaiva kIrtyate | aGgajAte yadA zuddhyA rAgAnte ca samAzrita: ||138|| svapnakAle ca AhAre vRSyANAM khAdyabhojanai: | prasruto varNato nIlo rakto vA yadi dRzyate ||139|| prabhUtasrAvI snigdhazca zubhalakSaNalakSitai: | tathAvidheye sattvAkhye uttamA siddhiriSyate ||140|| tRpurISI SaNmUtrI ca zaucAcArarata: zuci: | zayate yo hi yAmAnte prAtarutthAti jantava: ||141|| tasya zuddhi: sadA zreSThA dRzyate sarvakarmikA | phalAM vividhAkArAM saMpadA bahu vA puna: ||142|| anubhoktA bhavenmadhyairlakSaNairabhilakSita: | nakSatraizca tathA jAta: puSyai revatiphalgunai: ||143|| maghAsu anurAdhAyAM citrArohiNikRttikai: | janaka: teSu dRzyastha: samartho grahacihnita: ||144|| prabhAtakAle yo jAta: siddhisteSu pradRzyate | madhyAhne prAtarazcApi atrAnte ca zucigrahA: ||145|| zuklA somazuklAzca pItako budha: bRhaspati: | sAmarthyakAryasiddhyarthaM nirIkSyante sarvajantUnAm ||146|| atrAntare ca ye jAtA manujA: zubhakarmiNa: | teSAM sidhyantyayatnena mantrA: sarvArthasAdhane ||147|| madhyAhnAparatenaiva ravAvastamane sadA | atrAntare sadA krUrA grahA: pazyanti dehinAm ||148|| AdityAGgAraka: krUrA: ketu rAhu zanizcara: | ye ca grahamukhyAstu kampanirghAtaulkina: ||149|| tArA ghoratamazcaiva kRSNAriSTasamastathA | kAlamArakuru: raudro dRzyate tasmiM kAlata: ||150|| AdityodayakAle ca budha: pazyati medinIm | yugamAtre rathatyucce pazyate’sau bRhaspati: ||151|| zukra: pareNa dhanAdhyakSo pazyate’sau yuge ravau | madhyAhnAdApUryate candra: darzanaM candradehinAm ||152|| budhakAle bhavedrAjyaM bRhaspato arthabhogakRt | zukre dhananiSpatti: mahArAjyaM bhogasaMpadam ||153|| @119 dIrghAyuSyaM tathA candre aizvaryaM cApi sAphalam | madhyaMdine tathA bhAno madhyadRSTisamoditA ||154|| madhyAhne vigate nityaM Adityo dizamIkSate | yugamAtre hrAsitA nocce keturevamudAhRtA: ||155|| rAhu: zanaizcarazcaiva tamakAlayugAntaka: | tata: pareNa hrasvAyAM niSTariSTolkakampaka: ||156|| AtAmre’staM gate bhAnau sindUrapuJjavarNite | yo’sau grahamukhyastu bAladArakavarNina: ||157|| zaktihasto mahAkrUra: aGgArasyeva darzane | tato yugAntArpite bhAno zubhAnAM grahayonaya: ||158|| AdityadarzanAjjAta: krUra: sAhasiko bhavet | satyakAGgArake jAta: kruddhalubdho’bhimAnina: ||159|| keturiSTAtidhUmrANAM janayante vyAdhisaMbhavA | daridrA vyAdhino lubdhA mUrdhvAzcaiva janA sadA ||160|| kAlastamakampAnAM ulkikAM grahakutsitAm | kampanirghAtatArANAmazanizcaiva pratApina: ||161|| vajro riSTa tathA cAnyAM RkSAdInAM prakalpate | rAhurdarzanaghorastu dRzyate sarvajantunAm ||162|| daridrAnAthadu:zIlA pApacauranarA sadA | jAyante du:khitA martyA janA vyAdhimANayA | kuSThino bahurogAzca kANakhaJjasadajulA (?) ||163|| SaNDapaNDe’napatyAzca durbhagA: strISu kutsitA: | narA nAryastathA cAnye darzanAgrahakutsitAm ||164|| jAyante bahudhA lokAM jAtakeSveva jAtakA: | zuklapItagrahA: zreSThA teSu jAtizubhodayA: ||165|| varNata: zuklapItAbhA: prazastA jinavarNitA: | catvAro grahamukhyAstu zukracandragururbudha: ||166|| teSAM darzanasiddhyarthaM jApinA sarvakarmasu | bAlizAnAM ca sattvAnAM jAtireva sadA zubhA ||167|| sarvasaMpatsadA miSTA: kathitA lokapuMgavai: | kSaNamAtraM tathonmeSanimeSaM cApi acchaTam ||168|| eSAM saMkSepato jAti kathitA lokapuMgavai: | etanmAtraM pramANaM nu grahANAM lokacintinAm ||169|| @120 udayante tathA nityaM etatkAlaM tu tattvata: | zreyasA pApakA hyete bhramante cakravat tadA ||170|| zubhAzubhakarA te’tra mantraM ekavatsadA | te devalokasamAsRtA nu...||171|| eteSAM kvacit kiMcit pApabuddhistu jAyate | zubhAzubhaphalA sattvA jAyante bahudhA puna: ||172|| sa eSAM darzanamityAhurgrahANAM karmabhojinAm | sattvAnAM satvaramAyAnti zIghragAmitvasatvarA: ||173|| dRzyAdRzyaM kSaNAnmeSamacchaTAM tvaritA gati: | tata: kAlaM prakalpyete...| etatkAlapramANaM tu darzitamagrabuddhibhi: ||174|| ata:paraM pravakSyAmi niyate jAtake sadA | muhUrtA dvAdazAzcaiva kAlaM kAlaM yAnuhetava: | apAtraM caiva vakSyante siddhiheturna vA puna: ||175|| zakunaM caiva lokAnAM dRSTyAdRSTya puna: puna: | rASTrabhaGgaM ca durbhikSaM...nRpate zubham ||176|| kAlAkAlaM tadA mArya: zivaM cakre sadA jana: | ketukampo’tha nirghAtamulkaM caiva sadhUminam ||177|| nakSatravAratArANAM caritaM ca zubhAzubham | caritaM sarvabhUtAnAM zivAzivaviceSTitam ||178|| kravyAdAM mAtarAMzcaiva raudrasattvopaghAtinAm | duSTasattvAM tathA vakSye caritaM pizitAzinAm ||179|| prasannA devatA yatra ratnadharmAgrabuddhinAm | zubhakarmasadAyuktAM maitracittadayAlavAm ||180|| sAdhuceSTArthabuddhInAM parapUrtisamAzritAm | AkRSTA mantramuktIbhi: oSadhyAhArahetunAm ||181|| vistaraM caritaM vakSye lakSaNaM yatra AzritA: | paradehaM samAzritya tiSThante mAnuSAzritA ||182|| devA punastamityAhurasurA mAnahetunA | dvividhA te’pi tatrasthA pArSadyA surAsurA: ||183|| te’pi tatra dvidhA yAnti krUra sAdhAraNA puna: | te’pi tatra dvidhA yAnti zubhAzubhagatipaJcakam ||184|| @121 tatrasthA trividhA yAnti viMzatriMzadasaMkhyakam | akaniSThA yAva devendrA yAmAsaMkhyamabhUSakA: ||185|| aparyantaM yAva dhAtUnAM lokAnAM ca zubhAzubham | yAvAM saMsArikA sattvA yAvAM cAryazrAvakA: ||186|| buddhapratyekabuddhAnAM tadaurasAnAM ca sUnunAm | bodhisattvAM mahAsattvAM dazabhUmipratiSThitAm ||187|| sarvasattvA tathA nityaM sattvayonisamAzritAm | sarvabAlizajantUnAM gatiyonisamAzritAm | vinirmuktAnAM saMsArAhe buddhAnAM sarvAryAm ||188|| sarvato nityaM lakSaNaM...caritaM sadA | vAcAmiGgitatatvaM tu teSAM vakSye savistaram ||189|| AkRSTA sarvabhUtAstu mantratantrasayuktibhi: | AviSTAkRSTamantrajJo paradehasamAzritAm ||190|| kuzalai: kuzalakarmajJairapramattai: sajApibhi: | amUDhacaritai: sarvairnigrahAnugrahakSamai: | AkRSTA bhUtalA loke mAnuSye mantrajApibhi: ||191|| teSAM siddhinimittaM tu sarvaM vakSye tu tattvata: | teSAM dehAnurodhArthaM mAnuSANAM sadArujAm ||192|| nityamatyantadharmArthaM mokSArthaM tu prakalpyate | nigrahaM teSu duSTAnAM vizuddhAnAM tu pUjanA ||193|| nigrahAnugrahaM caiva mantratantraM prakalpyate | vAtazleSmapittAnAM trividhAtra tridhA kriyA ||194|| teSAM tu prakalpayecchAntiM trividhaiva kramo mata: | tatra mantrai: sadA kuryAnmAnuSANAM cikitsitam ||195|| mahAbhUtavikalpastu bhUto bhUtAdhika: smRta: | adhibhUtaM tathAbhUtairadhibhUta: sa ucyate ||196|| adhibhUto yadA janturasvAsthyaM janayettadA | bhUtaM bhUtaprakAraM tu dvividhaM tu prakalpyate ||197|| sattvabhUtastathA nityamasattvazcaiva prakalpyate | pittazleSma tathA cAyurye cAnye...||198|| catvArazca mahAbhUtA: paJcamamAkAzamiSyate | ApastejosamAyuktaM pRthivI vAyusamAyutA ||199|| @122 asattvasaMkhyamityAhurbuddhimanta: sadA puna: | lokAgrAdhipati: hyagra: ityuvAca mahAdyuti: ||200|| asattvasaMkhyaM hyamAnuSyaM...| mAnuSaM sattvamityAhuragradhIrvadatAM vara: ||201|| amAnuSaM mAnuSaM vApi sattvasaMkhyaM sadaivatam | sattvAnAM zreyasArthaM tu sArvajJaM vacanaM puna: ||202|| atItAnAgatairbuddhai: pratyutpannaistathaiva ca | bhASitaM karmamevaM tu zubhAzubhaphalodayam ||203|| kevalaM vacanaM buddhAnAmavazyaM karma karoti | tannimittaM gotrasAmAnyAt siddhireva prazasyate ||204|| sarvajJaM jJAnamityAhu: kSemaM zAntaM sadA zucim | niSThaM zuddhanairAtmyaM paramArthaM mokSamiSyate ||205|| tadeva vartma sattveSu idaM sUtramudAhRtam | tatra mantra sadoSadhyA azeSaM vacanaM jage ||206|| bhUtaM bhaviSyamantyataM sarvazAstrasupUjitam | lokAgryaM dharmanairAtmyaM sadAzAntazivaM padam ||207|| etatsArvajJavacanaM niSThaM tasya paraM padam | kevalaM tu prakalpyete sarvajJajJAnamudbhavam ||208|| prabhAvaM sarvabuddhAnAM bodhisattvAnAM ca dhImatAm | mantrANAM sarvakarmeSu siddhi: sarvatra darzitA | ata eva munIndreNa kalparAja: prabhASita: ||209|| anena vartmanA gacchanmantrarUpeNa dehinAm | nirvANapuramApnoti zAntanirjarasaMpadam | azokaM virajaM kSemaM bodhiniSThaM sadA zivam ||210|| ya eSa sarvabuddhAnAM zAsanaM mantrajApinAm | kathite bhUtale tantramazeSaM mantrajApinAm ||211|| sarvaM jJAnajJeyaM ca karmahetunibandhanam | sarvametaM tu mantrArthaM trividhA bodhinimnagA ||212|| azeSajJAnaM tu buddhAnAmiha kalpe pradarzitam | sattvAnAM ca hitArthAya sarvalokeSu pravartitam ||213|| ye hAsti kalparAje’smin nAnyakalpeSu dRzyate | yo’nyakalpeSu kathitaM muniputraistu munivarai: ||214|| @123 te hAsti sarvamantrANAM kalpaM vistarameva tu | ata eva jinendreNa kathitaM sarvadehinAm ||215|| mahItale ca triloke’smiM na sau vi... | yo’smin kalparAjendre nAnIto na vazIkRta: ||216|| astaMgate municandre zUnye bhUtalamaNDale | iha kalpe sthite loke zAsanArthaM kariSyati ||217|| kumAra: sarvabhUtAnAM maJjughoSa: sadA zubha: | buddhakRtyaM tathA loke zAsane’smin kariSyati ||218|| prabhAvaM kalparAjasya cirakAlAbhilASiNAm | zrutvA sakRdadhimucyante teSu siddhi: sadA bhavet ||219|| avandhyaM sarvabhUtAnAM vacanedaM sadA zubham | mantriNAM sarvabhUteSu jApahoma sadA ratAm ||220|| tryadvikeSu jJAneSu jJAnaM yatra pravartate | sa eva pravartate asmiM kalparAje varottame ||221|| mantrapratiSThA buddhAnAM zAsanaM*ihoditam | nirvikalpastu taM mantraM vikalpe’smin tadihocyate ||222|| karoti sarvasattvAnAmarthAnarthaM zubhAzubham | gatibuddhistathA sattvaM lokAnAM ca zivAzivam ||223|| sa eSa prapaJcyate kalpe ni:prapaJcAstathAgatA: | lokAtItA svasaMbuddhA lokahetorihocyate ||224|| adhikaM sarvadharmANAM lokadharmA hyatikramA | karoti vividhAM karmI vicitrAM lokapUjitAm ||225|| mantrarAT karmasUdyukta: sattvarAzestathA hita: | kumAro maJjughoSastu buddhakRtyaM karoti sa: ||226|| tasyArthaM guNaniSpattirlokAdhAnaM zubhAzubham | adhyeSTAhaM pravaktA vai nAdhyeSTA dharmamucyate ||227|| kevalaM sarvasattvAnAM hitArthaM buddhabhASitam | atItai: sarvabuddhaistu bhASitaM tu pravakSyate ||228|| buddhavaMzamavicchinnaM bhASiSyatyadhimucyate | te sarvajJajJAnamudbhavamantriNAM sarvakarmasu ||229|| sarvajJajJAnapravRttaM tu karmamekaM prazasyate | pUrvakarma svakaM loke tadadhunA paribhujyate ||230|| @124 tasmAt karma prakurvIta iha janmasu duSkaram | mantrA: sidhyantyayatnena karmabandha ihApi tam ||231|| janme siddhi: syAdiha karme’pi dRzyate | tasmAt sarvabuddhaistu karmamekaM prazaMsitam ||232|| vidhiyuktaM tu tatkarma kSipraM siddhi ihApi tat | bhramanti sattvA vidhihInA bAlizAstu pramohitA: ||233|| tasmAtsarvaprakAreNa karma ekaM prazaMsitam | vidhiM karmasamAyuktaM saMyukta: sAdhayiSyati | vidhihInaM tathA karma sucireNApi na sidhyati ||234|| na hi dhyAnairvinA mokSaM na mokSaM dhyAnavarjitam | tasmAd dhyAnaM ca mokSaM ca saMyukte bodhimucyate ||235|| iti|| AryamaJjuzriyamUlakalpAd bodhisattvapiTakAvataMsakAnmahAyAnavaipulyasUtrAt trayodazama: [*trayodazasya caturdazasya ca pUrvaM saMkhyAtatvAd iha trayodaza iti anantarapaTalavisare caturdaza iti tadanusAri uttarottarasaMkhyAnaM cAdarzagranthe dRzyamAnaM lekhakapramAdAgatamiti pratibhAti ||]sarvakarmakriyArtha: paTalavisara: parisamApta iti | @125 16 gAthApaTalanirdezavisara: | atha khalu bhagavAn zAkyamuni: punarapi zuddhAvAsabhavanamavalokya maJjuzriyaM kumAra- bhUtamAmantrayate sma-zRNu maJjuzrI: tvadIye sarvArthakriyAkarmapaTalavisaraM pUrvanirdiSTam | parSanmaNDalamadhye savistaraM vakSye’ham- pRSTo’yaM yakSarAjena vajrahastena dhImatA | sarvamantrArthayuktAnAM svapnAnAM ca zubhAzubham ||1|| ata: prasaGgena sarvedaM kathitaM mantrajApinAm | yakSarAT tuSTamanaso mUrdhni kRtvA tu aJjalim ||2|| praNamya zirasA zAsturabhyuvAca girAM mudA | anugrahArthaM lokAnAM kathitaM hyagrabuddhinA ||3|| mamaivamanukampArthaM sattvAnAM ca sukhodayA | jApinAM sarvamantrANAM svapnAnAM ca zubhAzubham ||4|| caritaM guNavistAraM sattvAdhiSTanikRSTinAm | uttamA gatiyonibhyo hetujJAnaviceSTitam ||5|| atItAnAgataM jJAnaM vartamAnaM zubhAzubham | sarvaM sarvagataM jJAnaM sarvajJajJAnaceSTitam ||6|| anAbhAsyamanAlambyaM ni:prapaJcaM prapaJcitam | mantrAkAravaropetaM zivaM zAntamudIritam ||7|| prabhAvaM sarvabuddhAnAM varNitaM hyagrabuddhinA | sarvamantrArthayuktAnAM jApinAM ca vizeSata: ||8|| karma karmaphalaM sarvaM kriyAkAlaM tathaiva ca | pAtraM sthAnaM tathA veSaM svapnaprasaGge pracoditam ||9|| yakSarANmunivaraM zreSThaM saptamantratathAgatam | bhadrakalpe tu ye buddhA: saptamo’yaM zAkyapuMgava: ||10|| zAkyasiMho jitAmitra: saptamo’yaM prakalpita: | yugAdhame’bhisaMbuddho lokanAtho prabhaMkara: ||11|| mahAvIryo mahAprAjJo mahAsthAmodito muni: | vajrapANistu taM yakSo bodhisattvo namasya tam ||12|| svakeSu Asane tasthustUSNIMbhUto’tha buddhimAn | maJjuzriyo’tha mahAprAjJa: pRSTo’sau muninA tadA ||13|| adhyeSayati taM buddhaM kanyasaM munisattamam | sAdhu bhagavAM saMbuddha: karmajJAna savistaram ||14|| @126 jAtakaM...sadA zubham | caritaM bahusattvAnAM karmajJAna sahetukam ||15|| niviSTAviSTaceSTAnAM zreyasArthArthayuktinAm | jApinAM siddhinimittAni sAdhyAsAdhyavikalpitAm ||16|| bhUtikAmA tathA loke aizvaryAbhogakAGkSiNAm | rAjyahetuprakRSTAnAM siddhidhAraNakAminAm ||17|| sarvaM sarvagataM jJAnaM saMkSepeNa prakAzatu | ityuvAca munizreSTho adhyeSTo jinasUnunA ||18|| kalaviGkaruto dhImAn divyadundubhinAdina: | brahmasvaro mahAvIryaparjanyo ghoSani:svana: ||19|| buddhavAcodita: zuddho vAce gAthAM saptamo muni: | eSa kumAra parArthagatAnAM siddhimajAyata lokahitAnAm | zreyasi sarvahite jagati praNitAro zudhyatu tiSThatu mokSavihUnAm ||20|| satyayAkSayavIryavAM hi taccittA madamaitraratA sadadAnaratA ye | siddhi bhave sada teSu janeSu nAnya kathaMcana siddhimupeSye ||21|| mantravare sada tuSTiratA ye zAsani cakradhare tathA maJjudhare vA | dharSayi mAra pravartayi cakraM so’pi ha cakradharo iha yukta: ||22|| vAcA divya manorama yasyA bAliza jantu vivarjita nityA | divyamanoramakarNasukhA ca premaNIyA madhurA anukUlA ||23|| cittaprahlAdanasaukhyapradA ca maJjuriti samudIraya buddhA | yasya na zakyamabhAvamajAnaM te’pi tathAgatajJAnavizeSai: ||24|| teSu sutAtha ca bhUmipraviSTA divyaprakRSTadazatathAgatasaMkhyA | te’pi surezvara lokaviziSTA divyaprabhAvamajAnamazakyA ||25|| rUpya arUpya tathA abhUmA kAmikadivyaM nRjA manujA vA | yogina siddhiM gatA atha loke sarvaviziSTa tathA naramukhyA ||26|| sattvamasau na sa vidyati kazcid yo pratijAnitu tasya zriyA me | eSa siriparikalpitatulyaM maJjusirIti pratijAni tu buddhA: ||27|| maJjuzriyaM parikalpitatulyaM nAmamiyaM tatha pUrvajinebhi: | eSa kRtA tava saMjJitakalpe divya anAgatabuddhamatItai: ||28|| nAma zruNi paryastava zuddho nAsya mano bhavi ekamano vA | tasyamimaM zivazAnti bhaveyaM bodhivarA bhavi agraviziSTA ||29|| mantra azeSa tu siddha bhaveyA uttama yoni gati lebhe | uttami dharmi samAzrayi nityaM vighnavivarjita siddhi bhaveyA ||30|| @127 Ipsita mantra prasAdhayi sarvAM kSipra sa gacchati bodhi ha maJjum | lapsyati bodhigato munimukhya: gatva niSIdati sattvahitArtham ||31|| buddhayi bodhi pravartayi cakraM eSa guNo kathito jinamukhyai: | maJjuriti zirI tvayi saMsmari nAmaM acintyaguNA: kathitA jinamukhyai: ||32|| darzatu nityaprabhAva tvadIyaM pUrvakasarvagatairjinamukhyai: | kalpa bhaNeyA na zakyamasaMkhyai: mantrazatA tava zuddhakumAra ||33|| maJjuzriyaM tava mantracaryaM bhASita sarvamazeSakabuddhai: | eSa kumAra tha sarvagatA vai zAsana tubhya ratottama vIrA: ||34|| zuddhAvAsaniSaNNa janA vai sattvamazeSata Ihaya sattA | na krami mantra tmadIya kadAciM nApi kathaMciha ye tava mantram ||35||iti|| AryamaJjuzrImUlakalpAnmahAyAnavaipulyasUtrAt caturdazama: gAthApaTalanirdezavisara: parisamAptamiti || @128 17 karmasvakapratyayapaTalavisara: | atha khalu bhagavAn zAkyamuni: sarvatathAgatavikurvitaM nAma samAdhiM samApadyate sma | samanantarasamApannasya bhagavata: zAkyamune: UrNAkozAd razmayo nizcaranti sma nIlapItAva- dAtamAJjiSThasphaTikavarNA: | sarvaM cedaM buddhakSetramavabhAsya sarvalokadhAtvantarANi cAlokayitvA sarvagrahanakSatrAMzca muhUrtamAtreNa jihnIkRtyAkRSTavAn | AkRSTA ca svakasvakA sthAnAni saMniyojya tatparSanmaNDalaM buddhAdhiSThAnenAkRSya ca tatraiva bhagavata: zAkyamunerUrNAkozAnta- rdhIyate sma | sarvaM ca grahanakSatratArakA: jyotiSoruparudhyamAnA ArtA bhItA bhagavantaM zAkyamuniM prajagmu: | kRtAJjalayazca tasthure prakampayamAnA muhurmuhuzca dharaNitale prapatamAnA: || atha bhagavAn zAkyamuni: sarveSAM grahanakSatratArakAjyotiSANAM ca bAlizopa- janitabuddhInAM ca dehinAmanugrahArthaM vAcamudIrayate sma-zRNvantu bhavanto mArSA: devasaMghA samAnuSA: | karma eva sattvAnAM vibhajate lokavaicitryam | yazca budhAnAM bhagavatAM vajrakAya- zarIratAmabhiniSpatti:, yazca sasurAsurasya lokasya bhramatsaMsArATavIkAntArapraviSTasya lokasya vicitrazarIratAmabhiniSpatti:, sarvedaM karmajaM zubhAzubhanibandhanam | na tatra kartA kAraka: Izvara: pradhAno vA puruSA sAMkhyApasRSTo vA pravartate kiMcit varjayitvA tu karmajam | sarvakarmapratyaya- janito hetumapekSate | sa ca hetupratyayamapekSate | evaM pratItyasamutpattipratyayAnto’nyamupa- zliSyate zleSmANAM ca bhUtAbhiniSpatti mahAbhUtAM janayate | te ca mahAbhUtA: skandhAntara- manAdigatikAt pratipadyante | prapannAzca gatidezAntaraM vistaravibhAgazo’bhyupapadyante | kAlAntaroparodhavilomatAjJAnavahnimIritA karmoparacitavAsanA azeSamapi nirdahante | tridhA yAnasamatAni:prapaJcatAM samatinirharante | mahAyAnadIrghakAloparacitakarmasvakaM madhyakAla- pratyekakhaGginAM svayaMbhu jJAnaM pravartate | paraghoSAnupravRttizravazrAvakAnAM hrasvakAlAcirAdhirAjyaM tenAtyapravRttidharmAntarabuddhireva pravartate bAlizAnAM vimohitAnAm | atha ca punarvicitrakarma- janito’yaM lokasaMniveza: dezaveSoparata: zivaM nirjarasaMpadamazokavirajakarmaloka- siddhimapekSate | vimalaM mArgavinirmuktamaSTAGgopetasuzItalaM karma eva kurute karma nAnyaM karmApekSate || karmAkarmavinirmukto ni:prapaJca: sa tiSThati | tridhA yAnapravRttastu nAnyaM zAntimajAyate ||1|| trividhaiva bhavenmantraM tridhA karma prakIrtitA | trividhA phalaniSpattistrividhaiva vicAraNA ||2|| viparItaM tridhA karma trividhaiva pradRzyate | kuzalaM tat trividhaM proktaM punastantre pradRzyate ||3|| punarevaMvidhaM gotraM mantrANAmAspadaM zAntam | ...nirvANagotraM tu buddhAnAM zuddhamAnasAm ||4|| @129 tadeva karma pratyaMzaM mantrAGke saMprakIrtita: | jyotiSAGgaM tathA loke siddhiheto: prakalpitam | tadeva aMzaM karmaM vai pratyayAMze pravartate ||5|| yathA hi zAlI vrIhINAmaGkureNa vibhAvyate | tathA hi siddhadravyANAM lakSaNena vibhAvyate ||6|| yathA hi zuklo varNastu vyavahAreNa prakalpyate | tathA hi jyotiSayuktInAM vyavahArthaM prakalpyate | sarvata: sarvayuktInAM karma evaM prazaMsitam ||7|| na tatkarma vinA cihnai: kvaciddeha: (?) saMsthita: | cihnaizca caritaizcApi jAtakairgotramAzritai: ||8|| vividhai: zakunairnityaM tatkarmaM copalabhyate | na kvacid vigrahI karma antalIno’nya lakSyate ||9|| jvarita: sarvato janturvikAraizcopalakSyate | evaM dehe samAzritya karma dRzyati dehinAm ||10|| zubhAzubhaphalA cihnA jAtakAstu prakIrtitA: | vividhA: zakunaya: sattvA vividhA karmamudbhavA ||11|| bala kAla tathA yAtrA vividhA prANinAM rutA | zubhAzubhaphalA...sadA ||12|| siddhyasiddhinimittaM tu pratyayArthamavekSate | nimittaM caritaM cihnaM pratyayeti prakalpitam ||13|| tasmAtsarvaprayatnena pratyayaM tu apekSate | yajjApinA satA mantre siddhihetorapekSayet ||14|| karmasvakAnyanantAni avyaGgAni lakSayet | alakSitaM tu sarvaM vai vighna karmai: sudAruNai: ||15|| tasmAtsarvANyetAni aGgAnIti munervaca: | sAlendrarAja: sarvajJo bodhimaNDe samAvizet ||16|| mantraM udIrayAmAsa sarvavighnapranAzanam | du:svapnaM durnimittaM tu du:sahaM ca vinAzanam ||17|| tasya bodhigataM cittaM sarvajJasya mahAtmana: | mAreNa duSTacittena kRto vighno mahAbhaya: ||18|| animittaM tena dRSTaM vai tarormUle mahAbhayam | animittAt tasya jAyante anekAkArabhISaNA: ||19|| tasya puNyabalAdhAnA cirakAlAbhilASiNA | tena mantravarNa tasya balAsau bhagnAzau namuciM tadA ||20|| @130 Rddhimanto mahAvIryA saMvRto’sau mahAdyuti: | tasya mantraprabhAvena lipse’haM bodhimuttamAm ||21|| sa eva vakSyate mantra: durnimittopaghAtanam | du:svapnaM du:sahaM caiva duSTasattvanivAraNam ||22|| zRNvantu devasaMghA vai grahanakSatrajyotiSAm | mantrarAT bhASita: pUrvaM zAlendreNa jinena vai ||23|| nigrahArthaM ca duSTAnAM grahanakSatratArakAm | bhUtAnAM caiva sarveSAM saumyacittAM prabodhanAm ||24|| zRNvantu bhUtagaNA: sarve ye kecit pRthivIcarA: | apadA bahupadA vApi dvipadA vApi catu:padA: | sarve saMkSapata: sattvA ye kecit triSu sthAvarA: ||25|| nama: samantabuddhAnAmapratihatazAsanAnAm | oM^ kha kha khAhi khAhi | hum hum | jvala jvala | prajvala prajvala | tiSTha tiSTha | SNI: | phaT phaT svAhA | eSa buddhAdhyuSito mantra: jvAloSNISeti prakIrtita: || yAni karmasahasrANi azIti nava paJca ca | karoti vividhAM karmAM sarvamaGgalasaMmata: | du:svapnAn durnimittAMstu sakRjjApena nAzayet ||26|| karoti aparAM karmAM sarvamantreSu svAmina: | vazitA sarvasattvAnAM buddho’yaM prabhavo guru: ||27|| smaraNAdasya mantrasya sarve vighnA: praNazyire | devAtidevasaMbuddha ityuktvA munisattama: ||28|| muhUrtaM tasthure tUSNIM yAvat kAlamudIkSayet | tasthure devasaMghAzca zuddhAvAsoparistadA ||29|| sarveSAM devamukhyAnAM nakSatragrahatArakAm | samayaM jagmu te bhItA uSNISo mantrabhASitA: ||30|| tulyavIryo mahAvIrya uSNISAkhyo mahAprabha: | zatapaJcacatuSkAM vA saptASTA navatistathA ||31|| dviSaSTi paJca saptAnyA uSNISendrA: prakIrtitA: | etatsaMkhyamasaMkhyeyA rAjAno mUrdhajA zubhA | teSa tulyo ayaM mantra: jinamUrdhajajA iti ||32|| AryamaJjuzriyamUlakalpAd bodhisattvapiTakAvataMsakAt mahAyAnavaipulyasUtrAt paJcadazama: karmasvakapratyayapaTalavisara: parisamApta iti || @131 18 grahanakSatrAdilakSaNapaTalavisara: | atha bhagavAn zAkyamuni: punarapi zuddhAvAsabhavanamavalokya taM ca parSanmaNDalaM maJjuzriyaM kumArabhUtamAmantrayate sma-asti maJjuzrI: tvadIyamantracaryAbhiyuktasya bodhisattva- caryAparipUraNArthAbhiprAyasya bodhisattvasya mahAsattvasya kriyAkAlakramaNayogAnukUlayogacaryAnu- kUlanakSatravyavahArAnuvartanakramaM sarvamantracaryArthasAdhanaupayikapaTalavisaraM bhASiSye | taM zRNu, sAdhu ca suSThu ca manasi kuru || evamukte bhagavatA maJjuzrI: kumArabhUto bhagavantametadavocat-AzcaryaM bhagavan yAvad bhASitaM parameNAnugraheNa anuhItA bodhisattvA mahAsattvA: sarvabodhisattvacaryAnuvartinAM sarvamantracaryArthaparipUrakANAM sattvAnAm | tadvadatu bhagavAnasmAkamanukampArtham | evamukto maJjuzrI: kumArabhUta: kRtAJjalipuTo bhagavantamavalokayamAna: tUSNImevamavasthito’bhUt || atha khalu bhagavAn zAkyamunirlokAnugrahakAmyayA | vajrendravacanaM zreSThaM hitArthaM sarvadehinAm ||1|| idaM bho bhadramukhA: zreSThaM nakSatraM hitAhitam | sarvamantrArthacaryAyAM yuktAyuktA: samAhitA: ||2|| siddhamarthaM tathA pUrNamanukUlaM cApi kathyate | siddhihetostathA mantrI mantraM tatropalakSayet ||3|| zuce’hani zucau deze zaucAcArarate sadA | prazaste tithinakSatre zuklapakSe sadA zuci: ||4|| snAto dhyAyI vratI mantrI mantratantrArthakovida: | homajApa tathA siddhiM kuryAtkarma savistaram ||5|| revatI phalgunI citrA maghA puSyArthasAdhikA | anurAdhA tathA jyeSThA mUlA cApi varNitA ||6|| ASADhAvubhau bhAdrapadau sadA siddhyartha zravaNA | siddhyarthaM zravaNA zreSThA dhaniSThA cApi varNitA ||7|| siddhihetostathA mantrai rohiNyA mRgazirAstathA | azcinyau punarvasUyukte nakSatrau svAtirevatau ||8|| prazastA gaNitA hyete vidyAsAdhanatatparA: | eteSAminduvAraM tu vidhirevamudAhRtam ||9|| zaityai: zAntikaM zeSakAle tato vidyApuSTyarthaM cApi tatparam | madhyAhne dinakare karma candre cApi garhitam ||10|| @132 ardharAtre sthite candre kuryAt karmAbhicArukam | tRtIye yAmamanuprApte puSTiheto: samArabhet ||11|| puSTyarthaM sAdhayenmantraM bhogahetostadA nRSu | udayantaM bhAskaraM vidyAt sarvakarmeSu yuktita: ||12|| raktAbhAve tathA bhAno: kuryAt karmAbhicArukam | zeSakAle tato vidyAt pUrvAhNe ravimaNDale ||13|| yugamAtrotthite tathA nityaM kuryAcchAntikakarmaNi | tato dvihastito jJeyaM pramANe caiva gabhastine ||14|| kuryAcchAntikakarmANi zAntikeSvapi yojite | mantramudraistathA zreSThairjinAgrakulasaMbhavai: ||15|| madhyAhne savitari prApte kuryAdAbhicArukam | ata:pareNa AkRSyed vazyArthaM ca yojitam ||16|| yugamAtrAvanate bhAnau aparAhNopagate tathA | kuryAt sarvakarmANi kSudrArthe ca yojitA: ||17|| tata:pareNa kAle te sUryaM dhAnamate tadA | vazyAkarSaNa sarvANi kuryAt karmANi dhImata: ||18|| astaM yAte tadA bhAnau raktAkArasamaprabhe | kuryAt tAni karmANi raktAbhAsasamoditAm ||19|| kAntakAmA: sadA kuryAt karmaizcApi rAgibhi: | kulatraye’pi zAnyaM (?) kathitaM karma ninditam ||20|| kanyArthI kArayet kSipraM karma kAlasamoditam | prathame yAme tadA karma sAdhayet sattvayojita: ||21|| ata:pareNa sarvatra sarvakarmANi kArayet | ardharAtre tadA candro graha: pazyed vasuMdharAm ||22|| pravizet pazcimAM dezAM tasmin kAle samoditAm | tata: pareNa graha: pazye sUryo sanarAdhipAm ||23|| prasave dakSiNAM dezAM siddhyarthI mantrayojita: | martye’pi labhate kSipraM kAryasiddhiM tu puSkalAm ||24|| ajApI jApinazcApi...labhate phalam | yatheSTAM kurute siddhiM jApinasyApi dhImate ||25|| tRtIye yAme sadA gacched dizaM cApi yatnata: | dakSiNapazcimAnmadhye vrajet tatra phalodbhavI ||26|| @133 udayante tathA bhAnau prabhavoduttarAM dizam | tata:pareNa kAlAnte yugamAtrotthite ravau ||27|| gacched vidizaM tantrajJa: siddhikAmaphalodbhavAm | pazcimottarayormadhyaM sa deza: parikIrtita: ||28|| ajApI jApinasyApi yuktiruktA tathAgatai: | nirdiSTA kAryaniSpattau siddhamantrasya vA tadA ||29|| madhyAhne pUrvato gacched dizAMzcaiva sarvata: | tata: pareNa karmANi...kArayet ||30|| ardharAtre tadA candro graha: pazyed vasuMdharAm | kAlAnte vidizAnte muni...bodhinA ||31|| pUrvamuttarayormadhye sadRza: siddhi lipsatAm | tata:pareNa diza: proktA: pUrvadakSiNayo: sadA ||32|| kathita: kAlabhedazca dizazcaiva vidikSu vA | aparAhNe tathA bhAno: pravize daityamAlayam ||33|| suraGgeSu ca sarveSu sattveSu kUpavAsiSu | sarvathA zrImukheSveva sarvatra pAtAlodbhavavAsinAm ||34|| tata:pareNa yAmAnte raktAGge grahamaNDale | pravized yakSayonInAM nilayAMzcaiva sukazmalAm ||35|| vrajet parigRhAM kSiprakAleSveva niyojitam | uttiSThantaM sAdhayenmantraM prasAdAzrayasaMbhavAm ||36|| ArurukSa purAgraM vai asiddhi: siddhireva vA | Aruroha svakAvAsaM prAsAdAgraM tu mAnavI ||37|| sidhyante cintitA tasya kAleSveva suyojitA: | mantrasiddhi: sadA tasya mantratantravizAradai: ||38|| dize gamanenaiva siddhimAtrAM samucyate | amantrI mAnava: kSipraM labhate phalasaMbhavAm ||39|| IpsitAM sAdhayedarthAM grAmyAMzcaiva ca mAnuSAm | kAlA nigamata: proktaM dizAMzcaiva samantata: ||40|| prasavet sarvato mantrI kAleSveha dezeSu ca | azvinI bharaNisaMyuktA kRttikA mRgazirAstathA ||41|| eteSveva hi sarvatra nakSatreSveva yojitA | zAntikaM karma nirdiSTaM phalahetusamodayam ||42|| @134 rohiNyAM sAdhayedarthAM puSTikAma: sadA jApI | ArdrAyAM kArayet karma vazyAkarSaNahetubhi: ||43|| punarvasvo tathA puSye sAdhayeddhanasaMpadAm | vicitrAbharaNavastrAMzca aJjanaM samana:zilAm ||44|| rocanAM gairikAMzcaiva AjyaM caiva supUjitam | vazyAkarSaNamedhAM ca puNyeSu ca niyojayet ||45|| AzleSAyAM tathA karmA AkRSTApraharaNAdayam | maghAsu kuryAttathA karma rAjyamarthAbhivArdhanam ||46|| phalgunyAvubhau zreSThau Aruroha svavAhanam | vicitrANi karmANi hastenaiva vidhIyate ||47|| svAtyAM vizAkhayo: kuryAd dravyakarmasamudbhavam | anurAdhA tathA jyeSThA ubhau nakSatrayojitau ||48|| siddhikAma: sadA kuryAd rAjyakAmastathA sadA | bhaumyArthasaMpadAMzcApi vividhAM yonijAM parAm ||49|| sAdhayed dhananiSpattiM nakSatreSveva yojitA: | ubhau hyaSADhau tathA proktau jantukarmasu yojayet | dhAtujeSvapi sarvatra dRzyate siddhi mAnave ||50|| mUle mUlakarmANi oSadhyAM vividhodbhavAm | sAdhayenmantratantrajJo mUlanakSatrayojitAm ||51|| zravaNeSveva sarvatra kuryAcchrAvaNyavarNitAm | nirvANaprApakaM dharmaM pravrajyAM cApi yojayet ||52|| dhaniSTheSu sadA kuryAt dhUpapuSkarisAdhanAm | vRkSAM vAhanAM caiva vastrAMzcaiva vidhAnavit ||53|| kuryAt zatabhiSak karma hiMsAprANiSu nirdayAm | prANAparodhasattveSu kutsitAM tAM vivarjayet ||54|| ubhau bhadrapadau zreSThau bhUmyAmarthanivArakau | saMpadA kurute kSipraM karmeSveva hi yojitau ||55|| ...senApatyArthasAdhane | rAjye dhananiSpattibhUSaNAbharaNAdiSu ||56|| nAnAdhAtugaNAMzcaiva...yathepsitAm | sAdhayenmantratantrajJa ubhau nakSatrayojitau ||57|| @135 ravetyAM sAdhayed dravyaM nAnAdhAtusamudbhavam | sAdhayenmantrakarmANi nAnAratnasamudbhavam | sarvodakAni sarvANi sAdhayenmantravit sadA ||58|| azvinyazca bharaNyazca kRttikAnAM tathAMzakam | etadaGgArake proktaM kSetraM caiva nabhastale ||59|| tasyAvAra tathA kIrtiM saumyAM sAdhaye ca tadA mahIm | kRttikaM tryaMzakaM vidyAt rohiNImRgaziro parau ||60|| etad bhArgave vidyAt kSetraM caiva nabhastale | mRgazirAMzaM tathA caivaM ArdrAyAM ca suyojitA: ||61|| punarvasuzca tadA vidyAcchAntyarthaM kSetramudbhavam | puSyAGgaM tathAzleSaM maghaM caiva nibodhitam ||62|| etadbhAno: sadA kSetraM kuryAdAbhicArukam | phalgunyA tu ubhau sAGgau grahacihnitacihnitau ||63|| induvAraM tathA vindyAt kSetraM tasya nizAkare | hastacitrau tathA sAMzau kuryAt karmAtimAnitam ||64|| budhasthAne tu uddiSTa: sarvakarmaprasAdhaka: | svAtyA vizAkhasaMyuktA sAMzA vApi kIrtitA ||65|| dvitIyaM kSetra nirdiSTaM divAkarasya na saMzaya: | anurAdhA jyeSThasAMzau tau nirdiSTau pRthivIsutau ||66|| dvitIyamaGgArakakSetraM vRzcikAtasamudbhava: | sarvadharmArthasaMyukta: karmayuktArtha sAdhayet ||67|| varjayed dhImato hiMsAM prANahiMsAbhicArukAm | sAdhayed vividhAnarthAM karmAMzcaiva supuSkalAm ||68|| mUlASADhau tathA proktau ubhau sAMzatrikodbhavau | etad bRhaspate: kSetraM nabha:sthaM dRzyate bhuvi ||69|| sAdhayet karma yuktAtmA vidhAnAcca nivArakAm | mahAbhogArthasaMpattI saphalAMzcaiva phalodbhavAm ||70|| dhanvini rAzinirdiSTo kuryAt sarvasaMpadAm | zravaNA dhaniSTha nirdiSTA zatabhiSA samamoditA ||71|| etat zanizcarakSetraM dvitIyaM kathitaM purA | rAzya makaranirdiSTA sarvAnarthanivAraka: ||72|| @136 tatrastho yadi karmANi Arabheta vicakSaNa: | sidhyatyayatnAnmantrajJastasmiM kAle prayojitA ||73|| rAzya: kumbhanirdiSTA proktA munibhi: purA | ubhau bhadrapadau prakhyau revatI ca yazasvinI ||74|| aGgahInA tathA pUrvA zubhendragrahacihnitA: | prazastA: zobhanA: sarve tat kSetraM gurave [ta]dA ||75|| mInarAzI samAsena kathitaM lokacihnitai: | graha: pradhAna: sarvatra tiryaGmuktA sarvakarmasu ||76|| saptaite kathitA hyagramAnuSANAM gaNAgame | anantA grahamukhyAstu anantA grahakutsitA: | madhyasthA kayitA hyete mAnuSyANAM hitAhitA ||77||iti| teSAM sattvaprayogeSu nirdiSTA mantrajApinAm | sattvAsattvaM tathA kAlaM niyamaM caiva kIrtitam ||78|| nAgraho dharmasaMyuktaM na karmo grahacihnitam | saMyogagrahanakSatro mantrasiddhimudAhRtA ||79|| na siddhi: kAlamiti jJeyA nAsiddhi: kAlamucyate | siddhyasiddhAvubhAvetau saGgAkAlata: kramA | viparItaratA dharmA na dharmA dharmacAriNa: ||80|| dharmakarmasamAyogA saMyukta: sAdhayiSyati | na daivAt karmamuktastu siddhirna siddhirdevamudbhavA ||81|| tatkarmazca siddhizca daivameva niyojayet | na daivAt karmamuktastu daivaM karmamita:param ||82|| karmakaM tu mana: proktaM vidhinirdiSTahetunA | grahA karmamuktAstu nakSatrAzca supUjitA: ||83|| tasmAt karma samaM teSAM karmArthaM siddhiriSyate | kathitA gaNanA hyete karma eva sadaivatam ||84|| na grahA rAzayo yonirakSatAzca supUjitA: | karma eSa sadA vidyAt vidhimuktA samoditA ||85|| phalodbhavaM ca sadA karma yuktirmantreSu bhASitA | tasmAt yuktita: karma na graho nApi rAzyajA ||86|| nakSatrANAM tithInAM ca gatiyoni samAsata: | kAlapramANaniyamazca na paraM karmayo: sadA ||87|| @137 tasmAt tantravit sarvaM dharma eva niyojayet | anantagrahANAM loke rAzayo vividhA pare ||88|| tithayo gaNitA saMkhye kSetrazcaiva niyoktRbhi: | tasmAtsaMkSepato vakSye kathyamAnaM nibodhatAm ||89|| meSo vRSo mithunazca karkaTazca suyojita: | siMhakanyatulaM caiva vRzcikadhanvinau parau ||90|| makara: kumbha iti jJeyau mInavAnara yo’pare | mAnuSo devarAzizca aparo garuDAparau ||91|| yakSarAkSasA rAzyo tiryakpretazubhau pare | narakA rAzinirdiSTA anantA gatiyonijA ||92|| nirdiSTA rAzaya: sarve nAnAdhAtusamudbhavA: | asaMkhyeyA munibhi: proktA rAzayo bahudhA pare ||93|| teSAM gaticihnAni sattvayonisamAzrayam | kathitaM kathayiSye’haM anantAM nakSatrAM grahAm | kSetrA ca bahudhA proktA nAnAgrahaniSevitA ||94|| iti | bodhisattvapiTakAvataMsakAnmahAyAnavaipulyasUtrAdAryamaJjuzriyamUlakalpAt SoDazapaTala- visarAd dvitIyo grahanakSatralakSaNakSetrajyotiSajJAnaparivartapaTalavisara: || @138 19 jyotiSajJAnapaTalavisara: | atha khalu bhagavAn zAkyamuni: punarapi zuddhAvAsabhavanamavalokya maJjuzriyaM kumAra- bhUtamAmantrayate sma-asti maJjuzrI: tRtIyamapi jyotiSajJAnaniyamaparivartaM bhASiSye pUrvakai: samyaksaMbuddhairbhASitaM cAbhyanumoditaM ca tvadIyamantratantrArthakalpitam | zRNu, sAdhu ca suSThu ca manasi kuru || evamukte bhagavatA zAkyamuninA maJjuzrI: kumArabhUto bodhisattvo mahAsattva: utthAyA- sanAdekAMsamuttarAsaGgaM kRtvA dakSiNaM jAnumaNDalaM pRthivyAM pratiSThApya yena bhagavAn tenAJjaliM pragRhyaM bhagavantametadavocat-tatsAdhu bhagavAM bhASatu jyotiSajJAnapaTalavisaram | tadbhaviSyati sattvAnAmarthAya hitAya sukhAya devamanuSyANAM sarvamantracaryAnupraviSTAnAM ca sattvAnAmanuttarAyAM samyaksaMbodhau abhiprasthitAnAM ca | upAyakauzalyamantracaryAM sukhena sAdhayiSyanti | sarva- sattvAnukUlaM yogavidhAnakarmAnukUlaM kAlaniyamaniSyanditakarmasvakatAM nakSatravAragrahayonikSetra- rAzisamodayAm | tadbhaviSyati sukhasAdhanopAyaM mantrAnuvartanaM sukhavipAkam | tadbhaviSyati te bodhisattvAnAM viSyanditavikurvaNaRddhyadhiSThAnam || evamukte maJjuzriyA kumArabhUtena, atha bhagavAn maJjuzriyaM kumArabhUtametadavocat- sAdhu sAdhu maJjuzrI: yastathAgatametamarthaM paripRcchase | tena hi zRNu, sAdhu ca suSThu ca manasi kuru | bhASiSye sarvasattvAnAmarthAya | evamukte maJjuzrI: kumArabhUto bhagavatazcaraNayornipatya niSaNNo dharmazravaNAya || atha bhagavAn sarvAvantaM zuddhAvAsabhavanamAbhayA sphuritvA sarvabuddhAvalokanadyotanIM nAma samAdhiM samApadyate sma | samantarasamApannasya bhagavata: kAyAnnIlapItAvadAtamAJjiSTha- sphaTikavarNAdayo razmayo nizcaranti sma | nirgatya ca sattvAnAM buddhakSetrAM avabhAsya sarvANi ca grahanakSatrayonisamAzrayarAzitArAM bhavanAnyavabhAsya gaganatalagatAM narakatiryakpreta- devabhavanamanuSyasarvasattvabhavanAni cAvabhAsya sarvadu:khAni ca pratiprasrabhya sarvasattvAnAM punareva bhagavata: zAkyamune: kAye’ntardhIyante sma || atha bhagavAn zAkyamunistasmAt samAdhervyutthAya sarvAM tAM nakSatragraharAzidevasaMghA- nAmantrayate sma-zRNvantu bhavanta: sarvanakSatradevasaMghA: | yo hyasmin dharmavinaye mantracaryAyAM samanupraviSTa iha kalpavisare tatsAdhayet sarvamantrANAM sarvadravyakarmavidhAnAdiSu, na bhavadbhistatra vighnaM kartavyam | sarvaireva saMnipatitai: rakSAvidhAnasAMnidhyaM kathayitavyam | yo hyenaM samayamatikramet, tasya yamAntaka: krodharAjA sarvanakSatragrahANAM tatkSaNAdevamaparyanta- lokadhAtusthitAnAM sasutAnAM sabAndhavAM sapArSadAnAnayati sma, damayati sma, samanuzAsayati sma, bhagavata: samIpamupanAmayati sma, sarveSAM ca mUrdhani sthitvA pAdenAkramya vividhAni krUrakarma- RddhiprAtihAryANi darzayati sma buddhAdhiSThAnena, prANairviyojayati sma, samaye ca sthApayati sma, vikRtarUpamAtmAnaM darzayati sma, ante sarvabhUtayakSarAkSasanakSatragraharAzayo nisattvagaruDamaruta @139 mahoragagaNA: sarve bhItAstrastA:, tharatharAyamAnA: mahAvikrozaM kurvANA: bhagavata: pAdayornipatya prakampamAnA evamAhu:-paritrAyasva bhagavan, paritrAyasva ! sugata anAthA: sma, atrANA: sma, mahAkrodharAjabhayabhItA: | jIvitaM no bhagavAM samanuprayacchAsmAkam | ityevamuktvA tUSNIM bhUtA: pravepamAnagAtrA: || atha bhagavAn zAkyamuni: tAM nakSatragrahasaMghAtAMzca yakSarAkSasapretapizAcamAtaragaNA- nAmantrayate sma-mA bhaiSTa mArSA: | mA bhaiSTa mArSA: | nAsti tathAgatAnAmantike upasaMkrAntAnAM bhayaM vA maraNaM vA | sarvadu:khA nivAryo hi mArSA: buddhaM zaraNaM gacched dvipadAnAmagryam | dharmaM zaraNaM gacched virAgANAmagryam | saMghaM zaraNaM gacched gaNAnAmagryam | na tasya bhavati lomaharSam | vAJchanti tattvo vA (?) ka: punarvAdo mRtyubhayam | sarvabhayadu:khebhyo mukta eva draSTavya: | sarvasAMsArikaM bhayaM na kadAcid vidyate | du:khopazamaM zAntiM nijvaraM saniyataM bodhiparAyaNaM padamavApnuyAditi || atha tatkSaNAdeva bhagavatA teSAM sarvadu:khAni RddhyA pratiprasrabdhAnIti | yamAntakazca krodharAjA bhagavatazcaraNayornipatya, maJjuzriyasya kumArabhUtasya samIpe saMniSaNNo dharmazravaNAya | sarve ca te grahanakSatragaNA: sarvadu:khAni ca pratiprasrabhyante sma | sarvazca ketavo prazAntA niSaNNAzca dharmazravaNAya | svasthIbhUtA ekAgramanaso bhagavantaM vyavalokamAnA vismayotphulla- nayanA audbilyamanasazca saMvRttA abhUvan || atha bhagavatA lokAnukampArthaM tathA tathA dharmadezanA kRtA caturAryasatyasaMprayuktA, yathA yathA tai: sattvai: kaizcit satyAni dRSTAni, kaizcidarhattvaM kRtam, kaizcit pratyekabodha:, kaizcidanuttarAyAM samyaksaMbodhau cittAnyutpAditAni, sarve ca niyatA vyAkRtA anuttarAyAM samyaksaMbodhau, sarvaizca pithitAnyapAyadurgativinipAtAni, devamanuSyopapattau dvArANyutpAdi- tAni, svargArgalamapAvRtam, sarve ca samayamadhitiSThanti || atha bhagavan zAkyamunisteSAmanuzayaM jJAtvA vinayakAlasamayamanantarameva teSAM vinItAM sattvAM jJAtvA dharmaM bhASate sma- aridu:khasamAkrAntaM doSajaM vividhAzrayam | abhAvo devagaNA: sarve pUjyante zAsane iha ||1|| ArabhadhvaM paraM vIryaM bodhisopAnahetukam | prApnuyAdeva saMghAtA: zAntanirjvaramAlayam ||2|| azokaM virajaM kSemaM nirvANaM vApi naiSThikam | nirmalaM gaganatulyAkhyaM abhAvaM tu svabhAvikam ||3|| paraM prApsyathAninditaM divyaM sujuSTamanAvRtam | anityadu:khazUnyArthamanAtmaM tu samoditam | bhAvayanto divA sarvaM prApsyante ca naiSThikam ||4|| iti | @140 mantratantrAbhidhAnena caryA caiva sukhodayA | kathitA jinavarai: zreSThA mantrasiddhirudAhRtA ||5|| upAyaM sattvAnAM agre niyogenaiva dhImatai: | kathitA mantrasiddhistu phalakAle samodaye ||6|| vicitraM karmaNAM jAti vicitreva *yojitA | vicitrA karmata: siddhirvicitraM karmayonijam ||7|| vicitrA citrarUpeNa mantrairebhirniyojitA | vicitrArthA: karmavistarA vicitraM karma ucyate ||8|| karma cintyA tathA citraM acintyaM cApi cintitam | tasmAt prArambhamantrI mantracitreSu puSkalAm ||9|| rAzaya: kathitAzcitrA teSu jAtA narA: sadA | sadevAsuramukhyAstu vividhA: prANivihaMgamA: ||10|| teSAM ca yAni cihnAni tAni siddhiSu yojayet | meSarAzau tathA jAta: manujA vA divaukasA ||11|| bahvapatyo bahubhASyo surUpazcApi jAyate | vaNikzIlI tathA zUro manuja: strISu varNita: ||12|| vakro lubdhacittazca bhUpatirgRhasevina: | tatrasthazcandramA prokta: sarvakarme prayojayet ||13|| Adityo yadi dRzyeta meSarAzisamAzrita: | tatra karma sadA siddhiM krUrakarmasuyojitAm ||14|| yAnaM gamanaM caiva AsanaM zayanaM sadA | na bhajet tantramantrajJo viruddhA sarvayogibhi: | tatra jAta: sadA martyo mantraM deyAbhicArukam ||15|| vRSarAzau tadA jAto manujo bhogavAn sadA | strISu kAnta: sadA lubdha: dharmAdharmavicAraka: ||16|| grAmyasevI sadAdhyakSo devarAGgAni bodhatAm | tatrasthazcandramA jAto dhArmiko’sau surezvara: ||17|| bhavettasya cittaM vai rAjyamAzrayatA sadA | tasya mantrA sadA deyA caityA jinabhASita: ||18|| tena candrArthayuktena rAzayo’rthanibodhitA: | gamanAgamanaM karma zmazrukarma ca yuktimAn ||19|| @141 Acared grahakarmANi na kuryAdyAbhicArukam | sarvakarmasamudyogaM mantrasiddhisukhodayam ||20|| AlikhenmaNDalAdInAM buddhabimbAMzca kArayet | siddhadravyasurA zreSThA sAdhyamAnA divaukasA | sidhyante mantribhiryuktA nakSatreSveva rAziSu ||21|| mithunAyAM yadA jAto mAnuSo’tha divaukasa: | teSAM ca gaticihnAni siddhikAlaM nibodhatAm ||22|| ADhyo udyuktacittazca zaTho mUrkho’tha jAyate | tatrastho yadi vikhyAta: nakSatrA nizI bhUSaNam ||23|| tata: kAnto bhavenmartyo bandhUnAM vallabha: sadA | dhanADhyo yuktimantazca mahezAkhyo’tha jAyate ||24|| zeSairgrahai: krUraistu vividhaizcApi kutsitai: | jAyate dhUrta rAgArta: vyAdhibhizca samAkula: ||25|| na dadyustasya mantrAM vai zAntikaM pauSTikaM param | kSudrAM kazmalAMzcaiva kravyAdAM pizitAzinAm | krUrairgrahamukhyaistu darzanAzca bhavetsadA ||26|| eteSAM mantrasiddhyarthaM krUrakarmeSu yojaye | niSiddhaM gamanaM tatra agrapaJcavivarjitam ||27|| gamanAgamanayostatra na siddhi: sarvakarmasu | kSudrakarma tathA teSAM dadyu: sarvato janA: ||28|| sitAkhyau grahamukhyAnAM tau pAtakau dve pare’parau | caturthA grahamukhyAnAM darzanaM zreyasodbhavam ||29|| sitau raktau ubhau kRSNau darzanaM krUrakarmiNAm | sitau zuklendumukhyau tau pItakau budhabRhaspatau ||30|| arkAGgArakazcaiva raktau tau dizibhUmijau | SaNDo rAho tathA kRSNau vicitrA: zeSakA grahA: ||31|| nAnAgrahagRhA proktA vicitrA dhAtusubhUSitA: | vicitrAkRtaya: kecid vicitrapraharaNodyatA: ||32|| nAnAdhAtugaNAdhyakSA nAnARSipurAtanai: | zeSyante grahANAM sarvaM apsarAbhizca kinnarai: ||33|| gaganasthA varNato yAtA gatiyonividitA | antarIkSacarA: sarve nakSatrai: sahacAriNa: ||34|| @142 vyomni dhAnasamAyAtA vicitrA gaticeSTitA | maharddhikA prabhAvata: gatyA rUpaveSasamAzrayAt ||35|| kathitA munivarai: sarvai: karmatattvArthayojitA: | caturthe’hani saMyuktAzcatu:sattvaniyojitA: ||36|| catvAro grahavarA proktA sito pIto’rthasAdhakA: | zeSA: krUrakarmasu raktau kRSNau ca yojitau ||37|| nAcaret sarvakarmANi zAntikAni vizeSata: | kRSNaraktau grahau hyetau tithau cApi caturdazI ||38|| nAcaret sarvakAryANi kSudrakarmANi sAdhayet | mAnuSe sAdhayedarthAM gaNanAme zubhodayAm ||39|| taireva kArayet kSipraM AsanaM zayanaM sadA | mandiraM ca vizeddhImAM sarvadurgANi kArayet ||40|| karkaTarAzijAtastho dRzyate manuja: zubha: | zAstA ca bhavet kSipraM rAjAnazcakravartina: ||41|| bhavante janmino bodho pUrvakarmasamudbhavai: | zukrendragrahamukhyAnAM darzanaM caiva jAyatAm ||42|| zubhe’hani zubhe deze bodhisattva ajAyata | puSyanakSatrayogena jAyante marupUjitA: ||43|| buddhAstrailokyaguravo’nye’pi maharddhikA: | rAjyakartA nikRntA ca bahuprANinarAdhipA:||44|| jAyante vividhA loke zanyarkAGgAracihnitA: | kecijjanabhUyiSThA martyA: karmaparAyaNA: ||45|| jAyante vividhAcArA puSye jAtA pi te sadA | tasmAtkarmaphalaM viddhi gatimAtmAna ceSTitA ||46|| kevalaM tu sadAcArA grahakarmaniyojitA | lokadharmAnapekSeha nirdizanti tathA jinA: ||47|| karmajaM lokavaicitryaM lokadhAtusamAdhijam | bhAjanaM sarvalokAnAmAzrayodbhavasaMbhavam ||48|| vicitraM kathitaM loke surA: zreSThAM nibodhatAm | karmajaM hi purApyAsIt kathayAmAsa vatsala: ||49|| sattvasAdhAraNo dhImAn bodhisattvo maharddhika: | maJjughoSastadA vavre sattvAnAM hitakAmyayA ||50|| @143 karmajaM kathitaM sarvaM mantratantra savistaram | eSo va: surA: sarve dharmo hyekena ya: sadA ||51|| karkaTo rAzijAtasya dadyAnmantraM tu pauSTikam | tata: pareNa siMhasya rAzirdRzyati mAnavAm ||52|| siMhajAto bhavenmartya azUno lubdha eva tu | strIzaTho mAMsabhojI syAd girikandaravAsina: ||53|| senApatyaM tathA nityaM kArayecca vasuMdharAm | mahIpAlo mahAdhyakSa: krUrakarmA sadA zuci: ||54|| kRtaghna: kRtamantrazca pApakarmasadArata: | mitradrohI sadA lubdha: zaTha zcaivamajAyata ||55|| grahaizcApi sadA dRSTA sitai: pItaizca dhImatai: | jAyate dhArmikastatra kRSNaizcApi zaTha: smRta: ||56|| tatra karma samuddiSTaM pauSTikaM siddhilipsitAm | uttiSThaM khecaraM cApi atimAnasamodgatam ||57|| nAnyaM karma samudvetaM (?) samAnaM cApi varjayet | tata: pareNa siMhasya kanyarAziriti smRta: ||58|| tatra jAto bhaveddhUrtastaskara: kRpaNa: zaTha: | strISu kAnta: sadA lubdha: krUra: sAhasika: sadA ||59|| mUrkhazca paradArI ca stabdho mAnonnata: sadA | zubhanakSatravAreNa zubhadRSTigrahoditai: ||60|| pItazuklairgrahairdRSTA jAyante ca mahAdhanA: | zuddhamantra: sadA dhImAn zucivRttisamAzraye ||61|| saMbhUtA mantratantrAzca sAdhayeta mahItale | kSipramarthakarA ye tu puSTyarthA ye tu kIrtitA: ||62|| sAdhayenmantravitsarvAM jinAGgIkulayorapi | jinendramukhyA ye mantrA bahudhA cApi kIrtitA ||63|| sAdhayenmantravitsarvAM rAzyartheSveva jAtiSu | tata: pareNa bhaved rAzi: tulAnAmani kIrtitA ||64|| prasiddhAM karmabhUyiSThAM tannAseveta tadAzritAm | tulAyAM jAyate dhImAn mantrasiddhiSu yojita: ||65|| na kArayet sAdhanAM sarvAM uttiSThaM bhUnibandhanAm | sarvamantraprasiddhyarthaM gatiyoniSu Acaret ||66|| @144 dhUrta: kRpaNo lubdha: matsarI caiva jAyate | tulAyAM rAzijAtastho dRzyate ca sadA rata: ||67|| taM kuryAt sadA mantrI tasmiM rAzau samAzrita: | yaM na cAcakSate loke bhUmirarthArthasaMpadAm ||68|| grahamukhye tadA jAto pItai: zuklaizca sarvata: | na bhajenmantrasiddhiM ca yatnarakSArthasaMpade ||69|| kSaNamAtre tathA sarvaM sAdhayantaM niyojitai: | zubhairgrahairyadA dRSTA: pItai: zuklaizca sarvata: ||70|| mahAtmA jAyate zUra: dhArmiko’tha narAdhipa: | krUratarairgrahairdRSTa: zanyarkAGgArasiMhajai: ||80|| tulAyAM jAtarAzyartha: matsaro bhavate pumAM | bahurogo daridrazca vyAdhirogArtasamudbhavam ||81|| pracaNDa: sarvakarmeSu krUra: sAhasika: sadA | na bhajecchAntikakarmANi jinatattvAGgabhASitam ||82|| raudraM kurute karmAM vajriNe samudayoditAm | AbhicArukakarmANi nAnAyuddhakRtAni tu ||83|| tasmin rAzau sadA tatra kule tatra samudbhave | kutsitA jinavarai: karma siddhimAyAti tatra tu ||84|| pradhAnaguNavistAraM prabhAvaM cApi varjayet | pravAsagamanaM caiva nAcareddizi mAzujam ||85|| mandaraM vAhanaM cApi sattvadhAtukRtAkRtam | nAcaret sarvakarmANi tasmin rAzau divAkare ||86|| vRzcikAttu samutpAde sattvayoni samAzrayet | bhavate liGgavaicitryaM kathyamAnaM nibodhatAm ||87|| tIvra: sAhasika: krUro durdharSo mAnadarpita: | vakro lubdhastathA martyo jAyate vasudhAtale ||88|| prAjJo dhArmiko vidvAn vakrazcaiva durAsada: | strISu kAnto bhavenmartya: kRtajJo dRDhaparAkrama: ||89|| tantramantrasadodyukta: sevAyAM gurupUjaka: | darzanaM grahamukhyAnAM zukracandrabudho guru: ||90|| prazastaM zreyasaM lakSyaM AyurArogyavardhanam | teSAM darzanasiddhyarthaM mantriNAmUrdhvasAdhane ||91|| @145 zanyarkAGgArakau rAhu: pazyati taM naraM yadA | krUra: sAhasiko vakro jAyate raudrakarmakRt ||92|| teSAM ca vajriNe mantrA: sidhyante krUrakarmiNAm | nAgacchet sarvato martyo dineSveva sukutsitai: ||93|| tata: pareNa dhanvAkhyaM rAzimuktaM tathAgatai: | jAyante bahudhA martyA gatidezasamAzrayAt ||94|| ante ca zobhanA: sarve bAlyAd du:khabhAgina: | yathAvibhAganirdezA AyuSa: parikIrtitA: ||95|| tathA dhanArthaniSpattiM vAciSye arthasaMpadAm | svayoniM nAzayennityaM parayoniM vivardhayet ||96|| bahvapatyo bahubhASya bahurAgaratipriya: | asaMyato bhavenmartyo dhanUrAzisamAzrayAt ||97|| prabhu: zrImAn sadA dakSo dhArmiko vApi jAyate | darzanaM yadi mukhyAnAM grahANAM sitapItakAm ||98|| teSAmAcarenmantrAM nAnApraharaNodbhavAm || nAnAzastraphalA vApi vastrabhUSaNavAhanA ||99|| nAnAdhAtukRtAMzcaiva nAnAdhAtuphalodbhavAm | sidhyante tasya mantraM vai munijuSTAGgasaMbhavA ||100|| tata: pareNa karmANi sarvadravyaistu kArayet | prasavet sarvato mantrI gatidezaniratyayAm ||101|| svAlayaM vAhanaM cApi svasutAM ca nivezanam | bheSajaM sarvamiSTaM tu mahArthaM cordhvagAminam ||102|| siddhaye tasya muktAtmA kSiprameva kare sthitA | tata: pareNa rAzyAyAM makarastho dRzyate sama: ||103|| teSu jAta: sadA martya: liGgairetairhi lakSayet | mAtRbhakto pitRbhaktazca khyAto bahumata: prabhu: ||104|| du:saha: sarvadu:khAnAmADhyo’pi dhanasaMcaka: | kRpaNo lubdhacittazca zaThazcaivamajAyata ||105|| zukrendragrahadRSTAnAM sarvasaMpatti jAyate | kRSNaraktagrahA ye tu krUrakarmA tu pUrvavat ||106|| nAgacchet tatra mantrajJa: vidizAM caiva sarvata: | duSTAM sAdhayet karmAM aniSTaM caiva varjayet ||107|| @146 gamanAgamanaM caiva uttarAM dizimAzrayet | mahAsamudrArthagatAM dravyAM nauyAnamAvizet ||108|| prApnuyAt saMpadaM tatra nimnamAdhyakSadezajam | tata: pareNa kumbheti makarAt samuditAt para: ||109|| kumbharAzisamAkhyeyA sattvajAtAzrayA sadA | bahudhA bahuliGgAstu kathitA te narottamai: ||110|| vicitrA citrarUpAstu varNajAtisamAzrayAt | zyAmavarNA vizAlAkSA jAyante bahumatA narA: ||111|| maithunAzaktavaste tu grAmyadharmArthacintakA: | kRtajJA dhArmikA proktA mantrajA: kumbharAzaya: ||112|| zuklapItA grahA dRSTA loke’smin saMprapUjitA: | kRSNaraktA grahA ye tu dRSTajAtisamodayA ||113|| vyaGgA kRpaNayo mUrkhA capalA: taskarAvahA: | bahurogA daridrAzca jAyante mAnavA: sadA ||114|| teSAM na kArayet karma uttamaM munipUjitam | aGgArthasaMbhavA yena dadyu: *sarvakarmasu ||115|| na gacchet prApya tIrAntaM ato naivApi varNinam | kuryAt vajrakule karma mantrasiddhililipsayA ||116|| krUraM krUrakarmAntaM sphaT huMkArabhUSitam | mantraM sAdhayeccAtra krodharAjasuyojitam | sidhyante pApakarmAstu raudrakarmAstu yojitA ||117|| tata: pareNa mIneti rAziruktA tathAgatai: | tatrasthA mAnavA: sarve dRzyante bahuliGgina: ||118|| mInarAzisamAjAtA rUpANyetAni samudbhavai: | prabhurmAnadhI: zrImAM bhogasaMpacchatAnvita: | prabhava: sarvalokAnAM jAyate’sau mahItale ||119|| kSipramarthakaro dhImAM narAdhipo’tha ajAyata | zukrendudarzanAjjAta: bhavelloke narottama: ||120|| darzanAd budhajIvAnAM dhanADhyo’yamajAyata | prAMzumUrtirvizAlAkSa: strISu kAnto bhavetsadA ||121|| bahvamitro narAdhyakSa: kuTilazcaivamajAyata | bahumitro’tha zukrazca jAyate mitravatsala: ||122|| @147 tata: pareNa krUro vai grahamukhyo divAkara: | pazyate yadyasau martyAn zanirAhusu bhUmijA ||123|| tadA kaSTamiti dhvaja: krUrazcaiva jAyate | pUrvavat kathitA hyete grahA: kRSNAntazuklayo: ||124|| kuryAt sarvakarmANi mInarAzisamAzrayA: | tatrasthazcandramAM pazyet sarvAMzcaiva sAdhayet ||125|| ata: pareNa rAzInAM gajamAnuSamAnuSAm | gandharvA rAkSasA garuDAzcApi pannagA: ||126|| teSAM svarUpato jAtigatidezamacihnita: | manA udbhavasteSAM liGgairetaistu lakSayet ||127|| yathA sattvaprakRtizca tathA liGgaM vibhASyate | svamantrA bhASitA hyetai: teSAM caiva niyojayet ||128|| rAzaya: kathitA loke dvAdazaiva gaNodbhavA: | gaNitA grahamukhyaistu nakSatraistu niyojitA: ||129|| saMkSepAt kathitA hyete kathyamAnAtivistarA | mAnuSANAM tadA cakre nakSatre grahamaNDalai: ||130|| ata UrdhvaM tu devAnAM RSINAM ca maharddhikam | jJAnaM pravartate tatra etanmAnuSaceSTitam ||131|| acintyA buddhadharmANAM jJAnadRSTi narottamAm | sAdhayet sarvamantrajJa: rAzijAtau samudbhavA ||132|| krUranakSatrAM tithayo nityaM zuklapakSe samAcaret | siddhisteSu sadA proktA kRSNe kRSNakarmiNAm ||133|| grahai: sitai: pItai: dinaizcaiva samAcaret | zuklapUrNagatA candre paurNamAsyeSu yojayet ||134|| pratipacchuklapakSe tu tRtIye caiva rocayet | paJcamI saptamI caiva dazamyekAdazodbhavAm ||135|| trayodazyAM tathA zukle sarvakarmANi Acaret | puSTyarthaM zAntiyogaM ca gamanAgamanaM zubhAzubham ||136|| AlekhyA mantratantrasthaM nRtyagItarati: sadA | bhUSaNaM yAnamAvAsaM kSurakarmaM ca dhImatA ||137|| prayoktA sarvato vidvAn martyaizcApi zrImatai: | bhogasaMpatsadAsiddhiriSTasattvasamAgamam ||138|| @148 nirdiSTaM munimukhyaistu anyakarmANi anyata: | dhanArthibhi: zrImatai: kSipraM kuryAnmantrArthasAdhanam ||139|| xxxxxx candrazukragururbudhai: | vArairgrahavarairdivyai: supUjitai: zucimaGgalai: ||140|| tithiyuktai: samAsena nirdiSTaizcApi bhAvayet | ghorairghorarUpaistu grahairmantraistithibhi: sadA ||141|| Acared raudrakarmANi kRSNe kRSNakarmiNAm | gatidezasamAsaM ca yuktimantrArthasAdhane ||142|| grahA rAzyarthanakSatrA tithayazca samoditA | karmasiddhiprabhAvaM ca niyamaM sarvakarmasu ||143 iti || bodhisattvapiTakAvataMsakAnmahAyAnavaipulyasUtrAd AryamaJjuzriyamUlakalpAt saptadazamapaTalavisarAt tRtIyo jyotiSajJAnapaTalavisara: parisamApta iti || @149 20 nimittajJAnamahotpAdapaTalavisara: | atha khalu bhagavAn zAkyamuni: punarapi zuddhAvAsabhavanamavalokya maJjuzriyaM kumArabhUtamAmantrayate sma-asti maJjuzrIstvadIyakalpavisare sarvabhayotpAdanimittanirghAtagatAni AzcaryanimittaliGgAni kathayanti | zubhAzubhaM subhikSadurbhikSapararASTragamanaM anAvRSTimati- vRSTiM sattvAnAM sUcayanti | mahAsAdhanAdiSu yo vighnaM kArayati, tato sAdhakena ca mantavyam | sAdhyAsAdhyAni ca tasmin deze kartavyamakartavyeti jJAtavyam | tato yadi na zobhanAni nimittAni bhavanti, tasmAd dezAdapakramya anyatra gatvA sAdhayitavyAni | atha cecchobhanAni nimittAni bhavanti, tasminneva deze sAdhayitavyAni, tatraiva ca sthAtavyam | evaM jJAtvA sAdhakena mantracaryAbhiyuktena kartavyamakartavyamiti mantracaryAyAM nimittAni jJAtvA zubhAzubhaM boddhavyamiti || atha khalu maJjuzrI: kumArabhUto bhagavata: pAdayornipatya punarapyevamAha-tatsAdhu bhagavAn dezayatu nimittajJAnaparivartavisaram | tadbhaviSyati sarvasattvAnAM hitAya sukhAya sarvamantracaryA- bhiyuktAnAM bodhisattvAnAM mahAsattvAnAM zubhAzubhaphalodayanimittaliGgAni | yatte sarvasattvA mantracaryAnupraviSTA sAdhyAsAdhyaM kAlanimittaM jJAtvA sthAtavyaM prakramitavyamiti pazyante || evamukte bhagavAn zAkyamuni: maJjuzriyaM kumArabhUtamAmantrayate sma-tena hi maJjuzrI: zRNu, sAdhu ca suSThu ca manasi kuru | bhASiSye’haM te- Adau tAvad bhavelliGgamutpAtAnAM samodayam | mahadbhayamanAdisthamamAnuSANAM tu ceSTitam ||1|| sarve ca grahanakSatrA: kUSmANDA graharAkSasA: | mAtarA devatAzcaiva sarve pretA maharddhikA: ||2|| darzayanti tadA liGgaM mahotpAtAnAM ca saMbhave | AdimantaM tato madhyaM azubhaM caiva te sadA ||3|| bhUmisthitirnAzakaM ca kathayanti vividhAzrayAt | sarvamAnuSasattveSu bhUtale’sminnibodhatAm ||4|| kabandhA vividhAzcApi pakSiNazca samAkulA: | dRzyante sarvato loke tasmAd dezAdapakramet ||5|| rAtrau zakrAyudhaM dRSTvA dhanuzcApi vizeSata: | zaranArAcapAzAzca vividhA praharaNodbhavA: | dRzyante gaganAd rAtrau tasmAd dezAdapakramet ||6|| candrabimbe yadAkAze dRzyante vikRtarUpiNa: | kabandhA puttalAzcaiva nRtyantA gaganAlaye | suSiraM chidramityAhurdRzyate zazimaNDale ||7|| @150 puruSA uccanIcAzca yudhyantAM zazimaNDale | dRzyeyurmAnuSe loke tasmAd dezAdapakramet ||8|| vividhA: prANaharAzcApi nAnAbhUtagaNAstathA | nRtyamAnAzca yudhyeyustasmAd dezAdapakramet ||9|| maNDalAkArasaMkAzaM dRzyastha: zazimaNDalam | tAdRzaM tu tato dRSTvA tasmAd dezAdapakramet ||10|| yudhyantAM sarvasaMkhyAMzca dRzyante zazimaNDale | ekastatra patetkSipraM yasya yo dizimAzrita: | taM devadizimityAhu: bhUpatirmRyate dhruvam ||11|| tAdRzaM dRSTvA sattvAkhyaM vividhAkArasaMbhavam | acirAt tatra bhayAt kSipraM tasmAd dezAdapakramet ||12|| zaranArAcazaktizca dRSTvA tatra nizAkare | taskaropadravaM kSipraM zastrasaMpAtajaM bhayam ||13|| dRSTvA vikRtarUpAstu nAnAsattvasamAzrayAm | rAtrau bhUtale candre tasmAd dezAdapakramet ||14|| kRSNavarNA vihaGgAstu zuklA caiva sapItalA: | raktAzcaiva tathA dhUmrA: svabhAvavikRtAzrayA: ||15|| te vai vivarNavarNAstu dRzyante bhUtale yadA | tAdRzaM lakSaNaM dRSTvA tasmAd dezAdapakramet ||16|| zuklA pakSA bhavetkRSNA kRSNA pakSA tathA sitA | dRzyante vikRtarUpAstu vihaGgAzcaiva mahItale | tAdRzaM lakSaNaM dRSTvA tasmAd dezAdapakramet ||17|| mRgakroSTukagaNA: sarve pravizeyurgrAmamAlayam | zvApadA vyAlino dhUrtA mlecchopadravataskarA: ||18|| bhaveyurbhayakRtaM teSAM durbhikSaM vApi varNitam | vividhA bhUtagaNAzcApi dRzyante tu mahItale ||19|| vikRtAvikRtarUpiNya: yakSarAkSasakinnarA: | divA rAtrau tathA nityaM nRtyante ca mahItale | tAdRzaM lakSaNaM dRSTvA tasmAd dezAdapakramet ||20|| naranArIkumArAMzca krandeyurbhRzaM bhUtale | rAtrau divA tathA nityaM vyAdhistatra mihAgama: ||21|| @151 uragA vikRtabIbhatsA dRzyante vasudhAtale | gRhe rathye tathA bhindhyA mandire vRkSasaMnidhau | sarvato vyApya tiSThante bhavettatra mahAbhayam ||22|| mahAmAryopasargaM ca viSavisphoTamUrchanam | durbhikSaM rASTrabhaGgaM ca bhavettatra janAgame ||23|| vikRtAvikRtabIbhatsA pakSiNa: zvAnakroSTukA | UrdhvatuNDA yadAkAze ravante vikRtAnanA: ||24|| ardharAtrau tu madhyAhne ubhe martye ca kutsitA | bhavenmahAbhayaM kSipraM paracakrasamAgamam ||25|| durbhikSamativRSTizca bhavettatra samAsata: | mAsamekena saptAhAnmahAdu:khopapIDitA: ||26|| anyonyaM bhUtale vAsA mAnuSA taskarAgninA | mahAzastrabhayaM tatra tasmAd dezAdapakramet ||27|| gaganasthA sarvato meghA dRzyante ca vaktrasaMbhavA | sphuTAkArAtha raudrAzca tIvragarjananAdina: ||28|| saptasphuTA dvizcaturvA ca dRzyante uragAzrayA: | sughorA ghoravaktrAzca dRzyante gaganAzrayA: ||29|| tAdRzaM lakSaNaM dRSTvA acirAt tatra mahAbhayam | mahAmAryopadravaM ca jvaro vyAdhi: rogAzcaiva mahAbhayA: ||30|| sadya:prANaharA: kSipraM viSA: sthAvarajaGgamA: | utsRjanti tadA meghAM tadA vRSTiM ca dAruNam ||31|| nazyante bhUtayastatra anyonyAnirapekSiNa: | tAdRzaM lakSaNaM dRSTvA tasmAd dezAdapakramet ||32|| mahAprapAtadurbhikSamulkApAtAn samantata: | dhUmaketozca nirghAtAn dizAdAhAn kathayiSyAmi te ||33|| zRNu prapAtaM dRzyasthaM ulkinAM caiva jAyate | rAtrau divA samantA vai ulkApAto bhaved yadi | mahAbhayamanArogyaM jJAtvA mantrI vrajet tata: ||34|| maholkAjvalamAnAyA dizaM gaccheta vai sadA | tAdRzaM nRpatInAM bhaGga: yato vaktraM tato bhayam ||35|| vidizAM patate ulkAM samantAdvai nizi sarvadA | tatra deze mahAvyAdhi: durbhikSanRpaghAtanam ||36|| @152 divArAtrau yadA ulkA patate vai samantata: | tAdRzaM ca bhavenmRtyurnRpatInAM ca mantriNAm | taM buddhvA mantrajApI syAt jJAtvA tasmAddezAdapakramet ||37|| ulkina: prapate yuddhAd yato pucchastato bhayam | anyA vA dRzyate bhaGgo nRpatInAM raNasaMkaTe ||38|| mahAkSobhaM tadA cakre maholkAgrahacihnite | samantAtpatate kSipraM tasmAddezAdapakramet ||39|| yAdRzaM ulkamAvezya AzrayAt patate sadA | tAM dizaM vyAdhidurbhikSaM rASTrabhaGgaM ca jAyate ||40|| gamanAgamanayormRtyustArakANAM tadAzrayAt | yo’yaM nakSatrajAtastha: tasya mRtyubhayaM bhavet ||41|| dvirAtrAnnazyate janturnakSatrA patate bhuvi | narAdhipAnAM ca sarveSAmeSa eva vidhirbhavet ||42|| yo’yaM pazyate deva: iSTaM X SvedamAkulam | rAtrau darzane’vazyaM pratimAyAM divA tadA | tasya mRtyubhayaM vidyAnmAsai: SaDbhistadA smRta: ||43|| pratimA calitA yasya devateSTasya jantuna: | hasate rudate caiva taM dezaM varjayet sadA ||44|| pratimA patate caiva vizIryate vA svakAtmanA | tasya bhaGgaM bhavet kSipraM gRhAzcaiva narAdhipe | kurvanti vividhAkArAM liGgAM vividharUpiNAm ||45|| pratimA yadi dRzyasthA devAyatanamandire | tAdRzaM tu tato dRSTvA tasmAd dezAdapakramet ||46|| samantAt sarvato mantrI pazyeyu: pratimAM sadA | vikRtarUpabIbhatsAM nAnAvikRtamAzritAm ||47|| svayaM vA pazyate mantrI anyairvA dRzyate bhuvi | tAdRzaM lakSaNaM dRSTvA tasmAd dezAdapakramet ||48|| ardharAtre tathA yAme tRtIye’rdhe yadi dRzyate | tArakANAM mahAvRSTiM tasmAd dezAdapakramet ||49|| caturthabhAge tathA rAtrau tArakA kSipragAmina: | khadyota iva gacchanti taM dezaM sarvato na bhajet ||50|| @153 vasudhAtalena gacchanti tasmiM deze tato vrajet | yatra saMzrayate vRSTi yatra gacchanti tArakA: ||51|| taM dezaM mA vizet kSipraM yatra vRSTimahadbhayam | taM dezaM nazyate kSipraM paracakrasamAgamam ||52|| durbhikSaM zastrasaMpAtaM taM vidyAt dezamAkulam | cororagavyAlAnAM mlecchadhUrtasamAgamam ||53|| taM dezaM narAdhipA nityaM pravaset sarvatodizam | viluptarAjyo vibhraSTaparacakrasamAzrita: ||54|| varSA aSTa ekaM ca taM dezaM tatra lebhire puna: | prApnuyAt tadA rAjyaM dezAdAgamanaM puna: ||55|| jJAtvA upakramAt sarvAM vikriyAM kriyayojitAm | kriyAkAlaM samAsena taM jApI ArabhetsadA ||56|| ulkApAta mahAnto vai dRzyate yadi mizritam | samantAnnityakAlaM ca tasmAd dezAdapakramet ||57|| ulkino bahudhAkArA dRzyante vividhAzrayA: | vicitrA citrarUpiNya: yakSiNyazca maharddhikA: ||58|| jvalantAM vaktradezAbhyAM kravyAdAMzca pizAcikA: | tasmAt parIkSayedulkAM liGgairebhi: samoditAm ||59|| atidIrgha tathA hrasvo madhyAzcaiva prakIrtitA | caturhastA dvihastA vA hastamAtrapramANata: ||60|| dRzyante bhUtale martyairAzrayante mahodayA: | mahAprANA: svarUpAzca devataiSA maharddhikA ||61|| vicitrAkArarUpAstu hUtAste ca divaukasAm | devAsure’tha saMgrAme vartamAne mahadbhaye ||62|| zakramAjJAmiha kSipraM gacchante’tha bhUtale | jambUdvIpagatAn martyAn narAdhyakSAn narAdhipAn ||63|| pazyante sarvalokAMzca dharmAdharmavicArakAm | mAtRjJA pitRbhaktAzca kule jyeSThApacAyakA: ||64|| mahAmantradharA sarpe jApino yadyajAmbUdvIpagatA narA: | tadA devA mahotsavApi jAyante tadA daityAM kurvante ca parAbhavam ||65|| dharmiSThA bhUtale martyA jAmbUdvIpanivAsina: | mahotsAhaM tadA kAle tRdazAdhyakSo’tha vAsava: ||66|| @154 tadA bhagnavatotsAhA asurA bhinnamAnasA | abhimAnaM labhetAM yena pAtAle tena tA: ||67|| pravizante svapuraM tatra bhinnamAnA kRtavyathA: | mahApramodaM tadA devA lebhire tRdazezvarA: ||68|| tadA jambUdvIpe’tha sarvatra subhikSamArogyate janA: | svasthA ca sarvato jagmu: naranArI gatavyathA ||69|| tasmAt sarvaprakAreNa buddhe bhakti: kRthe janA: | dharme saMghe ca bhUyiSThe gatadvandve nirAmaye ||70|| pUjAM kurutha martyAto lilipsa: sarvasaMpadAm | mantracaryAM tadA cakre vavre vAcAM zubhodayAm ||71|| dazakarma yathAlokAM saMpratiSThA niropagAm | kurudhvaM janasaMpAtAn tridhA zuddhena mAnasA: ||72|| virati: prANivadhe nityaM adattaM vApi nAcaret | na bhajedaGganAmanyAM agamyaparivarjitAm ||73|| saMtuSTi: svena dharmeNa saMkurudhva janasattamA: | mRSAvAdaM na bhASeta vipAkaM yadyadu:khadam ||74|| nAbhASet karkazAM vANIM sarvasattvArthadu:khadAm | yatkiMcit klezasaMyuktAM vAcAdarthavivarjitAm ||75|| zUnyA dharmArthasaMyuktAmabhinnAM nAcaret sadA | paizunyaM varjayennityaM vacanaM parabhedane ||76|| kliSTacittasya sarvatra niSiddhaM munipuMgavai: | abhidhyaM nAcaret karma parasattvopakAriNa: ||77|| yo yasya sadA mRtaM na kuryAt dveSasamutthitam | vyApAdaM varjayet karma sattvadveSamanAspadam ||78|| upaghAtaM parasattvasya na kuryAt sarvato janA: | mithyAdRSTiM na kuryAttAM sarvadharmavinAzinIm ||79|| nAsti dattaM hutaM caiva na ceSTaM mantrasAdhane | na sidhyante tathA mantrA: sarvatantrArthakalpitA: ||80|| na buddhAnAM sukhotpatti: na zAntaM nirvANamiSyate | na cApi caryA tathA bodho pratyekArthasaMbhavAm ||81|| na cArhattvaM bhuvi loke’smiM nApi dharmeSu jAyate | svabhAvaiSA vividhA loke arthAdartha tathAtathA ||82|| @155 evamAdyAM anekAMzca vividhAkAracihnitAn | na tAM bhajet sadA mantrI pApadRSTisamudbhavAm ||83|| dazakarma yathA proktA viratyA svargopagA smRtA: | bhAvanA caiva phalaM teSAM nirvANAmarthasaMbhavAm ||84|| aniSTA tu bhave loke tadA surANAM parAjayam | daityAnAM vardhate mAna: atidarpArthasaMbhavAm ||85|| janAlaye tadA sarvaM jambUdvIpanivAsina: | bAdhyante vyAdhibhi: kSipraM anyonyAM te’pi mUrchitA ||86|| janAdhyakSAstadA sarve anyonyAparAdhina: | kSipraM nazyanti te sarve munidharmArthavarjitA: ||87|| samare kruddhacittAnAM zastrasaMpAtamRtyava: | na te bheje devamukhyAnAM tarjanyApadyanAlaye ||88|| buddhaM dharmaM tathA saMghaM na pUjedazubhA nRpA | na mantrAM japtu te kSipraM te nRpA tasthure sadA ||89|| vinazyante tadA lokA vividhAyAsamUrchitA: | tataste daityavarA kSipraM susaMrabdhA ruroha tam ||90|| sumeruparvatamUrdhAnamAvizante janasattamA: | pariSaNDo tadA mero vibhajenmandirA zubhau ||91|| samantAdvana vidhvastaM divaukasAM kArayanti te | vividhA rathavarai rUDhA nAnAbharaNabhUSitA ||92|| nAnApraharaNA dadyu: pura:zreSThAM parAjayAm | tataste kharaM bheje apsarANAM bhaja jagrahe ||93|| IzvarA: prabhava: sarve asurAste baladarpitA: | jagrAha surakanyAM vai sudhA caiva ca bhojanam ||94|| tataste suravarA: zreSThA: praviSTA nagarottamam | merumUrdhni tato gatvA nagaraM darzanAzrayam ||95|| zakrAnuyAtA sarve vai pizitA dvArapurottame | na tu mAyA purI bhIti: upajagmu mudAzrayam ||96|| nivartya tatra vai sarve svAlayaM jagmu te surA | yadekA mantrasiddhistu nivazerjanyumAzrayam ||97|| japtamantro’pi vA martya: nivasaM tatra Alaye | tatra deze na cArtIni na durbhikSaM na zatrava: ||98|| @156 na rogA nApi bhayaM vidyAjjaptamantre sthite bhuvi | na cAsyA dasyava: sarve zaknuvantIha hiMsitum ||99|| na cArtimRtyavastatra amaryAdA pravartate | na rujA vyAdhisaMmUrchA jvararogApahAriNa: ||100|| bibhyante bhUtale tasmin japtamantro yadAzraya: | ye’tra mantravarA hyuktA jinendrakulaudbhavA ||101|| abjAke tu tathA mantrA mantriNaM mantrapUjitA: | tatra mantravarAM mantrI jahnujopamaharddhikAm ||102|| tadA te suravarA: zreSThA asurANAM tu parAjaya: | evamuktA guNA hyatra dRzyate bhUtale kadA ||103|| tArkikA vividhAkArA kathayantIha mahItale | grahameSo iti zrutyA avatArArthavistarA ||104|| gItaM RSivarairjJAnamulkinAM grahacihnitAm | nirdiSTaM tatra nirdeza: nirghAtasya pravakSyate ||105|| ulkApAte yadA lokA nirghAto bhuvi maNDale | pradyunnagarjanA kasmAcchrUyate ca mahItale ||106|| bhRzaM cucukSutra taddezaM tithirebhi samAyutai: | atulyazabdanirghoSaraudrAM vApi tamAhvayAm ||107|| zrUyate garja ca kSipraM mahAmeghavaca: zrUyate | SaSTyacamathamaSTabhyAM trayodazyAmatha zrUyate ||108|| kRSNapakSe tathA nityaM dvAdazyAM tu caturdazI | nakSatrairebhi saMyuktA vAraizcApi grahottamai: ||109|| azvinyAM kRttikAnAM ca bharaNyAM yAtaM nibodhatAm | pUrvabhadrapade caiva ArdrAmaghAzleSasaMyukte ||110|| *******grahaizcApi supUjite | zanyarkAGgArakai: krUrai: bhUmyA nipatate yadA ||111|| avarSodakarmA krUraM zabdo nighAta ucyate | mahadbhayaM tatra deze vai durbhikSaM rASTramardanam ||112|| paracakrabhayaM vidyAnnAnAvyAdhimahadbhayam | nirghAtaM patate corvyAM nakSatrairebhi kIrtitai: ||113|| vArairazubhaizcApi grahai: kRSNaraktakai: | tatra deze nRpo bhRzaM hanyate zastribhi: sadA ||114|| @157 tasmin kAle raudre ca karmANi tatra deze tadA japet | vividhA vyAdhayastatra arthanAzazca dRzyate ||115|| mRtyustatra bhaved vyAdhirdurbhikSaizcApi ninditai: | anAvRSTi: sadAkAle dvAdazAbdAni nirdizet ||116|| pazcimAM dizamAzritya prapate bhUtale nabhAt | nirghAtaM mRtyusaMkIrNaM dRzyate mRtyutaskarai: ||117|| madhyAhne tu tadA kAle yuvApyastamite’pi vA | udayantaM bhAskaraM rakte suzabdai: zrAvakairevam ||118|| tri:saMdhyAt kutsita: zabda: zeSakAle tu tuSTaye | ardharAtre yadA zabda: nirghAtasya mahadbhayam ||119|| guptAM puravarAM tatra kArayantu nRpottamA: | nAnAmlecchagaNA dhUrtA taskarAdhiSThitApi te ||120|| paradravyopakArArthaM kurvantIha mahItale | zeSakAle bhavecchabda: nirghAtasya supuSkalam ||121|| mantrimukhyo bhavettatra bahuvyAdhisamAkulam | bahuvyAdhitatvaM ca nRpAstasya vidhIyate ||122|| patnI vA hanyate tasya mantrimukhyasya hanyata: | sarve zaulkikAstatra nAnAjAtisamAzritA: ||123|| hanyante mRtyunA te’pi tathA jIvakasevakA: | prakRSTA vaNijA mukhyA niyuktA sarvato nRpA: ||124|| madhyAhnaparimityAhu: RSibhUto rave tadA | nirghAtamatule zabdaM yadA zuzrAva te janA: ||125|| vyAdhibhirvyastasarvatra bhavatIha mahItale | anyathA tumulaM zabdo yadi zuzrAva mAnavA: ||126|| akasmAt sarvato nityaM nRpastatra na jIvate | dakSiNAM dizamAzritya nirghAto prapatecchubha: ||127|| vidyuccordhvaM tathA vRSTiracirAt taM vinirdizet | pUrvAyAM dizimAzritya zuzruva: yadi nAdite ||128|| nirghAtasya bhavettatra prAcyAdhyakSo vinazyati | himAdrikukSisaMniviSTA janAstatra nivAsina: ||129|| zuzrAva zabdaM mahAbhairave grahe cihnite | tasmiM deze janAdhyakSo vinazyante mlecchataskarA: ||130|| @158 vatse vatsAzca ye mukhyA nepAlAdhipatistadA | hanyante zatrubhi: kSipraM nAnAdvIpanivAsina: ||131|| vidikSu bhairavaM nAde Urdhvamuttarato bhavet | kAmarUpezvaro hanyA gauDAdhyakSeNa sarvadA ||132|| lauhityAt parato ye vai jarAdhyakSAtha jIvinA | kalazAhvA carmaraGgAzca samotadyAzca vaGgakA: ||133|| nRpAMzca vividhAM hanyA sazabde bhairavA grahe | pUrvadakSiNato bhAge yadi zabdo mahadbhayam ||134|| kaliGgA kosalAzcaiva sAmudrA mlecchavAsina: | hanyante zastribhi: krUrai: tadAdhyakSAzca nRpAcarA: ||135|| pUrvapazcimato bhAge yadA zabdo mahAn bhavet | meghagarjanavatkrUro divArAtrau mahAmbude ||136|| taM nirghAtamiti vedmi devasaMghA nibodhatAm | zubhAzubhaM tadA cakre mAnuSANAM janottamA: ||137|| yadA zubhe ca nakSatre lagne cApi zubhottame | tithizreSThe site cApi zabdo zuzrAva medinIm ||138|| zubho subhikSamArogyaM saMpat krIDAya sAdhanam | siddhamantrastu jAyeta varadA jApinAM sadA ||139|| tadA kAle bhavetsiddhi: sarvakarmasu yojitA | krUrairgrahaizcApi vidyAt zubhaizcApi phalodayA ||140|| karmasiddhirbhavettatra sarvakarmasu yojitA | nirghAtA bahudhA proktA kSmAtale’smin nibodhata ||141|| kecitprANaharA: sadya: kecit satyaphalodayA | sarvArthasAdhanA kecicchabdA gambhIranAdina: ||142|| taM ca zabdaM zRNuyAt kSipraM devasaMghA nibodhatAm | dhIro gambhIrayuktazca stanitaM cApi garjite ||143|| dIrghadundubhayo yadvat tacchabdasaMmukhAvaham | sa zabdo bhairava: kraro yathAnirdiSTakAraka: ||144|| ulkApAtasame kAle bhUmikampAnna jAyate | zabdaM krUranirghoSaM nirdizaM cApi yojayet ||145|| mahadbhayaM tadA vindyAt sarvanirdezabhAmimAm | sattvAghAtaM tato vidyAt durbhikSaM vyAdhisaMbhavam ||146|| @159 amAnuSaM ca tadA cakre mAyopadravAdikam | bhUpAlAM tadA mRtyurdivasaistriMzaviMzati: | yathoddiSTakarA: sarve zabdA raudraninAdite ||147|| bhUmikampaM tu nirdikSye kathyamAnaM nibodhata | nakSatreSveva kampAye………|148|| tithibhi: sarvatra yojyaM syAnnakSatraM cApi yuktavAm | nirghAte yathA sarvaM karmeSveva yojayet ||149|| azvinyAM calitA bhUmirdurbhikSaM cApi nirdizet | bharaNyAM kRttikAM caiva ubhau kampau sukhodayau | rohiNyAM mRgazira: kampo jAyate arthasaMpada: ||150|| ArdrA punarvasuzcaiva nakSatrA paricihnitau | eSu kamped yadA pRthvI tatra deze mahadbhayam ||151|| madhyadezA vinazyante taddezAzca narAdhipA: | puSye yadi kampyeta mUrvI bhUtalavAsinIm | tatra deze zivaM zAntiM subhikSamArogyaM vinirdizet ||152|| AzleSAyAM calate kSipraM kRtsnA caiva vasuMdharA | tatra deze samAkIrNaM mlecchataskararaudribhi: ||153|| maghAsu calitA bhUmi: sarveSveva na sarvata: | aGgadeze vinazyante mAgadho nRpatistathA | mAgadhA: janapadA sarve pIDyante vyAdhitaskarai: ||154|| ubhau phalgunanakSatre kSmAkampo yadi jAyate | himAdrikukSisaMniviSTA gaGgAmuttaratastadA ||155|| hanyante vyAdhibhi: kSipraM vRjimaithilavAsina: | vaizAlyAmadhipA: sarve hanyante artibhistadA ||156|| vividhA mlecchamukhyAstu himAdre: sAnusaMbhavA: | nivastA kukSimadhye vai nitambeSveva droNaya: | mlecchAdhyakSavarA mukhyA hanyante astribhi: sadA ||157|| hastacitrau yadA bhUmizcalate saMdhyayoryadA | mlecchataskaranarAdhyakSA hanyante zastribhi: sadA ||158|| svAtyA vizAkhayuktyA vai nakSatreSveva yojitA | calate medinI kRtsnA dRzyante vaNijA pare ||159|| @160 vaNijAdhyakSavarA: zreSThA mukhyAzcaiva zuklina: | vyAdhibhi: zastrasaMpAtairvinazyante jalacAriNa: | anurAdhe jyeSThavikhyAte nakSatreSveva sarvadA ||160|| bhramate vasumatI kRtsnA namate cApi dAruNam | yadA unnatanimnasthA parvatA nimnagA varA ||161|| kSmAtalaM kampate krUraM ubhe saMdhye tadA pare | bhavettatra bhayaM kSipraM durbhikSaM cApi ninditam ||162|| maraNaM divasai: SaDbhirmahAnRpasya bhavettadA | nazyante puravarA kSipraM madhyadezeSu te janA: ||163|| ISacca calitA bhUmiranurAdhAyAM zubhodayA | sasyaniSpatti sarvatra madhyA yadi jAyate ||164|| mUlASADhamiti jJeyaM nakSatreSveva kampate | pUrvauttarASADhe tRdhA du:khasamodaye ||165|| vyAdhi durbhikSa sarvatra taskarAdibhi pIDyate | medinI sarvato jJeyA yadi kampo bhaveddivA ||166|| zravaNAsu calitA bhUmirdhaniSTheSveva sarvata: | subhikSamAyurArogyaM durbhikSaizcApi varjitA ||167|| medinI sasyasaMpannA yadi kampo bhavennizam | zatabhiSe bhadrapade cApi yadi kampeta medinI ||168|| durbhikSaM rASTrabhaGgaM vai dRzyate tatra Aspade | hanyate taskare martyA durbhikSaM cApi kutsitam ||169|| bhavanti bhUtale martyA ardharAtre nizi kampate | uttarAsu ca sarvAsu revatyAsu ca kIrtitA ||170|| ubhau nakSatrau sarvatra revatI bhadrapadastathA | eteSveva hi sarvatra yadA kampa ajAyata ||171|| nakSatreSveva pUrvoktakampo dRSTa: sukhAvaha: | ete kampA: samAkhyAtA nirghAtA varacihnitA: ||172|| ulkApAtasame kAle tridoSA jantupIDanA | niryAte ca yadA pUrvi nirdiSTaM vistarAnvitam ||173|| guhAstatraiva kartavyA sarvaM caiva dizAhvaye | sarava: kampanirdiSTa: sAlokazcApi sukhAnvitam ||174|| @161 siddhikAle tadA sarve dRzyante mantrajApinAm | yoginAM ca tathA siddhi abhikSAM tu saMbhave ||175|| bodhisattvAnAM tathA jAte buddhabodhiM ca prAptaye | prabhAvA RSimukhyAnAM RddhyAvarjitacetasAm ||176|| surazreSThastadA kAle AgamaM cApi kIrtayet | sAlokA saravA mUrvI ghoSani:svanagarjanam | kampamutpadyate kSipraM eteSveva ca kAraNai: ||177|| ni:zabdA ca nirAlokA yadA kampeta medinI | nArakANAM tu sattvAnAM calitAnAM tu nirdizet | du:khaM bahuvidhai: khinnAmayAkAyAtibhISaNA ||178|| teSAM ca karmajaM du:khaM pazyamAvRtti dRzyate | kathitAM karmanirghoSAM taM janAnRSisattamA ||179|| nibodhyamakhilaM sarvaM dhArayadhva sukhecchayA | ketunA dRzyate sarvaM gaganasthaM tu kIrtayet ||180|| rAtrau divA ca kathyete dRzyante cottarA nabhe | madhyAhni sarvatra dRzyate dRzyate dIrghato dhruvA ||181|| dhUmravarNA mahArazmyAM dhUmAyantaM mahadbhayam | yadeva dezamAzritya dhUmAyeta nabhastalam ||182|| tadeva deze nRpo hyagro hanyate vyAdhibhirdhruvam | yadeva grahamAzritya vAraM nakSatramujjvalA ||183|| dRzyate dhUmrarekhAyA gagane cApi ujjvalam | tadeva rAzinakSatraM grahaM caiva sulakSayet ||184|| tadeva hanyate jantu: zastribhirvyAdhibhistadA | yasmAttu dRzyate rekhA dhUmravarNA mahadbhayA ||185|| taM dezaM nAzayet kSipraM graha: krUro na saMzaya: | snigdhA ca nIlasaMkAzA dhUmrarekhAmajAyata ||186|| tacchivaM zAntikaM vidyAdAyurArogyavardhanam | rUkSavarNA vivarNA vA dhUmravarNA tu ninditA ||187|| prazastA zuklasaMkAzA caturazmisamudbhavA | saumyA kIrtitA nityaM zubhavarNaphalapradA ||188|| kIrtitA puSpalakSmIkaM taM vidyAdyatra mA tithA: | himapuJjanibhA zubhrA snigdhasphaTikasaMnibhA ||189|| @162 somasaumya * vijJeyA rUkSavarNasamaprabhA | kalyANaM cArthaniSpattiM du:khanirvANatedRzam ||190|| ……………yasmin deze samoditA | nakSatre vApi yukte’gre tale tArakamaNDale ||191|| nirgate nabhasi vikhyAte dRzyate yaM mahItale | sarvA samantAdAyurArogyaM jAtA ye tArakAzrayA: ||192|| prabhaviSNu bhavet tatra sukhI dharmacara: prabhu: | zreSTho jAyate martya: tasmai nakSatramAzrayet ||193|| grahe vA zucite proktA sarvadu:khanivAraNI | rekhA ca dRzyate yatra taM vidyAt sukhasamarpitam ||194|| prahRSTarUpasaMpannasnigdhAkAravibhUSitam | rekhA nabhastale yAtA dhUmAyantI mahadbhayA ||195|| tato'nyazreyasi yuktA prazastA vApi nabhastale | zivaM subhikSamArogyaM taM dezaM vidurbudhA: ||196|| dhArmikaM tatra bhUyiSThaM dhUmaketorajAyate | sitA sphaTikasaMkAzA prabhA: saMceyu sarvata: ||197|| ekaza: zrImato khyAtA: tArake’smin nabhastale | tata: sphaTikasaMkAzA razmyA cApi mUrtija: ||198|| prabhava: zrImata: khyAta: tasmin nakSatramAzrayet | ketavo bahudhA hyuktA sahasrau dvau trayo’tha vA ||199|| triMzamekaM ca bahudhA nAnAkarmaphalodayA | kecicchreSThA tathA madhyA keciddharmaparAGmukhA: ||200|| udayantaM tadA kecinmahadbhayasudAruNA | snigdhAkArasamA jJeyA sphaTikAkArasamaprabhA ||201|| snigdhA zobhanA jJeyA sphaTikAkArasamaprabhA | snigdhA zobhanA jJeyA cAruvarNAlpabhogatA ||202|| kecit tiryaga: krUrA uttarA dakSiNA parA | zreyasA caiva bhUtAnAM udayante zazisamaprabhA ||203|| mahAprANA vikRtAstu atidIrghA nRpanAzanA | madhye uditA hyete prAcyAvasthitarazmijA: ||204|| pUrvapazcimato yAtA pUrvadezAdhipatiM hanet | pUrvapazcimato yAtA pazcAddezA nRpatiM hanet ||205|| @163 samantAd razmijAtAyA: samantAd durbhikSamAdizet | vidikSA hyuditA hyete mlecchapratyantagaNAdhikA ||206|| nihanet sarvato yAtA tasmiM sthAne samAdizet | dhUmravarNA vivarNAstu rUkSavarNA mahAbhayA: ||207|| prabhava: sarvato yAtA sarvaprANiSu Adizet | divA sarvato nityaM madhyAhne yadi dRzyate yadA | mahaddu:khaM mahotpAtaM nRpatInAM tadAvizet ||208|| yatra tiryaggatA rekhA yatra sthite samoditA | tatrasthA nRpatiM hanti yasmiM deze samAgatA ||209|| divA vidikSu nirdiSTA mahAvyAdhisamAgamam | taskaropadravAM mRtyuM tasmiM sthAne samAdizet ||210|| nIlavarNaM yadAkAze divA pazyeta ketavam | vividhAyAsadu:khaistu vividhopadravabhUmipA ||211|| samantAt kathitA hyete mahAdu:khabhayAnakA: | yAtiraudrA divA hyuktA rAtrau kecit zubhodayA ||212|| raktavarNaM yadA pazyet ketuzcandrasamAzritam | rudhirAktAM mahIM kSipraM zastrasaMpAtitaM tadA ||213|| pRthivyAM kSipramasRkra……..rAtryavasuMdharAm | bahusattvopaghAtAya bahudu:khanirAzrayam ||214|| jAyante janapadAstatra yasmiM sthAne samAdizet | pItA ca pItanirbhAsA dRzyate vyomni mUrtinA ||215|| haridrAkArasaMkAzA haritAlasamaprabhA | hemavarNA yadAkAze ketavo udayanti vai | tatra vidyAnmahaddu:khaM sarvasattveSu lakSaNam ||216|| mahAmArigatAdhyakSo janAsveva nibodhitA | dvAdazAbdaM tathA hanti anAvRSTyopadravAdiSu ||217|| atikRSNA raudramityAhuratidhUmrAstu varjitA | atasIpuSpasaMkAzA pAvakocchiSTavarjitA ||218|| mahAmeghasamAkArA nIlakajjalavarNitA | varAhAkAra tathA kecit parapuSTasamaprabhA | dRzyante gaganA ghorA tasmAddezAdapakramet ||219|| @164 mahAkrUrA tathA raudrA dRzyante krUrakarmiNa: | mahAdu:khaM mahAghoraM mAryopasRSTireva vA | mahAdurbhikSamityAhustasmiM deze bhayAnakam ||220|| oDrapuSpasamAkAraM raktabhAskaravidviSam | asRgvarNaM yadA pazyeduditaM ketu nabhastalam ||221|| sarvatra vyAdhitodvegaM bahusattvoparodhinam | nRpatInAM tadA mRtyustatkSaNAdevamAdizet ||222|| akasmAtpazyate yo hi naro vA yadi vA striya: | tasya mRtyu: samAdiSTaM saptAhAbhyantareNa tu ||223|| dvirAtraistribhirvApi divasai: zastribhirhanyate | tadA divA vA yadi vA pazyedakasmAnnizireva vA ||224|| tasya mRtyu: samAdiSTA tatkSaNAdeva bhUtale | viSeNa hanyate jantu: zastribhirvA na saMzaya: ||225|| zuklA snigdhavarNAzca nizireva sukhodayA | anyathA darzanaM neSTaM vividhAkArarUpiNAm ||226|| svakAyaparakAye vA yadi ketu samAzritA | rAtrau cApi divA cApi sadya:prANaharA smRtA ||227|| zuklavarNAM yadA pazye zazigokSIrasamaprabhAm | himakundasamAkArAM nAnAratnasamaprabhAm | tasya rAjyaM samAkhyAtaM siddhirvA mantrajApine ||228|| ete ketavo dRSTA zarIre mandire’pi vA | svasainyaparasainye vA yatrasthaM tatra phalapradam | tamAhu: kIrtitAM zreSThAM nAnAcitrasamaprabhAm ||229|| dRzyante sarvato martyai: bahvanarthAvahA: smRtA: | sarvata: kathitA martyairvigrahe mandire’pi vA ||230|| ketava: siddhakAyAnAM sarveSTA: saphalA: smRtA: | anyathA kutsitA: sarve bahudu:khabhayapradA: ||231|| sarve vai kathitA hyete ketavo grahacihnitA: | pUrvavatkathitaM sarvaM tithinakSatrarAzijA: ||232|| vividhairvArayogaistu grahaizcApi maharddhikA: | pUrvavat sarvamityeSAM kathitA: sarvata: loke ||233|| @165 tadA sarve te saMjJino keciccArusamaprabhA | citrA kvacittata: zubhra: snigdho varNata: zubha: ||234|| sunetro netranAma: zazikundasamaprabha: | subhrU sunayanazcaiva rukmavarNa: sahemaja: ||235|| sarve sitA vicitrAzca nAnAnAmasamoditA: | SaDvarNAnAmapi teSAM ketUnAM nibodhitA ||236|| nAnAvarNarUpANAM tatsaMjJAzca prayojayet | nAnAvikRtino ye’pi ye’pi ghorA: sudAruNA: ||237|| ye mayA kathitA pUrvaM tatsaMjJAzca sarvata: | evamAdyAdhikA proktA ketavo bahurUpiNa: ||238|| mAnuSANAM tadA cakre zubhAzubhaphalodayA: | vigrahA grahamukhyAnAM dRzyate ca samantata: ||239|| devAsure ca yuddhe vai darzayanti tadAtmanAm | mahAprabhAvA mahezAkhyA divyA divyayonaya: ||240|| sitA: zubhodayA: sarve devaparSatsamAzritA: | vikRtAvikRtarUpAstu kutsitA vikRtavarNina: | sarve vai asurapakSe tu krUrakarmAntacAriNA ||241|| yadA devAsure yuddhe vartamAne mahadbhaye | asurA: parAjitA devai: ketava: sUcayanti te | darzane bhU(ta)le martyaM pradadyu: sarvato nabha: ||242|| sitA: zubhaphalA nityamiSTAzcaiva surapriyA: | darzayanti tadAtmAnaM devapakSasamAzritA: | martyAnAM tadA kSipraM subhikSamArogya vinirdizet ||243|| asurairnirjitA devA yadA kAle bhavanti vai | tadA vikRtavarNAstu krUrakarmaniyojitA | asurANAM tadA pakSe ketava udayanti vai ||244|| tadA sarvata: krUrA vAtA vAyanti jantunAm | mahAvRSTimanAvRSTi nAgAzcaiva krUriNa: ||245|| mumoca viSajAM toyaM bahuvyAdhisamAkulam | mAnuSANAM tadA cakre viSavisphoTamUrcchanam ||246|| vividhA rAkSasA caiva daityayakSasamAzritA | kurvanti mAnuSAM hiMsAmatidAruNavighnakAm ||247|| @166 prANoparodhina du:khaM kurvantIha mahItale | azmavRSTiM tadAkAze prapated bhUtale tadA ||248|| mahAvAtA: pravAyanti tasmiM kAle tu bhISaNA: | pracaNDA vAyavo vAnti bahusattvApakAriNa: ||249|| nAnAtiryagatA prANA sasyanAzaM pracakrire | bahubhUtagaNA: krUrA kurvantIha ca bhUtale | mAnuSANAM tadA vighnaM cakrire prANoparodhinAm ||250|| evaMprakArA hyanekAzca bahuvighnasamAzrayA | nAnAtiryaggatAzcaiva caNDA: zvApadamauragA: ||251|| vividhA nAgayonisthA sattvAnAmapakArakA: | prANoparodhinaM kurvanti vividhA mlecchataskarA ||252|| kapilAbhAsato varNA vAtA krUrAzca agnijA: | vAyanti vividhA loke yadA deva parAjayet ||253|| adharmiSThA tadA martyA jAmbUdvIpagatA sadA | tadA te devapakSAttu hIyante daityayonibhi: ||254|| yadA dharmavata: sattvA bhUtale’smin samAgatA: | buddhadharmaratA: zreSThA saMghe caiva sadA varA: ||255|| mAtRpitRbhaktAzca satyasattvA jape ratA: | tadA te sarvato devA nirjije daityayonijam ||256|| tadA sasyaphalasaMpannA bahupUrNA vasuMdharA | dIrghakAlAyuSo martyA bahusaMkhyaparAyaNA: ||257|| dhArmikA nRpataya: sarve sukhadA: saukhyaparAyaNA: | tadA tAsu sukhA daityA hlAdino vyAdhinAzakA: | bhaveyu: sarve te loke sukhakAraNazItalA: ||258|| nAtizItA na coSNA vai Rtava: sukhadA: sadA | nAnApakSigaNAzcaiva kUjayenmadhuraM sadA ||259|| bahupuSpaphalADhyA tu tarava: sarvato zubhA | sarve vyAdhivinirmuktA jantavo bhUnivAsina: ||260|| na codvegaM tadA cakre nRpatirdhArmiko bhavet | bahudhAnyasukhAzcaiva nAnAratnatha mandiram ||261|| pazyate sarvayonyAMstu jambUdvIpagatA narA: | phalADhyA taravo nityaM bahukSIrAzca dhenava: ||262|| @167 dharmAyatanasattrAzca kUpavAkya samantata: | kurvante ca janA: sarve jambUdvIpagatA narA: ||263|| bahudhA bahuvidhAzcaiva prANi dharmaratA: sthitA: | samantAtsarvato teSAM yasya pUrNA vasuMdharA ||264|| viparItA tadanyathA teSAM bhraSTamaryAdaceSTitAm | karme yugAdhame kAle anyathA kAle phalamAdizet ||265|| ni:phalaM saphalaM caiva * * * * * * | vikRtaM hetujaM karma azubhA caiva kAmayet ||266|| iti || bodhisattvapiTakAvataMsakAnmahAyAnavaipulyasUtrAd AryamaJjuzriyamUlakalpA- ccaturtho nimittajJAnamahotpAdapaTalaparivarta: parisamApta iti || @168 21 grahotpAdaniyamAdinirdezapaTala: | atha khalu bhagavAn zAkyamuni: punarapi zuddhAvAsabhavanamavalokya maJjuzriyaM kumArabhUtamAmantrayate sma-asti maJjuzrI: tvadIye kalpavisare sarvasAdhanopayike mantracaryA- bhiyuktasya sAdhanakAle sarvamantrANAM sarvakalpavistareSu rAhurAgamanasurANAmadhipate: sarvagraha- nAyakasya grahasaMjJA candradivAkarAdiSu nakSatrayogena dRzyante | taM zRNu, sAdhu ca suSThu ca manasi kuru | te bhASiSye || evamukte bhagavatA zAkyamuninA samyaksaMbuddhena maJjuzrI: kumArabhUta: uttarAsaGgaM kRtvA bhagavatastri:pradakSiNIkRtya dakSiNaM jAnumaNDalaM pRthivyAM pratiSThApya yena bhagavAn tenAJjaliM pragRhya bhagavatazcaraNayornipatya punarevotthAya bhagavantamanimiSaM vyavalokayamAna: utphullanayano bhUtvA hRSTatuSTo bhagavantamevamAha-tatsAdhu bhagavAn nirdizatu rAhorAgamanam, yatra sattvAnAM mantracaryAbhiyuktAnAM siddhikAlaM bhaveyuriti sarvasattvAnAM ca sukhodayaM zubhA- zubhanimittaM vA | taM nirdizatu bhagavAn yasyedAnIM kAlaM manyase || atha khalu bhagavAn zAkyamuni: maJjuzriyasya kumArabhUtasya sAdhukAramadAt-sAdhu maJjuzrI: yastvaM tathAgatametamarthaM paripraznase sarvasattvAnAM ca hitAyodyukta: | tena hi maJjuzrI: zRNu, bhASiSye sarvasattvAnAM nirdizazceti || Adau tAva grahai: krUrai: rAhozcandramaNDale | Agamodite kAle yathAvantaM nibodhitA ||1|| yadA devAsuraM yuddhaM vartate ca mahadbhayam | tadAsau daityarAjA vai dAnavendro maharddhika: ||2|| mahAbhaya: pramANA vai samantAducchrito mahAn | ****** sumeroradhiko bhavet ||3|| mahApramANa: krUro’sau atidarpAtidarpita: | prabhaviSNurgraho mukhyo yadA bheje surAlayam ||4|| tata: pANinA parAmRzya sumeruM devasaMmitim | apsarAM prekSate daitya: yadA kAle nabhastalam | tadA candramasapUrNa: kare vAme sa daityarAT ||5|| nAnAmaNayastasya kare kaGkanatAM gatA | tadA bhuvi loke’smiM grahabhUteti kathyate ||6|| yadA padmarAge’smiM arcirbhavati raktakA | tadA tArkikA mAnavA Ahu: AgneyaM maNDalaM vibho: ||7|| yadA tu nIlarakte’smiM prabhA nIlatAM vrajet | tadA nIlamiti jJeyaM zazine bhAskare’pi vA ||8|| @169 mAhendramiti kathyate tArkikA bhuvi mAnavA | vAyavyamaNDalamityAhustArkikA eva te tadA ||9|| vividhA ratnamAlebhyo vividhA ratnasaMbhavA | vividhaM tArkike zAstre vividhA gatiyonijA: ||10|| vividhaiva kriyA teSAM vividhA phalasaMpadA | samyagjJAnavihInAnAM bAlizAnAmiyaM kriyA | tasmAt tathAgataM jJAnaM samyak tena niyojayet ||11|| asurasya tadA dRSTi: ajJAneSveva divaukasAm | rathaM saMpUrNayAmAsa zazinasya mahAtmane | yadA kAle bhuvi martyAnAM rAhorAgamanaM bhuvi ||12|| zazimaNDalamAkramya yadA tiSThati sa graha: | tadA mahadbhayaM vidyAnnakSatreSveva nibodhatAm ||13|| azvinyeva yadA yukta: zazine bhAskaramaNDalau | ubhau tau yugmata: grAsaM divA rAtrau ca kathyate | azvinyAgamanaM nityaM durbhikSaM taM vidurbudhA: ||14|| bharaNyAM tu yadA candra ravervA maNDalAzrayet | vividhA sasyaniSpatti: subhikSaM cApi nirdizet ||15|| kRttikAsu yadA candra: rAhunA grasyate dhruvam | rAtrau vA yadi prabhAte vA yAmAnte ninditaM hi tam ||16|| tadA vindyAnmahaddu:khaM vyAdhisaMbhavameva vA | madhyadezeSu nAnyatra bhavennakSatramAdibhi: | janapadeSveva vaktavyo nRpairbodhividhodbhavai: ||17|| mRgazirAsu yadA candra: bhAskaro vA nabhastale | rAhuNA grastapUrvau tau astaM yAtau maharddhikau ||18|| pUrvadeze narA yAtu vyAdhibhirhanyate tadA | nRpAdhyakSA gatAyuSyA tatra deze vinirdizet ||19|| ArdrAyAM punarvasuzcaiva grastau ca zazibhAskarau | rudhirAktAM mahIM sarvAM mlecchadezeSu kIrtayet ||20|| anyonyahatavidhvastA hataprANA gatAyuSA | nirdiSTA tatra deze’smin pUrvamuttarayostadA | nikRSTA pApakarmANa: mlecchataskaratAM gatA: ||21|| @170 puSyAzleSau yadA candre bhAskare vA nabhastale | rahuNA grastabimbA tau madhyAhne vArdharAtrata: | tadA vidyAnmahAdoSa pazcAdanyAM nRpezvarAm ||22|| maghAsu yadi grasyetau zazibhAskaramaNDalau | rAhuNA saha mudyanto astaM yAtau grahottamau | tadA prahAya taM vidyAjjambUdvIpeSu sarvata: ||23|| durbhikSarASTrabhaGgaM ca mahAmAriM ca nirdizet | ubhau phalgunisaMyuktau rAhurAgamanaM bhavet ||24|| madhyAhne’thavA rAtre ca mucyate ca puna: kSaNAt | subhikSaM tato vidyAjjambUdvIpeSu dRzyate ||25|| hastacitre yadA rAhu: grasate candrabhAskarau | grastau saha mucyete astaM yAtau ca du:khadA ||26|| mahAmAribhayaM tatra taskarANAM samantata: | nRpAzca nRpavarA: zreSThA hanyante vyAdhibhistadA | diza: sarve samantAdvai durbhikSaM cApi nirdizet ||27|| vizAkhasvAtinau yuktau nakSatravarapUjitau | rAhorAgamanaM vidyAt pazUnAM pIDasaMbhavAm | vividhA kulamukhyAstu hanyante zastribhistadA ||28|| jyeSThAnurAdhasaMyuktau nakSatrau varavarNitau | rAhorAgamanaM tatra subhikSaM vA vinirdizet ||29|| mUlena yadi candrastha: rAhurdRzyati bhUtale | udayantaM tadA grastaM uditaM vApi sarvata: ||30|| astaM yAtena tenaiva zazino rAhuNA sadA | prAcyAdhyakSA vinazyeyu: pUrvadezajanAlayA: ||31|| mahAntaM zastrasaMpAtaM durbhikSaM cApi nirdizet | paracakrabhayAd bhinnA trastA gauDajanA janA: | rAjA vai nazyate tatra vyAdhinA saha mUrchita: ||32|| ubhau aSADhau tadA kAle rAhurdRzyati medinIm | tatra du:khaM mahAvyAdhi tatra dRzyati bhUtale | nRpamukhyAstadA sarve duSTacittA parasparam ||33|| dhaniSThe zravaNe caiva nirdiSTaM lokaninditam | nAnAgaNamukhyA vai vizliSTAnyonyatadbhuvA ||34|| @171 pUrvabhadrapade caiva nakSatre zatabhiSe tathA | rAhurAgamanaM dRzyeta subhikSaM caiva nirdizet ||35|| uttarAyAM yadA yukta: nakSatre bhadrapade tathA | rAhurAgamanaM zreSThaM divA rAtrau tu ninditam ||36|| revatyAM tu yadA candra: rAhuNA grasta sarvata: | udayantaM tathA bhAnornizi vA candramaNDale ||37|| astaM yAto yadA rAhurgrahamukhyai: sahottamai: | madhyadezAcca pIDyante mAgadho nRpatervadha: ||38|| etad gaNitaM jJAnaM mAnuSANAM mahItale | nakSatrANAmetat pramANaM caiva kIrtitam | azakyaM mAnuSairanyai: pramANaM grahayonitam ||39|| nakSatramAlA vicitrA vai bhramate vai nabhastale | etanmAnuSAM saMkhyAttato’nyad devayonijAm ||40|| yo yasya grahamukhyo vA kSetrarAzisamoditA | nakSatraM kathitaM pUrvaM tasya taM kurute’nyathA ||41|| ISat pramANaM na doSo'sti bahuvAcAsti ninditam | etat pramANakAle vai grahamukhyo’rthakRt smRta: ||42|| kAlaM kathitaM jJeyaM niyamaM caiva kIrtyate | nakSatrarAzisaMyukta: kampo nirghAta ulkina: ||43|| sagrahau yadi tatrasthau ravicandrau tu dRzyate | ubhayAntaM tadA tasya nakSatrAM jAtibhUSitAm ||44|| anyathA niSphalaM vidyAt prabhAvaM vApi nindite | tasmAjjape tadA kAle mantrasiddhisamoditA ||45|| dhUmravarNaM yadAkAzaM dRzyate sarvata: sadA | tadA mahadbhayaM vidyAt paracakrabhaye tadA ||46|| zazine bhAskare cApi dhUmravarNo yadA bhavet | paryeSA dvitrayo vA vA tatra vidyAnmahadbhayam ||47|| dhUmikAyAM bhaved vRSTi: sarvakAle bhayAnake | kutsitaM sarvato vidyAttatra vyAdhisamAgamam ||48|| grISme zarade caiva dhUmikA yadi jAyate | samantAt saptarAtraM tu tatra vidyAnmahadbhayam ||49|| @172 divA vA yadi vA rAtrau dhUmikA yadi jAyate | nakSatrairgrahacihnaistu tithivArAntareNa vA ||50|| pUrvavat kathitaM sarvaM yathA nirghAta ulkinAm | taireva divasai: pUrvaM dhUmikAyA niyojayet ||51|| ardharAtre’tha madhyAhne dhUmikA jAyate sadA | tatra vidyAnmahodvegaM nRpatInAM purottamAm ||52|| zarade yadi hemante grISme prAvRSe’pi vA | dhUmikA sarvato jJeyA nakSatraizcaiva kIrtita: ||53|| zubhAzubhaM tathA jJeyaM divA vA yadi vA nizA | ni:phalaM cApi vidyA vai saphalAM cApi kIrtitAm ||54|| sarvato bhUmikampe vApi tatholka caikato rAhusamAgamam | tatra dhUmo bhaved yadyat samantAccaiva nabhastale | acirAt tatra tadrAjyaM ghAtyate zastribhi: sadA ||55|| prabhava: sarvato deze mRtyuzcaiva prakIrtyate | saptAhAdvijayamukhyA bhuvi vAtA sattvayonaya: ||56|| ghAtyante sarvato nityaM zastribhirmRtyuvazAnugA | anyonyAparato rAjyaM kRpAvarjitacetasa: | vibhinnA: zastribhi: kSipraM vaNijA nRpayonaya: ||57|| grISme sitavarNastu nabho yatra pradRzyate | mahAvyAdhibhayaM tatra nIle caiva zivodayam ||58|| pItanirbhAsamudyantaM savitA dRzyate yadA | grISme ca kathitA mRtyu: zaratkAle ca ninditam ||59|| hemante ca vasante ca tAmravarNa: pradRzyate | anyathA pItanirbhAsau nindito lokavarjita: ||60|| zarade grISmato jJeya: mitivarNa: prazasyate | prAvRTkAle tathA zubhre pIto vA na ca * * * ||61|| mahAprabhAvasaMkAzaM mahAnIlasamaprabha: | nabho jJeyaM sadAkAlaM sarvasaukhyaphalapradam ||62|| viparItaM tato vidyA dezamAvAsapIDanam | sasyopaghAtamAriM ca durbhikSaM cApi mucyate ||63|| atikaSTaM surA hyetaM bhayaM vA rasadUSitam | mahApraNAdaM ghoraM ca zukre vai ca nabhastale ||64|| @173 tatkSaNAdeva sarveSAM nRpatInAM prANoparodhinam | tato’nyacchubhasaMyuktaM zreyasA caiva kalpayet ||65|| sagrahe bhAskare candre yadA rAho mahadbhaye | nazyante janapadAstatra vividhA karmayonijA | tato’nyacchubhasaMyuktaM zabdaM lokapUjitam ||66|| zreyasArthe niyoktAsau surazreSThA grahottamA | vividhA mantra siddhyante vividhA mUlaphalapradA ||67|| vividhA vA na vA sarve vividhA prANasaMbhavA: | anekAkArasaMpannA svarUpA vikRtAstadA ||68|| nAnApraharaNAzcaiva nAnAzastrasamudbhavA: | sarvamatayo hyagrA mUlamantrasubhUSaNA | sarve te sAdhyamAne vai siddhiM gaccheyu sagrahA ||69|| grahe candre yadA bhAno rAhuNArtho’pi sagrahe | tasmin kAle tadA jApI mantramAvartayet sadA ||70|| sarva te varadAzcaiva * * * * bhavanti te | sattvopakAraM phalaM hyetat pratiSThA tatra dRzyate | sidhyate mantrarAT kSipraM grahe japtA sarAhuke ||71|| saptabhirdivasairmAsai: pakSaizcApi supUjitA: | mantrANAM siddhi nirdiSTA sagrahe candrabhAskarau | yAmAnte ardharAtre vai siddhiruktA tathAgatai: ||72|| vidhiyuktAsu vai mantrA vihInAM neSyate dhruvam | brahmasyApi mahAtmAna: kiM punarbhuvi mAnuSAm ||73|| zakrasyApi ca devasya rudrasyApi trizUline | viSNozcakragadAhaste tArkSasyApi mahAtmane | neSyate siddhireteSAM vidhihInena karmaNAm ||74|| mantre sujapte yukte ca tantrayuktena hetunA | sidhyante itarasyApi * * * * * * * ||75|| vidhinA mAnuSairmuktA vidyAtattvasubhUSitA | sidhyante sagrahA kSiptA japtA kAleSu yojitA ||76|| dadAti phalasaMyuktaM vidyA sarvatra yojitA | hetukarmaphalA vidyA * * * hetudUSaNI ||77|| @174 karma sahetukaM vidyA vidyAddhetuphalodayA | vidyA karmaphalaM caiva hetu cAnya niyojayet ||78|| catu:prakArAttathA vidyA caturdhA karmasu yojitA | dadyAt karmaphalaM kSipraM sA vidyA hetuyojitA ||79|| sA vidyA phalato jJeyA buddhaizcApi supUjitA | vidyA sarvArthasaMyuktA pravarA sarvakarmikA ||80|| pradadyu: karmato siddhiM sA vidyA karmasu yojitA | zreyasA caiva yojayet na mantrANAM gatigocaram ||81|| prabhAvaM mantrasiddhiM ca lokatattvaM nibodhatAm | ni:phalaM karmato vA vA phalaM karmaM ca tatra ca ||82|| * * * * * * * * lokatattvaniyojitam | dRzyate phalaheturvA mantrA buddhaizca varNitA ||83|| na phalaM karmakramaM hanti nAphalaM karma kriyA parA | phalaM karmasamArambhAt siddhi mantreSu jAyate ||84|| guNaM dravyakramAyogA kramaM dravyakriyAkramA | mantrarAT sidhyate tatra phalA karmeSu yojitA ||85|| vidhidravyasamAyukta: vRttastho karmayojita: | na yoni: karmato jJeyaM yo niyukta: sadA phale ||86|| na bRhatkarmatAM yAnti siddhimantrAkSaraM sadA | tadA mantrI japenmantraM vidhiyonisamAzrayA ||87|| kAlakramA guNAzcaiva vidhiyonigatisaugata: | sidhyante mantrarAT sarve vidhikAlArthasAdhikA ||88|| na guNaM dravyato jJeyaM nAdravyaM guNamucyate | guNadravyasamAyogAt saMyogAnmantramarcayet ||89|| arcitA devatA: sarve Amukhenaiva yojayet | tatpramANaM guNaM dravyaM kSipramantreSu sAdhayet ||90|| krama: kAlaguNopeta: guNakAlakramakriyA | caturdhA dRzyate siddhi: mantreSveva suyojitA ||91|| prabhAvaM guNavistAraM sattvanItisukhodayam | pradadyu: sarvato mantrA guNeSveva niyojitA: ||92|| prabhavaM sarvata: karma guNadravyaM ca sidhyate | nApi dravyA guNAmetA dravyakarmAcca varjitA ||93|| @175 na siddhiM dadyu tatkSipraM yatheSTamanasodbhavAt | mAnasA mantra nirdiSTA na vAcA manasA vinA ||94|| nAnyato mantra vijJeyA na vAnyA manase vinA | nAnyakarmA manazcaiva saMyogAt siddhiriSyate ||95|| na dRSTikarmato hInA neSTaM karmavivarjitam | samyagdRSTi tathA karmaM vAk caM cittaM ca yojitam ||96|| sidhyante devatA: kSipraM mantratantrAkSaroditam | samyagdRSTisamAyogA samyakkarmAntayojayo: ||97|| * * * * * * mantrA sidhyanti sarvadA samyak | karmAntavAksumopetaM samyagdRSTisuyojitam ||98|| sidhyante sarvato mantrA: samyakkarmAntayojitA: | na cittena vinA mantraM na smRtyA saha cittayo: ||99|| samyaksmRtyA ca citte ca dRzyate mantrasiddhaye | na smRtyA ca vinirmuktA mantra uktastathAgatai: ||100|| smRtyA samAdhibhAvena samyak tena niyojitA: | dRzyante UrjitaM mantrai: sidhyante ca samAdhinA ||101|| samyaksamAdhino bhAvo mantrA lokasupUjitAm | tatprayogA imA mantrA: samAdhyA paribhAvitA ||102|| sidhyante mantrarAT tatra yogaM cApi supuSkalam | samyaksamAdhibhirdhyeyaM mantraM dhyAnAdikaM param ||103|| sidhyante yogino mantrA nAyogAt siddhimucyate | yo mayA kathitaM pUrvaM samyaguktasuyojitam ||104|| nAnyathA siddhimityAhurmunaya: sattvavatsalA: | nAsaMkalpAt bhavenmantra: samyak tattvArthayojitA: ||105|| saMkalpA mantra sidhyante samyak te vidhiyojitA | na pUjya mantrarAT sarve samyaksaMkalpavarjitA: ||106|| sidhyante sarvato mantrA: samyagAjIvayojitA | samyaksaMkalpato jJeyaM mantreSveva sukhodayam ||107|| AjIve zuddhitAM yAti mantrA samyak prayojitA | sidhyante bhuvi nirdiSTA mantramukhyA suyojitA ||108|| AjIvaM hi phalaM yukto samyageva suyojayet | samyak saMjIvarato mantrI zuddhacitta: sadA zucau ||109|| @176 zucina: zucikarmasya zucikarmAntacAriNa: | sidhyante zucino mantrA kazmalAkazmale sadA ||110|| kravyAdA yetarA mantrA ye cAnye parikIrtitA | sidhyante mantriNAM mantrA: kravyAdeSveva bhASitA: ||111|| rudraviSNurgrahA caure garuDaizcApi maharddhikai: | yakSarAkSasagItAstu sidhyante mantrakazmalA: ||112|| vividhairbhUtagaNaizcApi pizAcairmantra bhASitA: | svayaM na sidhyate vidhinA hInA azaucAcArarateSvapi ||113|| vidhinA yojitA kSipraM azauceSveva siddhidA | tasmAnmantraM na kurvIta vidhihInaM tu karmayo: ||114|| sidhyante sAsravA mantrA vidhikarmasuyojitA: | sAdhyAstu tathA mantrA AryA buddhaistu bhASitA ||115|| teSAM siddhi vinirdiSTA mArgeSveva suyojitA | AryASTAGgikaM mArgaM catu:satyasuyojitam ||116|| caturdhyAnaM sadA ceyaM catvArazcaraNAzritA: | sidhyante mantramukhyAstu pravarA buddhopadezitA ||117|| anAkhyeyasvabhAvaM vai gaganAbhAvasvabhAvatAm | mantrANAM vidhinirdiSTAM AryANAM ca mahaujasAm ||118|| bhUmyAnAM vidhinirdiSTA siddhimArgavivarjitam | vidyAnAM kathayiSye’haM tannibodha divaukasA: ||119|| dazakarmapathe mArge kuzale caiva subhASite | sidhyante divyamantrAstu vidhidRSTena karmaNA ||120|| iti || bodhisattvapiTakAvataMsakAnmahAyAnavaipulyasUtrAdAryamaJjuzrImUlakalpA- dekonaviMzatipaTalavisarAt paJcama: grahotpAdaniyamanimitta- mantrakriyAnirdezaparivartapaTalavisara: parisamApta iti || @177 22 sarvabhUtarutajJAnAdipaTala: | atha bhagavAn zAkyamuni: punarapi zuddhAvAsabhavanamavalokya maJjuzriyaM kumArabhUta- mAmantrayate sma-asti maJjuzrI: tvadIye mUlakalpapaTalavisare sarvabhUtarutanimittajJAnaparivarta- nirdezaM nAma | taM bhASiSye’ham, yaM jJAtvA sarvamantracaryAniyogayuktA: sarvasattvA sarvamantrANAM kAlAkAlaM jJAsyante | taM zRNu, sAdhu ca suSThu ca manasi kuru | bhASiSye’ham || atha maJjuzrI: kumArabhUto utthAyAsanAdekAMsamuttarAsaGgaM kRtvA dakSiNaM jAnumaNDalaM pRthivyAM pratiSThApya yena bhagavata: zAkyamune: siMhAsanaM tenAJjalimupanAmya trirapi pradakSiNIkRtya bhagavata: pAdau zirasA vanditvA bhagavantametadavocat-tat sAdhu bhagavAn nirdizatu taM bhUtarutajJAnanirdezaM sarvasattvAnAmarthAya | tad bhaviSyati sarvamantracaryAnu- praviSTAnAM sarvakAlaniyamopakaraNaM siddhiniMmittaye yasyedAnIM bhagavAn kAlaM manyase || atha khalu bhagavAn zAkyamuni: maJjuzriyasya kumArabhUtasya sAdhukAramadAt- sAdhu sAdhu maJjuzrI:, yastvaM tathAgatametamarthaM paripraznitavyaM manyase | tena hi maJjuzrI: zRNuSva nirdekSyAmi, evamukte maJjuzrIrbhagavatazcaraNayornipatyotthAya niSaNNo’bhUddharmazravaNAya || atha bhagavAn sarvAvatIM parSadamavalokya sarvabhUtarutapracodanIM nAma samAdhiM samA- padyate sma | samanantarasamApannasya bhagavata: ye kecit sattvA anantAparyanteSu lokadhAtuSu sthitA:, sarve te buddharazmyAvabhAsitA: | sarvAMzca tAn buddhAn bhagavata: zirasA praNamya anantAparyantalokadhAtusthitAM abhyarcya yena bhagavata: zAkyamune: zuddhAvAsabhavanoparisthitaM siMhAsanaM tenopajagmu: | yena ca sahA lokadhAtu: tena ca pratyaSThAt | tatra ca sthitA sarvabhUtagaNA buddhAnubhAvena svakaM svakaM rutaM vidarzayanta: bhagavata: pAdamUlasamIpopagatA dharmazravaNAya | bhagavantaM praNamya abhyarcya ca yathAsthAneSu ca saMniSaNNA abhUvan dharmazravaNAya || atha bhagavAn zAkyamuni: zAkyasiMho zAkyarAjAdhitanaya: teSAM sarvasattvAnAM dhArmyA kathayA saMdarzayati samuttejayati saMpraharSayati | teSAM sarvabhUtasurezvarANAM tathA tathA dharmadezanAM kRtavAn, yathA tai: sarvai: kaizcidanuttarAyAM samyaksaMbodhau cittAnyutpAditAni, kaizcit pratyekAyAM bodhau, kaizcicchrAvakatve, kaizcit satyAni dRSTAni, kaizcidarhattvaM sAkSAtkRtam, kaizcid dazakuzale karmapathe sthitvA praNidhAnaM kRtam | anantAn buddhAn bhagavata: anantAn kalpakoTISvajopasthAnaglAnapratyayabhaiSajyapradAnaM cIvarapiNDApAtazayanA- sanapariSkAraM pradadyAma iti niyatA ca bhaviSyAmo buddhabodheriti || atha bhagavAM zAkyamuni: teSAM sattvAnAmAzayaM jJAtvA mantraM bhASate sma sarvabhUta- rutAbhijJA nAma, yaM sAdhayitvA sarvabodhisattvA: sarvasattvAzca rutaM vijAneyu: ekakSaNena sarveSAM sarvasattvAnAM yathAgocaramavasthitAnAm | katamaM ca tat nama: samantabuddhAnAmapratihatazAsanAnAM samantAparyantAvasthitAnAM mahAkAruNi- kAnAm | oM^ nama: sarvavide svAhA || @178 kalpamasya bhavati-Adau tAvanmahAraNyaM gatvA kSIrayAvakAhAra: mUlaphalazAkAhAro vA akSaralakSaM japet | tri:kAlasnAyinA valkalavAsasA pUrvavat sarvaM vidhinA kartavyaM yathA mantratantreSu tathAgatakulodbhaveSu | tata: pUrvasevAM kRtvA akSaralakSasyAnte tatraiva sAdhana- mArabhet | vinApi paTena | agnikuNDaM kRtvA dvihastapramANaM caturhastavistIrNaM samantAccatu- rasram | sarvaM puSpaphalairarghyaM dattvA prAGmukha: kuzapiNDakopaviSTa: navamagnimutpAdya kSIra- vRkSakASThairagniM prajvAlya zrIphalaphalAnAM dadhimadhughRtAktAnAmaSTasahasraM juhuyAt trisaMdhyaM divasAnyekaviMzati: || tato pUrvAyAM dizi mahAvabhAsaM kRtvA buddho bhagavAnAgacchati | tato sAdhake mUrdhni parAmRzati | aparAmRSTe sAdhake tatkSaNAdeva bhagavato vAcA nizcarate-siddhastvam gaccha yatheSTam | iti kRtvAntardhIyate || tata:prabhRti sAdhaka: paJcAbhijJo bhavati mahAprabhAvadivyamUrti: bodhisattvAcAra: dviraSTavarSAkRti: yatheSTagati: sarvabhUtarutajJa: ekakSaNamAtreNa sarvabhUtAnAM rutaM vijAnIte | prabhavazca bhavati yatheSTagAmI | paJcavarSasahasrANi jIvate | avaivartiko bhavati bodhisattva: | viMzatibhi: sAdhanapravezairniyataM sidhyatIti | nAtra vicikitsA kAryA | prasAdhitasyApi na mantraM japatA pUrvamAditazcaiva madhye caiva nibodhatAm || rutajJAnaM prabhAvaM ca svabhAvaM caiva kIrtyate | madhye Aditazcaiva ante caiva divaukasAm ||1|| bhASitaM kathyate loke madhyadeze ca kIrtitA | mAgadhAmaGgadezeSu kAzipuryA narottamA ||2|| vRjikosalamadhyeSu nareSveva yathAva ca | tathA te devarAT sarve mantrAM vavre svabhAvata: ||3|| tridazo madhyadeze ca vatsa pazya dazArNavA | amante yathA vAcA tathA dezeSu jAyate ||4|| tridazeSveva sarvatra tathA vANI mudAhRtA | yAmA devamukhyAzca nirmANAzca sanirmitA: ||5|| tadA vAcakRtAM vAcA madhyadezArthacAriNI | tathArUpiNaM sarve vai akaniSThAzca maharddhikA: ||6|| sarve te surazreSThA rUpadhAtusamAzritA | dhyAnAhAragatA saumyA kadAcidvAcAmabhASire ||7|| brAhmIzvaramatelA ca kalaviGkarutasvanA | madhurAkSaranirghoSA mattakokilanisvanA ||8|| @179 yadyadarthA bhavedvAcA dhIragambhIrasaMyutA | tathA sarvatovakrA dRSTyA caiva supUjitA ||9|| bhavante te sadA devA madhyadeze savAcakA: | madhurAkSarasaMpannA: snigdhagambhIranAdina: ||10|| meghagarjanA teSAM vAcaiSA tAM tu lakSayet | madhyadezA yathA martyA avantyeSveva pUjitA: ||11|| vAcA zabdasaMpannA tathA jJeyAM surezvarAm | arUpiNAM kRto vAcA asaMjJAyatanasaMbhavAm ||12|| abhAvAdAzrayAtteSAM na vAcAM jagmire surA: | adha: zreSThA: surA: sarve madhyadezeSu vAcakA: ||13|| madhyadezArthacihnAnAM vAcaiSA saMpravartate | atha devAmatha bhUmyAM vai yakSAzcaiva maharddhikA: ||14|| devayonisamAviSTA bahusattvagaNAstathA | karoTapANayo devA sadAmattAzca vINakA: ||15|| catvAro’pi mahArAjA caturyonisamAzritA: | tridazA devamukhyAstu zakreNa saha samAzritA: ||16|| suyAmAmatha sarvatra UrdhvaMjApi surUpiNa: | sarvadevagaNA zreSThA vAcA hyeSA tu kIrtyate ||17|| madhyadeze yathA martyA hInotkRSTamadhyamAm | tathA devavatI vAcA hInotkRSTamadhyamAm ||18|| vAcA tRvidhA jJeyA hInotkRSTamadhyamA | trividhAt karmato jJeyA hInotkRSTamadhyamA ||19|| tathA devAlaye vANI madhuraM cApi sUktajitA | rutaM mataM tathA jJeyaM karmeSveva niyojayet ||20|| asurANAM bhavedvAcA gauDapauNDrodbhavA sadA | yathA gauDajanazreSThaM rutaM zabdavibhUSitam | tathA daityagaNA zreSThaM rutaM cApi niyojayet ||21|| teSAM paryaTantAnAM samantAnAM ca purojavAm | yakSarAkSasapretAnAM nAgAMzcApi sapUtanAm | sarveSAmasurapakSANAM vaGgasAmataTAzrayAt ||22|| harikele kalazamukhye ca carmaraGge hyazeSata: | sarveSAM janapadAM vA tathA teSAM tu kalpayet ||23|| @180 triprakArA yathoddiSTA teSAM naiva viyojayet | devAnAM ca tathA nityaM purogAnAM parikIrtayet ||24|| pretayakSagaNAdhyakSA: skandamAtarakinnarA: | nAgAMzcaiva sadA kAle yathA vAcA nibodhatAm ||25|| lADodreSu tathA sindhau yathAmuttarato tathA | janeSveva hi sarvatra tAM tu teSAM niyojayet ||26|| nAgAnAM ca yathA lADI vAcA hyuktA manISiNI | yakSANAM tu tathA vAcA uttarAM dizi ye narA: ||27|| garuDAnAM yathA hyedre kinnarANAM tu kIrtyate | nepAle sarvato vAcA yathA sA tAM nibodhatAm ||28|| pUtanAnAM tathA nAryA vindhyakukSinivAsinAm | vindhyajAtA manuSyANAM mlecchAnAM ca yA vAcA ||29|| pUtanAnAM tu sA jJeyA vAcaiSAM parikIrtitA | rAkSasAnAM yathA vAcA tAM vavre surottamA ||30|| sasRjyadakSiNA dezA andhralATeSu kIrtitA | draviDAnAM tu sarveSAM DakArabahulA sadA ||31|| tAM tu vAcA samAlakSye rAkSaseSveva niyojayet | triprakArA tathA jJeyA rAkSasAnAM kulayonaya: ||32|| triprakAraiva vAcaiSA tridhA caiva niyojayet | sarvato trividhA jJeyA dezabhASAzca te tridhA ||33|| triprakAraM tathA karma tridezaM caiva yojayet | trividha: sarvato jJeya: trividhaM karma rutaM smRtam ||34|| samaM sarveSu tatraiva vidhAtAnyaM niyojayet | nAnAbhUtagaNA proktA nAnAbhUtalavAsina: ||35|| nAnA ca bahubhASajJA nAnAzAstravibhUSitA | mAnuSA mAnuSAM vidyA nAnAvAcavibhASitAm ||36|| nAnAzAstramatA jJeyA nAnAmantrArthazAlina: | nAnAkarmasamoddezA nAnAsiddhistu mucyate ||37|| AviSTAnAM yadA martyA pAtrasthAnasamAgatA | teSAM ca vidhiyuktena mantraizcApi suyojitA ||38|| AgatA bhUtale devAn vAcenaiva vibhAvayet | liGgamarthaM tathA pAtraM devaM caiva niyojayet ||39|| @181 zreyasA zreyase caiva AvezAnAM tu lakSayet | nAnAdezasamAcArA nAnAbhASasamodayA ||40|| nAnAkarmArthasaMyogA nAnAliGgaistu lakSayet | madhyadezA bahiryeSAM vAcA bhavati caJcalA ||41|| te tu vyaktaM narA jJeyA mlecchabhASAratA hi te | ye krUrA rAkSasA ghorA raudrakarmAntacAriNa: ||42|| DakArabahulA vAcA lakArAvyaktamArSo | dAkSiNAtyA yathA vAcA caJcalA bhavati ninditA ||43|| tathA ca rAkSasastveSu vAcaiSA parikIrtitA | bahudhA rutayA jyeSThA AviSTAnAM tu trijAparAm ||44|| AkRSTA mantribhi: kSipraM svayaM vA iha mAgatA | bahudhA gRhNanti sattvAnAM mAtarAsagrahA surA ||45|| garuDA yakSagandharvA kinnarA * * * * * | pizAcA coragarAkSasAnAM yakSapUtanAm ||46|| AviSTAnAM tathA liGgA kathyamAnA nibodhatAm | mlecchabhASiNa kravyAdA pizAcAvyaktalApinAm ||47|| lakArabahulA vAcA DakArAntAstu pUtanA | teSAM nordhvagatA dRSTi karmeSveteSu yojitA ||48|| mAtsaryA krUrasattvAnAM mRSAvAdAdazuce ratA | teSAM nordhvaM gatA dRSTi adhodRk nordhvagatA hi te ||49|| mAtarANAM tathA vAcA zubhArthopasaMhitA | grahANAM kumAramukhyAnAM vAcA bhavati kevalA ||50|| zubhAGgasaMpadA vAcA bAlabhAvyarthayojitA | prabhAva sarvata: zreyAM sarvatazca divaukasAm ||51|| garuDAnAM tathA vAcA AviSTAnAM tu lakSayet | gakArasamatA jJeyA mlecchabhASeva lakSyate ||52|| avyaktaM ca sphuTAbhAsaM kIrtiyuktaM zubhodayam | suparNine pAyavadityeSA viSadarpanivAraNI ||53|| nAnAgatayo hyeSAM nAnAbhUtasamAgamAm | nAnAvarNato jJeyA nAnAliGgaistu lakSayet ||54|| zubhAkaramabhAkaramabhAsantaM bhakSato nAgarAT pade | vAsukIprabhRtayo nAgA dhArmikA vasudhAtale | kSipravAcA samAyuktAzca vasanto uragAdhipA: ||55|| @182 svena svena tu kAyena yo liGgena tu lakSayet | tena tena tu liGgena taM taM sattvaM vinirdizet ||56|| kazmalA kathitA sarve adhodRSTigatA hi te | nAnAliGginAM jJeyA nAnAsattvanikAyatAm | nAnAkAyagatai: karmai: nAnAkAyaM nibodhatAm ||57|| evaMprakArA hyanekA bahuliGgAbhibhASiNA | nAnAbuddhikRtai: karmai: nAnAyonisamAzritai: | AviSTAnAM bhuvi martyAnAM kathitA liGgAni vai sadA ||58|| surANAmasurANAM ca yathA vAcArthaliGginI | tathaiva tad yojayet kSipraM bhUmirmAnuSatAM gatA: | devAnAM tadA vidyAt suprasannena cetasA ||59|| nirIkSante tathA cordhvaM dizAM caiva samantata: | aviklavA manasaudvilyA hRSTA rUpasamanvitA ||60|| zuddhAkSA animiSAkSAzca snigdhA ca snigdhavakraya: | prasannaglatyA (?) tathA sarve surazreSThA nu lakSayet ||61|| paryaGkopahitA jJeyA niSaNNA bhUtale zucau | kecidambaraM ni:sRtya niSaNNA khecarA pare ||62|| brahmAdyA kathitA devA dhyAnaprItisamAhitA: | tadUrdhvaM zreyasAM sthAne rUpiNA bahurUpiNA ||63|| AkRSTA mantribhirmantrai: mantrajAnAM sanizritA | teSAM rUpadharA kAnti: AzrayA te parivartaye ||64|| dhyAnaprItisamApannA: ISismitamukhA sadA | zuddhAkSA vizAlAkSA bahurUpasamAzritA ||65|| bamantyo tadA kAntyA zriyA rUpasamanvitA | parajJAnavido devA teSAM taM nibodhayet ||66|| paryaGkopariviSTA vai dhyAyantA RSivat sadA | tadAvezaM vidurbuddhyA iSTamarthaprasAdhakam ||67|| zreyasA sarvamantrANAM hitAyaivopayojayet | kathitaM sarvamevaM tu nibodhata surezvarA: ||68|| RSiNA kathitA hyete saMyatA te RSavasthitA | AviSTAnAM tadA liGgA RSINAM kathitA mayA ||69|| @183 UrdhvadRSTigatA devA UrdhvapAdAtha kazmalA | vikRtA raudrarUpAzca UrdhvakezAstu rAkSasA: ||70|| mAtarANAM tadevaM tu keSAM caiva tu dRzyate | kravyAdA nagnakA tiSThe sacelA nizcelatAM gatA ||71|| UrdhvapAdA vikRtAkhyA UrdhvakezA grahA pare | vicerurmedinIM kRtsnAM samantAt saritAtaTAm ||72|| ekavRkSA zmazAnAM ca ekaliGgA pulinodbhavAm | devAvasatharathyAsu vindhyakukSiziloccayAm ||73|| himAdre sAnumAMzcaiva mlecchataskaramandirAm | tatrasthA vikRtarUpAstu mantrAkRSTAzca mAgatA ||74|| gRhNanti prANinAM kSipraM zaucAcAraparAGmukhAm | sarvamedinIM gacched bhayAdAhAramohitAm ||75|| gRhNanti bahudhA loke bahuvyAdhisamAzritAm | nAnAvikRtarUpAste nAnAveSadharA parA ||76|| gRhNanti prANinAM kSipraM mRtakaM mUtra suptakAm | teSAM ca kathitaM liGgaM caritaM tu vibhAvitam ||77|| vAcamAlakSitaM pUrvaM kathitaM tu mahItale | AviSTAnAM tathA cihnaM mAnuSeSveva lakSitam ||78|| sthiraprakArA: sarvatra surazreSThA nibodhatA | AviSTAnAM tathA liGgA kathitA bhUtale nRNAm ||79|| snigdhaM prekSate nityaM animiSazcApi dRSTita: | mAnuSe sattvasaMkliSTe surazreSThe tu mahItale ||80|| vavre vasudharAM vAcAM zabdasaMghArthabhUSitAm | yukte zreyase dharme mAnuSye vAzrayogato ||81|| surazreSTho gato mukhyo jJeyo sarvArthasAdhako | cintitaM jApine tena gatabuddhidivAlaye ||82|| tatsarvaM bodhayet kSipraM mantriNe cintitaM tu yat | etat samyagAkhyAtamAvezaM bhuvi daivatam ||83|| asaMjJino’pi sadA mantrairAkRSyante tu bhUtale | na bhASe madhuraM vAcaM na yajJo satvarA surA: ||84|| ni:zreSThA vivazA caiva sthitA te maunamAzritA: | na vAcA kiMcanasteSAM na cintA nApi mAnitA ||85|| @184 tasmAt taM na cAkRSye taM jApI parivartayet | asAdhyaM nApi tatteSAM mantrANAM jinasaudbhavAm ||86|| nAkRSyaM vidyate kiMcid duSkaraM teSAM japtamantrArthatApinAm | AkRSyante tathA AryA Aryairmantraistu yuktita: ||87|| AryANAM yAni cihnAni khaGgizrAvakasaMbhavAm | bodhisattvA mahAtmAno dazabhUmisamAzritA: ||88|| AkRSyante tathA mantrai: samayaizcApi subhUSitA: | mahAdUtyaistathoSNISairmunivarNasuyojitai: ||89|| vRddhaputraistu dhImadbhirabjaketukuloditai: | kulizAhvairmantramukhyaistu krodharAjamaharddhikai: ||90|| nAnye mantrarAT zaktA laukikA ye maharddhikA: | nApi samayavitteSAM na cotkRSTo mantramIzvara: ||91|| varNituM gaNayituM gantuM taM sthAnaM yatra te sadA | samayA saMcAlyate teSAM hetu: karmasamAhitAm ||92|| nanu cAkRSyate teSAM hetu: karmasamAhitam | tantraM cAkRSyate teSAM samaye buddhabhASitai: ||93|| tasmAt taM na cAlaye yatnA na vRthAmarthena yojayet | maharddhikA te mahAtmAno dazabhUmisamAzritA: ||94|| azaktA sarvamantrA vai gantuM yatra te tadA | tathAgatAnAM tathA mAjJA saMsmRtyAmarapUjitA ||95|| AgaccheyustadA sarve mantrajaptArthamantravit | AkRSTAnAM bhavelliGgA mAnuSyokAya mAnuSAm ||96|| dhIrata: snigdhavarNazca gambhIrArthasudezaka: | dhIro gambhIratAM yAto alpabAppo bhavettadA ||97|| akhinnamanasotkRSTo pRSTazca mantravit | svamudro bandhayAmAsa suvideze caiva nabhastala ||98|| parasattvavido hyagro dharmatattvArthadezaka: | nItiprItisukhAviSTo kRpAviSTasya cetasA ||99|| mahotsAho dRDhArambho buddhadharmArthadezaka: | muhUrtaM kSaNamAtraM vA pravizenmAnuSAzrayam ||100|| bahurUpo surUpazca UrdhvaM tiSThe nabhastalam | buddhadharmagatA dRSTi: saMghe caiva sagauravA ||101|| @185 kSaNamAtraM tadA tiSThenmAnuSIM tanumAzritA | satyasaMdho mahAtmAno jitakrodho tridoSahA ||102|| prathamaM tAvato vidyA pazcAccaiva niyojitA | mAnuSaistadA kRSTA punarmuktAzca yatheSTagA: ||103|| stabdho nizcalAkSazca sitavarNastathaiva ca | aGgaketustadAviSTo ghoragambhIrasusvara: ||104|| suprasanno mahAkAyo tiSThate ca mahItale | paryaGkamAsanAviSTo kRpAviSTo’tha cetasA ||105|| sa mudrApadmaropeto mahAsattvo samAvize | avalokito munizreSTho bodhisattvo maharddhiko ||106|| svecchayA Agato lokAM sattvavatsalakAraNo | abhayAgrA kAraNo * * * * * * * * ||107|| abhayAgrAkaropetau UrdhvadRSTisamAsthitau | sAdhakaM pazyate dRSTyA karuNAviSTacetasA ||108|| ISismitamukhA devA kecid bhrUlatabhUSitA: | mahAsattvo mahAtmAno sattvAnAM hitakAraka: ||109|| prasannA sarvato mUrtyA taM vidyAdavalokitam | krUro vajradharo mukhyo bodhisattvo maharddhika: ||110|| AviSTo krUriNo sarvo raktAntAyatalocano | indIvaratviSAkAra ISatkAye tu lakSayet ||111|| parAmRzyantaM tadA vajraM mudrAM badhnAti mAtmanAm | tuSTo varado martyAn bhogAM dApayate sadA ||112|| mahAtmA kRSNavarNo vai ISi dRzyati tatkSaNAt | snigdhaM gambhIramukto’sau vAcAM bhASate tadA ||113|| nRNAM kimarthametaM vo karmavaraM dAsyAma vo bhuve | amoghaM darzanamityAhurvajriNe’bjine jine ||114|| varadA saprabhA mantrA phalaM dadyustadA tadA | jinairAgamanaM tatra nirmANo bhuvi mAnuSAm ||115|| samayAt kathitA hyete varNAzcaiva vibodhitA: | tathAgatAdAzrayAddhi vA phalahetusamudbhavA: ||116|| nirmANA kathyate bimbaM na bimbaM nirmANamAzritam | bimbanirmANayo yadvat pratibimba na vidyate ||117|| @186 padmakiJjalkavarNo’sau hemavarNa mahAdyuti: | nirbhinnarocanAbhAso kuGkumArAbhividviSa: ||118|| udyantamivArkaM vai karNikArasamaprabha: | tAdRzaM vidyate bimbe buddhabimbasamAzrite ||119|| brAhmazca ravanirghoSo kalaviGkarutadhvani: | zreyasa: sarvabhUtAnAM yuktiyogAnniyujyate ||120|| tAdRzaM lakSaNaM dRSTvA buddhamityAhu jantava: | tadgotrA ca vidhisteSAM vajrAbjakulayo tadA ||121|| laukikAnAM tu mantrANAM mantranAthaM tu yojayet | yatpUrvaM kathitaM sarvaM bahuprastAvabhUSitam ||122|| taM niyujya tadA mantrI manteSveva ca sarvata: | RSINAmekasaMsthAnaM garuDAnAM ca nibodhitam ||123|| svaliGgA vAcayA caiva taM niyuJjyatha mantriNAm | bahuliGgA tadA caiSA svaliGgA caiva sAdhayet ||124|| svamudrAmudritA hyete itarA vyantarA: smRtA: | kathitaM sarvamAvezaM svamukhaM du:khadaM parAm ||125|| eSa kAlakramo yoge Aveze caiva yojayet | mahAprabhAvairmudraistu mantraizcApi nivArayet ||126|| niyuJjyAt sarvato mantrI japtamAtrAM ca cetarAm | anyathAmAcaredyastu itarairmantribhi: sadA ||127|| parirakSya tadA pAtraM mantraizcApi maharddhikai: | dUtidUtagaNaizcApi ceTaceTigaNai: sadA ||128|| itarAn laukikAn devAn Ahvaye caiva maharddhikAm | yakSarAD vividhA sarvAM yakSiNyazca maharddhikam ||129|| Ahvayet tatkSaNAnmantrI manaso yadyabhIpsitam | anyamantrA na cAhveyA nAnye devagaNA sadA ||130|| svayamevAgatA ye tu samaye tAM niyojayet | sarve sampadakA hyete mantrA: sarvArthasAdhakA: ||131|| taM tasmA netarAM karmaM AvezAM cApi varjayet | AkRSTA maharddhikA devA divyA AryAzca bhUmijA | alpakArye’tha yuJjAnA samayabhraMzo’tha jAyate ||132|| @187 takSaka: prekSate stabdhaM vAsukizcApi nRtyate | karkoTakazca mahAnAgo mucilindayazasvina: ||133|| zaGkhapAladurlakSo nRtyante uragAdhipA: | zaGkhapAlo’tha zaGkhazca maNinAgo’tha kRSNila: ||134|| sAgarA bhramate kSipraM patate ca muhurmuhu: | sarpavanni:zvasante te viSadarpasamucchritA: ||135|| vividhA nAgavare hyete antAntA teSu nibodhatAm | kecid bhAvayato hRSTo kecit tiSThanti nizcalam ||136|| kecit pate * * kSipraM svasthAGgA UrdhvamUrdhajA | patanti vividhAkAraM plutaM cApi karoti vai ||137|| anantA bhramate kSipraM padmavaccaJcale jale | anantA nAgayonyAstu saMkhyAtA liGgaveSayo: ||138|| pUrvavat kathitA vAcA daSTAviSTamahoditam | mocayet kulizAhvena mantreNa krodharAjena yuktimAMzca ||139|| mantreNaiva kuryAntaM teSAM mantreNa yojayet | mantrAstu parNinA ye’tra nirdiSTA viSanAzakA: ||140|| te tu mantrA sadA yojyA daSTAviSTeSu sarvata: | zeSA vighnA tathA kuryA grahamAtarayojitA ||141|| tenaiva kArayet karmaM grahamAtarapUtanAm | asaMkhyA lakSaNA hyete daSTAviSTeSu jantuSu ||142|| taireva laukikairmantraistattatkarma niyojayet | azeSaM kathitaM hyetaM daSTAviSTaM ca lakSaNam ||143|| adhunA bodhayiSyAmi tiryagbhASAM samAnuSAm | nArakAnAM tu bhASAM vA kathyamAnAM nibodhatAm ||144|| yadA pakSigaNA: sarve saMnipatya samantata: | grAmavAsaM tadA cakru: madhyAhne janamAlaye ||145|| tadA te kathaye vAcAM rephayuktAM sabhairavAm | kraka: kakAramityAhu: kAkA ye krUrabhASiNo ||146|| kathayanti bhayaM tatra kSudhA caiva ca darzayet | mayUrA kokilAzcaiva saMnipatya prage tadA ||147|| krUrAM darzayedvAcAM bhayaM tatra nivedayet | bumukSAM kathayAmAsa AhAraM caiva yojayet ||148|| @188 sadAhaM sarvakAyAtA grAmasthAneSu dRzyate | tadA te kathayantyete tAM vAcAM bhayabhairavAm ||149|| SaNmAsAM nazyate deze grAmyaktAM (?) bhojanottamAm | teSAM kSIrasamaM deyaM toyaM caiva sukhodayam ||150|| zArikAzukamukhyAMstu kapotA haritAstathA | cakravAkA bhAsasvakIkA sarve Agatya mIlaye ||151|| grAmamadhyagatA hyete yadA kurvanti mAlayam | tadA te kathayantyevaM mahAdurbhikSakAraNam ||152|| anAvRSTiM tathA vyAdhiM bahurogasamAgamam | lUtA visphoTakAzcaiva mahAtaskaratAzrayAm ||153|| avagacchantu bhavanto vai SaDbhirmAsairbhaviSyate | yadA sarvapakSigaNA krUraM cakraturbhRzadAruNam ||154|| rodamAne tadA sarve sattvAnAM ca niveditA | yathAsthitA yathAkAlaM tadaiva tatra yojayet ||155|| dakArabahulAM vAcaM manuSyabhASiNo yadA | Agatya grAmavAse’smin kathayanti yathA hi tam | rAtrau svastyayanaM kRtvA tasmAddezAdapakramet ||156|| madhurAkSarasaMyuktaM yadA nedu sapakSijA | tasmAt subhikSamArogyamevaM cAhurnivedayet ||157|| yadA dakSiNato gacche mRgA gacchetha magratam | siddhiM ca nirdizante tA: mRgAzcaiva supuSkalAm ||158|| zvAnajambUkanityasthA: te mRtyuM darzayanti te | na gacchettatra medhAvI jambUkaizca nivArita: | pravizet svAlayaM kSipraM kathayAmAsa te tadA ||159|| atikrUrA ninedustA: agratazcApi pradhAvayet | gacchet tatkSaNAnmantrI yadicchet siddhimAtmana: ||160|| vAmato dakSiNaM gacchejjambUko yadi gacchata: | siddhiyAtraM vijAnIyAjjambUkena niveditAm ||161|| cASA ca pakSiNA sarve mRgAzcaiva sajambukA: | hariNA zazakAzcaiva vividhA tiryajAtaya: ||162|| pradakSiNaM ca yadA cakrurmahAsiddhiM supuSkalAm | kathayAmAsa te sarvaM gaccha pUjyo bhaviSyasi ||163|| @189 sarvamazobhanA hyete uragA zvApadAdayo | mArge yadi dRzyate sthAna gacchet kutra vA kvacit ||164|| sarve te kathayantyevaM nAsti siddhi nivartatAm | gacchatAM svakamAvAsaM svastho tiSThati sve gRhe ||165|| na gacchettatra mantrajJo uragaistu niveditam | yadi gacchettadA kAlaM udvego mRtyu vA bhavet ||166|| nAnAtiryagatA prANA jalAvAsA sthalecarA | sthAvarA jaGgamAzcaiva kathayanti zubhAzubham ||167|| viparItairbhayaM vidyAt svasthai: svasthatAM gatA: | kecit tiryagatA divyA: mAnuSAbhASiNo tadA ||168|| yo’yaM nivedaye vAcAM taM tathaiva niyojayet | svaliGgai: sadA svAsthyaM krUraizcApi subhairavam ||169|| tattathaivAvadhAraNArthaM buddhiM dadyAtha mantravit | liGgAnanekadhAM lakSye nAnAyonisamAzritAm ||170|| mAnuSANAM tathA vAcA yuktA madhyArthabhASiNI | madhyadeze tu yA vAcA zabdapadArthAvabhASitA ||171|| sa mAnuSI vAcamityAhu: tato’nyaM mlecchavAcinI | vANI sarvatato jJeyA madhyadeze nibodhitA ||172|| madhurAkSarasaMyuktA hRdyA karNasukhAvahA | anelA mAnasodbhUtA avikSiptArthabhASiNI ||173|| sa jJeyA mAnuSI vAcA rutaM caiva svabhAvata: | tato’nye sarvato’narthA sA vAcA mlecchavarNinI ||174|| kathitaM mAnuSaM vAnyaM pazUnAM tAvadihocyate | siMho’pi dezamAkramya gacchetpuravaraM sadA ||175|| bhRzaM tatra haret kSipraM taruM tasya sudAruNam | rudyate pazurAjA vai karuNaM dIna nivedayet ||176|| mahadbhayaM tadA vidyAt sarvadezopasaMplavam | mahApure yadA rAvaM pazurAjJeti zrUyate ||177|| pazcime mahadbhayaM vidyAd dakSiNe zAntikAmatAm | pUrveNa tu bhaveccakraM pararASTrAgamaM vidu: ||178|| uttareNa bhaved ghorA ativRSTyAhu saMplavam | vidikSeSveva sarvatra bhayaM caiva nivedayet ||179|| @190 rAvairdvistribhirjJeyaM tribhirdikSu mahadbhayam | kSema dakSiNato sarvaM siMhenaiva niveditam ||180|| catvAro matha paJcA vA sapta SaSTha nibodhitA | aSTAt pareNamityAhu: ni:phalaM caiva niyojayet ||181|| dakSiNAvasthitA zreyA adhaurdhvArthasaMpadA | kSemaM * kasAmIpye devAyatanacatvare | sadArAvaM tadA varjyaM tasmAddezAdapakramet ||182|| yathA siMhe tathA sarvaM sarvaprANiSu yojayet | zarabhai: zArdUlAkhyairvai yathA tatsarva nibodhatAm ||183|| abhAvA mAnuSAvAsaM hiMsa: zarabhayA sadA | kiM tu prAsAdikaM jJAnaM kathyate tAM surottamAm | kroSTukeSu ca sarvatra tAM tathaiva niyojayet ||184|| pUrvapazcimato bhAge yadA hastI ruded bhRzam | tasmAnmahadbhayaM vindyAt tatra dezeSu jantunAm ||185|| zmazAnA vAyasAzcaiva urdhvatuNDA rudanti vai | tatra vidyAnmahodvegaM vAyasaizca niveditam ||186|| prasthito mantriNe kAlaM yadyadezAbhikAGkSiNam | gacchato vAmata: kAko bhRzaM rauti sudAruNam | na gacchet tatra medhAvI vAyasena niveditam ||187|| rauti dakSiNato zreyaM agratastu nivArayet | na gacchet tatra mantrajJo gacchan mRtyuvazo bhavet ||188|| gomayaM bhakSayet pakSI yadA rauti sukhodayam | mRSTAnnabhojanaM vidyAt golAbhaM caiva nirdizet ||189|| mandirArUDhanityastho yadA rauti sa vAyasa: | ardharAtre tathA kAle gRhabhedaM samAdizet ||190|| dhAnyapuJjadharArUDho yadA rauti sa vAyasa: | suzubhaM kUjate kSipraM madhuraM cApi bhASitam | acirAt taM phalaM vindyA bahudhAnyadhanAgamam ||191|| gRhadvAraM yadA pazyaM vAyaso ravato bhRzam | tatra rAtrau bhavettasya zastrasaMpAta cauribhi: ||192|| kSIravRkSe yadA zreSTho kaNTake kalahapriya: | hastiskandhasamArUDhaM azvapRSThe ca zobhanam ||193|| @191 bhoginAM mastake rAjyaM padmapuSpeSu saMpadA | nAnAvividhasaMpatyo madhurAkSarakUjitA: ||194|| sarvato liGgamarthAnAM tatpUrvaM kathitaM hitam | * * * kUjanaM krUraM samaM sarveSu yojayet ||195|| zIvAya sarvato jJeyA dakSiNena phalapradA | tatsarvaM siMhato jJeyaM zivAnnu sarvadA ||196|| krUrA azobhanArAvA dInA mRtyuparAyaNA | sarvato sukhaniSpattiM phalaM sasyasamudbhavam ||197|| sarve zivagaNA proktA sAyaMprAte ca zobhanA | ekAraveti yadyetA dakSiNAM dizamAzritA ||198|| zivA zivatamA proktA dvitIyA rAve tu kIrtyate | tRtIye rAve tathA jJeyA rAjJe arthAvahA bhavet ||199|| caturthe tu mahAlAbhaM paJcame putradA smRtA | SaSThe ca dhananiSpatti: saptame na bhave zubhA ||200|| aSTamaM ni:phalaM vidyA tadUrdhvaM bhayapIDitA | evaM karoti zivA tatra asaMkhyeyA te’pyaniSTadA ||201|| pazcimena zivA jJeyA paracakrabhayaM tadA | dvitIye durbhikSakAntAre krUrarAvA yadA bhavet ||202|| tRtIye arthanAzaM tu caturthe prANarodhinam | paJcame kathite rAve amAtyAnAM vyAdhipIDakA: ||203|| SaSThe corAgamaM vidyA sarvatastu zivA tu sA | saptamena mahAvyAdhiM aSTame cAdi ninditA | tadUrdhvaM bhayabhItArtA kSudhitA vA prabhASate ||204|| uttareNa tu yo rAvo zivAyA: zrUyate sadA | mahAghoratamaM vyAdhiM tatra sthAne vinirdizet ||205|| dvitIye krUrarAve tu du:khadA sA bhavettadA | tRtIye arthanAzaM tu caturthe agnisaMbhavam ||206|| paJcamena mahAvRSTiM SaSThe rAjAparudhyate | saptamena mahAyuddhaM zastrasaMpAtamAdizet | aSTame ni:phalaM vidyA tadUrdhvaM ya: kiMci roditi ||207|| pUrveNa ca yadA rauti zivA yAme tu mantime | tadA rAjAgamaM vidyA dvitIyArAve tu preSiNAm ||208|| @192 tRtIyaM rAjato mRtyu: baddho vA yadi zrUyate | caturthe corato du:khaM paJcame prANarodhikam ||209|| SaSThe ca bhavate vyAdhi: saptame agnito bhayam | aSTame ni:phalaM vidyA zeSaM pUrvavat sadA ||210|| yadA dakSiNapUrveNa vidize vyAhare zivA | prathamena bhavetsaukhyaM dvitIye sarvato janAm ||211|| tRtIye dhananiSpattizcaturthe sasyasaMpadA | paJcame subhikSa nirdiSTaM SaSThe kSemaM samAdize | saptame sarvato jJeyamaSTame niSphalaM sadA ||212|| yadA dakSiNabhAgena pazcimAmadhyato sadA | nirdize ca dhruvA jJeyA zivA krUratamA smRtA ||213|| prathamena bhavenmRtyu: hanyate brAhmaNA dvike | tRtIye kSatriyaM hanyA caturthe vaizyamityAhu: | * * * * paJcame zUdrayonaya: ||214|| SaSThe mlecchinAM hanti saptame taskarA tadA | aSTame ni:phalaM vidyA atidu:khaM krUrarAviNAm | * * * * asaMkhyeyAnAM tu dRzyate ||215|| uttarApazcimAbhAge yadA tIvraM virauti sA | atikSipraM mahAvyAdhi: rAjJe vA vyAdhimAdizet ||216|| dvitIyena hanyate hastI rAjJo mukhyo gajottamam | tRtIyena bhavenmRtyu: * * mAdiSTa: tatra vai | caturthena bhavenmRtyu: mukhyAnAM ca dhanezvarAm ||217|| paJcame dhananAzaM tuM SaSThe vyAdhi saMbhavet | saptamena bhave du:khaM sarvato ca bhayAvaham | aSTame ni:phalaM vidyA pUrvaM vai sarvato tadA ||218|| uttare pUrvayormadhye vidikSu caiva lakSayet | atikrUrA yadA kSipraM zivA vyAharate tadA | uttare pUrvato madhye vidikSuzcaiva lakSayet ||219|| atikrUrA yadA kSipraM zivA vyAharate sadA | mRtyunA hanyate jantu: pauramukhyo dhanezvara: ||220|| dvitIyena hanenmantrI tRtIye gajamAdize | caturthe vividhayonyastu mlecchataskarajIvina: ||221|| @193 caturthena bhaved vyAdhi: sarveSAM ca tadA jane | paJcame hanyate putro amAtyo vA nRpaterdhruvam ||222|| SaSThe mRtyumAdiSTA mahAdevyA tu narAdhipe | saptamena haned rASTraM muktaM cApi vinirdizet | aSTamaM ni:phalaM vidyA pUrvavat kathitA sadA ||223|| ata: UrdhvaM tathA rAvo zivAnAM ca bhave yadA | amAnuSaM taM vidurmartyo mahopadravakArakam | apakramya tato gacche mantrairvA rakSamAdizet ||224|| mahAprabhAvairvikhyAtairjinAbjakulayodbhavai: | homakarmANi kurvIta zAntiM tatra samAdizet ||225|| evaMprakArA hyanekAni bahubhASyA pazuyonaya: | nAnApakSigaNAMzcApi rutaM caiva nibodhaye ||226|| bahudhA tiryagatA keciccApasumUrtijA | kecidvikRtarUpAstu raudrA: sattvaviheThakA: ||227|| kecit prANAparodhikAM sattvAM hiNDyante’tha mahItale | asRkpAnaratA: kecit anvAhiNDanti medinIm | kecidrudhiragandhena bhramante medinItalam ||228|| vividhA mAtarA hyete grahamukhyAstu bAlizA: | kumArakumArikArUpA grahA: proktA: vividhA parA | bhramante medinIM kRtsnAM kSaNamAtreNa sarvata: ||229|| sahasraM yojanaM kecid vAyuvad bhramatAparA: | pazuveSakRtA kecid dRSTyA naSTA ca jantuSu ||230|| vividhaM karoti sarve te sarvatra vasudhAtale | mRtapUtakasattveSu supte upahate tathA ||231|| gRhNate mAnuSAM kecit valimAlyArthakAraNAt | sarveSAM mAnuSAM loke kramante kecinnabhastalAt ||232|| sarvAkAravido jJeyA bahurUpA vikAriNa: | zubhA azubharAvAzca jJeyA liGgaistu sarvata: ||233|| zubhAzubhaphalaM sarvaM vikRtaM sukRtaM tathA | AgamairbahuvidhairjJeyA lokatattvArthacihnitai: ||234|| RSibhirjinasutaizcaiva khaDgibhirjinavarai: sadA | zrAvakairmaharddhikai: sarvaM nAnAyonisamAzritam ||235|| @194 grahairgrahavarai: khyAtai: prakRSTairlokacihnitai: | jJeyaM zAstrato tattvaM AgamAdhigamApi vA ||236|| nAnAliGgavidhAnena gatiyonivibhAvata: | jJeyaM zubhAzubhaM sarvaM krUrai: saumyaizca liGgibhi: ||237|| chatraM sitaM patAkaM ca matsaM mAMsaM ca sArdrayo: | utkSiptA ca medinI padmayantra gomayaM tadA ||238|| dadhi puSpaM phalaM caiva striyaM vAmbarabhUSitAm | zuklavastraM tathA jJeyaM dvijaM zreyArthabhASiNam ||239|| vRSaM gajaM tathA jJeyaM azvaM cAmarabhUSitam | pradIpaM bhAjane nyastaM pUrNadhAnyaphalodayam ||240|| devadvijapratimAM vA pUjyamAnA sadA nRpai: | abhiSekArthayuktaM vA nRpabimbAtha mantriNAm ||241|| zaGkhasvanaM ca bherIMzca paTahaM cApi sudundubhim | ghaNTAzabdaM prahRSTaM ca jayazabdaM praghoSitam ||242|| mAnuSyodIritAM vAcAM jayasiddhiphalapradam | etAM nimittAmAvedya iSTAM caiva niveditAm ||243|| sarvasaMpatkaraM kSemaM iSTaM caiva supUjitam | sarvAM prApnuyAdarthAM saphalAM manasodbhavAm ||244|| mantrajApaM tato gacchet siddhyarthI siddhimAdizet | sarveSAM sarvasattvAnAM prasthitAnAM tu nirdizet ||245|| yo’yaM devatAdhyakSa iSTo gotrajo paro | adhyeSTavyo bhavennityaM taM liGgI pazyato phalam ||246|| vividhAkAracihnAstu devA: proktAstu sarvadA | talliGginA tathA proktA vividhA veSacihnaya: | yo yamiSTataraM pazyet so tasyaiva phalodayam ||247|| vAcAM bahuvidhAM vavre yadA te mAnuSA bhuvi | kathayanti zubhAM vAcAM anyonyAlApamAzritA: ||248|| pareSAM ca yadA vavre vizvastAzca samantata: | evaM ca vAcire mUcu: zubhaM zreyaM japaM sadA | kSemamArogya sarvaM vai svastizAntisukhodaya: ||249|| dhanina: devato mukhya suro dharmarAjAstathA | sarvato bhAskarazcaiva chatradhvajapatAkayo: ||250|| @195 buddhaM dharmaM tadA saMghaM mantraM tAramiti: sadA | kumAraM kAJcanaM zubhraM agniskandhaM mahotsavam ||251|| jinaM padma tathA vajraM lokezaM bodhimuttamam| bodhisattvA tathA lokAM brahmazcaiva surottamAm ||252|| bahuprakArA hyanekAni prazastAM sAdhuvarNitAm | zuzrAva zabdAn yathA gantA sarvAsAM prApnuyA hi sau ||253|| tato’nye lokavidviSTaM sazabdaM cApi ninditam | prazastA zakunayo hyetA prasthitAnAM jape ratAm ||254|| sarveSAM ca mayaM yogo udyogArthasasaMpadAm | tato’nyanniditaM sarvaM na lebhe kAmitaM phalam ||255|| prazastaiva sarvato gacche aprazastaizca na vrajet | praNamya sarvato buddhAMstrayaM kRtvA pradakSiNam ||256|| svamantraM mantranAthaM ca mAtApitrau tha du:karAm | praNamya sarvato gacche zivaM tatra vinirdizet ||257|| AcAryagurumukhyAnAmupAdhyAyaM caiva yatnata: | prazastadhArmakathikaprazastaM caiva vrate ratam | yathArhaM tadAbhyarcya iSTadevamanehitam ||258|| snAtabhukto’tha vizvasta: pratyUSe vA jitendriya: | zaucAcArarato mantrI gacchet sarvatodizam | yathAzAphalasaMyogaM prApnuyAt sarvato zubhAm ||259|| zAntisvastyayanaM caiva AyurArogyavardhanam | zrIsaMpat kathitAmagryA yatheSTaM manasepsitam ||260|| iti || iti mahAyAnavaipulyasUtrAd bodhisattvapiTakAvataMsakAdAryamaJjuzrImUlakalpAd viMzatima: sarvabhUtarutajJAnanimittazakunanirdezaparivarta- paTalavisara: parisamAptamiti || @196 23 zabdajJAnagaNanAnAmanirdezapaTala: | atha khalu bhagavAM zAkyamuni: punarapi zuddhAvAsabhavanamavalokya maJjuzriyaM kumArabhUta- mAmantrayate sma-asti maJjuzrI: tvadIyakalpavisare zabdagaNanAnirdezaM nAma vivartanam | zRNu, sAdhu ca suSThu ca manasi kuru | bhASiSye’ham || evamukte bhagavAM maJjuzrI: kumArabhUto utthAyAsanAdekAMsamuttarAsaGgaM kRtvA dakSiNaM jAnumaNDalaM pRthivyAM pratiSThApya, yena bhagavAMstenAJjaliM praNamya, tri: pradakSiNIkRtya, bhagavata- zcaraNayornipatyotthAya evamAha-tatsAdhu bhagavAM nirdizatu zabdajJAnagaNanAnirdezaM nAma dharmaparyAyam | zrutvA sarvamantracaryAnupraviSTAnAM sattvAnAM ca sarvazabdagaNanAjJAnam | tadbhaviSyati sarvasattvAnAM sarvamantracaryAnupraviSTAnAM ca hitodayaM sukhAvahaM sarvazabdagaNanAsamatikramajJAnam | tadbhagavAM AryakAmo hitaiSI sarvasattvAnAmarthe bhASayatu || atha bhagavAM zAkyamunirmaJjuzriyasya kumArabhUtasya sAdhukAramadAt-sAdhu sAdhu maJjuzrI: yastvaM tathAgatametamarthaM sattvasattvArthasaMpadaM prati prastotavyaM manyase | tena hi tvaM maJjuzrI: zRNu, nirdekSyAmi | atha khalu maJjuzrIrbhagavatA kRtAbhyanujJAtastatotthAya sve Asane niSaNNo’bhUd dharmazravaNAya bhagavantaM vyalokayamAna: || atha bhagavAM zAkyamuni: sarvAvantaM zuddhAvAsabhavanaM buddhacakSuSA avalokya, sarvazabda- gaNanAsamatikramAspandanAM nAma samAdhiM samApadyate sma | samanantarasamApannasya bhagavata: nIlapItAvadAtamAJjiSThasphaTikavarNAdayo mahArazmijAlaprabhAmaNDalA nizceru: | nizcarya ca samantAt sarvasattvAnAM sarvalokadhAtuM mahatAvabhAsenAvabhAsya, sarvasattvabhavanAni ca sarvanarakatiryakpretayAmalaukikAM asurabhavanAM avabhAsayitvA, mahAdu:khavedanAM pratiprasrabhya, punareva bhagavata: zAkyamune: kAye’ntardhIyate sma || sarvasattvAM saMprabodhya bhagavAnevamAha- atha zabdavidaM jJAnaM bAdhyaM dharmArthapUjitam | gaNanAM caiva lokajJo bhASire madhurAM girAm ||1|| bAdhyAt padato jJeyaM padaM bAdhyasubhUSitam | dhAtustenAtivistAraM pratyayAntaM kriyodbhavam ||2|| liGgaM zabdato jJeyaM na liGgaM zabdavarjitam | zabdaliGgasamudbhedA nItaneyadharmArthayo: ||3|| nAnAneyaM zabdaM ca jJAnaM na zabdaM jJAnayojita: | jJAnazabdAcca yo bhAva: sa zabdo tattvArthayojana: ||4|| pratyayA hetutA jJeyA pratyayo hetumudbhava: | pratyaye tu tadA hetau kriyAyogavibhAvinI ||5|| @197 dhAraNA vA tado hyuktA Azrayo pratyayo vidA | dhAtupratyayayogena zabdo dharmArthayojaka: ||6|| na zabdo arthato jJeyaM na zabdAdarthamiSyate | arthapratyayayogena sa zabdo zabdavidhairvidA: ||7|| bahudhA dhAtavo proktA pratyayAzca tadAzrayA: | yaM pratItya tadA zabdA vibhejuste varAzrayA: ||8|| yena zabdavido vidyA mantrA tattvArthabhASitA | na tAM zabdavadavagacchenmantrANAM pratyayairvinA ||9|| notpadyante tathA mantrA vinA pratyayamAzrayA | na tAM didRkSu sarvatra mantrAM pratyayato zivAm ||10|| arthapratyayatAM zUnyAM dhAtavaizca vivarjitAm | na tAM viddhi saMyogaM liGgavAkyArthasaMmatam ||11|| na liGge gati nirdiSTA hetupratyayadhAtujA | tathAzvayojitA siddhirliGgo dharmArthayojitA ||12|| gatidezakriyAniSThaM padaM vAkyamata: param | citratvamati vA zabde yo vAcamavasRjet sadA ||13|| na zabdArthaniSpattirliGgeSveva tu yojitA | mUrdhajaM kathitaM zabdaM huMkArArthabhUSitam ||14|| sarvaM pratyayamAzritya AzrayaM ca vinAzraye | tAlvoSThapuTo vAkya AzrayodbhAvano pare ||15|| zaminAdAzrayate jJeyaM yuktiravyabhicAriNI | matistattva tathA dhAto vistArAmarthabhUSitA ||16|| dhAtu: karoti saMyogaM pratyayArthAttu liGgita: | dantyaM tAlavazcaiva oSThaM zAbdamata: param ||17|| RjikSu sarvato lokAM visargAM dhAtuceSTitAm | gatimantraprabhAvena AzrayAntAM nibodhatAm ||18|| gatimeva sadA mantrA dhAtupratyayajA matA | ubhau tAM zabdaniSpattiM pratyayAdAzraya: smRta: ||19|| vibhajya bahudhA mantrAM sadbhAvAgamanizriyAm | vibhaktiyonijA hyeSA zabdA mantrAzca sarvata: ||20|| @198 jJeyA vibhajatyarthe * * * pUjitAstathA | ekadvikasamAyogAt trikasaMkhyArthasaptamam | asaMkhyAdaSTAdhikA jJeyA mAnuSANAM nibodhitA ||21|| AdhAraM jJeyamityAhurmantratantrArthapUjane | saptame vidhinirdiSTA mantrasiddhiSu jApinAm ||22|| saptamarthArthato jJeyA saptamasya kramo yathA | vividhaM kramanirdezaM saptamyartheSu yojayet ||23|| mantrANAM SaSThayo khyAtA samUhAvayavAstathA | saMbandhAddhi mantrANAM liGge dve niyojitA ||24|| vikAraM bahudhAstasya SaTprakAraM nigadyate | strISu saliGginI SaSThyA aSTamantreSu yojayet ||25|| paJcaprakArA ye mantrA paJcamarthArthayatnatA || napuMsakaliGgamantrArtho ukto dharmArthavarjitA ||26|| ye tatra nizritA mantrA apAdAnArthayojitA | * * * * sarve prANaharA smRtA: | mUrdhnazabdasamAyogAnni:sRtA oSThadantayo: ||27|| jihvA niSpIDitA ye’tra zabdaprANAparodhikA | samapratyayazAntA te zamidhAtusayojitA ||28|| prapannAsakarAntAnAM astyayanetrayojayet (?) | puSTyarthA dhAtavo ye tu zabdA: pratyayArthasuzobhitA ||29|| tAM vidu: puSTikarmeSu apAdAneSu yojitA: | vibhajya yaM sthAnaM ye’nye parikIrtitA: ||30|| zabdAkSaravipuSTA te dhAtu vikasate sphuTA | puMskaliGgA tathA mantrA mahAprabhAvArthayojitA ||31|| caturthasaMvibhaktibhyAmakSaraM mAtrabhUSitam | pavarge kathitaM hyagra pravaraM sarvakArmakam ||32|| rephapratyayasamodbhUtaM ukArAvatha zobhanam | madhyacihnaM visargaM ca bhakAraM gatibhUSitam ||33|| vidu: pravaraM zabdaM sarvakarmArthasAdhanam | niyataM naiSThike vartma bodhisattve niyojite ||34|| anuttaraM zabdamityAhu: mahAbodhipathaM patham | yaM japaM mAnuSo kSipraM sarvamantrAM prasAdhayet ||35|| @199 paJcamArthamata: proktA akSaramekacihnitam | antajaM pavargema makArAntaM vidu: sadA ||36|| dvitIyaM lokamukhyaM tu zabdamityAhu mAnavA | na tu zabdasamAyogA ni:sargAntavibhUSitam ||37|| jajJe yo pravaro mantro utkRSTo zabdayonijo | buddho lokaguru: zreSTha: chattroSNISeti lakSyate ||38|| ante takAravarge tu kathitA lokaguro trikam | mantrA sarvato hyagre sazabdo lokapUjito ||39|| akArAntaM vibhaktArthaM visargAntaM vibodhitam | madhyaliM * sazabdAntaM antaM zabdavibhUSitam ||40|| taM vidu: zabdamutkRSTaM mantraM devapUjitam | paJcamArthe niyuktA ye saMkhye gaNanodbhave ||41|| vibhaktapaJcame hyete vibhaktyArtha supaJcamA | anantA kathitA mantrA anantA jinabhASitA ||42|| mantrA uSNISA * * * * jinamUrdhajA | anantA zabdavido jJeyA zabdA: sarvArthasaMpadA: | catu:SaSTiparopetAM mantraM zabdayojinam ||43|| sa zabdo sarvata: zreSTho pavarge ya: caturaM padam | caturmakArasaMyogA ante ni:prayojitA ||44|| sazabdA mantramukhyAstu chatrasaMjJArthasAdhakA | caturthagaNanA proktA vibhakti: zabdayonijA ||45|| saMpradAnArthamantrANAM dviliGgAdAzrayatAM gatA: | kathitA abjine mantrA puSTyamarthArthasaMpadA ||46|| caturtha kathitA mantrA catu:prakArA niyojitA | caturakSarazabdAnAM mUrdhamUSmAtha tAlavam ||47|| kathitaM zabdanirdeze tRtIye saMprayojayet | vikAsArthaM sphuTadhAtUnAM pratyaye liGge’tha yojayet ||48|| prathame ante ca ya: zabdo sa zabdo lokapUjito | varo mantro pradhAnAkhyo * * * saMniyojito ||49|| sa zabdo puSTino hyukto abdaketusamudbhavo | trAnto trikasamAyogo madhyanto’tivarNito ||50|| @200 sa zabdo lokamukhyo’sau pravaro arthato sadA | dhAtvopetaM sadAkAlaM samArthe taM prayojayet ||51|| uSasame ca tadA vavre dhAtuM tAM nibodhatAm | madhurAkSarasaMpanno utvaM tAM puMsi yojitAm ||52|| sa zabdo lokamagro’sau pravaro mantramucyate | catuSTyAM tamakSaraM varjye dvitIyAyAM parikIrtitA ||53|| sa jJeyo zAntikAmyArthaM pravaro buddhabhASito | tRtIyo oSThapuroSmANaM pratyayArthAntavarjitam ||54|| puSTiliGge sadA yukto bhUdhAtontayojito | UrdhvacihnaM tatho bhrAntaM sa mantro buddhabhASito ||55|| tRtIye vibhaktimAzritya yo’rtho bhUtisazabdayo: | AdyA varNato grAhyA agrA zAntikA pauSTikodayA ||56|| dvitIyaM karmaNi proktaM tRtIyA karaNe tathA | ubhayo vibhaktayo jJeyaM sa zabdo mantrarAT smRta: ||57|| prathamaM karmamityAhu: kartA ya: svatantrayo: | jinAbjakulize mantre mantranAthA hitAstathA | hite vibhaktyantA sarvato jJeyA pratyayAntAzca dhAtujA ||58|| saliGgamarthato jJeyaM vAkyAt padayodbhavet | mantrA: kathita mukhyAstu vibho: jinajA surA: ||59|| jinAbjakulayormantrA vajriNe laukikAstathA | arthavata: dhAtuM parigRhNAti saMkramAm ||60|| udAttAnudAttAzcaiva sUcitA jJeyArthasAdhanA | mantrA liGgagatAntA ca madhye hutvA tathodyatA: ||61|| anAdinidhanaM zabdaM tanmantrAMzca yojayet | nivAntA kalamantAzca rephayuktAzca vistarA ||62|| bAdhyArthapadayormadhye yo liGgacchavicchrutam | taM liGgaM svaritopetaM kSipraM mantreSu yojayet ||63|| pUrvAnupadayo kAlakriyAzaktiSu yujyate | padayormadhyaniSpatti: yo’rtho sa zabdavizruta: ||64|| tasmAt taM parijJeyArthaM surUpaM rUpavarNitam | phalArthe niSpadazreyaM sa mantro buddhabhASita: ||65|| @201 abhAvasvabhAvato kAlaM svabhAvatazca parikIrtyate | tayornijarayaM zAntaM padadharmArthabhUSitam | vAkyaM parato zreyaM zAntamarthAkSaraM zubham ||66|| yaM jJeyo mantribhirmantrA prazastA buddhabhASitA | itimekAkSaraM brahma oMzabdArthabhUSitam ||67|| jJeyA rUpiNa: zubhro prazasto maGgalAvaho | kalyANArthakaro hyukto prazasto maGgalAnvito ||68|| ukto lokanAthaistu sa mantro mukhyato smRto | vividhArthAzca zabdamukhyAzca mukhyazabdA paraistathA ||69|| sa zabdo dharmiNa: zreyo kriyAkAlakramoditA | AdityavaMzAt te mantrA dIptizabdArthabhUSitA: ||70|| jvalante pAvake mantrA saumyAsaumyAkhyayojitA: | surUpA: saumyacittAzca nakSatrAbhidharmiNo sadA ||71|| candre’smiM uditA mantrA: zabdaizcandrAkSaroditai: | zucayo nirmalA proktA akSarA ekajA parA ||72|| amAtrasahavikhyAtA cAruvarNA maharddhikA | mantrA agravarA proktA uSNISA jinasUnubhi: ||73|| vividhAkArayogAstu yogatuSTiriva sthitA | prasannA zucayo nityaM pratyekArhathabhASitA ||74|| pratyekabuddhayormantra: prazasto zAntikarmaNe | svAhAvAsanayormantrA oMkArArthapUjitA: ||75|| ekadvikasaMjJA so sa mantro sarvakarmasu | zreyasaiva sadA yojyA pratyekajinamudbhavo ||76|| ananta: sahito jJeya: pUrvadAzcAntamadhyamam | bahuliGgino mantrA bahumantrArthamakSarA ||77|| bahudhA dhAtavo hyete ** SAntA nibodhitA | mantrAM tAM tu vai siddhi: tavarge mAdimakSaram ||78|| rephAntaM Adita: tADayenmantrAbjasaMbhavA: | tAraya du:khitAM sattvAM karuNaiSAmavalokite ||79|| sA vai tAramukhyA tu anantA mantrA hi vai ture | tvaryAcchabdayormadhye pavarga mAmakI smRtA ||80|| @202 pavarge devaM vikhyAtA kulamAtArthasAdhanI | sitacihnA prasiddhArthe devI pANDaravAsinI ||81|| tArA tu kathitaM pUrvaM rakSorthe tAM prayojaye | lakArabahulo yodhargacchabdAntaM te trayodbhavam ||82|| jinAGgamasRjaM zabdaM devI locanamucyate | zabdamarthAkSaraM siddhi: sarvamantreSu yojayet ||83|| kulamAtrA prasiddheyaM jinavajrAbja sarvata: | sarvamantreSu prayoktavyA pUrvamAdita zAntaye ||84|| locanA bhuvi vikhyAtA mantrAgrA tatra sAdhanI | yata: sarvamiti jJeyaM AdimantreSu yojayet ||85|| prasiddhyarthaM ca mantrANAM AtmarakSArthakAraNam | saprasiddhA sarvato jJeyA devIM tAM jinalocanAm ||86|| anekAkArarUpAstu mantrA sa zabdate sadA | AdimadhyeSu varNeSu catu:SaSThyAkSareSu ca ||87|| sarvatra sarvavarNeSu mantrAM tantrAMzca yojayet | AdimeSu ca sarvatra tavargA tacca varNayo: ||88|| sarve zAntina: proktAnAM tridhA prayojayet | takArAt prakRtivarNeSu lakArAntA sarvayonijA ||89|| te mayA pauSTikA varNA tadanye cAbhicArukA: | te puna: trividhA jJeyA krUrazAntikapauSTikA: ||90|| tathA te triprakArAstu tathA hyuktA tridhA tridhA | yogasamAyAmA anantA te punastridhA ||91|| saumyAM akSarAM viddhi zAntaye taM viyojayet | varadA hyakSarA kecinmadhyamA puSTihetukA ||92|| raudrAM pApakarAM jJeyAM hakArAntAmakSarAM parAm | evametat prayogeNa zabdaizcApi subhUSitAm ||93|| anantAM hyakSarAM viddhi anantA mantradevatA: | evametena yogena anantAM mantrAMzca yojayet ||94|| taM vidurmantrarAjAnaM puMskaM sarvArthasAdhakam | ekArasahito yo varNa: sa zabdo mantrabhUSita: | napuMsakaM taM vidurmantraM madhyakarmeSu yojayet ||95|| @203 ikArasahito yo varNa: sa mantro vidyate kIrtyate | sA strI itare mantreSu prasiddhA kSudrakarmasu ||96|| te tridhA puna: sarve’tra nAnAzabdavibhUSitA: | tridhAM tAM trividhAM sarvAM sarvakarmeSu yojayet ||97|| pulliGgasaMjJo yo vAkyo puruSo’rtho sarvato mata: | taM vidu: puruSamantraM vai sarvakarmeSu yojayet ||98|| napuMsakaliGge yo mantra: tAM viddhi napuMsakam | kuryAt sarvakarmeSu sarvasaukhyasukhodayam ||99|| strIliGgasaMjJo yo mantra: tAM viddhi sadA striyam | sarvakarmakarA te’pi nityaM rakSeSu yojayet | anantakarmakarA mantrA anantArthA zabdayonaya: ||100|| vividhA zabdamukhyAstu nAnAtantramantrayutAm | tathaivAcare kSipraM mantrA sidhyantyayatnata: ||101|| kathitaM zabdavijJAnaM sarvamantrArthasAdhanam | ****** gaNanaM kIrtyate budhai: ||102|| jApinAM hitakAmyArthaM tAM tu viddhi divaukasA: | ekadvikasamAyogA * yAvacchatamucyate ||103|| dazaguNaM paJcakAM viMzat sahasraM taM nibodhatAm | dazasAhasriko saMkhyaM ayuteti parikIrtyate ||104|| dazAyutAstathA nityaM prayutaM lakSamucyate | lakSasAhasriko koTi: ** sthAnArbudaM smRtam ||105|| dazArbudo nirbudo jJeya: samudraM ca tata: pare | dazo’nyat sAgaro jJeyastA dazArthe samudyata: ||106|| akSobhyaM pare vindyAnni:kSobhyaM ca tata: pare | devarAT sarve vivAhaM kIrtyate budhai: ||107|| adhikA daza tare tasya khaDgamityAhu vANijA: | nikhaDgaM tad vidurmantrI nikhaDgaM cApi khaDginam ||108|| tata: pareNa zaGkhaM vai saMkhyA tasya pareNa tu | sA mayA gaNite jJeyA mahAmAyanipazcimA ||109|| asaMkhyAyA vidurmartyA tato’nye devayonijAm | dazArdhaguNitA sarve sArdhA ca dazayojitA: ||110|| @204 tata:pareNa zakyaM vai azakyaM cApi durjayam | arcitopacita: sthAne dRSTisthAnaM vidurbudhA: ||111|| tato kRSTinikRSTizca anantAnantayonijA | tata: pareNa buddhAnAM jJAnaM zrAvakakhaDginAm ||112|| buddhaputrA mahAtmAno ye’pi tattvavido surA: | anantA gatayo hyeSAM gaNanaM sthAnamuttamam ||113|| anantajJAninAM sthAnaM nAtra bhUtalavAsinAm | kathitaM gaNite sthAnaM gaNitajJaistu mantribhi: ||114|| mantrasiddhyarthayuktAnAM japakAle niyojanAm | pramANaM gaNite jJeyaM mantrajApArthakAraNA ||115|| saMkhyAgrahaNapramANaM vA vidhiyukto’rthajApinAm | asiddhA pravize vindhyaM siddhamantro vraje hitam ||116|| tathA haimavataM zailaM siddhamantro vrajet sadA | yatheSTaM gamanaM tasya siddhamantrasya dehina: ||117|| asiddho himAlayaM gacched yadi mantrA jApakAraNAt | na sehu: du:sahaM sainyaM sarvadvandvAM ca zItalAm ||118|| svalpaprANA svalpaprayogAcca mUlyasiddhi: samoditA | bahupuSpaphalopetaM vindhyakukSinitambayo: ||119|| bheje mantra sujaptarthaM tasmAt vindhyaM tu bhUdharam | pUrvaM sevetsadA vindhyo nirdiSTo japakAraNAt ||120|| tasmAtsiddhiM vijAnIyAt vindhyAdrergirigahvare | gaGgAdakSiNato bhAge sarvaM vindhye prayojayet ||121|| uttarato bhAge himavantaM vinirdizet | tasmAt sAdhayenmantrAM yatheSTazucayoditAm ||122|| siddho himavAM gacche siddho vindhyanitambayo: | girigahvarakUleSu guhAvasathamandire ||123|| taTe saritpaternityaM sati ** kUleSu vA | sarvatra sAdhayenmantrAM yathA tuSTikaraM hitam ||124|| iti | mahAyAnavaipulyasUtrAd bodhisattvapiTakAvataMsakAdAryamaJjuzriyamUlakalpAt ekaviMzatitama: zabdajJAnagaNanAnAmanirdezaparivartapaTalavisara: parisamApta iti || @205 24 nimittajJAnajyotiSapaTalavisara: | atha bhagavAM zAkyamuni: sarvanakSatragrahatArakajyotiSAM sarvalokadhAtuparyApannAnAM sarvadigvyavasthitAM sarvamaharddhikotkRSTatarAM grahAnAmantrayate sma-zRNvantu bhavanta: mArSA: | sarvagrahanakSatraprabhAvasvavAkyaM prabhAvaM nirdezayituM bhavanta: sarvamantrakriyArthAM sAdhayantu bhavanta: | iha kalparAje maJjughoSasya zAsane siddhiM paratazcAnyAM kalparAjAMsi autsukyamanA bhavantu bhavanta iti | atha bhagavAM zAkyamuni:- grahANAM caritaM sarvaM sattvArthaM vahekArtham | sarvajApinAM mantrArthaM ca prasAdhitam | ****** vakSye sarvaM sa sarvavit ||1|| azvinyA bharaNyA kRttikA | nakSatrA trividhA hyete aGgAragrahacihnitA ||2|| meSarAzi prakathyete teSu siddhirna jAyate | uttamA madhyamAzcaiva kanyasA siddhi dRzyate | na gacchet sarvapatthAnAM krUragrahanivArita: ||3|| rohiNI mRgazirazcaiva ArdraM nakSatramucyate | punarvasupuSyanakSatrau azleSazca prakIrtita: ||4|| maghAphalgunyau ubhau cApi hastacitrau tathaiva ca | svAtyavizAkhamanurAdha jyeSThamUlastathaiva ca ||5|| ASADhau tau zubhaprazastau jApinAM hitau | zravaNadhaniSThanakSatrau krUrakarmaNi ||6|| zatabhiSabhadrapadau ubhau nakSatrau siddhihetava: | revatyA jAyate zrImAn yuddhazauNDo vizArada: ||7|| zeSA nakSatramukhyAstu na jAyante yugAdhame | abhijit sucaritazcaiva siddhi puNyA prakIrtitA ||8|| tiSyaupapadazcaiva kaniSTho niSTha eva tu | bhUta: satyastathA loka Alokazca prakIrtyate ||9|| bhogada: zubhadazcaiva aniruddho ruddha eva tu | yazodastejarAD rAjA * lokastathaiva ca ||10|| nakSatrA bahudhA proktA catu:SaSTisahasrakA: | na eteSAM prabhAvo’yamasmin kAle yugAdhame ||11|| kathitA kevalaM jJAne kalparAje sukhodaye | svayaMbhuprabhAvAstu sattvA vai tasmin kAle kRtau yuge ||12|| @206 AkAzagAmina: sarve jarAmRtyuvivarjitA | asmin kAle na nakSatrA nArkacandrA na tArakA | na devatA nAsurA loke Adau kAle yugottame ||13|| na saMjJA nApi gotraM vain a tithirna ca jAtakam | nopavAso na mantrA vain a ca karma zubhAzubham ||14|| svacchandA vicarantyete na bhojyaM nApi bhojanam | zuddhA nirAmayA hyete sattvA bahudhA samA | lokabhAjanasaMjJA vai ** grasyAyAM pravartate ||15|| tataste pUrveNa karmeNa AkRSTA yAnti bhUtalam | bhUmau vimAnadivyasaMsthAM sasurAsura: ||16|| *** saMbhavaM tato madhyame *** | madhyame tu yuge prApte mAnuSyaM tanumAzritA: ||17|| AhArapAnalubdhAnAM sA prabhA praNAzitA | gAtre khakkhaTatvaM vai zubhAzubhaviceSTitam ||18|| tato divasamAsA vai saMvRtA vai grahajyotsnayA | tata:prabhRti yatkiMcit jyotiSAM jJAnameva vA | mayA hi tatkRtaM sarvaM sattvAnAmanugrahakSamA ||19|| RSibhirveSa: purA hyAsIt brahmaveSo’tha dhImata: | mahezvaraM tanumAzritya viSNuveSo’thavA puna: | gAruDIM tanumAbhujya yakSarAkSasacAriNAm ||20|| paizAcIM tanu evaM syAjjAto jAto vadAmyaham | kuzalA bodhisattvAstu tAsu tAsu ca jAtiSu ||21|| upapattivazAnnityaM bodhicaryArthakAraNAt | bodhisattva: purA AsIdahameva tadA yuge ||22|| ajJAnatamasA vRto bAlizo’haM purA hyasau | yAvanti kecilloke’smin vijJAnA zilpaceSTitA ||23|| zAstre nItipurANAM ca vedavyAkaraNaM tathA | chandaM ca jyotiSazcaiva gaNitaM kalpasaMmatam ||24|| mithyAjJAnaM tathA jJAnaM mithyAcAraM tathaiva ca | sarvazAstraM tathA loke purA gItaM mayA cirA | na ca jJAnaM mayA labdhaM yathA zAnto munI hyayam ||25|| @207 bodhikAraNamuktyarthaM mokSahetostathaiva ca | saMsAracArake ruddho na ca mukto’smi karmabhi: ||26|| buddhatvaM virajaM zAntaM nirvANaM yacyutaM padam | samyakSa labdho me cirakAlAbhilASitam | prApto’smi vidhinA karmai: yuktimanto’dhunA svayam ||27|| prApta: svAyaMbhuvaM jJAnaM * jinai: pUrvadarzitam | na taM pazyAmi taM sthAnaM bahirmArgeNa labhyate ||28|| bhrAnta: saMsArakAntAre bodhikAraNadurlabhAm | na ca prApto mayA jJAnaM yAdRzo’yaM svayaMbhuva: ||29|| adhunA prApto’smi nirvANaM karmayuktA zubhe rata: | kevalaM tu mayA hyetad vakSyate zAstrasaMgraha: ||30|| na ca karmavinirmuktaM labhyate siddhihetava: | dIrgha: saMsArasUtro’yaM karmabaddho nibandhana: ||31|| tasyaitad bhUtimAhAtmyaM pacyate ca zubhAzubham | kevalaM sUcayantyete nakSatragrahajyotiSAm ||32|| nAnyeSAM dRzyate cihnamadharmiSThA manujAM tathA | ata eva grahAdyuktA sAnugrAhyA zubhAzubhe ||33|| catvAro lokapAlAstu Apo bhUmyanilajyotiSakhadyotibhUtA: prakIrtitA: | ityete ca mahAbhUtA bhUtasaMgrahakAraNA ||34|| pracoditAstu mantre vai sattvasaMgrahakAraNAt | teSAM kAlaniyamAcca mantrasiddhirajAyate ||35|| teSu jApiSu yatne vai rakSaNIyA zubhAzubhai: | prakRSTo lokamukhyaistu zakrAdyAzca surezvarA: ||36|| te’pi tasmin tadA kAle yugAnte parikalpitA | mantrA siddhiM prayatnena sidhyante ca yugAdhame ||37|| ata eva hi jinendraistu kumAraparikalpita: | maJjughoSo mahAprAjJa: bAladArakarUpiNa: | bhramate sarvaloke’smin sattvAnugrahatatkSama: ||38|| tasmin kAle sadA siddhirmaJjughoSasya dRzyate | nakSatraM jyotiSajJAnaM tasmin kAle bhaviSyati ||39|| saptaviMzatinakSatrA muhUrtAzca prakIrtitA | rAzayo dvAdazazcaiva tasmin kAle yugAdhame ||40|| @208 te grahA saMvibhAjyaM vai nakSatrANAM rAzimAzritA | pRthubhUtAni sarvANi saMzrayanti pRthak pRthak ||41|| jAtakaM caritaM caiva sattvA rAze pratiSThitA | mohajA viparItAstu zubhAzubhaphalodayA ||42|| ata eva karmavAdinyo rAzayaste muhurmuhu: | sattvAnAM siddhiyAtraM tu kalpayanti zubhAzubham ||43|| jAtakeSu tu nakSatro rohiNyAM parikalpita: | zrImAM kSAntisaMpanna: bahuputra: cirAyuSa: ||44|| arthabhAgI tathA nityaM senApatyaM karoti sa: | vRSarAzirbhavedeSa vRSe ca parimardate ||45|| mRgazire caiva lokajJa: dhArmika: priyadarzana: | kRttikAMze tathA nityaM rAjA dRzyati medinIm | trisamudrAdhipatirnityaM vyaktajAtakamAznute ||46|| prAdezike’tha durge vA ekadezo nRpo bhavet | yadi jAtakasaMpanna: grahe ca gurucihnite ||47|| samantAt vasudhAM kRtsnAM anubhoktA bhaviSyati | daza varSANi paJca vai tasya tasya rAjyaM vidhIyate ||48|| azvinyA bharaNI caiva kRttikAMzaM vidhIyate | eSa rAzi samartho vai vaNijyArthArthasaMpadA ||49|| yadi jAtakasaMpanna: aizvaryabhogasaMpadam | jAtakaM asya nakSatre rakte bhAskaramaNDale ||50|| astaM gate yathA nityaM vikRtistasya jAyate | krUra: sAhasikazcaiva asatyalApI ca jAyate ||51|| tanutvaco’tha raktAbho dRzyate’sau mahItale | asya jAtikSaNAnmeSanimiSaM ca prakIrtitam ||52|| atrAntare ca yo jAtastasyaite guNavistarA: | acchaTApadamAtraM tu jAtireSAM prakIrtitA ||53|| ato jAtito bhraSTA grahANAM dRSTivarjitA | jAyante vividhA sattvA vyatimizre prajAtake ||54|| vyatimizrA gatiniSpattirvyatimizrA bhogasaMpadA | ata eva na jAyante jAtikeSveva varNitai: ||55|| @209 jAtakA kathitA triMzat zubhAzubhaphalodayA | krUrajAtirbhave hyeSAM aGgAragrahacihnitA ||56|| mahodaro’tha snigdhAbho vizAlAkSa: priyaMvada: | jAyate nityaM dhRtimAM bRhaspate graham#kSite ||57|| yugamAtre tathA bhAnau uditau candrArkadevatau | ahorAtre tathA nityaM samyagjAtakamiSyate ||58|| viparItairjAtakairanyairviparItAstu prakalpitA | grahadarzana sidhyantu mithyAjAti zubhAzubhe ||59|| mithyAphalaniSpatti: samyagjJAnazubhodaya: | gatiyoni samAzritya kSetre jAtipratiSThitA: ||60|| avadAto mahAsattvo bhArgavairgrahacihnite | Ardra: punarvasuzcaiva AzleSasyAMza ucyate ||61|| eSu jAto mahAtyAgI zaTha: sAhasiko nara: | strISu saGgI sadA lubdho arthAnarthasavidviSa: ||62|| paradArAbhigAmI syAt kRSNAbha: zyAma eva vA | varNato jAyate dhUmro ugro vai maithunapriya: ||63|| maithunaM rAzimAzritya jAyate’sau zanIzvarI | zanizcarati tatrastho divA rAtrau muhurmuhu: ||64|| eSa jAtakamadhyAhne prabhAvodbhavamAnasa: | tasmin kAleti yo jAtastatpramANamudAhRtam ||65|| sa bhave dhananiSpatti: aizvaryaM bhuvi cihnitam | puSye tathaiva nakSatre AzleSe ca vidhIyate ||66|| etat karkaTako rAzi: guruyukto maharddhika: | pItako varNato hyagro jAtaka: saMprakIrtita: ||67|| ardharAtre tathA nityaM jAtako’yamudAhRta: | tatkAlaM tu pramANena yadi jAta: sattvamiSyate ||68|| sarvArthasAdhako hyeSa vidhidRSTena hetunA | rAjyadhananiSpatti: A bAlyAddhi karoti sa: ||69|| pItAbhAso’tha zyAmo vA dRzyate varNapuSkala: | zaucAcArarata: zrImAM jAyate’sau vizArada: ||70|| magha: phalgunIzcaiva sAMzamuttaraphalgunI | bhAskara: sa bhavet kSetra: siMho rAzirvidhIyate ||71|| @210 tatra jAtA mahAzUrA mAMsatatparabhojanA | giridurgaM samAzritya rAjyaizvaryaM karoti vai ||72|| yadi jAtakasaMpanna: kSetrasthA niyatAzritA | udyante tathA bhAnau jAtaka eSu kIrtyate ||73|| uttarAphalgunIsaMjJA hastacitrA tathaiva ca | nakSatreSu ca jAtastho zUrazcauro bhavennara: ||74|| asaMyamI paradAreSu senApatyaM karoti sa: | yadi jAtakasaMpanna: niyataM rAjyakAraNam ||75|| kanyArAzirbhave hyeSA yatraite tArakA smRtA | ubhau bhavedeSAM svAmI syAdanyo vA kvacitpuna: ||76|| eteSAM tArakA zreSThA graho rakSati dAruNa: | saumyo vA punarbhadrazca pramudra: sadA pati ||77|| madhyAhnA pUraNAjjAti: jAtakaM eSu dRzyate | citrAMzaM svAtinazcaiva vizAkhAsyArdhasAdhikam ||78|| tulArAzi: prakRSTArthaM somazcarati dehinAm | eta dAruNaM kSetraM zanirbhArgavanAlayam ||79|| jAtakaM hyeSu jAtastha: praharAnte nizAsu vai | eSu jAtA bhavenmartyA bahupAnaratA: sadA | apragalbhA tathA hrIzA mahAsaMmatapUjitA ||80|| kvacidrAjyaM kvacidbhogAM prApnuvanti kvacid dhruvam | aniyatA jAtake dRSTA mAtrA bAlyavivarjitA | yadi jAtakasaMpannA bahvapatyA sukhodayA: ||81|| anurAdha dRSTanakSatre prakRSTa: karmasAdhanam | maitrAtmako bahumitra: zUra: sAhasika: sadA ||82|| jyeSThA kathitaM loke jAta: pracaNDo hi mAnava: | bahudu:kho sahiSNuzca krUro jAyati mAnava: ||83|| vRzcikAM rAzimityAhu: tIkSNa: sAhasika: sadA | eteSveva sadA jAti jAtakaM ca udAhRtam ||84|| madhyaMdine tathAditye yadi jantu: prajAyate | tIvro vijitasaMgrAma: rAjAsau bhavate dhruvam ||85|| bAladArakarUpAstu graho mIkSati tatkSaNam | yo’sAvaGgAraka: prokta: pRthivIdevatAzubha: ||86|| @211 ata eva pRthivIM bhuGkte svasutazcaiva pAlitA | tato’nyo viparItAstu jAti eva zubhAzubhA | dIrghAyuSo’tha tejasvI manasvI caiva jAyate ||87|| jAyate hyanurAdhAyAM mahAprAjJo mitravatsala: | etadaGgArakakSetraM vyatimizrairgrahai: sadA | mUlanakSatrasaMjAta: pUrvASADhAstathaiva ca ||88|| ASADhe uttare aMze dhanUrAzi: prakIrtitA | etad bRhaspate: kSetraM jAtakaM tasya jAyate ||89|| aparAhNe tathA sUrye zazine vApi nizAsu vai | tasya jAtakamityAhu: yo jAto rAjyahetava: ||90|| svakulaM nAzayenmUle yatne zobhanamucyate | madhyajanmasthito bhogAn prApnuyAt san a saMzaya: ||91|| atikrAnte tut AruNye yathA bhAskaramaNDale | vArdhakye bhavate rAjA mahAbhogo mahAdhana: ||92|| nimnadeze sasAmarthyo nAnyadezeSu kIrtyate | tato’nye viparItAstu dRzyante vividhA janA ||93|| uttarASADhamevaM syA zravaNazcaiva prakIrtyate | dhaniSTha: zreSThanakSatra: rAzireSA makaro bhavet ||94|| etat zAnizcarakSetraM tadanyairvA grahacihnitam | jAtakarmeSu nityastho dRzyate ca mahItale ||95|| nirgate rajanIbhAge prathamAnte ca madhyame | eSu jAtA mahAbhogA dRzyante ca samantata: ||96|| nIcA nIcakulAvasthA mahIpAlA bhavanti te | pracaNDA kRSNavarNAbhA: zyAmavarNA bhavanti te ||97|| raktAntalocanA mRdava: zUrA: sAhasikA: sadA | jalAkIrNe tathA deze nRpatitvaM karoti vai ||98|| dIrghAyuSo hyanapatyA bahudu:khAsahiSNava: | tato’nye viparItAstu daridravyAdhitA janA: ||99|| dhaniSThA zatabhiSazcaiva pUrvabhadrapadaM tathA | aMzametad bhavet rAzi: kumbhasaMjJeti ucyate ||100|| etad grahamukhyena kSetramadhyuSitaM sadA | vyatimizraistathA candrai: zukreNaiva ca dhImatA ||101|| @212 eSu jAtirbhavedrAtrau pratyUSe ca pradRzyate | prakRSTo’yaM jAtako nityo loke ceSTitazuddhitA: ||102|| krUrakarme bhavenmRtyo buddhimantyo udAhRta: | vicitrAM bhogasaMpattimanubhoktA mahItale ||103|| tadanye viparItAstu daridravyAdhitA janA: | bhadrapadazcaiva nakSatra: revatI ca prakIrtitA ||104|| pUrvabhadrapade aMze mInarAzi prakalpitA | jAtakarmeSu nityasthA dRzyate ca samantata: ||105|| rAtryA madhyame yAme divA vA savito sthite | ardhayAmagate bhAnau madhyAhne ISadutthitam ||106|| stokamAtravinirgataM …. | hastamAtrAvazeSe tu ekakAlaM tu jAtakam | zuddha: zuklatarazcaiva zuklataiva suyojita: ||107|| zuklakSetramiti devA taM vidurbrahmacAriNa: | pItakai: zuklanirbhAsairgrahaizcApi adhiSThita: | tatkSetraM zreyaso nityaM dhArmikaM paramaM zubham ||108|| eSu jAtA bhavenmartyA sarvAGgAzca suzobhanA | rAjyakAmA mahAvIryA dRDhasauhRdabAndhavA ||109|| dIrghAyuSo mahAbhogA nimnadeze samAzritA | prAcIM dizaM samAzritya vRddhiM yAsyanti te sadA ||110|| na teSAM jaGgale deze vRddhi jAyati vA na vA | na matsyA mUlacAriNyA dRzyante ha kathaMcana | jalaughe cAbhivardhante RSINAmAlayo’mbhasi ||111|| teSu jAti prakIrtyete rAzireva prakIrtitA | teSu jAtA hi martyA vai nimnadeze’tivardhakA ||112|| mahIpAlA mahAbhogA prAcyAvasthitA sadA | grahA: zreSThAbhivIkSyante bRhaspatyAdyA: zanaizcarA: ||113|| prAcyAdhipatyaM tu kurvanti eSu jAtaM na saMzaya: | rAzayo bahudhA proktA nakSatrAzca anekadhA ||114|| tRvidhA grahamukhyAstu cirakAle tu nAdhunA | mAnuSANAmato jJAnaM tithaya: paJcadazastathA ||115|| @213 triMzatizcaiva divasAni ato mAsa: prakIrtita: | pakSa: paJcadazAhorAtrA: dvipakSo mAsa ucyate ||116|| tato dvAdazame mAse varSamekaM prakIrtitam | etat kAlapramANaM tu yugAnte parikalpitam ||117|| prApte kaliyuge kAle eSA saMkhyA prakIrtitA | mAnuSANAM tathAyuSyaM zatavarSANi kIrtitA: ||118|| teSAM saMvatsare prokto Rtava: saMprakIrtitA: | Adimante tathA madhye trividhA te parikIrtitA: ||119|| antarA uccanIcaM syAdAyuSaM mAnuSeSviha | teSAM manuSyaloke’smiM utpAtAzca prakIrtitA: ||120|| mAnuSANAM tathAyuSyaM zatavarSANi kIrtitam | amAnuSyA jIvaloke’smin vidravanti itastata: | vitrastA te’pi bhItA vai vicaranti itastata: ||121|| devAsuramukhyAnAM yadA yuddhaM pravartate | tadA te manuSyaloke’smiM kurvante vyAdhisaMbhavam | ketukampAstatholkAzca azanirvajra eva tu ||122|| dhUmrA diza: samantAd vai dhUmaketu pradRzyate | zazimaNDalabhAno vai kabandhAkArakIlakA ||123|| chidraM ca dRzyate bhAnau candre caiva maharddhike | evaM hi vividhAkArA dRzyante bahudhA puna: ||124|| durbhikSaM ca anAyuSyaM rASTrabhaGgaM tathaiva ca | nRpatermaraNaM caiva yatInAM ca mahadbhayam ||125|| lokAnAM caiva sarveSAM tatra deze bhayAnakam | maghAsu calitA bhUmirazvinyAM ca punarvasU ||126|| madhyadezAzca pIDyante caurA: sAhasikAstadA | mahArAjyaM vilumpete dakSiNApathasaMzritai: ||127|| bharaNi: kRttikAzcaiva rohiNyA mRgazirAstathA | yadA kampo mahAbhayo loko tatra zaGkA prajAyate ||128|| pazcimAM dizimAzritya rAjAno mriyate tadA | ye’pi pratyantavAsinyo mchecchataskarajIvina: ||129|| vindhyapRSThe tathA kukSau anuklIno janezvara: | te’pi tasmiM tadA kAle pIDyante vyAdhimUrchitA: ||130|| @214 arINAM saMbhavasteSAmanyonyAtizayA janA: | Ardra: puSyanakSatra: AzleSAzcaiva phalgunI ||131|| **** ubhAvuttarapUrvakau | eteSu calitA bhUmi nakSatreSu narAdhipAM ||132|| sarvAM ca kurute vyagrAM anyo AtaparundhanA | vadhabandhaprapIDAzca durbhikSazca prajAyate ||133|| hasta citra tathA svAtyA anurAdhA jyeSTha eva tu | eSu kampo yadA jAta: bhUrismiM lokabhAjane ||134|| himavantagatA mlecchA taskarAzca samantata: | nepAlAdhipatezcaiva khazadroNisamAzritA: ||135|| sarve nRpatayastatra parasparavirodhina: | saMgrAmazIlina: sarve bhavante nAtra saMzaya: ||136|| mUlanakSatrakampo’yaM ASADhau tau pUrvamuttarau | nakSatreSveva dRzyante calanaM vasudhAtale ||137|| pUrvadezA manuSyAzca pauNDodrA: kAmarUpiNa: | vaGgAlAdhipatI rAjA mRyate nAtra saMzaya: ||138|| gauDAnAmadhipati: zrImAn rudhyate pararASTrakai: | glAno vA bhavate sadyaM mRtyurvA jAyate kvacit ||139|| samudrAntA tathA lokA gaGgAtIre samAzritA | plAvyante udake sarvaM bahuvyAdhiprapIDitA ||140|| zravaNe yadi dhaniSThAyAM zatabhiSAbhadrapadau tathA | pUrvamuttarameva syAd revatyAM yadi jAyate ||141|| mahAprakampo madhyAhne lokabhAjanasaMcalam | prakampate vasumatI sarvA parvatAzca sakAnanA ||142|| sarve te vyastavinyastA dRzyate gagane sadA | uttarApathadezAzca pazcAdezasamAzritA ||143|| dakSiNApathe sarvatra sarvAM dizi samAzritA | nRpavarA bhUtibhUyiSThA anyonyAparundhinA ||144|| mahAmAryo ca sattvAnAM durbhikSarASTrabhedane | pratyUSe ca zivA zAntirdehinAM ca prakampane ||145|| tatotkRSTavelAyAM raudrakampa: prajAyate | tatotkRSTatarazcApi mAgadhAnAM vadhAtmaka: ||146|| @215 aGgadezAzca pIDyante mAgadho nRpatistathA | tato hrAsi madhyAhne aparAhNe divAkare ||147|| yadi kampa: pravRtto’yaM kRtsne caiva mahItale | sarvapravrajitA nityaM prApnuyAd vyAdhisaMbhavam ||148|| jvarArogazUlaistu vyAdhibhi: sphoTakai: sadA | klizyante saptarAtraM tu zreyasteSAM tata: pare ||149|| tamo hrAsigate bhAno: kSmAkampo yadi jAyate | caturvarNatarotkRSTA brAhmaNA: somapAyina: ||150|| klizyante nazyate cApi mantrI rAjJo na saMzaya: | purohito vA dharmiSTho amAtyo vA rAjasevaka: ||151|| anyo vA vratino mukhyo mantramantrArthakovida: | brAhmaNa: kSatriyo vApi vaizya zUdrastathaiva ca ||152|| nipuNa: paNDitazcApi zAstratattvArthanItimAM | hanyate nazyate cApi vyAdhinA vA prapIDyate ||153|| smRtimAn zrutitattvajJa itihAsapracintaka: | hanyate vyAdhinA kSipraM vajreNeva sapAdapa: | tato’staM gate bhAnau tatotkRSTatarAtha pRSvate ||154|| aparAhNe yugAnte ca yadi kampa: prajAyate | vyatimizrAstathA sattvAstiryagyonisamAzritA | mAnuSA lokamukhyAstu tasmiM kampe’dhirIzvarA: ||155|| tato rAtre: prathame yAme yadi kampa: prajAyate | mahAvRSTi: pradRzyeta zilApAtanasaMbhavA ||156|| tato hnAsi yAme vai calate vasumatI tadA | tasya cihnaM tadA dRSTvA vAtavarSaM mahadbhavet ||157|| tato hrAsi yAmAnte dRzyate karma dAruNam | paracakrAgamanaM vindyA pAzcAtyaM tu narAdhipam ||158|| tato dvitIyo yadA kampa: prajAyate | mRtyuvyAdhiparacakrakukSirogaM ca dAruNam ||159|| pitazleSmagatA vyAdhiM sa kopayati jantunAm | saMvejayati bhUtAni dezAd dezAgamaM tathA ||160|| tato dvitIyamadhye tu yAme kampa: prajAyate | mahAvAtaM tato vindyAd vRkSadevakulAM bhide ||161|| @216 aTTaprAkArazRGgAMzca parvatAnAM na saMzaya: | vihArAvasathAn ramyAn mandirAMzca satoraNAm | pAtayatyAzu bhUtAnAM AvAsAM tiryaggatAM tathA ||162|| ardharAtrakAle tu yo kampa: prajAyate | hanyante nRpavarA mukhyA: prAcyAnAmadhipatistadA | suto vA nazyate tasya durbhikSaM vA samAdizet ||163|| tato hrAsi madhye tu ante yAme prajAyate | kampo mahItale kRtsna: zAntimArogyaM nirdizet ||164|| tato’nte’rdharAtre tu yadA kampa: prajAyate | anUpA madhyadezAzca nRpato vyAdhipIDitA: | mriyante dAruNai: du:khai: parasparavirodhina: ||165|| tRtIye mAsa saMprApte bAlizAnAM sukhodayam | mazadaMzapataGgAzca sarve nazyanti taskarA: ||166|| AyurArogyasaubhikSaM kuryAt pratyUSakampane | agnidAhaM vijAnIyAnnagarANAM tu sarvata: ||167|| udayantaM yadAditye bhUmikampa: prajAyate | madhyadeze’tha sarvatra taskaraizca upadruta: | dRzyate nRpatermRtyu: saptAhAtparatastadA ||168|| yasmiM sthAne yadA kampo dRzyate prabalo yadA | tasmiM sthAne tadA dRSTa: zubhAzubhaviceSTitam ||169|| ulkanirghAtabhUkampaM ekakAle samAdizet | jvalanaM sitamulkAyA: yadvakraM nAzayettu tam ||170|| sitavarNastathA nityaM prazasta: zubhadastathA | raktavarNo mahAghora: agnidAhopadizyate ||171|| dhUmravarNo’tha kRSNo vA rAjJo mRtyuM samAdizet | pItavarNAtha kapilA vA vyatimizrA vAtha varNata: ||172|| vyatimizraM tadA kampaM utpAtaM caiva nirdizet | nirghAtazcaiva kIrtyate yasyAM dizi tasyAmAdizet ||173|| yadi madhyaM tadA madhye dezeSveva prakIrtitam | sasvaro madhurazcaiva kSemamArogyamAdizet ||174|| krUraghorataro loke zubhado dundubhisvana: | bhISaNo hyatibhImazca durbhikSaM tatra nirdizet ||175|| @217 evamAdyA: prayogAstu grahANAM vai tadA sadA | siddhikarma tadA kuryAnnakSatreSveSu zobhane ||176|| azvinI bharaNI caiva puSyA bhadrapadA ubhe | revatyA cAnurAdhazca jApakAle prazasyate | sidhyante eSu mantrA vai siddhamarthaM dadanti te ||177|| maNDalaM caiva AlekhyameteSveva tArakai: | vAragrahamukhyAnAM pItazuklAvabhAsinAm ||178|| tithaya: zobhane hyete pUrNamI paJcadazI tathA | pravAsaM naiva kurvIta maNDalaM tu samAlikhet ||179|| prathamA tRtIyapaJcamyA dazamI caiva saptamI | trayodazyAM tathA yAtrAM kalpayantu narAdhipA: | zubhada: sarvajantUnAM yAtrAyAnaM prazasyate ||180|| na likhet sarvamantrANAM maNDalaM tantramantrayo: | na sidhyante eSu mantrA vai vighnahetumudAhRtA ||181|| yAtrAM homata: siddhi: tithi: zliSTairgrahottamai: | bRhaspati: zukracandrazca budha: zreSTha: sarvakarmasu ||182|| ete grahA varA nityaM catvArastithimizritA | siddhiyAtrAM tathA loke kurvante’tha mahItale ||183|| duSTAriSTavinirmuktA chedabhaGgAyatattvaram | eteSveva vinirmuktA divasAMzcaiva prakalpayet ||184|| dvAdazaiva muhUrtAni tasmiM kAle prayojayet | zveto maitra evaM syAt raktAkSA: prakIrtitA: ||185|| raudro mahendra: zuddhazca abhijizcaiva suzobhana: | bhramaNo bhrAmaNazcaiva kIrtyate ca zubhaprada: ||186|| saumyo’tha varadazcaiva kIrtyate ca zubhaprada: | somo’pi varadazcaiva ityete dvAdaza kSaNA: ||187|| bahudhA lakSaNA proktA muhUrtAnAM tRMzatsaMjJakA | dazamyA vRSTirevaM syAt caturdazyA rAtrAveva ca ||188|| aSTamI dvAdazI caiva **** varjitA: | tvarAdyA gaNite yukto asite pakSe tu rAtrita: ||189|| vighnakAraNameSAM tu vinAyako’hacaturthita: | etadgaNanayoryuktaM kAlametat prakIrtitam ||190|| @218 eSonmeSa nimeSazca acchaTA tvaritA gati: | etatkAlapramANaM tu vistaraM vakSyate puna: ||191|| acchaTAzatasaMghAtaM nADikAzca prakIrtitA | caturnADikayo ghaTItyuktA caturghaTayA prahara: smRta: ||192|| catu:praharo divasastu rAtrya ebhi: prakIrtitA: | ebhiraSTaistathAyukta: ahorAtraM prakalpitam ||193|| dazonmeSanimeSaM tu kSaNamAtraM prakalpitam | dazatAlapramANaM tu kSaNamAtraM tu vakSyate ||194|| daza kSaNA nimityAhurmuhUrtaM parikalpitam | caturmuhUrta: praharastu mantrajJai: parikalpita: ||195|| etatkAlapramANaM tu trisaMdhye parikalpayet | homakAle tathA jApe siddhikAle tu yojayet ||196|| svapnakAle tathA jAgraM snAnapAne’hani sadA | ahorAtraM tu divasaM vai saMjJA eSA prakIrtitA ||197|| divasAni paJcadazazcaiva pakSamekaM prakIrtitam | dvipakSaM mAsamityAhurgaNitajJA vizAradA: ||198|| SaDbhirmAsaistathA candra: rAhuNA grasyate puna: | tato dvAdazame mAse varSazabda: prakIrtita: ||199|| tato dvAdaza varSANi mahAvarSaM taducyate | viparItA grahanakSatrA dAnavendrAzca prakIrtitA | tato dvAdazame abde kurvantIha zubhAzubham ||200|| ekapakSe yadA rAhurasurendra: pradRzyate | samastaM vyastavinyastaM zazibhAskaramaNDalau | mahAntaM zastrasaMpAtaM dRzyate vasudhAtale ||201|| evamAdyAM sadA nityaM kAle kAle prayojayet | aneke bahudhA caiva vighnA dRzyanti dAruNA: ||202|| prApte kAle yugAnte vai adhArmiSThe lokabhAjane | samastaM candramasaM grastaM mUlanakSatramAzritam ||203|| rAtrau saMgrahazcaiva astameti sa candramA: | divA vA yadi vA bhAnorastameti sa pIDita: ||204|| raviNe candramasazcaiva ardharAtre tu sagrahe | astamenti yadA bhItA dAnavendrasya cchAyayA ||205|| @219 hanyate pUrvadezastho rAjA duSTo na saMzaya: | svakaM vA mRtyubhayaM tasya parairvA sa vilupyate ||206|| mlecchAnAmadhipatizcaiva pUrvadezaM vilumpate | udrA janapadA: sarve udrANAmadhipatistathA ||207|| azvinyA yadi dRzyeraM rohiNyAM bharaNIstathA | kRttikAsthau yadA dRzyau grahau candradivAkarau ||208|| vividhA: zleSmikA rogA paittikA vAtamudbhavA | vyatimizrAstathA cAnye jAyante sarvadehinAm ||209|| vividhA rogamutthAnA dRzyate sarvabAlizAm | maghAsu yadi phalgunyo uttarA pUrvameva tau ||210|| hastacitre tathA svAtyAM vizAkhAsu tathaiva ca | eSu candro yadA gRhye bhAskaro vA na saMzaya: ||211|| rAhuNA grasyate pUrvaM zazibhAskarameva tau | prAcyo**** dezAdhipatistathA ||212|| vaGgAGgamAgadho rAjA akSizUlena gRhyate | putro vA mRyate teSAM mRtyurvA patnito bhayam | arINAM duSTacittAnAM saMghAto vA bhavet tadA ||213|| mRgazirArdra punarvasvA puSyAzleSau tathaiva ca | eSu dRzyati rAhurvai sUryazazine tathA ||214|| mAgadho nRpati: pIDyate mAgadhA janapadA tadA | amAtyA vyAdhibhayaM vidyAd bandhaklezAM sapaurajAm ||215|| anurAdhAjyeSThayo: sarvaM dRzyeraM dAnavezvara: | sarvAn janapadAn vyAdhiM janayet sarvagataM tadA ||216|| vadhabandhapariklezAM AyAsAM vividhAMstathA | bandharundha tatasteSu janamukhyastu vardhate | pUrvASADhe zravaNe ca uttarASADhe tathaiva ca ||217|| bhAnormaNDalaM vyasto’sau zazine raktabhAvatA | grahasyAgamaM nityaM durbhikSaM copajAyate ||218|| zravaNadhaniSThanakSatrapUrvabhadrapadam | zatabhiSeSu yadA candra bhAno vA yadi gRhyate ||219|| @220 kRSNabhAvaM samAzritya grahasyAgamanaM vidu: | mahAntazokamAyAsaM durbhikSaM ca samantata: | sarvAM janapadAM vidyAdrAjacauramahadbhayam ||220|| revatyAmatha nakSatre uttarAbhadrapadA yadA | rAhuNA grasyate pUrvaM zazinau bhAskaramaNDalau | pazcAd bhAno’tha vinyasta: pakSenaikena dRzyate ||221|| rAjyAd bhrazyate sarva: mAgadho nRpati: pati: | ete ca kathitA cihnA rAhorAgamanaM yadA ||222|| dizAsu yAsu gRhNAti zazino bhAskaramaNDalam | teSu teSu tadA deze utpadyante zubhAzubham ||223|| ya eva bhUtale kampA kathitA lokacihnitA | gRhoparAge taM vidyAt tatra tatra zubhAzubham ||224|| dhUmikA vRSTihetu: syAt divasAtye’tha paJca vai | tato’rdhaM lokatazcintA tIrabhuktisamAzritA ||225|| nazyante janapadA: sarvA vyAdhisaMbhavamAlayA | nRpatizcApi nazyeta gaGgAtIra uttare ||226|| himavantastathA kukSau durbhagajvaramAzritA | bhUpAlA cApi vinyastA kohupAlA: samantata: ||227|| gaGgAyA uttare tIre tIrabhuktipatistadA | vividhai: zokasaMtApai: mRyate’sau narAdhipa: ||228|| saputrabhAryayA sArdhaM nazyate’sau narAdhipa: | nakSatreSu yeSu kampo vai teSu dhUmaM samAdizet ||229|| diza: sarvAsu dhUmAzca ghorA vardalavarjitA | paJcAhA samatikrAntA bahudevasike sadA ||230|| nazyet paraMparA martyA gocarA mAnuSodbhavA | na dRSTistatra pravartate mAnuSANAM parasparam ||231|| vidyAnmahadbhayaM tatra sarASTraM nRpatiM hanet | yeSu evaM bhavetkampa: ulkApAta: samantata: ||232|| paryeSAM cApi vinyastaM dvitrizcaiva dAruNa: | rAtrau indradhanuzcaiva zvetapakSaM yadi vAyasam ||233|| zuklavarNo’tha kRSNo vai kRSNo zuklo’tha dRzyate | viparItA pakSiNo varNA viparItA RtunisvanA ||234|| @221 viparItA: pakSiNa: santi yatra tatra mahadbhayam | dvipadAzcatuSpadAzcaiva sarve bahupadApadA ||235|| pakSiNa: tiryakprANA viparItAstu mahAbhayam | UrdhvatuNDA tathA zvAnA ravante ca muhurmuhu: | divA vA yadi vA rAtrau yatra tatra mahAbhayam ||236|| evaMprakArA anekAzca bahudhA yatra prakalpitA | anAvRSTirbhavet tatra rAjJazcakraM vinazyati ||237|| yathA hi jAtakarmAkhyAtaM prANinAM ca zubhAzubham | tathotpAtA tato jAtA kurvantIha zubhAzubham ||238|| nAnyathA dRzyate kiMcinnimittaM pUrvahetunA | nAhetukaM pravartante vighnA utpAtasaMbhavA: ||239|| iti AryamaJjuzriyamUlakalpAd bodhisattvapiTakAvataMsakAnmahAyAnavaipulyasUtrAddvAviMzatitama: nimittajJAnajyotiSapaTalavisara: parisamApta iti || @222 25 ekAkSaracakravartyudbhavapaTalavisara: | atha bhagavAM zAkyamuni: punarapi grahanakSatratArakajyotiSagaNAnAmantrayate sma- **** zRNvantu bhavanta: sarve | anatikramaNIyo’yaM kalparAjA maJjuzriya: kumArabhUtasya mantratantrAbhiSekamaNDalavidhAne ca (?) japahomaniyamavidyAsAdhanapravRttAnAmasmiM kalpavera vidyAdharANAM tithinakSatracaritagaNitAmabhijJAnAm | na tatra bhavadbhi: vighnaM kartavyam | pravRttAnAM zAsane’smin sarvaizca devasaMghai: tatra rakSA kAryA | sarve ca duSTasattvAni niSeddhavyAni roddha- vyAni, zAsayitavyAni | sarveNa sarvaM na ghAtayitavyAni | vyavasthAsu ca sthApayitavyAni zAsane’smin dazabalAnAm || atha bhagavAM zAkyamuni: sarvatathAgatoSNISAbhyunnataM nAma samAdhiM samApadyate sma sarvaduSTanivAraNArthaM sarvasattvAnAm | samanantarasamApannasya bhagavata: zAkyamune: sarve ca te tathAgatA: dazadiglokadhAtuvyavasthitA bhagavantaM zAkyamuniM tathAgataM zuddhAvAsabhavanasthaM vyavalokyopasaMkramante | upasaMkramya acintyabuddhasvakAdhiSThAnena bhagavantaM zAkyamuniM tathAgata- mAmantrayante sma- bhASa bhASa bho mahAvIra lokAnAM ca hitodayam | pravRtte sarvamantrANAM samantratantra yathAvidhi ||1|| bhASita: sarvabuddhaistu vidyArAjA maharddhika: | ekAkSara: pravaro hyagro naSTe kAle kalau yuge ||2|| pravara: sarvamantrANAM sarvabuddhaistu bhASitam | uSNISarAjA mahAvIrya: sarvabhUtanivAraNam ||3|| niSeddhA grahanakSatrAM mAtarAM duSTacetasAm | vighnA: sarve tathA loke ye cAnye duSTacetasa: ||4|| anugrahArthaM tu sattvAnAM jApinAM ca sukhodayAm | sakale’smin zAsane hyagra: cakravartirmaharddhika: | uSNISarAjA mahAvIrya: sarvAsmiM paramezvara: ||5|| bhASa tvaM kAlametasya yasyedAnIM tathAgata | evamuktAstu te buddhAstUSNIMbhAvA hyavasthitA ||7|| atha teSAM buddhAnAM saMnipAtA sarvaM trisAhasramahAsAhasro lokadhAtava: sarvasattvAnAM ca lokabhAjanAni ekajvAlIbhUtAni, na ca ekasattvAnAM pIDA abhUt | buddhAdhiSThAnena mahAntazcAvabhAsA: saMdRzyante sma || atha bhagavAM zAkyamuni: sarvaM taM zuddhAvAsabhavanamalokya tAMzca bodhisattvAnmahAsattvAn tatra sthitAni ca devaputrAM sarvazrAvakapratyekabuddhAMzca bhagavata: mahAparSatsaMnipAtAnAmantrayate sma- @223 samanvAharantu buddhA bhagavanta:, sarvapratyekabuddhAryazrAvakA:, kalpamekAkSarasya vidyA- cakravartina: sarvatathAgatoSNISANAM uparyupari vartamAnasyApratihatazAsanasyAparimitabala- parAkramasya bhagavata: uSNISarAjacakravartina: punarapi kalpaM bhASe’hamasmiM kAle kalau yuge || atha bhagavato duratikramazAsanasya trailokyaguro: sarvadevanAgayakSagandharvAsuragaruDa- kinnaramahoragasatkRtasya sarvakarmArthasAdhakasya mantre vakSye punarapi kalau yuge kAle zAsanA- ntardhAnakAlasamaye | zAsanArakSako bhagavAM uSNISacakravartI bhaviSyati, siddhiM ca yAsyate | sarvakAlaM sarvabuddhAnAM ca zAsanAntardhAnakAlasamaye buddho’yaM bhagavAM sattvArthaM kariSyati | ArakSako’yaM bhagavAM sarvatathAgatadharmakozasaMsRSTa: | zRNvantu bhavanto devagaNA: sarvasattvAzca | bhrUm || eSa bhagavAM sarvajJa: buddhairmantrarUpeNa vyavasthita: | mahAkAruNika: zAstA viceru: sarvadehinAm ||8|| mantrANAmadhipati: zrImAM khyAto uSNISasaMmata: | karuNAya samAgamya sthito’yameSamakSara: | sa dharmadhAtuM nizritya sthito’yaM vizvarUpiNa: ||9|| yathA hi buddhAnAM zarIrA pravRttA dhAtavo jane | sAmiSA lokapUjyAste nirAmiSAstu vizeSata: ||10|| saddharmadhAtava: proktA nirAmiSA lokahetava: | sAmiSA kalevare proktA jinendrANAM maharddhikA ||11|| vividhA dhAtava: proktA: municandrA nirAsravA: | sAmiSA nirAmiSAzcaiva prasRtA lokahetava: ||12|| dharmadhAtuM saMmizraM sattvAnAM karuNAvazAt | tiSThate mantrarUpeNa lokanAthaM prabhaMkara ||13|| sa vizvarUpI sarvajJa: dRzyate ha mahItale | sarvArthasAdhako mantra: sarvabuddhaistu bhASita: ||14|| eSa saMkSepato mantra: japto’yaM vidhinA svayam | karoti sarvakarmaM vai IpsitAM saphalAM sadA ||15|| asya kalpaM samAsena puna: kAle pracakSyate | yugAnte munivare loke astaM yAte tathAgate | kalpasiddhistadA kAle mantrasiddhirudAhRtA ||16|| atha bhagavatazcakravartinastathAgatoSNISasya parakarmaprayogavidhvaMsanakarasyAjitaMjayasya sarvamantrAdhipate: sarvabuddhabodhisattvAnunItasyoSNISacakravartina: saMkSepata: kalpamekAkSarasya pravartitapUrvaM vistArata: || @224 Adau tAvat yasmiM sthAne’yaM japyate, tasmiM sthAne pathe yojanAbhyantareNa sarvaduSTagrahA: prapalAyanti | sarvamantrA: siddhA api na prabhavanti | sarvadevA: sAMnidhyaM tyajanti, anyatra sAdhakasyecchayA | anyeSAM laukikalokottarANAM sAdhakAnAM siddhimapaharati | paraprayogamantrAM chinnabhinnautkIlanatAM mocayati || svayaM vidyAcchedaM kartukAma: kuzAnAM haritAnAM muSTiM gRhItvA, aSTazatAbhimantritaM kRtvA, zastreNa cchindyAt tAM vidyAmuddizya | sA chinnA bhavati | anena pratikRtiM kRtvA, hRdaye kIlakena tADayet | kIlitA bhavate | saptajaptena sUtreNa kusumbharaktena granthiM kuryAt | baddhA bhavati | zarAveNASTazatajaptena pithayet, ruddhA bhavati | zastreNa hRdayaM dvidhA kuryAt, bhinnA bhavati | rAjikAbhirviSarudhiraraktAbhi: raJjayet, ziSTitA bhavati | karavIralatayA Ahanet, pIDitA bhavati | sarvavidyAbhicArukamicchayA karoti | sarvatra pUrtikaM karma muktAkSIreNa snApayitvA, homaM kuryAcchAnti: | ghRtahomena sarveSAM zAntirApyAyanaM kRtaM bhavati | muSTi- bandhena sarvamantrAM stambhayati, manasA mokSayati | mantraM sAdhayitukAmastamanenaivoparudhya sAdhayet | anyakalpaM sAdhayitumicchati, tamanenaiva sAdhayet | sidhyati | anenaiva mantreNAvAhanaM bhavati | punaranenaiva visarjanaM bhavati | anenaiva yasya rakSA kriyate, so’pyadRzyo bhavati | yo mantro na sidhyati, pratyAdezaM vA na dadAti, anenaiva saha jayet | zIghraM sidhyati, pratyAdezaM vA dadAti | yadi na sidhyati, pratyAdezaM prayacchati | so mRyate || dadhimadhughRtAktAnAM tilAnAmaSTazataM juhuyAt trisaMdhyaM saptAham | yaM mantramuddizya so’sya vazo bhavati | yaducyate, tatkarmaM karoti | pratyAdezaM vA prayacchAmi | devAM vazIkartukAma: devadArusamidhAnAmaSTasahasraM juhuyAt, saptarAtreNa vazyo bhavati | nAgAM vazIkartukAma: trimadhuraM juhuyAt | vazyA bhavanti | yakSAM vazIkartukAmo dadhibhaktaM juhuyAt vazyA bhavanti | yakSiNIM vazIkartukAmena dadhibhaktaM juhuyAt | sarvagandhairgandharvaM vazIkaroti | azokapriyaGgusamidbhi: kusumairvA yakSiNInAginAgagrahANAM rAjikAbhi: rAjanasiddhArthakai: | brAhmaNaM puSpahomena, vaizyaM dadhikSIraghRtena, zUdraM tuSapAMsubhi:, striyaM lavaNahomena, raNDAM mASa- jambUlikAhomena, kanyAM lAjAhomena, sarvAn ghRtatailahomena vazyAM karoti sarvatra trisaMdhyaM saptarAtram | ityuktvA tUSNIMbhUto jinottama: || devasaMghAM tadA mantre saptamo munipuMgava: | prahasya lokadharmajJa: mukto’sau gatadhIstadA ||17|| munizreSThastadA jyeSThaM buddhaputraM tadAlapet | maJjughoSaM tadA vavre bodhisattvaM maharddhikam ||18|| eSa kalpo mayA prokta: ekadezo hi cakriNe | vistIrNa yasya nAthasya devadevasya dhImata: ||19|| @225 kalpairyasya pramANaM tu na zakyaM bhASituM jinai: | saMkSepeNa pravakSye te mAnuSANAM hitodayA ||20|| evamukte tadA zrImAM maJjughoSo maharddhika: | adhyeSayati taM buddhaM zuddhAvAsoparisthitam ||21|| bhASa bhASa mahAvIra saMbuddha dvipadottama | naSTe kAle yugAnte vai mAnuSANAM sukhodayam ||22|| kathamasya mahAtejA mahAvIrasya mantrarAT | paTasiddhi: pradRzyete kSipraM paTavidhi: katham ||23|| iti || AryamaJjuzriyamUlakalpAd bodhisattvapiTakAvataMsakAnmahAyAnavaipulyasUtrAt trayoviMzatitama: ekAkSaracakravartyudbhavapaTalavisara: parisamApta iti || @226 26 ekAkSaracakravartikarmapaTanirdeza: | athA khalu bhagavAM zAkyamuni: punarapi zuddhAvAsabhavanamavalokya maJjuzriyaM kumArabhUta- mAmantrayate sma-zRNu maJjuzrI: | ekAkSaracakravartinasya mahAnubhAvasya saMkSepeNa paTavidhAnaM bhavati | vistaraza: pUrvamudIritam, adhunA saMkSepeNa | yugAdhame sattvA alpavIryA bhavanti alpaprajJA mandacetasa: | na zakyante vistaraza: paTapramANaprayogaM sAdhayitum || saMkSepeNa pravakSye’haM sattvAnAM hitakAmyayA | uttamArthaM tu yathA siddhiM prApnuvanti sajApina: ||1|| uttamasAdhanaM kartukAmena anAhate paTe acchinnadaze kezApagate azleSakairvarNairbhagavAM citrApayitavya: | dharmarAjA dharmacakrapravartaka: sarvalokAdhipati: puruSottama: dvipadAnAmagrya: tathAgataratna: ratnaketurnAma jinottama: dharmaM dezayamAna: samantajvAlaprabhAmaNDala: | adhastAd brahmA AryavajrapANizca, upariSTAnmAlAdhAriNau devaputrau, adhastAd sAdhaka: | tasyAgrata- strisaMdhyaM agarudhUpaM dahatA dazalakSANi japet | pazcAt karmANi bhavanti || prathamaM cakrasAdhanaM kartukAma:, dvAdazAraM puSpalohamayaM cakraM kRtvA prAtihArakapakSe bhagavato’gratastrisaMdhyamagarudhUpaM dahatA daza lakSANi japet | ante pUrNamAsyAM udArAM pUjAM kRtvA, hastenAvaSTabhya tAvajjapet, yAvat prajvalitamiti | taM gRhItvA vidyAdharacakravartI bhavati | yairdRzyate, yAzca pazyati, tai: sahotpatati || atha cchatraM sAdhayitukAma:, zvetacchatraM vicitraM cAbhinavaM kArayitvA, suvarNacakracihnaM kauzeyavastrAvalamvitaM tenAnenaiva vidhAnena zirasi kRtvA japet, vidyA svayamevopatiSThati | anena ca bhagavato’gratastrisaMdhyamagarudhUpaM dazalakSaM japet | ante pUrNamAsyAmudArAM pUjAM kRtvA hastenAvaSTabhya tAvajjaped, yAvat prajvalitamiti | taM gRhItvA vidyAdharacakravartI bhavati | mAse mAse paurNimAsyAM paJcabhi: pakSai: prAtihArikapakSe sidhyati | atha siddhamAtreNa sarvadharmA AmukhIbhavanti | sarvAbhijJAM pratilabhate | sarvabuddhabodhisattvAbhinandita: sarvasattvAnu- praveza: siddho bhavati | lokadhAtvantare’pi sahasraparivArazcakravartI bhavati || athoSNISaM sAdhayitukAma: hastamAtre daNDe sauvarNarajatatAmramayaM maNimayaM vA kRtvA tAvajjaped yAvat prajvalitamiti | taM gRhItvA yatheSTaM vicarati | sattvebhyo dharmaM dezayati | mahAkalpaM jIvati || atha bhadraghaTaM sAdhayitukAma: sauvarNaM bhadraghaTaM kRtvA sarvabIjaratnaupadhiparipUrNaM zukla- vastrAvaguSThitaM tamanena sAdhayet | ekasmiM prAtihArakapakSe karmArabhed, aparasmin sidhyati | tasmiM haste prakSipya yamicchati taM labhate | akSayaM bhavati || atha cintAmaNiratnaM sAdhayitukAma: sauvarNadaNDo jAtyamaNiM sphaTiMkamaNiM ca sauvarNaM vA vastrAvalambantaM kRtvA anenaiva vidhAnena sAdhayet | yaM cintayati tatsarvaM sidhyati | @227 devamanuSyeSu cAnena gRhItenApratihatabalaparAkramo bhavati | atha bhagavata: koTiM japet, svazarIreNotpatati | divyabahumahAkalpaM jIvati | anye vA thorasitAtapatrapramukhyAdaya: (?) | tadapyanena bhagavato dazalakSajaptena karmANi kartavyAni sidhyanti | evamapratihata: tathA- gatoSNISa: parakalpavidhAnenApi yathA yathA prayujyati, tathA tathA sidhyati | acirAdeva bhagavata: uSNISacakravartina: dazalakSajapta: sarvaM sAdhayati sarvavidyAmantrAdhipaticakravartI || atha vajraM sAdhayitukAma: raktacandanamayaM ekasUcikaM vajraM kRtvA, athavA puSpaloha- mayaM kRtvA, paJcagavyena prakSAlya, zuklapaJcadazyAM paTasyAgrata: udArAM pUjAM kRtvA, ghRtapradIpAn prajvAlya, gandhodakena prakSAlya, yakSA vazyA bhavanti | sarvabuddhabodhisattvAnAmAtmAnaM niryAtya, anenoSNISarAjaparivAreNa tejorAzisitAtapatreNa vA rakSAM kRtvA, maNDalabandhaM sahAyAnAM ca rakSAM kRtvA, vajraM dakSiNena hastena gRhItvA, prathame yAme’tikrAnte dvitIye yAme upavizya ekAgracitta: tAvajjaped, yAvat prajvalitamiti | atrAntare sarvavidyAdharA: sarve devanAgayakSA: saMpatanti | sarve ca vidyAdhararAjAna: Agacchanti | tairabhiSTyamAna: vidyAdhara- puraM gacchati | vidyAdharacakravartI bhavati vajrapANisadRzakAya: vajrapANisamabala: | kSaNalava- muhUrtenAkaniSThaM devabhavanaM gacchati | mahAkalpasthAyI bhagavantamAryamaitreyaM pazyati | dharmaM zRNoti | mRto yatrecchati, tatropapadyate | yadicchati, vajrapANisakAzAdutpadyate || atha khaDgaM sAdhayitukAma: nirvraNaM khaGgaM gRhItvA, ahorAtroSito bhagavatodArAM pUjAM kRtvA tAvajjaped, yAvajjvalitena siddhena saparivAreNotpatati | AkuJcitakuNDalakeza: dviraSTavarSAkRti: apanthadAyI agamya: sarvavidyAdharANAm | antarakalpaM jIvati || atha mana:zilAM sAdhayitukAma: vIrakrayeNa krItvA puSpayogatrirAtroSita: saMghoddiSTakAM bhikSAM bhojayitvA AjJA dApayitavyA | anujJAtastatra sAdhanaM pravizet | udArAM pUjAM kRtvA ghRtapradIpasahasraM prajvAlayitavyam | trirAtroSita: sarvasattvAnAM maitracittamutpAdya AtmAnaM niryAtya mana:zilAM gRhItvA tAvajjepad, yAvat trividhA siddhi: | USmadhUma- javalitapUrvameva cintayitavyam | amuktasiddhirUSmAyamAnatilakaM kRtvA, sarvadevanAgayakSabhUta- pizAcAdIn | jambUdvIpanivAsinazca sattvA dAsabhUtA bhavanti | kiMkarA bhavanti | varSasahasraM jIvati | dhUmAyamAne tilakaM kRtvA antardhIyate yadIcchet | devAnAmapyadRzyo bhavati | kSaNalavamuhUrtena dRzyate | punarantardhIyate | sarvAntardhAnikAnAM rAjA bhavati | trINi varSa- sahasrANi jIvati | jvalitena vidyAdharo bhavati | saparivAra utpatati | vidyAdhararAjA bhavati devakumAravapu: adharSaNIya: sarvadevAnAM kiM punarvidyAdharANAm | kalpasthAyI bhavati | kAlagata- stuSite devanikAye upapadyate || atha trizUlaM sAdhayitukAma: | puSpalohamayaM tRzUlaM kRtvA saMvatsaraM japet | tato vAlukAmayaM hastapramANaM caityaM kRtvA, tasya mahatIM pUjAM kRtvA, udAraM ca baliM nivedya, dakSiNa- hastena tRzUlaM gRhItvA tAvajjaped, yAvat paryaGkaM baddhvA yAvat sphurati, jvalati, razmi- @228 sahasrANi pramuJcati | atrAntare mahezvarapramukhA devA Agacchanti | sarvavidyAdharA: puSpavarSaM pravarSanti | tatastai: parivRta: yAvatAM pazyati, yaizca dRzyate, tai: sahotpatati | trinetra: dvitIya iva mahezvara: sarvavidyAdharanamaskRta: mahAkalpasthAyI | nirIkSitamAtreNa duSTacittAM pAtayati | na kasyacid gamyo bhavati sadevake loke prAgeva vidyAdharANAm | cyuta: sukhAvatyAmupapadyate || atha vetADaM sAdhayati | akSatAGgaM puruSaM gRhItvA, caturakhadirakIlakai: yantritasyora- syupavizya ratnapUrNaM juhuyAt | tasya jihvAgre cintAmaNiratnaM dRzyate | taM gRhya vidyAdhara- cakravartI bhavati | yAni praharaNAni cintayati, tAni manasaivopapadyante | yojanazataM prabhayAvabhAsayati | icchayA kAlaM karoti | yatrecchati tatra gacchati | lokadhAtvantare’pi vidyAdharacakravartI bhavati | cyuto vimalAyAM lokadhAtAvupapadyate || dvitIyaM vetAlasAdhanam | akSatAGgaM vetAlaM gRhItvA, badarakIlakai: kIlayitvA, tasya mukhe lohacUrNaM juhuyAt | tasya jihvA nirgacchati | taM chittvA zataparivAra utpatati | antarakalpaM jIvati | sumerumUrdhani krIDati, ramati | yadA mRyate, tadA ekadeziko rAjA bhavati || athAGkuzaM sAdhayitukAma: kuzamayamaGkuzaM kRtvA, kRSNamayorekatareNa paJcagavyena prakSAlya, ekarAtroSita: aGkuzasya hastaM pramANamAtraM kartavyam | udArAM pUjAM kRtvA vajrapANerghRtapradIpazataM prajvAlyayitaM kartavyam | vajraM kuryAt | tathaiva sitAtapatrasya Atmano rakSA kartavyA | tejorAzinA maNDalabandhaM vikareNena (?) kIlakAM saptAbhimantritAM kRtvA caturdizaM nikhAnayitavyA | athAbandhaM sthAnaM ca parigrahaM kRtaM bhavati | tato dvitIye prahare ekAgramanA: paryaGkaM baddhvA, aGkuzaM gandhapuSpadhUpairabhyarcya kRtarakSa: sarvabuddhabodhisattvAM namaskRtya aGkuzaM hastena gRhya tAvajjaped, yAvadatrAntare narakAyikAnAM devAnAM vedanAnyupazAmyante | sarvabuddhabodhisattvAM namaskRtya utpatati vidyAdhararAjo apratihatagati: aGkuzavyagrahasta: | sarvadevanAgayakSAdayazca dRSTvA dUrAdeva praNAmaM kurvanti | kalpasthAyI | yadA mRyate tadA vajrabhavanaM gacchati | vajrapANiM pazyati | yadi paTaM sAdhayati, tena jvalitena vidyAdharo bhavati | yami- cchati kalpaM sAdhayitum, tasya mantrasya nAmaM grahAya lakSaM japet | ante ekArAtroSita: udArAM pUjAM kRtvA arkakASThairagniM prajvAlya tilAnAM dadhimadhughRtAktAnAmaSTasahasraM juhuyAt | homAnte Agacchati | dhanaM yamicchati taM dadAti | vazaM tiSThati kiMkaravaza: || atha mahezvaraM kartukAma: | mahezvarasya mahatIM pUjAM kRtvA dakSiNAyAM mUrtau arkakASThairagniM prajvAlya aSTasahasraM juhuyAt | hAhAkArazabdaM bhavati | na bhetavyam | tata Agacchati | bravIti-kiMkartavyA | sarve mahezvarA vidyA mama siddhA bhavantu | yadvaraM rocati taM dadAti | evamastviti kRtvA antardhIyate || evaM viSNubrahmAdyamAkarSayati | yaM cArocayati tasyApyeSo vidhi: kartavya: | kRtarakSeNa kAryam || @229 atha yakSiNI AkarSayitukAma: | tasya nAmaM gRhya saptAhamazokapuSpANi juhuyAt | Agacchati, varaM dadAti | saptame saptAhe’vazyamAgacchati mAtA bhaginI bhAryA yaM cArocayati | atha na vA gacchati, mUrdhAnamasya sphuTati || nAgImAkarSitukAmasya nAgapuSpANAmeSa eva vidhi: || yakSaM AkarSitukAmasya mAsa- trayaM dadhibhaktaM juhuyAt | ante ekarAtroSita: bhagavata: pUjAM kRtvA yakSANAM yakSabaliM coda- nAni nivedya yakSAkarSaNaM kariSyAmIti manasi kRtvA vaTavRkSasamidhAM dadhimadhughRtAktAnAM aSTasahasraM juhuyAt | atrAntare kuberAdyA yakSA Agacchanti | teSAM raktakusumai: argho dIyate | vakSyanti-kiM kartavyaM te ? vaktavyA:-ekaikaM dine yakSa AjJAkaraM yakSaM preSayeti | tata ekaikaM yakSaM prayacchanti | tasya AjJA dAtavyA | yojanAzatAdapi striyamAnayanti | prabhAte tatraiva nayante | zataparivRtasya bhaktaM prayacchanti | pRSThamAruhya yatrecchati tatra gacchati | nayati | rasAyanaM dadAti | AjJapta: sarvaM karoti || atha vajrapANiM sAdhayitukAma: | caturguNaM saptaguNaM pUrvasevAM kRtvA prAtihArakapakSe sakalAmudAratarAM pUjAM kRtvA yAvat pUrNamAsIti | pUrNamAsyAM pUjAM kRtvA bhikSava: saMgho- ddiSTakAM bhojayitvA Aryavajradharasyaiva anumoditavyA | tata udArAM pUjAM kRtvA prathame yAme’ti- krAnte dvitIye yAme paryaGkaM baddhvA upavizyaikAgramAnasa: vajradharaM drakSyAmIti cittaM saMkalpya guggulugulikAnAM badarAsthipramANAnAM rAtrAvekayAmaM juhuyAt | tato bhagavata: sragdAmacalanaM bhavati | bhU: prakampati | meghA gulugulAyanti | sarve vidyAdharA: puSpavarSaM pravarSanti | atrA- ntare bhagavAM vajrapANirAgacchati sarvavidyAbhi: parivRta: | vidyottamapramukhai: vidyArAjai: parivRta: | sarvadevai: sarvanAgai: sarvayakSai: sarvagandharvai: kinnarairbodhisattvai: parivRta: Agacchati | tatkSaNaM nArakANAM sattvAnAM tIvravedanA vyuparatA bhavanti | gandhodakena ardhyo deya: | praNipatya sthAtavyam | tato vajradharo vakSyati-kiM te varaM dadAmi ? vidyAdharacakravartitvaM bilapravezaM rASTraM antardhAnaM yadvA rocate, tasyaiva bhagavata: sakAzAllabhyate | yadvA rocati vidyAdharacakravartitvaM sarvavidyAdharANAM cakravartI vajrakAyo vajrapANisadRza: | cittamAtreNa sarvapraharaNAnyutpadyante | mahAkalpasthAyI | yadA mRyate tadA vajrabhavanaM gacchati | anyeSAmapi vidyAdharANAM eSa eva vidhi: | saMkSepato yAni vajrapANikalpe yAni avalokitezvarakalpe yAni ca bhagavatA proktAni kalpAni, yAni brahmakalpe yAni mahezvarakalpe saMkSepato laukikalokottareSu kalpeSu ye sAdhanIyA:, te etenaiva sAdhanayA sidhyante | mahAmantrA: sAdhyamAnA na sidhyanti | anena sArdhaM japtavyA: satarAtram | niyataM darzanaM dadAti | atha na dadAti, vinazyati | mahezvara- pramukhAnAM devAnAM agrata: yadi japati, saptarAtrAbhyantareNa darzanaM dadAti | yadi na dadAti trisaptadhA mUrdhA sphuTati | candragrahe Adityagrahe vA ghRtavacAJjanapavitradaNDakASThayajJopavIta- haritAmana:zilAdaya: sAdhayitavyA: || @230 atha dravyaM sAdhayitukAma: | mana:zilAM gRhya mAnuSakSIreNa peSayitvA paJcagulikA kartavyA | agurusamudgake prakSipya zvetasiddhArthakasahitAM sAdhayet | candragrahe sUryagrahe vA balividhAnaM kRtvA yadA sarSapA ciTiciTAyanti, tathA prathamA siddhA yA vA sarvajanavazI- karaNaM tayA sarvasya laukikeyA vidheyA bhavanti | yaducyate tatsarvaM karoti | atha dhUmAyate, sarvAntardhAnikAnAM rAjA bhavati | antarakalpaM jIvati | jvalite yadA devakumAravapu: taru- NArkatejo vidyAdhararAjA bhavati | mahAkalpaM jIvati | evaM rocanAharitAlAdIni sAdha- yitavyAni || athAJjanaM sAdhayitukAma: | srotAJjanaM nIlotpalaM kuSThaM candanaM caikata: kRtvA tAmra- bhAjane saMsthApya candragrahe tAvajjaped yAvad dhUmAyati | tenAJjitanayana: antardhIyate kAma- rUpI | sarvAntardhAnikAnAM rAjA bhavati || atha khaDgA sAdhayitukAma: | nirvraNaM khaDgamAdAya kRSNASTamyAM kRSNacaturdazyAM vA paTasyodArAM pUjAM kRtvA balividhAnaM ca kRtarakSa: khaDgaM dakSiNahastena gRhItvA tAvajjaped yAvat sphurati | jvalite ekAkI vidyAdharo bhavati | jvalitena sarvavidyAdharANAM rAjA bhavati apratihatabalaparAkrama: | yairdRzyate yAMzca pazyati tai: sahotpatati || atha vajraM sAdhayitukAma: | puSpalohamayaM vajraM kRtvA SoDazAGgulaM ubhayatrisUcikaM raktacandanenAnulipya prAtihArakapakSapratipadamArabhya paTasyodArAM pUjAM kRtvA japet | pratidinaM vardhamAnA bhikSavo bhojayitavyA | ante trirAtroSita: paTaM sadhAtuke caitye pratiSThApya udArAM pUjAM kRtvA ghRtapradIpazataM prajvAlya kuzapiNDakopaviSTa: vajramubhAbhyAM pANibhyAM gRhItvA tAvajjaped yAvajjvalitamiti | taM gRhya saparivAra utpatati | vidyAdhara- cakravartI bhavati vajrapANitulyaparAkrama: | mahAkalpaM jIvati | bhinne dehe vajrapANibhavanaM gacchati || evaM zUlacakrazarazaktiprabhRtaya: sarve praharaNA: paTapAdukadaNDakASThayajJopavItAdIni parakalpavidhAnena sAdhayitavyAni | sarveSAM trividhA siddhi: || zAntikaM kartukAma: | padmAkArAM vediM kRtvA yAjJikai: samidbhiragniM prajvAlya sruveNa paramAnnAhutInAM dadhimadhudhRtAktAnAM aSTasahasraM juhuyAt | trirAtreNa Atmana: parasya vA zAntirbhavati | saptarAtreNa grAmasya vA nagarasya vA | mahAmAriupadrave zamIsamidhAnAM dadhimadhughRtAktAnAM juhuyAt | udumbarasamidhAnAM dadhimadhughRtAktAnAM juhuyAdanAvRSTe: | tRmadhuraM juhuyAt | sarvatra paramazAntirbhavati | bhikSAhAra: triMzallakSaM japet prAti- hArakapakSe | zuklapUrNamAsyAM trirAtroSita: candragrahe kRSNagokSIramaSTazatAbhimantritaM kRtvA pibet | rasAyanaM guNopetaM bhavati | dUrvApravAlAnAM dadhimadhughRtAktAnAM aSTasahasraM dazarAtraM juhuyAt akAlamRtyu: prazAmyati | dIrghAyurbhavati | dhvajazaGkhAdIni abhimantrayet | @231 dRSTvA zrutvA ca parasainyaM stambhayati | sarvabrIhigandhodakaparipUrNaM navaM kalazaM kRtvA aSTazata- japtena vinAyakopadrutaM spRSTvA snApayet | abhiSikto lakSmIvAM bhavati | anenAbhiSekeNa sarvapApai: pramucyate | maNDalakarmANi karoti grahakarmANi | zatasahasrajaptena mayUrapicchakena sarvaviSAM nAzayati | tenaiva jvaramakSizUlarogAdIM nAzayati | sUtrakeNa sarvajvarAM mudrAsameta- yukto mantreNAsurayantrANi ghAtayati | khadirasamidhAnAM dadhimadhughRtAktAnAM aSTasahasraM juhuyAt | mahAnidhAnaM prayacchati || samudragAminIM nadImavatIrya raktacandanAktAnAM padmAnAM zatasahasraM pravAhayet | padmarAzitulyaM nidhAnaM labhati | dIyamAnamakSayaM bhavati | bilvAhutInAM dadhimadhughRtAktAnAM aSTasahasraM juhuyAt | bhogAM prApnoti || devAM vazIkartukAma: | agarusamidhAnAM dadhimadhughRtAktAnAM juhuyAt aSTasahasram | trisaMdhyamekavizatirAtram | tandulAnAM dadhimadhughRtAktAnAmekIkRtya juhuyAt | akSayamannaM bhavati || yakSANAM vazIkaraNe guggulugulikAnAM dadhimadhughRtAktAnAM juhuyAt | azoka- samidbhiryakSiNInAm | nAgAnAM nAgapuSpAM AryavajravajrapANiragarusamidhAbhi: vidyAdharANAM damanakasamidhAbhi: agurusamidhAnAM turuSkatailAktAnAM gandharvANAM kunduruhomena pretAnAM zrIvAsakahomena kinnarANAM sarjarasahomena vinAyakAnAm | sarveSAmaSTazatiko homa: | saptAhaM rAjAnakasya rAjasarSapatailAktAnAM aSTazataM juhuyAt | trisaMdhyaM saptarAtraM AdityAbhimukhaM lakSaM japet sarvapApai: pramucyati || sarvavidyAnAmApyAyanaM kartukAma: | gomUtrayAvakAhAra: uzIramayIM pratikRtiM kRtvA zuklapuSpairabhyarcya kSIrASTazataM juhuyAt | kSIreNa ca snapayet | aSTazatajaptena agarudhUpaM dadyAt | ApyAyito bhavati | sakRduccAritena AtmarakSA kRtA bhavati | dviruccAritena parasya | triruccAritena dravyasya rakSA kRtA bhavati || chinnabhinnanaSTakIlitAnAmApyAyanaM kartukAma: | uzIramayIM pratikRtiM kRtvA zuklapuSpai- rabhyarcya anena uSNISarAjena paTasyAgrata: rAjasarvapANAM dadhimadhughRtAktAnAM aSTasahasraM juhuyAt vidyAmuddizya | utkIlitA bhavati | pApijanAtiriktAM vidyAM jJAtvA gorocanayA bhUrjapatre likhya tata: AtmamantramaSTazatAbhimantritaM kRtvA bhagavata: udArAM pUjAM kRtvA anena bhagavatA sArdhaM aSTasahasraM japtvA tatraiva kuzasaMstare svapet | UnAtiriktAM svapne Agatya kathayati || atha padmaM sAdhayitukAma: | raktacandanamayaM padmaM kRtvA udArAM pUjAM kRtvA trirAtroSita: taM padmaM dakSiNena hastena gRhItvA tAvajjaped yAvajjvalitamiti | viMzatiparivAra: utpatati | vidyAdharacakravartI bhavati apratihatagati: | yadA mRyate, tadA sukhAvatyAmupapadyate || @232 atha vajraM sAdhayitukAma: | valmIkamizrayA mRttikayA vAlukamizrayA vajraM kRtvA bhikSAhAra: maunI apatyadAyI vajraM gRhya trINi lakSaM japet | ekasUcikaM vajraM kartavyam | te vajramante siddhArthakamadhye sthApya candragrahe candragrahe sthAtavyam | tAvajjaped yAvat sarSapA ciTiciTAyanti | vajraM siddhaM bhavati | tena vajreNa gRhItena sarvakarmANi karoti | parvata- zikharANi cUrNayati | nAgahradaM zoSayati | nadI: pratisrotamAnayati | nAgAM vidrApayati | viSANi nirviSIkaroti | sarve prANina: stambhayati, mohayati, pAtayati | yantrANi cUrNa- yati | zakaTaprabhRtIni ca stambhayati, cUrNayati | evamAdIni sarvakarmANi karoti | eSa ekasUcikasya vajrasya sAdhanam || uSNISacakravartinaM sAdhayato na kazcicchaknoti vighnaM kartum | sAkSAnmUrdhnaTako’pi hi vidhinA nAvidhinA | asya ca jApakAle satataM buddhalocanAM pUrvaM pazcAcca japtavyam | evaM saumyatvaM bhavati | siddhirasyAbhimukhI bhavati || atha samudragAminIM nadImavatIrya padmAnAM lakSaM nivedayet |zrI Agatya varaM prayacchati | rASTraM dadAti | atha trINi lakSANi nivedayet | sArvabhaumiko rAjA bhavati | jambUdvIpAdhi- patirbhavati | vivarasyAgrata: paTaM pratiSThApya lakSANi trINi japet | sarvayantrANi patanti | nirvizaGkena praveSTavyam | pravizya rasarasAyanaM ni:kAzayati | atha tatraiva tiSThati, vaiSNava- cakrabhayamutpadyate | atha pravizati, anusmaritamAtreNa bhasmIbhavati | manasena utthApayati, na kadAcidapi pravizati tasmiM || zuklapratipadamArabhya tri:kAlaM jAtIkusumai: sakRjjaptena bhagavatA: pAdAGguSThe tADayita- vyam, yAvat pAdAGguSThAd razmirnizcarati | sAdhakazarIre’ntardhIyati | tatkSaNAdevAkuJcita- kuNDalakezo bhavati kalpasthAyI || atha samudrataTe pazcAnmukhaM paTaM pratiSThApya nAgakASThai: agniM prajvAlya samudrasyoddizya nAgapuSpANAM lakSaM juhuyAt | samudre Urmaya Agacchanti siddhinimittam | na bhetavyam| tAvad yAvat samudro brAhmaNaveSeNAgacchati | bravIti-kiM mayA kartavyam ? vaktavyam- vazyo me bhava | tato yaducyate tatsarvaM karoti || padmaM bhUmyAM likhya sahasrapatraM tasyoparyupavizya zatasahasraM japet | bhUmiM bhittvA utti- SThati sahasraparivAra: | utpatati | mahAkalpasthAyI vidyAdhararAjA bhavati aparipanthadAyI | tejena paJcayojanAni avabhAsayati || prAtihArakapakSe jAtIpuSpANAM bhagavata: uSNISarAjasyopari lakSaM nivedayet | ekaikaM japtavyaM tAvad yAvaduSNIpAd razmirnizcarati | sAdhakasya zarIre’ntardhIyate | tatkSaNAdeva paJcAbhijJo bhavati dazalakSajapta: | yathA prayujyati tathA tathA | anenaiva bhagavatA sArdhaM yadi vidyA japyate sA niyatamAgacchati sAkSAdasya japyamAnA | yadi na vAgacchati sa mUrdhnA sphuTati | zuSyati || @233 ayaM ca ekAkSara uSNISacakravartI tathAgata eva sAkSAt | ko’nya: sadevake loke sarvamantravidyAnAM rAjA ? tathAgata eva | sitAtapatratejorAzipramukhAni asya parivAra: | sarveSA- muSNISarAjAnAM sAdhanavidhAnaM sarvaM atraiva yojyam | sarve ca uSNISarAjA anena sAdhyA: | uttamasAdhanaM icchatA asthAne na yojyam | yadi yujyati, uttamA siddhirna bhavati | saMkSepata: sarve devA anenAkRSyante || atha nidAnamuddhATayati | yatra nidhAnaM tiSThati, tatra gatvA akAlakalazaM gRhya sarvagandhairlipya zvetacandanodakaM kumbhe prakSipya aSTasahasrAbhimantritaM kRtvA nidhAnaM sthApayet | yadi nidhAnaM tiSThati, tadA sa bhUmi: sphuTati | yadi nidhAnaM puruSamAtre tiSThati, udakena spraSTavyam | hastamAtraM gatvA grahetavya: || atha siMhaM sAdhayitukAma: | valmIkamRttikayA kRtvA gorocanayA samAlabhya piNDi- kAyAM pratiSThApya udArAM pUjAM kRtvA tAvajjaped yAvaccalati | calitena siddho bhavati | pRSTha- mAruhya AkuJcitakuNDalakeza: AtmapaJcamo utpatati | brahmAyuSo navavarSasahasrANi jIvati sarvavidyAdharANAmAgamya || evaM hastyazvamahiSAzca sAdhayitavyA: | yadA siMhanAdaM nadati, tadA devA Asane- bhyazcalanti || padmasaraM gatvA padmAnAM lakSaM nivedayet, sAmantarAjyaM pratilabhate | raktakaravIrakali- kAnAM lakSaM juhuyAt ; rAjakanyAM labhate | jAtIpuSpANAM lakSaM samudragAminyAM nadyAM pravAha- yet, kanyAM labhate yAmicchati | sarve te uttamasAdhanAni sidhyanti || anenoSNISacakravartinA sa yatra gacchati, indro'pyasyAsanaM dadAti | sarve ca devarAjAna: dUrAdeva dRSTvA bhItA trastA bhavanti | sarveSAM ca devarAjAnAM prabhAM prabhAM vyAmIkaroti | yojanazatAbhyantareNa karoti || ayaM cakravartI tathAgata: | eSa devaloke sarve ca kalpasya bhagavata: uSNISacakravartina: ekAkSarasya vaze vartanti | tannighnAzca sarve mantratantrA: sakalpakA: savistarA: | ityAha bhagavAM zAkyamuni: siMho narottama iti || AryamaJjuzriyamUlakalpAd bodhisattvapiTakAvataMsakAt mahAyAnavaipulyasUtrAt caturviMzatitama: ekAkSaracakravartikarmavidhipaTa- nirdezapaTalavisara: parisamApta iti || @234 27 ekAkSaramUlamantrahRdayakalpa: | atha bhagavAM zAkyamuni: punarapi zuddhAvAsabhavanamavalokya tatrasthAMzca devasaMghAn sarvAMzca buddhabodhisattvAM pratyekabuddhAryazrAvakAM punarapi maJjuzriyaM kumArabhUtamAmantrayate sma- nirdiSTo’yaM maJjuzrI: sarvatathAgatAnAM sarvasvabhUtaM dharmakozaM cintAmaNipratiprakhyaM lokAnA- mAzayasaphalIkaraNArtham | tasmiM kAle yugAdhame zUnye buddhakSetre parinirvRtAnAM tathAgatAnAM saddharmanetrI antardhAnakAlasamaye tasmiM kAle tasmiM samaye sarvatathAgatAnAM mantrakozasaMrakSaNArthaM tvadIyakumAramantratantrANAM kalparAje’smiM nidhAnabhUto bhaviSyati | japyamAno vidhinA sArabhUto’yaM maJjuzrI: sarvatathAgatamantrANAM tvadIye ca kumArakalparAje’grabhUto bhaviSyatyayaM ekAkSaracakravartI | anena japyamAnena sarve tAthAgatA vidyArAjAna: japtA bhavanti || aparamapi maJjuzrI: tvadIyakalparAje nidhAnabhUtaM sArabhUtaM agrabhUtaM jyeSThabhUta- mekAkSaraM pUrvamAsIt | atIte kAle atIte samaye dvASaSTigaGgAnadIsikataprakhyai: kalpai: amitAyurjJAnavinizcayarAjendro nAma tathAgato’rhan samyaksaMbuddha: vidyAcaraNasaMpanna: sugato lokavidanuttara: puruSadamyasArathi: zAstA devamanuSyANAM buddho bhagavAM | yasya smaraNAdeva nAmagrahaNamAtreNa paJcAnantaryANi kSayaM gacchanti | niyataM bodhiparAyaNA bahava: sattvA: ye nAmamAtraM zroSyante, ka: punarvAdo ye mantrasiddhaye | avazyaM ca sarvamantrajApibhi: ayaM bhagavA- namitAyurjJAnavinizcayarAjA tathAgata: prathamata eva manasi kartavya: | vAcA ca vaktavyA- namastasmai bhagavate amitAyurjJAnavinizcayarAjendrAya tathAgatAyArhate samyaksaMbuddhAya || tato’mitAbhaM ratnaketuM tata: sarvabuddhAnAM praNAmaM kRtvA yathepsitaM mantrA japtavyA: | Azu siddhiM prayacchanti | yat kAraNaM mahApuNyAbhivRddhaye mantrANAM tathAgatAnAM saMjJApari- kIrtanaM namaskAraM ca sarvatathAgatAnAM ca pramANam | niyataM bodhiparAyaNo’yaM kuzala- saMbhAraparipUrito bhavati | bodhisattvasaMkhyaM gacchati | mantrA ca tasya Azu siddhiM prayacchanti | amitAyurjJAnavinizcayarAjendreNa tathAgatenArhatA samyaksaMbuddhena ayamekAkSaramantra: sarvatathAgata- hRdaya: sarvamantratantrAbhimata: sarvakarmArthasAdhaka: maJjughoSa tvadIye kalparAje paramarahasyaM- paramaguhyatamaM lokenAtmahitAya prayoktavyam || aziSye cApi adhArmike… aprasanne tathA zAstu zAsane’smiM jinodite ||1|| duSTe mAnine cApi zAstu: zAsanacchidriNe | na kathaMcit prayoktavya: aprasanne jinasUnunAm ||2|| zrAvakAM khaDgiNAM cApi pUjAnugrahamakSame | na tasya deyaM mantraM vai siddhistasya na dRzyate ||3|| @235 zrAddha: saumyacittazca prasanno jinazAsane | bodhisattvo tathA nityaM pUjAnugrahatatpara: ||4|| tasya siddhirbhavenmantre iha kalpe mayodite | ekAkSare mahAmantre maJjughoSaniyojite ||5|| tenAsIllokanAthena mantraM dattaM sukhAvaham | hRdayaM sarvabuddhAnAM sarvamantrANAM ca udbhava: ||6|| SaTsaptatya: tathA koTya: purA gItaM svayaMbhunA | mantrANAM zreyasArthAya dehinAM pApamohinAm ||7|| sarve’staM gatA mantrA: zAstubimbaM samAzritA: | teSu sArabhUto’yaM vidyArAjA maharddhika: | eka akSaravinyasto zAzvato’yaM pravartate ||8|| sthitaiSo dharmakoTistha: buddhAnAM tu jagaddhitAm | dharmanetryA samAzritya sthito’yamekamakSara: ||9|| sarvArthasAdhako mantra: duSTarAjJAM nivAraka: | karoti karmavaicitryaM sarvakarmaprasAdhaka: ||10|| sASTaM karmasahasraM ca kurute ca dhruvaM tathA | vicitrAM saMpadaM dadyAdvidhidRSTena karmaNA ||11|| maJjuzriyasya hRdayo’yaM makAro mantrasaMyuta: | ukAragatinityajJa: AsIlloke pravartita: ||12|| amitAyurjJAnarAjena vinizcitArtha: prakAzita: | maJjughoSasya buddhena pravRtto’yaM vazahetunA ||13|| ta imaM yugAntake loke zAstari parinirvRte | siddhiM ca yAsyate kSipraM vidhidRSTena karmaNA ||14|| amitAyurnAma AsIt buddhakSetravikalpitam | tatrAsau bhagavAM buddha: dharmacakrapravartaka: ||15|| tiSThatyaparimitAM kalpAM AyurvasitamadhiSThita: | ata eva tasya saMjJAbhUdamitAyurjJAnavinizcaya: ||16|| rAjendra: sarvalokAnAM maharddhiko’yaM tathAgata: | sa dadyu: mantravaraM mukhyaM buddhaputrasya dhImate ||17|| jyeSTha: tanayamukhyasya mahAsthAne maharddhike | tatastena sutenaitat samantabhadrasya yojitam ||18|| tatastaM buddhaputro vai maJjughoSasya dattavAM | adhunAhaM tathAgato hyagrakalpamasyamudIrayet ||19|| @236 idaM tanmantramukhyaM vai dharmarAjena bhASitam | zreyasArthaM tu bhUtAnAM sarveSAM mantramabravIt ||20|| namo’mitAyurjJAnavinizcayarAjendrAya tathAgatAyArhate samyaksaMbuddhAya | nama: sarvabuddhAnAM zAlendrarAjaramitAyuratnaketuprabhRtInAm | ebhyo namaskRtvA trirapi mantro japtavyamekAkSaram | katamaM ca tat ? muM^ || eSa sa: mArSA amitAyurjJAnavinizcayarAjendreNa tathAgatenArhatA samyaksaMbuddhena bhASitam amitavyUhavatyAM lokadhAtau sthitena sarvasattvAnAmarthAya hitAya sukhAya lokAnukampAyai mahato janasyArthAya anAgatAM ca janatAmavekSya zAsanAntarddhAnakAlasamayaM viditvA ante yugAdhame ratna- trayApakAriNAM duSTarAjJAM nivAraNArthaM jyeSThamaurasaM putraM sarvatathAgatAnAM mahAsthAmaprAptAya bodhisattvAya mahAsattvAya dattavAM | buddhAdhiSThAnena samantabhadrasya dattavAM | samantabhadro bodhisattvo mahAsattva: maJjuzriyasya kumArabhUtasya dattavAM | tato maJjuzriyeNa kumArabhUtena sarvasattvAnAmanugrahArthaM mahA- karuNAvazena hRdayastha: svamUrtau sthApitavAM | anAgatakAlamavekSya yugAdhame zAsanAntardhAna- kAlasamaye ahamapazcikastathAgata: duSTe kAle kalau yuge mama zAsanasaMrakSaNArthaM kariSya- tyayaM mantravara: || asya kalpaM vakSye samAsata: | zRNu kumAra maJjusvara susvara | tavaitanmAhAtmyaM kalpa- vistaram | asya kalparAjendrasya savistarataraM vakSye || Adau tAvat parvatAgramAruhya viMzallakSANi japet | pUrvasevA kRtA bhavati | kSIrAhAreNa mauninA nAnyatra mantragatacittena tRzaraNaparigRhItena utpAditabodhicittena ca poSadhazIlasaMvara- samAdApanAbodhisattvasaMvarasaMvaraparigRhItena japtavyam |tata: karmANi bhavanti | Adau tAvat paTaM likhApayitavyam | upoSathikena citrakareNa azleSakairvarNai: anyatareNa zucinA celakhaNDena paTTake vA candanakarpUrakuGkumaparyuSitena zucau deze zucinA citrakareNa trizuklabhojinA zucivastra- prAvRtena AdityodayakAlaparipUrNapaJcadazyAM vizuddhanakSatreNa likhApayitavyaM yAvanmadhyAhnam | parato varjayet | evaM divase divase yAvat parisamApta iti || Adau tAvat paTasya amitAyurvatIM lokadhAtumAlikhet | hastamAtre paTe sugatavitasti- caturasre paTTake vA samantAdamitAyurvatIM lokadhAtuM samantAt padmarAgendranIlasphaTikamarakataparvatai- radhastAt upazobhitaM upariSTAcca teSAM mahAratnavimAnopazobhitAkAraM dhvajapatAkopazobhitocchri- tAkAram | tatra madhye ratnasiMhAsanopaviSTamamitAyuvinizcayarAjendraM tathAgataM dharmaM dezayamAnaM samantaprabhAjvAlAmAlinaM ISadraktAvadAtaM vAmapArzvaratnopalaniSaNNaM mahAsthAmaprAptaM bodhisattvaM mahA- sattvaM cAmaravyagrahastaM tathAgatadRSTiM vAmahastabIjapUrNakaphalanyastaM priyaGguzyAmAvadAtaM sarvAlaMkArA- laMkRtazarIraM samantajvAlaM dakSiNapArzve bhagavantaM samantabhadraM bodhisattvaM mahAsattvaM ratnopalasthitaM cAmaravyagrahastaM uddhUyamAnasitavinyastapANiM vAmahastena ratnapANiM sarvAlaMkAraratnamakuTavicchuritaM @237 priyaGguzyAmAvadAtaM nIlapaTTacalanikAnivastaM muktikAhAraratnayajJopavItaM samantajvAlAmAlAva- baddham | tasya dakSiNapArzve AryamaJjuzriyaM ratnopalasthitakaM kumArabhUtaM paJcacIrakopazobhitaziraM bAladArakAlaMkArAlaMkRtaM kanakavarNaM nIlapaTTacalanikAnivastaM muktAvalIratnavyatimizrayajJopavItaM tathAgatadRSTiM ISatprahasitavadanaM saumyAkAraM cArurUpaM kRtAJjalipuTaM sarvAkAravaropetaM likhA- payitavyam | tasyAdhastAd yathAveSaliGgaM veSI saMsthAnadhArI sAdhaka: padmamAlAM gRhya jAnukorpara- saMsthita: avanatazira: paTakoNAntadeze likhApayitavya: | bhagavata: upariSTAccatvAro buddhA bhagavanta: likhApayitavya: | dakSiNoddeze dvau amitAbha: puNyAbhazca | vAmapArzve upariSTAd dvau tathAgatau abhilikhApayitavyau sAlendrarAjo ratnaketuzca | samantaprabhA samantajvAlA kanakavarNA: sarvAkAravaropetA sarvapuSpAbhikIrNA niSaNNA padmAsaneSveva nAnyAsaneSu dharmaM dezayamAnA: parya- GkopaviSTA: saumyAkArA bhagavata: upariSTAt puSpavarSaM pravarSayamAnaM meghAntargatalInaM tathAgatavigraha- mutpatamAnaM sunetranAmA abhilikhApayitavya: sarvAkAravaropetaM samantaprabhAjvAlAmAlinaM dakSiNa- hastena varapradaM vAmahastena cIvarakarNakAvasaktam || etad bhagavata: amitAyurjJAnavinizcayarAjendrasya tathAgatasyArhata: samyaksaMbuddhasya paTavidhAnam | etasyaiva bhagavata: ayamekAkSaro mantra: | uSNISarAjo’yaM uSNISacakravartI pratispardhI samatulyavIrya: tulyaprabhAva: | acintyamasya guNavistAraprabhAvam | maharddhiko’yaM mahAnubhAva: | saMkSepata: sarvatathAgatoSNISarAjAnaM mahAcakravartinamekAkSarasya ca yAni kalpavistarANi uktAni tAni sarvANi karoti | asAdhito’pi japtamAtra: karmANi kurute, ka: punarvAda: sAdhita: | yatheSTaphalasaMpadAM dadAti | IpsitaM bhavati manasA yadabhirucitaM asya paTasya darzanAdeva | niyataM bodhiparAyaNo bhavati || tasyaiva bhagavata: amitAyurjJAnavinizcayarAjendrasyAdhiSThAnena sarvatathAgatahRdaya ityucyate | sarvatathAgata uSNISarAjamityucyate | cakravarti ityucyate | mahAcakravartirAja ityucyate | maJjuzriya: kumArabhUtasya hRdaya ityucyate | ekAkSara ityucyate | saMkSepata: acintyamasya prabhAva: | acintyo hi buddhAnAmadhiSThAna: | acintyaM buddhavikurvitam | asAdhito’pi akRtapura- zcaraNo’pi sarvagRhArambhapratiSThito’pi sarvabhakSamadyamAMsagrAmyadharmapratiSeviNo’pi varjayitvA azrAddhasya anutpAditabodhicittasya | eteSAM nAsti siddhi:, ratnatrayopakAriNAM tatpratiyatnopa- ghAtinAM ca | eteSAM kSudrakarmANi na sidhyanti | ka: punarvAdo madhyamottamA siddhi: | sarva- kAmapracArabhaktAcArapracArasya sAdhikASTaM karmasahasraM kSudrakarmaprayuktasya sidhyante | katame ca te ? Adau tAvadekajapta: AtmarakSA, dvijapta: pararakSA, trijapto mahArakSA bhavati | mahAbodhi- sattvenApi dazabhUmipratiSThitena na zakyate saMkSobhayitum, ka: punarvAda: tadanyai: sattvai: | paJcaraGgikeNa sUtreNa caturjaptena kaTyAM veSTayet | zukravandha: kRto bhavati | svapnopaghAtaM cAsya na bhavet varjayitvA tu svecchayA | tadaha eva rAtryAmeko yadi rocate, dine dine kartavya: | atha na rocate, bhasma saptAbhimantritaM kRtvA nAbhidezaM spRzet | trisaptAhaM zukrabandha: kRto @238 bhavati | paJcajapto buddhaM bhagavantaM dhyAtvA yaM spRzet, sa vazyo bhavati | candramasagrahe zazigrahe zazimaNDale arkakASThairagniM prajvAlya vinApi paTena pUrvAbhimukha: AjyAhutInAM dazasahasrANi juhuyAt | rAjakulasamIpe nimnagAnAntarite devAvasathe vA nAntaritam | yasmiM deze rAjA tiSThati, tatra samIpe homakarma prayoktavya: | prabhAte rAjA vazyo bhavati | yaducyate tatsarvaM karoti | yadA na pazyate, tadA tasya cittaM nyastaM bhavati | mAndyo vA bhavati | cittavikSe- patAM pratipadyate | bhUyo pratyAyanaM kartavyam | kSIrAhutInAmaSTasahasraM juhuyAt yatra vA tatra vA kAle | tata:prabhRti svastho bhavati | etatkarma zrAddhAnAM ratnatrayaprasannAnAM utpAditabodhicittAnAM na kartavyam | yadi karoti,mahantataraM apuNyaskandhaM prasunuyAt | anyeSAmapakAriNaM kartavyaM duSTacittAnAM raudracittAnAM | dinedine darzanaM ca dAtavyam | saumyacittA bhavanti | yadi na bhavanti mahatA arthena viyujyante | prANAvazeSA bhavanti || punarapi karmaM bhavati | candragrahe palAzasamidbhiragniM prajvAlya ghRtAhutInAmaSTasahasraM juhuyAt | prabhAte dezasvAmI rAjA bhavati | mantrApayati, mantritavyam | sadbhAvamupadarzayate | upadeSTavyaM SaNmAsAbhyantareNa sahasrapiNDaM grAmaM dadAti | yadyardharAtraM juhoti, tribhirmAsai: | yadi sarvayAmikaM rAtriM juhoti, mAsenaikena labhate | yadi mAsaM juhoti, rAtryAM rAtryAM viSayaM prati- labhate | viSayapratitulyaM vA grAmaM anyaM vA yatkiMcid vittam | arayo na prabhavanti | yadi saMprabhavanti, punarapi karma bhavati || candragrahe apAmArgakASThairagniM prajvAlya palAzasamidhAnAM brAhmaNAgAre dadhimadhughRtAktAnAM aSTasahasraM juhuyAt | ante picumandapatrANAM kaTutailAktAnAM AhutimaSTasahasraM juhuyAt | prabhAte saumyA brAhmaNA: | rAjA vidviSTo bhavati || aparamapi karma bhavati | candragrahe yathopapannakASThairagniM prajvAlya ghRtAhutInAmaSTasahasraM juhuyAt | homAnte ca yasyAM dizi prabhustiSThati, tasyAM dizi tadbhasma kSipet | sa vazyo bhavati | yaM vA taM vA yasmiM vA tasmiM vA kAle rocate bhogAM vistaratai: sAhAyyatAM ca prati- padyate | svalpamalpaM vA mahAntaM vA grAmamanuprayacchati, viSayaM vA | amoghA ca siddhirbhavati SaDbhirmAsai: niyatam || atha kruddhacittazcaturvarNyo anyataraM vikRtasthAne vA yAto vikRSTapradhAnaliGgena vA anya- devatAbhaktaM laukikeSu yasmiM dizi te tiSThanti tadeva vezma so’sya dezAntaraM prakramate | udvi- gnazca bhavati | rAtrau prapalAyate vA | kuTumbaM vAsya bhidyate | pratyAyanaM kSIrASTasahasrAhutayo hotavyA: | svastho bhavati || aparamapi karma bhavati | candragrahe tenaiva vidhinA buddhabodhisattvapratimApaTasya vA saddharma- pustake vA sadhAtukagarbhacaitye vA zucinA zucivastraprAvRtena ahorAtroSitena niSprANakenoda- kena karma kartavyam | zuSkapuSpai: sugandhai: candanakuGkumaparipUrNa: karpUradhUpadhUpitoddezaM taM kuryAt | @239 yatra karma prayujyate brAhmaNAgAre palAzakASThai: kSatriyAgAre azvatthakASThai: vaizyAgAre khadirakASThai: zUdrAgAre tadanyai: kASThai: agniM prajvAlya tadeva karma kuryAt | brAhmaNasya palAzasamidhaM kSatriyasyAzvattha- samidhaM vaizyasya khadirasamidhaM zUdrasya apAmArgasamidhaM tadanyairvA yathAlabdhai: rAjyahomAnte kuryAt | karmaM tathaiva | mahArAjJA aparAjitamUlasamidhaM juhuyAt aSTasahasram ghRtAhutInAM aSTasahasraM ante ca tasyAM tadeva bhasmaM kSipet, yasyAM dizi mahArAjA tiSThati | duSTacitta Agacchati vA uSNISa- cakravartI ekAkSaramudraM badhvA kSipet utpalamudraM vA | sa vitrasto nivartati | bhagnacakro vA bhavati | anyad vA yatkiMcinmahotpAtaM bhavati mahopasargaM cittadausthityaM yena vAcAsya nivartate || etAni vAparANi ca yatheSTAni karmANi bhavanti | vastramabhimantrya prAvaret | subhago bhavati | akSiNyabhimantrya aJjayet | sarvajanapriyo bhavati | saptAbhimantritaM kuryAt | akSiNI mukhaM ca sarvata: kRtvA kruddhasya mukhaM nirIkSayet | sa vazyo bhavati | saumyazca puSpaphalaM anyaM vA yatkiMcitsagandhaM saptAbhimantritaM kRtvA rAjJo nivedayet | sa cAghrAtamAtreNa vazyo bhavati | anyo vA ya: kazcit sattva:, sa darzanamAtreNaiva vazyo bhavati | sarvAGgazUleSu aSTazatamabhimantritaM kRtvA uSNavAriNA snAyIta | svastho bhavati | etAni karmANi kuryAnna du:khitebhya: sattvebhya: || anAthe patite klIbe vratine ceha zAsane | ratnatrayaprasannena kuryAt tatkarma IdRzam ||21|| strISu karma na kuryAdvai bAlavRddhe tathAture | daridre du:khite cApi alpasattve viyonije ||22|| na kuryAt karmamevaM tu mahAsattve prayojayet | zUre sAhasike lubdhe mahApakSe mahAdhane | atimAnine pracaNDe ca kuryAt karma IdRzam ||23|| zAsanadveSiNe kruddhe paradravyApahAriNe | azrAddhe sarvamantrANAM oSadhInAM ca yoginAm ||24|| pragalbhe duSTacitte ca nRpe lokakutsite | eteSu karma prayuJjIta dhArmikeSu vivarjitam ||25|| aparaM karmamityAhu: buddhaistat parivarjitam | tadeva bhasma kruddho vai yAM dizaM kSipate japI ||26|| tatrasthA araya: kruddhA nRpatizcApi nazyate | dIrghaglAnyatAM yAti te’pi janA dhruvam ||27|| mahAmAryopasargaM ca tasmiM deze tu dRzyate | na kuryAt karma evaM tu sakRcchrapatito’pi hi ||28|| trisaptAhAd vinazyante sarve tatra janAdhipA: | yAvat tatkarmaNA pUrNe dvisaptAhA tu saMharet ||29|| @240 prathame cittavikSepaM dvisaptAhe tu glAnyatAm | tRsaptAhe tathA mRtyu: tasmAt taM parivarjayet ||30|| prathame vidravante te dvitIye dezavibhramam | trisaptAhe tathA nAzaM na kuryAt karma IdRzam ||31|| kevalaM sattvavaineyA nirdiSTaM lokanAyakai: | na bhRzaM saMpadaM hyete buddhA te zuddhamAnasA: ||32|| prANoparodhinaM karma sarvabuddhaistu garhitam | na kuryAttaM japI karma uttamAM siddhimicchatA ||33|| narakopapatti: kAmeSu eteSveva pradRzyate | kevalaM tu idaM proktaM kRSNazubhakarmaphalodayam ||34|| karmavaicitryamAhAtmyaM yathA dRSTaM dvipadottamai: | zaktaM zubhodayaM nityaM kRSNaM cAsya zubhapradam ||35|| vyatimizraM tathA karma vyatimizraM tu paThyate | tathedaM karmavaicitryaM darzitaM tattvadarzibhi: ||36|| tAM jApI varjayet kRSNaM vyatimizraM karma eva vA | zuklaM bhajeta kalyANaM zubhakarmaphalodayam ||37|| prANoparodhAnnarakaM tu jApI yAti puna: puna: | tannivRttestathA dharma: ahiMsa: karmamuttamam ||38|| svarga: tathA siddhi: mantrANAM ca zubhA gati: | prApyate sukRtai: karmai: viruddhairviruddhamucyate ||39|| dharmAdharmaM mayA proktaM sarvajJatvaM viceSTitam | zubhakarma sadAjApI Arabhet siddhilipsayA ||40|| mantrA tasya sidhyante jApinasya zubhe sthite | anivartanaM tasya mokSaM vai sitakarmaparAyaNe ||41|| mantriNe zreyasA siddhi: pravadanti tathAgatA: | vinayArthaM tu sattvAnAM karmavaicitryamucyate ||42|| yatheSTaM sahasrakarmaM tu sAdhikASTaM ca sidhyate | kSudrakarma prakurvIta uttamaM tu na labhyate ||43|| madhyamaM sidhyate kiMcid yatnAjjApahomitam | adhamaM sidhyate kSipraM vidhidRSTena karmaNA ||44|| trividhaM karma nirdiSTaM uttamAdhamamadhyamA: | utkRSTarUpI tapasvI ca labhate uttamaM tathA ||45|| @241 madhyajApI tathA madhyAM karmasiddhimavApnuyAt | svalpajApI tathA nityaM svalpakarmasamAvRtAm ||46|| labhate kSudrasiddhiM tu nAnyasiddhimavApnuyAt | kAlapramANajApastu home dRSTastRdhA puna: ||47|| adhikAdhikaM siddhirmadhyA madhyeSu dRzyate | stokastokataraM karma labhyate kSudrasiddhiriti ||48|| AryamaJjuzriyamUlakalpAd bodhisattvapiTakAvataMsakAt mahAyAnavaipulyasUtrAt paJcaviMzatima: ekAkSaramUlamantra AryamaJjuzrIhRdayakalpapaTavidhAnavisara: parisamApta iti || @242 28 karmavidhAnArthapaTalavisara: | atha bhagavAM zAkyamuni: punarapi zuddhAvAsabhavanamavalokya maJjuzriyaM kumArabhUtamAmantra- yate sma- asti maJjuzrI: aparamapi tvadIyapaTavidhAnaM sAdhanaupayikaM sarvakarmArthasAdhakam | etenaiva tu ekAkSareNa hRdayamantreNa SaDAkSareNa vAmakarAntena tvadIyena mUlamantreNa vA SaDakSarahRdayena oM^kArAdyena ekAkSareNa vA paTasyAgrata: asyaiva kalpaM bhavati | pazcime kAle pazcime samaye mayi tathAgate parinirvRte zUnye buddhakSetre yugAdhame prApte atrANe loke azaraNe aparAyaNe idameva kalpa- rAjA trANabhUtaM bhaviSyati zaraNabhUtaM layanabhUtaM parAyaNabhUtam | katamaM ca tat ? Adau tAvat pUrvamevAnAhate paTe kezApagate saptahastAyate tRhastapRthuke sadaze kuGkuma- candanarasaparyuSite buddhaM bhagavantaM zAkyamuniM likhayet padmAsanopaviSTaM dharmaM dezayamAnaM maJjuzriyaM kumArabhUtamavalokayantam | dakSiNe pArzve sudhanaM subhUmiM AryAkSayamatiM maJjuzriyaM ca bhagavato namaskAraM kurvantaM kumArarUpiNaM sarvAlaMkAravibhUSitAGgaM vAmapArzve samantabhadraM AryAvalokitezvaraM bhadrapAlaM suzobhanaM ca lekhayet | bhagavatpratimA hrasvatarA ca lekhayitavyA | AryAvalokitezvara- sudhanau camaravyagrahastau kAryau | vasudhA cAdhastAt | ratnakaraNDakavyagrahastA: pUrvakAyavinirgatA: lekhayitavyA: | upariSTAcca vidyAdharakumArau mAlAdhAriNau meghAzca varSamANA: savidyutA lekhayi- tavyA: | sarve ca bodhisattvA puSpamAlAdhAriNo bhagavato mukhaM vyavalokayanta: kartavyA: | sAlaMkArA: prasannadRSTaya: pUrvakAye ISadavanatena lekhayitavyA: || tamIdRzaM paTaM sadhAtuke caitye sthApya pazcAnmukhamakSaralakSaM japet | asya maJjuzriya: kASThamaunI trikAlasnAyI tRcelaparivartI satatapoSadhika: zAkayAvakayathAbhaikSabhaikSAhArazcaturbhAga- mannaM kRtvA ratnatrayasya bhAgamekaM anya: maJjuzriya: anyat sarvasattvAnAM zeSamAtmanopayuJjIta | akSAntakAyo manasi bhagavantaM kRtvA sarvasattvAnAlambanena manasA nAtmArthamahaM kiMcit karomi kariSyAmyanyatra sarvasattvAnAmarthAyeti dhyAtvA jApaM kuryAt | snAnaM gandhaM puSpaM dhUpaM baliM pradIpAMzca dadyAt | snApanaM paTacchAyAyA: gandhAnadhastAt puSpANi ca baliM ca satataM dadyAt | tatraiva teSAM pUrvaM dadyAt ratnatrayasya, pazcAnmaitreyasya, tadanantaramavalokitezvarasya Aryasamantabhadrasya AryAkAzagarbhasya AryAkSayamate: kumArabhUtasya candraprabhasya sarvanIvaraNaviSkambhiNa: Aryavajra- dharasya AryatArAyA: AryamahAmAyUryA AryAparAjitAyA: bhagavatyA: prajJApAramitAyAzca | gandhaM puSpaM dhUpaM baliM ca sarvameteSAM pUrvaM dattvA pazcAt paTasya dadyAt || pazcAd bahirekasmiM pradeze sarvoSTragardabhazvahastirUpANi vinAyakAni valmIkamRttikayA kRtvA teSAM cAzeSaM dadyAt | avismRtya piNyAkapiSTakatilakRtakulatthamatsyamAMsamUlakavArtAkapadma- patrakAMsyabhAjanAni ca varjayet | kuzapiNDakopaviSTa: tatraiva zrAnta: sarvabuddhAnuramRtiM bhAva- yet | manasA jApaM kuryAt | anyatra vivikte kuzasaMstare zayyAM kalpayet | atipAnamatibhojanaM atiparyaTanaM atidarzanamatizayyAM ca varjayet | tri:kAlaM buddhAnusmRtiM bhAvayet | zukrabandhaM ca kuryAt | zobhanAni ca svapnAni nAnyasya prakAzayet | bhagavato nivedayet || @243 evamanupUrveNa tvaramANa: akSaralakSaM japet | ante ca bhagavatIM prajJApAramitAM vAcayet | japakAle bhagavato’tha maJjuzriya: kumArabhUtasya mukhamavalokya jApaM kuryAt anAkulAkSarapada: | akSasUtrAnte ca namaskAraM kRtvA nivedayet | anena vidhinA pUrvasevAM kRtvA paTaM kvacit svasthe sthAne sthApya karma kuryAt yatra manasa: parituSTirasti || paTavidhAnaM samAptam || pazcAd bhagavantaM maJjuzriyaM zvetacandanamayaM padmAsanasthaM bhagavatIM prajJApAramitAM eka- haste dadhAnaM dakSiNena phalaM dadhAnaM kArayet | tamekasmiM zucau pradeze pazcAnmukhaM sthApayitvA tasyAgrato’gnikuNDaM kuryAt | sarvakarma sacaturasraM dvivitastipramANam | adhazca gandhAn sarva- dhAnyAni ca kSipet | tasyopari kuryAt || anena vidhinA navamagnimutpAdya azvatthasamidbhiragniM athavA azokasya vA ghRtatandulodanaM kSIradadhi madhu ca sarvamupahRtya tAmrabhAjane sthApayitvA aSTasahasraM parijapya pUrNAhutiM dadyAt | pazcAdanyasmiM dine zuklapratipadamArabhya karma kuryAt | azvatthasamidbhiragniM prajvAlya vigatadhUmaM dRSTvA agnimAvAhayet | “Agaccha hairpiGgala dIptajihva lohitAkSa hairpiGgala dehi dadApaya svAhA ||” anena mantreNAhutitrayaM dadyAt | pazcAd bhagavantamAvAhayet | “AgacchAgaccha kumAra- bhUta | sarvasattvArthamudyato’ham | sAhAyyaM me kalpaya gandhapuSpadhUpaM ca pratigRhNa svAhA ||” yad dadAti tadanena dAtavyam | Agatasya cArgho deya: sugandhapuSpapAnIyena | pazcAddhomaM kuryAt | saptavArAnudAhRtya ekaivAhutiM kSipet | evaM saptadivasAni | ghRtatandulAni tilayAva- kena cApyAyanaM kuryAt || atrAntarAdavazyamAryamaJjuzriyaM kumArarUpiNaM pazyati | dvyaGgulapramANAnAM candanasamidhA- nAmaSTasahasraM juhuyAt dine dine zatam | pRthivIpatInAM vazamAnayati | jAtIkusumAnAM lakSaM juhuyAt | rAjA vazyo bhavati | padmAnAM dadhimadhughRtAktAnAM sahasraM juhuyAt | dravyaM labhate | zamIsamidbhiragniM prajvAlya tilAn juhuyAt | dhanapatirbhavati | satatamudakamudake juhuyAt | prAta- rutthita: sarvajanapriyo bhavati | arkasamidhAnAM dadhimadhughRtAktAnAM lakSaM juhuyAt | sahasrapiNDaM grAmaM labhate | bahuputrikAM juhuyAt | kanyAM yAmicchati tAM labhate | apAmArgaM juhuyAt, vyAdhiM prazamayati | kSIravRkSakASThairagniM prajvAlya tilAhutInAM lakSaM juhuyAt | yAM cintayitvA karoti tAM labhate | viSayArthI padmAnAM lakSaM juhuyAt | viSayaM labhate | yavAnAM lakSahomenAkSayamannamutpa- dyate | guggulupRyaGgu ca ghRtena saha homayet | putraM labhate | akAkolIne jAtIkusumAnAM pAnIye juhuyAt | saptAhena grAmaM labhate | jAtIkusumAnAM jale ekaikaM puSpaM gRhItvA juhu- yAt | avazeSaM khaNDaM yasya ghrANAya dIyate sa ghrANamAtreNa vazyo bhavati | kuGkumakastUrikAlavaGga- puSpaM ca mukhe prakSipya japet | yena saha mantrayate sa vazyo bhavati | maricamaSTasahasrAbhimantritaM kRtvA mukhe prakSipya kruddho’pi vacanena priyo bhavati | zikhAmanenaiva badhnIyAt | adRzyo bhavati | zakraM dRSTvA manasAnusmaret, vigatakrodho bhavati | nityajApena sarvajanapriyo bhavati | mahati pratyUSe’bhyutthAya jAtIkusumasahitaM pAnIyaM zucau pradeze bhUmau juhuyAt | mantrI bhavati anatni- @244 kramaNIyavacana: | bhaye samutpanne manasi kuryAt | bhayaM na bhavati | parasya kruddhasyApi maitrIM bhAva- yitvA anusmRpya mukhaM vyavalokayet | vigatakrodho bhavati | sarvasugandhapuSpai: homaM kuryAt | yamuddizya karoti sa vazyo bhavati | saptAbhimantritaM udakaM pratyuSasi pibet | niyatavedanIyaM karma kSapayati | saptajaptenodakena mukhaM prakSAlayet, sarvajanapriyo bhavati | puSpANyabhimantraya yasya dadAti, sa vazyo bhavati | AcAryatvamekena lakSahomena tandulAnAm | viSayapatitvaM tilA- nAm | padmAnAM sahasraM juhuyAt | dInArasahasraM labhate | vIrakrayakrItAM guggulusarjarasaM gandharasaM zrIvAsakaM caikata: kRtvA juhuyAt | paJcamyAM paJcamyAM SaNmAsam | pUrNe sahasraguNaM labhate | sarvagandhai: pratikRtiM kRtvA tIkSNazastreNaikadhAreNa cchitvA cchitvA juhuyAt | dakSiNena pAdau puruSasya vAmapAdaM striya: | yamicchati sa vazyo bhavati | saptAhaM trisaMdhyaM dhatturakapuSpANi juhuyAt | gAvo labhate | arkakASThairdhAnyaM zirISapuSpairazvAn azokapuSpai: suvarNaM vyAdhighAtakapuSpairvastrANi labhate | yadyadicchati tatsarvaM jAtIkusumahomena karoti | yadvarNAni puSpANi pAnIye juhoti saviturudaye, tadvarNAni vastrANi labhate | saptajaptaM bhAjanaM kRtvA bhikSAmaTati, bhikSAmakSayAM labhate | rAtryAmutthAya parijapyAtmAnaM svayaM zobhanAni svapnAni pazyati || atha rAjAnaM vazIkartukAma: | tasya pAdapAMsuM gRhItvA sarSapaistailaizca mizrayitvA juhuyAt | saptAhaM trisaMdhyaM vazyo bhavati || rAjJIM vazIkartukAma: | sauvarcalAM zatapuSpAM vArAhIM caikata: kRtvA juhuyAt | saptarAtraM trisaMdhyaM vazyA bhavati | rAjAmAtyaM vazIkartukAma: | bhallAtakAnAM tilAM vacAM ca pratikRtiM kRtvA juhuyAt | saptAhaM saptarAtraM ca vazyo bhavati | purohitaM vazIkartukAma: | brahmadaNDIM zatapuSpAM caikata: kRtvA juhuyAt | saptarAtraM trisaMdhyaM vazyo bhavati | brAhmaNAnAM vazIkartukAma: | pAyasaM ghRtasahitaM juhuyAt | sarve vazyA bhavanti | atha kSatriyaM vazIkartukAma: | zAlyodanaM ghRtasahitaM juhuyAt saptAham | vaizyAnAM vazIkaraNe yAvakAM guDasahitAM juhuyAt | vazyo bhavati | piNyAkaM juhuyAt | zUdrA vazyA bhavanti | sarvAnekata: kRtvA juhuyAt | sarve vazyA bhavanti | catu:pathe ekazUnye gRhe vA baliM nivedya yo’sya glAna: sa tasmAd vinirmukto bhavati || mukhaM spRzaM japet, jvaramapagacchati | aSTazatajaptena zikhAbandhena sarvavyAdhibhya: pari- mucyate | sarvarogebhya: mUzrakaM badhvA zikhAbandhaM kRtvA svaptavyam | sarvarogA apagacchanti | vyAdhinA grasta: japamAtreNa mucyate | galagrahe valmIkamRttikAM japtvA lepa: kArya: | vyAdhirapa- gacchati | akSiroge nIlIkalikAni juhuyAt | vyupazAmyati || paTavidhAnasyAntarikarma || pUrvoktena vidhAnena anAhate paTe kezApagate AryamaJjuzrI: kumArabhUta: abhilekhya: sarvAlaMkAravibhUSita: raktavarNa: kumArarUpI padmAsanastha: | dakSiNapArzve AryAvalokitazvara:, vAmapArzve samantabhadra: | AryamaJjuzriyasya kiMcidUnau | taM paTaM sthApayitvA koTiM japet | rAjA bhavati | candanasamidhAnAM kuGkumAbhyaktAnAM lakSaM juhuyAt | rAjA bhavati | agaru- samidhAnAM dadhimadhughRtAktAnAM lakSaM juhuyAt | rAjA bhavati | jAtIkusumAnAM ghRtAktAnAM koTiM juhuyAt | rAjA bhavati || @245 yatpramANAnAM padmAnAM rAziM juhoti, tatpramANAnAM dInArANAM rAziM labhate | yAvad yAvat tAvajjapyamAnAM na gRhNAti, tAvad vidyAdharacakravartI bhavati | bhallAtakAnAM lakSaM juhu- yAt, dInArasahasraM dadAti | vyAdhighAtakaphalAnAM lakSaM juhuyAt, mahAdhanapatirbhavati | aSTa- sahasrahomena guggulusamidhAnAM dhAnyaM labhate | satatatilahomenAvyavacchinnaM dhAnyaM labhate | gotaNDulAnAM lakSaM juhuyAt | saha dadhnA gosahasraM labhate | bahuputrikAphalAni zamIphalAni caikata: kRtvA juhuyAt | yAmicchati kanyAM tAM labhate | zamIpatrANi juhuyAt | sarvakAmado bhavati | agastipuSpANi kSIrAktAni juhuyAt | brAhmaNavazIkaraNe | karavIrapuSpANi zuklAni juhu- yAt kSatriyavazIkaraNe | karNikArapuSpANi juhuyAdrAjavazIkaraNe | dhattUrakapuSpANi juhu- yAt zUdravazIkaraNe | arkapuSpANAM dadhimadhughRtAktAnAM lakSaM juhuyAt | sarvavyAdhibhya: parimucyate || anenaiva vidhinA puSpANAM sugandhAnAM lakSaM pAdamUle nivedayet | nityasukhI bhavati | azvatthasamidbhiragniM prajvAlya zamIpuSpANAM sahasraM juhuyAt | nakSatrapIDA vyupazAmyati | goro- canayA mantramabhilekhya zirasi badhvA saMgrAme’vataret | zastrairna spRzyate | hastiskandhe maJjuzriya- magrato balasya dattvA darzanamAtreNaiva parabalasya bhaGgo bhavati | dhvajAgre kumArarUpiNaM sauvarNa- mayUrAsanasthaM kRtvA saMgrAmamavataret | darzanAdeva parabalasya bhaGgo bhavati | jAtIkusumAnAM pAdamUle lakSaM nivedayet | tatraiva kuzasaMstare zayyAM kurvIta | svapne yathAbhilaSitaM kathayati | pradIpAnAM sahasraM dattvA ekapradIpaM padmasUtravartiM kRtvA madhuyaSTiM veSTayitvA prajvAlya pazyet, yathAbhUtaM maJjuzriyaM kumArabhUtaM pazyati || dvitIyaM paTavidhAnaM samAptam || sauvarNaM rajataM vA kumAraM kRtvA varadaM dakSiNena pANinA, vAmena bhagavatIM prajJApAramitAM dadhAnam | tamIdRzaM sadhAtukakaraNDakaM purata: sthApyAkSaralakSaM japet | pUjAM vAsariNAM kuryAt | bAladArakadArikAzcAsyAgrato bhojayitavyA: | gItaM vAditaM pustakavAcanaM ca kuryAt | japaparisamAptau puSpatrayeNArghaM dattvA preSayet | pUrvoktena vidhAnenAvAhanavisarjanaM padmamudrAM badhvA jApaM kuryAt | dhvajamudrAyA AvartanaM svastikamudrayA AsanaM pUrNamudrayArghaM ekaliGgamudrayA puSpANi manorathamudrayA pradIpaM yamalamudrayA dhUpaM mayUrAsanamudrayA gandhaM yaSTimudrayA balim | anena vidhAnena rAtrau dine dine kuryAd yAvajjApaparisamAptiriti | pazcAt karmANi kuryAt || jAtIkusumAnAM samudragAminyAM nadyAM lakSaM plAvayet | viSayaM labhate | rAtrau jAtikusumaughaM kRtvA bhagavata: purata: svapet | bhagavantaM pazyati dharmaM dezayamAnaM bodhisattvaparivRtam | yamuddizya karoti tadeva karma kuryAt | nAnyasya kuryAt | upoSadhikena zuklapratipadamArabhya zrIvAsaka- dhUpaM madhumizraM juhuyAt, rAjyaM labhate | koTiM japet, maJjuzriyaM svayameva pazyati, dharmadezanAM ca karoti | yadi kenacit sahollApayati saMmukhamavabhASate avaivartikazca bodhisattvo bhavati || tRtIyaM vidhAnam || @246 raktacandanamayaM kumArarUpiNaM ekena pArzvena priyaMkaraM anyena vIramatIM sAzokavRkSA- zrayAM kArayet | tamekapArzve sthApayitvA lavaNasarSaparAjikAvyAmizreNa raktacandanapratikRtiM kRtvA cchitvA cchitvA juhuyAd yasya nAmnA, sa vazyo bhavati | udumbaraphalAni yasya nAmnA juhuyAt, sa vazyo bhavati | kAkodumbarikAphalAni juhuyAd yasya nAmnA, sa vazyo bhavati | zRGgATakaM juhuyAt brAhmaNavazIkaraNe padmamUlAni, kSatriyavazIkaraNe kazerukANi juhuyAt | vaizyavazIkaraNe zAlUkAni juhuyAt | zUdravazIkaraNe lavaNa- zarkarANAmaSTasahasraM juhuyAt | trisaMdhyaM saptAhaM yasya nAmnA juhoti, sa vazyo bhavati | nimba- patrANi kaTutailAktAni juhuyAt AhutyASTasahasraM trisaMdhyaM saptAhaM yasya nAmnA, sa vazyo bhavati | sarveNa homena vazIkaraNam || bRhatIkusumAnAM lakSaM juhuyAt, suvarNaM labhate | kAlAJja- nikAkusumAnAmaSTasahasraM juhuyAt, mahAntaM grAmaM labhate | pATalapuSpANi juhuyAt, dhAnya- makSayaM labhate | zrIparNIpuSpANi juhuyAt, suvarNaM labhate | vacAM dadhimadhughRtAktAM juhuyAt, sarvavAdeSUttaravAdI bhavati | brAhmIrasaghRtasahitaM tAmrabhAjane sthApayitvA tAvajjaped yAvad dazasaha- srANi | pazcAt pibet, sarvavAdino vijayate | yasya kruddhasyASTasahasrAbhimantritaM kRtvA loSTaM kSipet purata:, sa krodhaM muJcati || caturthaM vidhAnam || anAhate paTe kezApagate upoSadhikena citrakareNa azleSakairvarNakai: AryamaJjuzriyazcitrApayi- tavya: | padmAsanopaviSTaM dharmaM dezayamAnam | dakSiNapArzve AryamahAmekhalA vAmapArzve cAryaprajJA- pAramitA jApavatI sarvAlaMkAravibhUSitA zuklavastranivasanA | tasyAdhastAt padmasara: bahuvidhapuSpa- saMkIrNa: | nAgarAjAnau akAyavinirgatau padmadaNDadhRtahastau | AryAparAjitA caikasmiM vighna- vinAyakAM nAzayantI asijvAlAmukhI bhRkuTIkRtalocanA | anyasmiM pArzve AryaparNazabarI pAzaparazuvyagrahastA kRSNaraktanetrA mayUrapRSThAbhirUDhA sAdhakaM parikSantI | sAdhakazca padmamAlA- vyagrahasta: bhagavato maJjuzriyamukhaM vyavalokayamAna: | upariSTAccAmarapuSpamAlAdundubhidhAriNau devaputrau lekhayitavyau || taM paTaM pazcAnmukhaM sthApya sadhAtuke caitye koTiM japet | japAnte ca mahatIM pUjAM kRtvA bhagavatIM prajJApAramitAM vAcayitvA dazasahasrANi japet | maJjuzriyo mukhaM vyavalokayamAna: | pazcAt paTaM kampate | rAjyaM labhate | cakSuzca labhate | vidyAdharo bhavati | hasate | cakravartI bhavati | bhASaNe bodhisattva: prathamabhUmipratilabdho bhavati | dharmadezanAM cAsya zRNoti || tasyaiva paTasyAgrata: kapilAyA: samAnavatsAyA: goghRtaM gRhya tAmrabhAjane sthApya tAva- jjaped yAvadUSmAyati dhUmAyati prajvalati | USmAyamAnaM pItvA paramedhAvI bhavati zrutidhara: | dhUmAyamAne’ntardhAnam, jvalamAne AkAzagamanam | AmazarAvasaMpuTe sthApya vacAM jAtIkusumai- rveSTayitvA tAvajjaped yAvadaGkurIbhavati | tAM bhakSayitvA zrutidharo bhavati | anyAM koTiM japet, maJjuzriyaM sAkSAt, pazyati dharmadezanAM ca zRNoti, tAM cAdhimucyate || @247 sauvarNapadmaM zatapatraM kArayitvA dakSiNaM jAnumaNDalaM pRthivyAM pratiSThApya tAvajjaped yAvajjvalatIti | tena gRhItamAtreNa vidyAdharANAM cakravartI bhavati parairadharSaNIya: | mana:zilAM haritAlamaJjanaM vA zrIparNIsamudgake prakSipya tAvajjaped yAvat khuTkhuTAzabdaM karoti | gRhIta- mAtreNa bhUmicarANAM rAkSasapizAcAnAmadhipatirbhavatyadhRSya: | khaDgaM gRhya sallakSaNasaMkIrNaM avraNaM tAvajjaped yAvadahiriva phaNaM kRtvA tiSThati | taM gRhya vidyAdharacakravartI kalpAyuradhRSya: | mana:zilAM tRlohapariveSTitAM kRtvA mukhe prakSipya tAvajjaped yAvacculuculAyatIti | adRzyo bhavati khaDgahartA | adRzya: sarvANi kuzalopasaMhitAni karoti varjayitvA kAmopasaMhitam | zamIvRkSarUDhasyAzvatthasya sAraM gRhya tRlohapariveSTitaM kRtvA mukhe prakSipya tAvajjaped yAvacculu- culAyati | adhRSyo bhavati | varSasahasraM jIvati | rAjataM cakraM kRtvA asuravivarasyAgrata: tAva- jjaped yAvaccakraM asurayantrANi bhittvA pravizati | tatkSaNamevAsurayuvatayo nirgacchanti | tAbhi: saha pravizya kalpasthAyI bhavati | lohamayaM tRzUlaM kRtvA tasmiM vivaradvAre jApaM karoti, tatra sarvayantrANi sphuTanti | yAvadbhi: sahecchati tAvadbhi: saha pravizati | kalpasthAyI bhavati | maitreyaM ca bhagavantaM pazyati || paJcamaM paTavidhAnam || zvetArkamayaM aGguSThamAtraM bhagavantaM maJjuzriyaM kArayitvA arkapuSpANAM lakSaM nivedayet | sAmantarAjyaM pratilabhate | zvetakaravIramUlamayaM kRtvA aGguSThamAtrameva tatpuSpANAmekAM koTiM niveda- yet, mantrI bhavati | karahATavRkSamayaM vitastipramANamAtraM kArayitvA tatpuSpANAM lakSaM nivedayet | senApatyaM labhate | zvetacandanamayaM vitastipramANamAtraM bhagavantaM maJjuzriyaM kRtvA jAtIkusumAnAM lakSaM nivedayet | paurohityaM labhate | azvatthavRkSamayaM aGgulamAtrapramANaM bhagavantaM maJjuzriyaM kArayitvA akAkolIne pAnIyakumbhaM nivedayet | bahujanasaMmato bhavati | sarvagandhamayaM kRtvA sarvagandhapuSpairniveditai: yamicchati tamApnoti | satatasamitamagarusamidhAnAM juhuyAt, mantrI bahujanasya saMmato bhavati | satatajApena paJcAnantaryANi vikSipayati | maraNakAle maJjuzriyaM pazyati | dharmadezanAM cAsya karoti | utthAyotthAya aSTazataM japet sarvasattvAnAmadhRSyo bhavati | akSiNI parijapya svAminaM pazyet | prasAdavAn bhavati | yamuddizya karmakaro tatrasthaM saptabhirdivasai: grAmAntarasthaM ekaviMzatibhirdivasai: viSayAntarasthaM caturbhi: mAsai: nadyantaritaM SaDbhirmAsai: | svakulavidhAnenAnyamantravidhAnena cAzeSaM karmaM karoti varjayitvA kAmopasaMhitam, AbhicArukaM ceti || SaSTho vidhAna: || ityuktaM yugAntaM hitaM****tathA | sattvAnAmalpapuNyAnAM hitArthaM muninA purA ||1|| zAsanAntarhite zAstu: zAkyasiMhasya tAyine | siddhiM yAsyate tasmiM kAle raudre’tibhairava ||2|| saptamaM vakSyate hyatra kalparAja sukhAvahe | mamaitat kathitaM kalpaM tasmiM kAle sudAruNe ||3|| @248 sattvAnAmalpapuNyAnAM mArgo hyeSa pravartita: | bodhisaMbhArahetutvaM triyAnapathanimnagam ||4|| upAyakauzalya sattvAnAM darzayAmi tadA yuge | tRSNAmUDhA hi vai sattvA rAgadveSasamAkulA: ||5|| teSAM darzayAmyetaM mArgaM tRSNAvazAnugam | tRSNAbandhanabaddhAstu kuzalaM vA karmahetuta: ||6|| siddhisAdhyaM tathA dravyaM mantratantraM samoditam | vinayArthaM tu sattvAnAM kathitaM lokanAyakai: | etat karmasya mAhAtmyaM sAdhakAnAM tu jApinAm ||7|| ityuktvA munivaro hyagra zAkyasiMho narottama: | kathitvA mantratantrANAM balaM vIryaM savistaram ||8|| amoghaM darzayet siddhiM tasmiM kAle yugAdhame | zuddhAvAsaM tadA vavre devasaMghAM jinottamo ||9|| yametanmArSA proktaM kalparAjaM savistaram | sarvalokahitArthAya maJjughoSasya zAsanam ||10|| iti || AryamaJjuzriyamUlakalpAd bodhisattvapiTakAvataMsakAt mahAyAnavaipulyasUtrAt SaDviMzatima: karmavidhAnArthamaJjuzrIhRdayaparivartapaTalavisara: parisamApta iti || @249 29 maJjuzrIpaTavidhAnaparivartakarmavidhi: | atha bhagavAM zAkyamuni: punarapi zuddhAvAsabhavanamavalokya maJjuzriyaM kumArabhUtamAmantra- yate sma-asti maJjuzrI: tvadIye kalpavidhAnaparivarte saptama: paTakarmavidhAnam | yo tasmiM kAle tasmiM samaye yugAnte sAdhayiSyati, amoghA tasya siddhirbhaviSyatIti saphalA: sukhodayA: sukha- vipAkA: | dRSTadharmavedanIyA sarvadurgatinivAraNIyA niyataM tasya bodhiparAyaNIyA siddhirbhaviSyati || atha bhagavAM zAkyamuni: maJjuzriyasya kumArabhUtasya hRdayaM bhASate sma- SaDakSaraM SaDgatimocanAtmakaM acintyatulyApratimaM maharddhikam | vimocakaM sarvabhavArNavArNavaM tRdu:khadu:khA bhavabandhabandhanAt ||1|| asahyaM sarvabhUtAnAM sarvalokAnuliptakam | adhRSyaM sarvabhUtAnAM bhavamArgavizodhakam ||2|| prApakaM buddhadharmANAM sarvaduSTanivAraNam | anumoditaM sarvabuddhaistu sarvasaMpattikArakam || utkRSTa: sarvamantrANAM maJjughoSasya zAsane ||3|| katamaM ca tat ? oM^ vAkyeda nama: || asya kalpaM bhavati | zAkayAvakabhikSabhaikSAhAro vA tri:kAlasnAyI tricelaparivartIM akSaralakSaM japet | pUrvasevA kRtA bhavati || tata: acchinnAgradazake paTe poSadhikena citrakareNa azleSakairvarNakai: AryamaJjuzrIzcitrA- payitavya: padmAsanastho dharmaM dezayamAna: sarvAlaMkAravibhUSita: kumArarUpI muktottarAsaGga: | tasya vAmena AryAvalokitezvara: padmahasta: cAmaravyagrahasta:, dakSiNena Aryasamantabhadra: | upari megha- garbhavinirgatau vidyAdharau mAlAdhAriNau likhApayitavyau | adhastAt sAdhako dhUpakaTacchukavyagra- hasta: |samantAt parvatazikharA likhApayitavyA: | adhastAt padmasara: || sadhAtuke caitye paTaM pazcAnmukhaM pratiSThApya udArAM pUjAM kRtvA dhRtapradIpAMzca prajvAlya jAtIpuSpANAM aSTasahasreNa ekaikamabhimantrya maJjuzrImukhe tADayet | tato mahAgambhIrahuMkAra- zabda: zrUyate | paTo vA prakampate | huMkArazabdena sArvabhaumiko rAjA bhavati | paTaprakampane sarvavAdiSUttaravAdI bhavati sarvalokaikazAstrajJa: | atha na sidhyati, sarvakarmasamartho bhavati || ayaM prathama: kalpa: || agarusamidhAnAmadhyardhamaGgulapramANAnAM nirdhUmeSu khadirAGgoraSu kRtsnAM rAtriM turuSkatailA- ktAnAM juhuyAt | aruNodaye AryamaJjuzriyaM pazyati | so’sya yathepsitaM varaM dadAti varja- yitvA kAmopasaMhitam || tasyaiva paTasyAgrata: candanadhUpamavyavacchinnaM dahaM kRtsnAM rAtriM japet | tata: Arya- @250 maJjuzrI: sAkSAdAgacchati gambhIrAM dharmAM dezayati | tAmadhimucyati | adhimucya sarvavyAdhivi- nirmukta: vazitAprApto bhavati || raktacandanamayaM padmaM kRtvA SaDaGgulapariNAhaM sanAlaM raktacandanena mrakSayitvA sahasraM saMpAtAhutaM sahasrAbhimantritaM kRtvA pUrNamAsyAM paTasyAgrata: padmapatre sthApya hastenAvaSTabhya tAva- jjaped, yAvat prajvalita iti | tena gRhItena dviraSTavarSAkRti: taptakAJcanaprabha: bhAskarasyo- paritejA devakumAra: sarvavidyAdharanamaskRta: mahAkalpaM jIvati | bhinne dehe’bhiratyAmupapadyate || candragrahe zvetavacAM gRhya paJcagavyena prakSAlya azvatthapatraraivaSTambhayitvA tAvajjaped yAva- dUSmAyati dhUmAyati jvalati | sarvajanavazIkaraNa: sarvavAdivijayI | dhUmAyamAne antardhAnam | triMzadvarSasahasrANi jIvati | jvalite AkAzagamanaM mahAkalpaM jIvati || kapilAyA: samAnavatsAyA ghRtaM gRhya tAmrabhAjanaM saptabhirazvatthapatrai: sthApya tAvajjaped yAvat trividhA siddhiriti | taM pItvA zrutidharamantardhAnAkAzagamanamiti || puSkarabIjaM mukhe prakSipya candragrahe tAvajjaped yAvacculuculAyati | trilohapariveSTitaM kRtvA mukhe prakSipyAntarhito bhavati | udgIrNAyAM dRzyati || lavaGgagandhaM mukhe prakSipya SaDlakSaM japet, yamAlapati sa vazyo bhavati | kSIrayAvakA- hAra: lakSaM japed, vidyAdharo bhavati | bhikSAhAra: kASThamaunI lakSaM japet antarhito bhavati | koTiM japedAryamaJjuzrIstathA dharmaM dezayati yathA caramabhaviko bodhisattva: bhavati | satatajApena sarvArtha- vRddhirbhavati || sarvagandhairyasya pratikRtiM kRtvA cchitvA juhoti, sa saptarAtreNa vazyo bhavati | guggulu- gulikAnAM badarAsthipramANAnAM ghRtAktAnAM zatasahasraM juhuyAd, dInAralakSaM labhati || samudragAminIM nadImavatIrya padmAnAM zatasahasraM nivedayet | padmarAzitulyaM mahAnidhAnaM pazyati | kSayaM na gacchati | gaurasarSapANAM kuGkumAbhyaktAnAM aSTasahasraM juhuyAt | rAjA vazyo bhavati | tilAnAM dadhimadhughRtAktAnAM zatasahasraM juhuyAt | sarvaMdado mahAgRhapatirbhavati | apatite- gomayena maNDalakaM kRtvA muktapuSpairabhyavakIryASTazataM japet | tata: saddharmapustakaM vAcayet | mAsena paramamedhAvI bhavati | rocanASTazataM kRtvA tilakaM kuryAt | sarvajanapriyo bhavati | zikhAM saptajaptAM kRtvA sarvasattvAnAmavadhyo bhavati | kirimAlaM dazasahasrANi juhuyAt | sarvavyAdhibhi- rmucyate | dine dine saptavArAM japet | niyatavedanIyaM karma kSapayati | athASTazatajapena maraNa- kAlasamaye samastaM saMmukhaM AryamaJjuzriyaM pazyatIti || AryamaJjuzriyamUlakalpAd bodhisattvapiTakAvataMsakAt mahAyAnavaipulyasUtrAt saptaviMzatima: maJjuzrIpaTavidhAnaparivartakarmavidhi: saptamakapaTalavisara: parisamAptamiti || @251 30 kSetrakAlavidhiniyamapaTalavisara: | atha khalu bhagavAM zAkyamuni: punarapi zuddhAvAsabhavanamavalokya maJjuzriyaM kumArabhUta- mAmantrayate sma-asti maJjuzrI: tvadIyamantratantre vidyArAjJAM cakravartiprabhRtInAM sarvatathAgatoSNISa- pramukhAnAM sarvamantrANAM siddhisthAnAni bhavanti | tatrottarApathe sarvatra tAthAgatI vidyArAjJa: siddhiM gacchati saMkSepata: || cIne caiva mahAcIne maJjughoSo’sya trasyati | ye ca tasya mantrA vai siddhiM yAsyanti tatra vai ||1|| uSNISarAjJAM sarvatra siddhirdRzyeyu tatra vai | kAvize vakhale caiva udiyAne samantata: ||2|| kazmIre sindhudeze ca himavatparvatasaMdhiSu | uttarAM dizI ni:sRtya mantrA: sidhyanti zreyasA: ||3|| ye ca gItA purA buddhai: adhunA ca pravartitA | anAgatA ca saMbuddhai: udgIrNA zAntihetaba: ||4|| sarve vai tatra sidhyanti himAdrikukSisaMbhave | janapade zreyase bhadre zAntiM kartuM samArabhe ||5|| madhyadeze tathA mantrA: sidhyantyete padmasaMbhavA | gajomAnikule cApi siddhistatra pradRzyate ||6|| paJcikasya ca yakSasya hArItyA yakSayonijA | gAndharvA ye tu mantrA vai siddhisteSAM samoditA ||7|| kAzipuryAM tato nityaM magadheSu samantata: | aGgadeze tathA prAcyAM kAmarUpe samantata: ||8|| lauhityAM tu taTe ramye vaGgadezeSu sarvata: | jambhalasya bhavet siddhi: tathA maNikulodite ||9|| samudratIre dvIpeSu sarvatatra jalAzraye | siMhalAnAM purI ramyA sidhyante mantradevatA: ||10|| bhRkuTI caiva *** mahAzriyA yazasvinI | sitAkhyA: sarvamantrAstu catu:kumAryA mahodadhau ||11|| sidhyante tatra vai sthAne pUrvadeze samantata: | vindhyakukSiniviSTAzca agrendre ca samantata: ||12|| kArtikeyo’tha maJjuzrI: sidhyante ca samantata: | zRGgAragahvara: kukSAdre: kandare ca sakAnane ||13|| @252 siddhirvinAyakAM tatra vighnakartA sajApinAm | hastAkArasamAyuktAnekadantAM mahaujasAm ||14|| azvarUpA tathAnekA *** kArazAlinAm | IzAnasya sutAM divyAM vividhAM vighnakArakAm ||15|| tatproktA mantrayuktAMzca siddhikSetraM pradRzyate | mAtarA vividhAkArAM grahAMzcaiva sudAruNAm ||16|| pretayonisamAdiSTA mAnuSAhAranairRtAm | pretarAjJa: samAdiSTaM siddhikSetraM tatoditam ||17|| tadAdyAt sarvabhUtAnAM siddhikSetraM samAdizet | vajrakrauJco mahAvIrya: sidhyante tatra vai dize ||18|| AsurA mantramukhyAstu ye cAnye laukikAstathA | sidhyante tatra mantrA vai dakSiNAM dizimAzritA: ||19|| pretarAjJastathA nityaM yamasyaiva vinirdizet | sidhyante jAtyamantrAstu sazaivA ca savaiSNavA ||20|| krUrAzcAkrUrakarmeSu kSetramAdiSvadakSaNam | vajrapANisamAdiSTA mantrAste krUrakarmiNa: ||21|| dakSiNApathamAzritya sidhyante pApakarmiNAm | azubhAM phalaniSpattiM dRzyate tatra vai dize ||22|| AdityabhASitA ye mantrA: saumyAzcaiva prakIrtitA: | aindrA mantrA: prasidhyante pazcime dizI zobhane ||23|| svayaM tatra * sidhyeta yakSendro’tra maharddhika: | dhanada: sarvabhUtAnAM bAlizAnAM tu mohinAm ||24|| cittaM dadAti jantUnAM vidhidRSTena hetunA | sidhyante pazcime deze bhogavAnarthasAdhaka: ||25|| dhanado nAma nAmena vizruto’tra mahItale | vajrapANi: svayaM yakSa: bodhisattvo maharddhika: ||26|| mantramukhyo varazreSTho dazabhUmAdhipa: svayam | sidhyante sarvamantrA vai vajrAbjakulasaMbhavA ||27|| tathASTakulikA mantrA aSTabhyo dikSu nizritA | uttarAyAM dizi sidhyante mantrA va jinasaMbhavA ||28|| pUrvadeze tathA siddhi: mantrA vai padmasaMbhavA | dakSiNApatha nizritya sidhyante kulizAlayA: ||29|| @253 pazcimena gaja: prokto vidize maNikulastathA | pazcime cottare saMdhau siddhisteSu prakalpitA ||30|| pazcime dakSiNe cApi saMdhau yakSakulastathA | dakSiNe pUrvadigbhAge zrAvakAnAM mahaujasAm ||31|| kulAkhyaM teSu dRSTaM vai tatra sthAneSu sidhyati | pUrvottare dizAbhAge pratyekAnAM jinasaMbhavam ||32|| kulAkhyaM bahumataM loke siddhisteSu tatra vai | adhazcaiva dizAbhAge sidhyante sarvalaukikA ||33|| pAtAlapravezikA mantrA vai sidhyante’STakuleSu ca | lokottarA tathA mantrA uSNISAdyA: prakIrtitA: ||34|| siddhimAyAnti te UrdhvaM cakravartijinoditA | diksamantAt sarvatra vajriNasya tu sidhyati ||35|| tathAnye mantrarAT sarve abjayonisamuddhavA | sidhyante sarvadA sarve sarvamantrAzca bhogadA ||36|| sidhyante sarvakAle’smiM vajrAbjakulayorapi | etatkSetraM tu nirdiSTaM kAlaM tatparikIrtyate ||37|| utpatte: sarvabuddhAnAM mantrasiddhi jinoditA | madhyakAle tu buddhAnAM abjavajrasamudbhavAm ||38|| mantrANAmanyakAle’smin tadanyeSAM mantrazAlinAm | siddhizca kAlata: proktA nAnyakAle prakIrtitA ||39|| tapasAmuttamA siddhistribhirjanmairavApnuyAt | sAtatyajApinAM mantraM tadbhaktAM gatamAnasAm ||40|| prasannAnAM jinaputrANAM iha janme’pi sidhyati | ratnatraye ca bhaktAnAM bodhicittavibhUSitAm ||41|| saMvarasthAM mahAprAjJa tantramantravizAradAm | matrA: sidhyantyayatnena bodhisaMvaratasthitAm ||42|| sattvAnAM karmasiddhistu AtmasiddhimudAhRtA | siddhA eva sadA mantrA asiddhA sattvamohitA ||43|| ata eva jinendraistu kalparAja udAhRta: | savistaraM kRthA mantraM buddhazreSTho hi saptama: ||44|| sa vavre munimukhyastu buddhacandro maharddhika: | jyeSThaM ca buddhaputraM taM maJjughoSo mahaujasam ||45|| @254 zRNu tvaM kumAra mantrANAM prabhAvagatinaiSThikam | yasmiM kAle sadA buddhA dhriyante lokanAyakA: ||46|| tasmiM kAle tadA siddhi: uSNISAdyA prakIrtitA | cakravartistathA rAjA tejorAzi: prakIrtita: ||47|| sitAtapatrajapoSNISa bahavo varNitA jinai: | evamAdyAstathoSNISA: sidhyante tasmiM kAle ||48|| cakravartiryadA kAle jambUdvIpe bhaviSyati | dharmarAjA ca saMbuddha: tiSThate dvipadottama: | tasmiM kAle bhavet siddhi: mantrANAM sarvabhASitAm ||49|| iti || AryamaJjuzriyamUlakalpAd bodhisattvapiTakAvataMsakAnmahAyAnavaipulyasUtrA- daSTAviMzatima: kSetrakAlavidhiniyamapaTalavisara: parisamAptamiti || @255 31 AviSTaceSTAvidhiparivarta: | atha khalu bhagavAM zAkyamuni: punarapi zuddhAvAsabhavanamavalokya maJjuzriyaM kumArabhUta- mAmatrayate sma-zRNu maJjuzrI: kumAra pUrvanirdiSTaM padaM sattvAviSTAnAM caritaM zubhAzubhaM nimittaM ca vakSye || atha khalu maJjuzrI: kumArabhUta: utthAyAsanAd bhagavatazcaraNayornipatya mUrdhnimaJjaliM kRtvA bhagavantametadavocat-tatsAdhu bhagavAM vadatu sattvAnAM parasattvadehasaMkrAntAnAmAryadivyayati- siddhagandharvayakSarAkSasapizAcamahoragaprabhRtInAM vicitrakarmakRtazarIrANAM vicitragatinizritAnAM vividhAkArAnekacihnAnAM manuSyAmanuSyabhUtAnAM cittacaritAni | samayo bhagavaM, samaya: sugata, yasyedAnIM kAlaM manyase | evamukto maJjuzriya: kumArabhUto tUSNIMbhAvena svake Asane tasthu: adhyeSya jinavaraM lokanAyakaM jinasattamaM gautamamiti || atha bhagavAM zAkyamuni: sattvAnAM cittacaritanimittajJAnacihnaM kAlaM ca bhASate sma- paradehagata: sattva: AkRSTo mantrayuktibhi: | kecidAhAralobhena gRhNante mAnuSaM bhuvi ||1|| apare kruddhacittA vai pUrvavairAtra cApare | gRhNante mAnuSAM loke bhUtalesmiM sudAruNA: ||2|| vItarAgA tathA nityaM kAruNyAt samayA puna: | avatAraM martyaloke’smiM gRhNate mAnuSAM zubhAm ||3|| prazastAM zubhamavyaGgAM narANAM varNasAdhikAm | udayantaM tathA bhAno teSAmAvezamucyate ||4|| avatArAsteSu kAlesmiM bhAnorastamane nizA | rAtryAM ca prathame yAme sitapakSeSu dRzyate ||5|| prazastA zubhakarmANAM ye narA dhArmikA: sadA | zucidakSasamAyuktA avatArasteSu dRzyate ||6|| AviSTAstu tano martyA vItarAgairmaharddhikai: | zucideze jane caiva zubhe nakSatratArake | prazaste divase vAre zuklapakSe zubhe’hani ||7|| zuklagrahasaMyukte tithau pUrNasamAyute | paripUrNe tathA candre avatAraM teSu dRzyate ||8|| avatIrNasya bhave cihna: vItarAgasya maharddhike | AkAze tAlamAtraM tu pRthivyAmutplutya tiSThate ||9|| @256 paryaGkopaviSTo’sau dRzyate niyatAzraye | nAnAdivyamatulyAdyA brAhmA karNasukhAstathA ||10|| vadane’sau mahAsattvo yatrAsau pIdadhiyo sthita: | uSNISamudrairAkRSTa: patate’sau mahItale ||11|| mahImaspRzatastiSThedarthaM dadyAttu tatkSaNAt | jAtIkusumasAMmazraM zvetacandanakuGkumam ||12|| mizritaM udakaM dadyAdarghaM pAdyaM tu tatkSaNam | praNipatyaM mahIM mantrI adhyeSye hitakAmyayA ||13|| adhyeSTo hi sa: sattvo vItamatsaracetasa: | vAcaM prabhASate divyAM anelAM karNasukhAM tathA ||14|| yathepsaM tu tata: pRcche mantrajJe hi vizArada: | na bhetavyaM tatra kAle maJjughoSaM tu saMsmaret ||15|| mudrAM paJcazikhAM baddhvA anyaM voSNISasaMbhavam | dizAbandhaM tata: kRtvA dizyUrdhvamadha eva tu ||16|| tato’sau sarvavRttAntamadhyAntaM ca pravakSyate | AdimadhyaM tathA kAlaM bhUtaM tathyamanAgatam ||17|| vartamAnaM yathAbhUtaM AcaSTe’sau mahAdyuti: | animiSAkSAstathA stabdha: prekSate’sau bhItavidviSa: ||18|| yastenoditA vAcA satyaM taM nAnyathA bhavet | siddhisAdhyaM tathA dravyaM yoniM sanicayaM gatim ||19|| pratyekabodhimarhattvaM mahAbodhiM niyataM ca tat | buddhatvagotraniyataM *** ||20|| agotraM caiva kAlaM vai bhavyasattvamaharddhikam | sarvaM so kathaye satyaM samayenAbhilakSita: | lakSaNamAtraM kathed yogI nAnyakAlamudIkSayet ||21|| etatkSaNena yatkiMcit prArthaye saumanasAtmanA | tatsarvaM labhate kSipraM mantrasiddhizca kevalA | prApnuyAt sarvasaMpattiM yatheSTaM cAbhikAGkSitam ||22|| visarjya mantrI tatkSipramarghaM dattvA tu samatAm | pAtrasaMrakSaNAM kuryAd vidhidRSTena karmaNA ||23|| patitaM deha matvA vai zayAnaM caiva mahItale | uSNISamudrayA yuktaM mantraM caiva jinocitam ||24|| @257 tenaiva rakSAM kurvItamudrA paJcazikhena vA | svasthadehastadA sattva ucchiSTena mahItale ||25|| sarvamAviSTasattvAnAM rakSA eSA prakalpitA | azaktA duSTasattvA vai hiMsituM pAtranizrite ||26|| rakSA ca mahatI hyeSA jantUnAM pAtrasaMbhavA | vAcA ca tasya madhyasthA madhyadeze prakIrtitA ||27|| devayoniM samAzritya akaniSThAdyAzca rUpiNAm | ete’nye tAni cihnAni dRzyante rUpasaMbhavAm ||28|| kAmadhAtvezvarA ye tu kAminAMzcaiva divaukasAm | tato hInA gatizcihnA vAcA caiva samAdhurA ||29|| tato hi bhUtaniSpannA vimAnasthA sadivaukasAm | vAcA kAzipurIM teSAM yakSANAM ca samAgadhim ||30|| aGgadezAM tathA vAcA mahoragANAM prakIrtitA | pUrvI vAcA bhavetteSAM garuDAnAM mahaujasAm ||31|| tathA vaGge samAjAtA yA vAcA tu pravartate | kinnarANAM tathA vAcA sA vAcA parikalpitA ||32|| auDrI vAcA bhavennityaM siddhavidyA sakhaGgiNAm | vidyAdharANAM tu sA vAcA * * * * ||33|| RSINAM tu kAmarUpI tu vAcA vizvarUpiNAm | paJcAbhijJaM tu sA vAcA RSINAM parikalpitA ||34|| yA tu sAmAtaTI vAcA yA ca vAcA harikelikA | avyaktAM sphuTAM caiva DakAraparinizritAm ||35|| lakArabahulA yA vAcA paizAcI vAcamucyate | karmaraGgAkhyadvIpeSu nADikesaramudbhave ||36|| dvIpavAruSake caiva nagnavAlisamudbhave | yavadvIpiSu sattveSu tadanyadvIpasamudbhavA ||37|| vAcA rakArabahulA tu vAcA asphuTatAM gatA | avyaktA niSThurA caiva sakrodhA pretayoniSu ||38|| dakSiNApathikA vAcA andhrakarNATadrAviDA | kosalADavisattveSu saiMhale dvIpamudbhavA ||39|| DakAre rephasaMyuktA sA vAcA rAkSasI smRtA | tadanyadvIpavAstavyai: mAnuSyaizcApi bhASitam ||40|| @258 sa eSa vacanamityuktvA mAtarANAM mahaujasAm | pazcimI vAca nirdiSTA vaidizIzcApi mAlavI ||41|| vatsamatsArNavI vAcA zUrasenI vikalpitA | dazArNavI cApi pArvatyA zrIkaNThI cApi gaurjarI ||42|| vAcA eSA tu nirdiSTA AdityAdyAM grahottamAm | tadanyAM grahamukhyAM tu pAriyAtrI vikalpitA ||43|| arbude sahyadeze ca malaye parvatavAsinAm | khaSadroNyAM tu saMbhUte jane vAcA tu yAdRzI ||44|| tAdRzI vAca nirdiSTA kUSmANDAdhiyonijam | zaraSasasaMbhUtA yaralAvakamudbhavA ||45|| dhakAraprathitA vAcA dAnavAnAM vinirdizet | kazmIre dezasamudbhUtA kAvize ca janAlaye ||46|| sarve ete kulodbhUtA vajrapANikulodbhavA | teSAM mantramukhyAyAM sarveSAM vAcamiSyate ||47|| tathAbjamadhyadezasthA kulayonisamAzritA | vAcAgaticihnAzca dRzyante abjasaMbhavA: ||48|| pUrvanirdiSTamevaM syAt jinamantrA vikalpitA | vItarAgAM tu ye cihnA te cihnA jinasaMbhavA ||49|| yatra deze bhavedvAcA tatrasthA gaticeSTitA | tadeva nirdizet sattvaM taccihnaM tu sarvata: ||50|| himAdre: kukSisaMviSTA gaGgAtIre tu cottare | yakSagandharvaRSayo jane vAcA pradRzyate ||51|| vindhyakukSyadrisaMbhUtA gaGgAtIre tu dakSiNe | zrIparvate tathA zaile saMbhUtA ye ca jantava: ||52|| rAkSasostArakapretA vikRtA mAtarAstathA | ghorarUpA mahAvighnA grahAzcaiva sudAruNA ||53|| paraprANaharA lubdhA tajjanodvAcasaMbhavA | tatra deze tu ye cihnA taddeze gaticeSTitA ||54|| tadvAcavAcino duSTA AviSTAnAM viceSTitam | ete cAnye ca bahavo tacceSTAgaticeSTina: ||55|| vicitrAkArarUpAzca vividhAkAracihnitA | vividhasattvamukhyAnAM vividhA yoniriSyate ||56|| @259 etadAviSTacihnaM tu lakSaNaM gaticihnitam | sarveSAM tu prakurvIta mAnuSANAM sukhAvaham ||57|| rakSArthaM prayoktavyA kumAro vizvasaMbhava: | SaDakSareNaiva kurvIta mantreNaiva jApina: ||58|| mahAmudrAsamAyuktaM * * * * | paJcacIrAsu vinyasta: mahArakSo kRtA bhaviSyati ||59|| iti || AryamaJjuzriyamUlakalpAd bodhisattvapiTakAvataMsakAd mahAyAnavaipulyasUtrAt ekUnatriMzatima: AviSTaceSTavidhiparivartapaTavisara: parisamApta: iti || @260 32 vidhiniyamakAlapaTavisara: | atha khalu bhagavAM zAkyamuni: punarapi zuddhAvAsabhavanamavalokya maJjuzriyaM kumArabhUta- mAmantrayate sma-asti maJjuzrI: tvadIyamantrANAM sarvatantreSu samanupravezasarvavidyArahasyamanekakAlaguNa- sakalaphalodayamapyanubandhanimittam | pramANato vakSye siddhikAraNAni | tadyathA- janmAntaritA siddhi: na siddhi: kAlahetuta: | tatpramANaprayogastu pUrvasaMbaddhamudbhavA ||1|| ahitAvahito siddhi: bhaved yuktivicAraNam | tvatkumArAzrayayukti: dRzyate sarvadehinAm ||2|| atra pUrvakRtaM karma yuktirityabhidhIyate | tadyoge yuktito dhIro prApnuyAt siddhimuttamAm ||3|| asiddhaM sidhyate karma na siddhi: karmaNA vinA | karmakartRsamAyuktaM saMyukta: siddhi kalpyate ||4|| lilebha paramaM sthAnaM vidhiyuktena hetunA | na vavre mantriNA mantraM amantro mantriNo bhavet ||5|| maunakarmasamAcAre siddhimApnoti puSkalAm | jApI bIjasamAhAra AjahAra dhiyottamam ||6|| viyata: zreSThatamaM sthAnaM prathamaM gatimApnuyAt | viyatAbhAvata: svastho prApnuyA nirjarasaMpadam ||7|| nimittA kAlato yasya akAle siddhikAGkSiNa: | na siddhistasya mantrANAM zakrasyApi samAsata: ||8|| ahito bhUtajantUnAM akAlAkramaNa: puna: | na siddhistasya dRzyate brahmaNasyApi mahAtmana: ||9|| tandrItRSNAsamAyukto madamAnasamanvita: | zaithilyaudIryamudvekSI nityaM prAvyajane rata: ||10|| Alasyo mithunasaMyogI asya siddhi: kuto bhavet | surANAM guravo yadya asurANAM ca ye tadA ||11|| te’pi sAdhayituM mantraM na zaktA vidhivarjitam | vidhihInaM tathA karma cittavibhramakArakam ||12|| tasmAt taM japenmantraM ayuktaM vidhinA vinA | bAlAnAM dRSTisaMmohaM janayanti tathAvidhA ||13|| saMmUDhAstu tato bAlA patante kaSTatamAM gatim | tataste mantradharAstasmAdujjahAra tata: puna: ||14|| @261 anupUrvyA tata: siddhiM prayacchanti zubhAM gatim | tato taM japinaM mantrA sthApayanti zivAcale ||15|| evamamoghaM mantrANAM japamuktaM tathAgatai: | dRSTibhrAnte’pi cittasya anugrahAyaiva yujyate ||16|| ete kalyANamitrA vai ete sattveSu vatsalA | eteSAM siddhi nirdiSTA triyAnasamatA zivA ||17|| tasmAt sarvaprayatnena japenmantraM samAhita: | avidhiprayogAnmantrA hi prayuktA mantrajApibhi: ||18|| cirakAlaM tu saMsArAt kathaMcinmuktiriSyate | sucirAt kAlataraM gatvA mantrANAM siddhi dRzyate ||19|| vidhiyuktA hi mantrA vai kSipraM siddhimavApnuyAt | pazyate phalaniSpattiM nAphalaM mantramucyate ||20|| ihaiva janme sidhyanti mantrA: phalasamoditA | na niSpatti: phalakarmaNAM nAphalaM karmamiSyate ||21|| phalaM karmasamAyogAt saphalaM karma ucyate | tajjApI janmajanitA viyatyAbhAvasaMbhava: ||22|| zivaM lokanirdiSTaM zAntabhAvA vimucyate | tadgataM gatimAhAtmyaM buddhavartmAnusevina: ||23|| viparItakalau kAle siddhistasyApi dRzyate | ihaiva janme bhavetsiddhi: janmAnte ca pravartate ||24|| yAvanniSThA bhavecchAnti zivavartmamasaMskRtam | yattu lokavinirdiSTaM zivaM sthAnaM sunirmalam ||25|| buddhatvaM saprakAzaM tu janai: sarvaprakAzitam | tadantaM tasya antaM vai mantrasiddhirudAhRtA ||26|| aprakAzyamabhAvaM tu jinAnAM pratyAtmasaMbhavam | mantrA tu kathitaM loke municandrairmaharddhikai: ||27|| sAkSAt siddhi samAdiSTA iha janme’pi dehinAm | zUnye tatvavide kSetre mantrA buddhatvamAvizet ||28|| ante kaliyuge kAle zAntiM tattvavide gate | mantrA siddhiM na gaccheyu: kSipramartthAbhikAGkSiNAm ||29|| tasmiM kAle prayogena vidhidRSTena karmaNA | sAdhayenmantratantrajJa: zAsane’smiM munirvace ||30|| @262 dhriyate tathAgate siddhi uttamA kSipramiSyate | madhyakAle tathA siddhi: madhyamA tu udAhRtA ||31|| yugAntaM kAlamAsAdya adhamA siddhirucyate | yuge zobhane kAle viyatyotpatanaM tathA ||32|| siddhizca sarvamantrANAM nirdiSTA lokanAyakai: | tadA kAle jinendrANAM kulAgryaM tat prasidhyati ||33|| madhye padmakule siddhi: yugAnte vajrakulasya tu | praNidhAnavazAt kecit mantrA: sidhyanti sarvadA ||34|| avalokitezo maJjuzrI tArA bhRkuTI ca yakSarAT | sarve mANicarA yakSA sidhyante sarvakAlata: ||35|| rAgiNo ye ca mantrAdyA prayuktA: sarvadaivatai: | sidhyante kaliyuge kAle laukikA ye sucihnitA: ||36|| proktA ye devamanujai: dAnavendrairyakSarAkSasai: | RSibhirgaruDaizcApi pizAcairbhUtagaNairgrahai: ||37|| mAnuSAmAnuSAzcaiva kAmadhAtusamAzritai: | maharddhikai: puNyavadbhizca krUrakarmai: sudAruNai: ||38|| zakra brahma tathA rudrai: IzAnena tathAparai: | viSNunA sarvabhUtaistu mantrA: proktA maharddhikA: ||39|| te’pi tasmiM yugAnte vai siddhiM gacchanti jApinAm | krUrakarme tathA siddhi: tasmiM kAle mahadbhaye ||40|| vazyAkarSaNabhUtAnAM kravyAdAnAM mahItale | dRzyate niSphalA siddhi: paralokAntagarhitA ||41|| ata eva jinendreNa tasmiM kAle mahadbhaye | maJjughoSa: samAdiSTa: sattvAnugrahatatpara: ||42|| vinazyanti tadA sattvAM mantrarUpeNa jApinAm | zAsane’smin prasannAnAM triratneSveva pUjakAm ||43|| iti || AryamaJjuzriyamUlakalpAd bodhisattvapiTakAvataMsakAd mahAyAnavaipulyasUtrAt triMzatima: vidhiniyamakAlapaTalavisara: parisamApta iti || @263 33 karmakriyAvidhinimittajJAnanirdeza: | atha khalu bhagavAM zAkyamuni: sarvAvantaM zuddhAvAsabhavanamavalokya maJjuzriyaM kumArabhUta- mAmantrayate sma-tvadIye maJjuzrI: kalparAje nirdiSTasamAkhyAte dharmadhAtukozatathAgatagarbhadharmadhAtu- niSpandAnucarite mahAsUtravararatnapaTalavisare tathAgataguhyavaramanujJAte mantravadhasAdhyamAne nimitta- jJAna-cihnakAlapramANAntaritasAdhanaupayikAni sarvabhUtarutaravitAni asattvasattvasaMjJAnirghoSANi bhavanti || zAbdikaM jJAnaM ityukta azAbdikaM caiva kIrtyate | vyatimizraM tathA yukti mantrANAM trividhA kriyA ||1|| divyazabdasamAyuktA anityArthaprayojitA | apazabdApagatA nityaM saMskArArthArthabhUSitA ||2|| abahi: sarvasiddhAnte AryA mantrA: prakIrtitA | nityaM padArthahInaM tu tat tridhA paribhidyate ||3|| guru laghu tathA madhyai: varNaizcApi vibhUSitA | sA bhavenmantradevI tu svaracchandavibhUSitA ||4|| saMskRtAsaMskRtaM vAkyaM arthAnartha tathA pare | dhAtvarthA tathA yukti: gatimantrArthabhUSitA ||5|| vikalpabahulA vAcA mantrANAM sarvalaukikA | ekadvitrivarNaM tu cchandai: sAzvaritAlaya: ||6|| tri catu: paJca SaSThaM vA saptamaM vASTamaM tathA | navamaM dazamaM caiva varNAnAM siddhiriSyate ||7|| dazAkSarasamAyuktA varNAnAM hetunAm | yAvaddaza guNA hyete varNA dRzyanti mahItale ||8|| zatAkSaraM viMzatikaM yAvadekAkSaraM bhavet | etatpramANairvarNaistu grathitA mantrasaMpadA ||9|| padaizcaturbhi: saMyuktA mantrA: sarvArthasAdhakA: | jyeSThA: pravarA hyAryA mantrA ye jinabhASitA: ||10|| te tu madhyamA adhamA **** tadA | tadAtmajairjinaputraistu bhASitA te tu madhyamA ||11|| adhamA ye tu mantrA vai bhASitA sarvalaukikA | nikRSTA kathitA mantrA bhASitA nairRtaistu ye ||12|| dazASTasaptaviMzaM vA yAvadabhyadhikaM zatam | etatpramANaM mantrANAM AryANAM jinabhASitAm ||13|| @264 ekadvikavarNaM tu sahasrArdhaM varNato bhavet | yAvatpramANaM tu mantrANAM bodhisattvai: prakAzitA ||14|| tadakSare padavinyastaM mantrayuktimudAhRtA | chandAMsi svarayuktAnAM dhAtvarthArthabhUSitA ||15|| vacanaM suprayuktaM vai tantrayuktisamanvitam | bhavet kadAcikAt siddhi: zabdasvaraviyojitA ||16|| mudrAyuktaM tu zabdaistu mUrdhnAdUSmAntatAlukai: | dantoSThakaNThata: zabdaM visRtaM sAdhanaM kriyA ||17|| avyaktavinivRttaM tu suprayuktamudAhRtam | saMpUrNaM vAkyata: zabdaM saMprayukta: sAdhayiSyati ||18|| vidhibhraSTaM kriyAhInaM zabdArthaizca viyojitam | mantraM na sidhyate kSipraM dIrghakAlamapekSate ||19|| avandhyaM tasya siddhistu na vRthA kAraye japI | anyajanme’pi dRzyante mantrasiddhi varapradA ||20|| tasya mantraprabhAvena cirakAlAcca jApinAm | avandhyaM kurute karma samantrA mantravido janAm ||21|| nikRSTA sarvamantrANAM laukikA ye samAnuSA | sarvabhUtaistu ye proktA mantrA ye ca samatsarA ||22|| teSAM nyakSarA proktA ekadvikatrisaMkhyakam | vividhai: mlecchabhASaistu devabhASAprakIrtitai: ||23|| grathitA paGktiyuktAzca vyatimizrA zabdata: sadA | sahasraM cASTazataM aSTa ca yAvadekaM tu varNata: ||24|| catu:pAdaM pAdArdhaM tu gadyapadyaM nigaditam | zlokaM daNDakamAtraistu gAdhaskandhakapaJcitam ||25|| pratipaccArthayuktizca sahasratArthabhUSitam | apabhraMzasaMskRtaM zabdaM arthahInaM vikalpate ||26|| avyaktaM vyaktahInaM tu mAtrAhInaM tu yujyate | gatidezavisaMyogAnmantrasiddhistaducyate ||27|| etat sarvamantrANAM eSa lakSaNa: | zakArabahulA ye mantrA oMkArArthavibhUSitA | takAralakSaNatantrasthA siddhisteSu dhruvaM bhavet ||28|| @265 oMkArA ye mantrA makArAntavinirgatA: | zakArasahasaMyuktAdavandhyaM zobhanaM tathA | takAracaturasrAkArA pratyAhArAntavarjitA ||29|| takArakSI (?) rephasaMyuktA samantraM sAdhanakriyA | dvirephabahulaM AdyaM huMkAraguNamudbhavam ||30|| vakAracaturazrAnte varNA sAdhanakSamA | kakAraM rephasaMyuktaM makArAntaM mAtramizritam | makAraM nakAramAdyaM tu sa mantra: zreSTha ucyate ||31|| takArabahulaM yatra sarvatantreSu dRzyate | sa mantra: saumyamityukto yAmyahuMkArabhUSitam | aindrAvAyavyamityuktaM bhakArabahulaM tu ya: ||32|| vAruNa: cakAramityAhu: hitaM loke tu pauSTikam | vakArabahulo yo mantra: mAhendraM tat pradRzyate ||33|| AdyaM triratnagamanaM yo mantra: zaraNaM tathA | namaskAraM pravarteta zAntihetuM sukhAvaham ||34|| tadanyat sarvadevAnAM namaskArArthaM prayujyate | svamantraM mantranAthaM ca sa mantra: sarvakarmikam ||35|| DakArabahulo yo mantra: phaTkArArthahuMkRta: | ete mantrA mahAkrUrA tejavanto mahaujasa: ||36|| prANoparodhino sadya: krUrasattvasuyojitA | tasmAnna kuryAt karmANi pApakAni vizeSata: ||37|| taM jApI varjayed yasmAt munibhirvarjitA sadA | ubhayArthe’pi sidhyante mantrA zAntikapauSTikA ||38|| kSaNena kurute sarvaM karmAM yAvanti bhASitA | sujaptA mantrA hyete tejavanto maharddhikA ||39|| zAntikAni ca karmANi kuryAttAM jinabhASitai: | pauSTikAni tu sarvANi kuryAt kokanade kule ||40|| karmA pApakA sarve abhicAre prayujyate | abhicArukasarvANi kuryAd vajrakulena tu | niSiddhA lokanAthaistu yakSendreNa prakAzitA ||41|| sattvAnAM vinayArthAya mantramAhAtmyabhudbhavam | kathitaM triprakAraM tu trikuleSveva sarvata: ||42|| @266 ye tu aSTa samAkhyAtA kulAgryA muninA svayam | teSu siddhistridhA yA tA triprakArA: samoditA: | uttamA madhyamA nIcA tat tridhA paribhidyate ||43|| zAntikaM pauSTikaM cApi abhicArukamiSyate | kevalaM mantrayuktistu tantrayuktirudAhRtA ||44|| mantrANAM gatimAhAtmyaM AbhicAruka yujyate | etatkarma nikRSTaM tu sarvajJaistu vigarhitam ||45|| na kuryAt kRcchragatenApi karma prANoparodhikam | kevalaM tu samAsena karmamAhAtmya varNita: ||46|| tantrayuktavidhirmantrai: karmavistaravistara: | karmarAje ihoktaM tu anyatantreSu dRzyate ||47|| na bheje karmahInaM tu sarvamantreSu yuktimAM | yAvanti laukikA mantrA sakalA niSkalAstathA ||48|| sarve lokottarAzcaiva teSAmeva guNa: sadA | asaMkhyaM mantrasiddhistvasaMkhayaM tatparikIrtyate ||49|| ekasaMkhyaprabhRtyAdi viMzamuktaM tathApi tu | tata: triMzat samAsena catvAriMzaM tu cAparam ||50|| tatastriguNaSaSTiM tu saptabhi: sadazaM tathA | dazaM cAparamityAhu azItisaMkhyA tu cAparam ||51|| sadazaM navatimityAhu: zataM pUrNaM dazAparam | zatasaMkhyA tu saMkhyAtA taddazaM sahasrAparam ||52|| dazasahasramayutaM tu dazamayutAni lakSitam | dazalakSAvilakSaM tu vilakSaM dazakoTikam ||53|| x x x x x x Tyo vai daza vikoTyo’rbudo bhavet | dazArbudA nirbuda: ukta: tadyazaM khaDgamiSyate ||54|| dazakhaDganikhaDagaM tu dazanikharva: sarvamiSyate | daza nikharvAM tathA padma: dazapadmAM mahApadma: ||55|| daza padmAni vAhastu daza vivAhAMstathAparAm | mahAvivAhastathA dRSTastaddazaM mAyamucyate ||56|| taddazamAyAM mahAmAya: mahAmAyAM dazAparAm | samudraM gaNitajJAne nirdiSTaM lokanAyakai: ||57|| @267 mahAsamudraM tata: pazcAd viMzArdhaM parisAdhike | mahAsamudrastathA hyukta: sadRzaM sAgaraM tata: ||58|| mahAsAgaramityAhurviMzArdhena prayujyate | mahAsAgarA daza guNIkRtya pradharA hyevamucyate ||59|| dazapragharAtyukta: ghareti taM prakIrtitam | dazaghare nAmato’pyuktA azeSaM tu taducyate ||60|| azeSAnmahAzeSaM viMzArdhena guNIkRtam | tadasaMkhyaM pramANaM tu kathitaM lokanAyakai: ||61|| saMkhyo daza saMkhyAmityAhu tadasaMkhyaM guNIkRtamiti | tata: pareNApi tathA ******* ||62|| amitAt sahasraguNitaM taM lokaM parikIrtyate | lokAtpareNa mahAlokaM mahAlokAd guNIkRtam ||63|| tata saMtamasamityuktaM tamasA jyotirucyate | jyotiSo mahAjyotsnA guNIkRtya mahArAzistaducyate ||64|| mahArAzyA mahArAzirityuktA rAzye gambhIramucyate | gambhIrA sthiramityAhu: sthirAt sthirataraM vrajet ||65|| tata: pareNa bahumatyA bahumataM sthAnamucyate | sthAnaM sthAnataraM tyAhu: gaNitajJAnasUratA: ||66|| mahAsthAnaM tato gacchenmahAsthAna mitamiSyate | mitAnmitasamaM kRtvA mahArthaM tat parikIrtyate ||67|| mahArthA suzrutasthAnaM tato gacchenmahArNavam | mahArNavAt prathamamityAhu: prathamAt prathamataraM hi tat ||68|| prathame zreSThamityAhu: zreSThAjyeSThAntamucyate | jyeSThAnmandiraso nAma tadacintyaM parikIrtyate ||69|| acintya acintyArthinyatamaM ghoraM ghorAt rASTratamiSyate | rASTrAt pareNa nidhyasto nidhyastaparata: zubham ||70|| zubhAt pareNa mahAceta: mahAcetA cetayiSyate | ceto cittavikSepa abhilApya taducyate ||71|| abhilApyA anabhilApyAstu vizvaraM ca mudAhRtam | vizvAt pareNa mahAvizva: asvaraM tu taducyate ||72|| asvarAnmahAsvarasthAnaM kharvato’dhigarvitastathA | zreyasaM zAntimityuktaM sthAnaM gaNitapAragai: ||73|| @268 mahAdhRSTastato dhRSTa: odakaM tadihocyate | odakA cittavibhrAntaM sthAnaM cAparamuttamam ||74|| uttamAt parato buddhAM viSayaM nAdharabhUmikAm | azakyaM mAnuSANAM tu gaNanA lokakalpanam ||75|| tata: pareNa buddhAnAM gocaraM nAparaM matam | buddhakSetraM AsikatA gaGgAnadyAstu mucyate ||76|| saMbhidya paramANUnAM kathayAmAsa nAyaka: | dRSTAntaM kriyate hyetat tarkajJAnaM tu gocaram ||77|| hetunA sAdhyate dravyaM na zakyaM gaNanAparai: | etatpramANaM saMbuddhA paryupAste mayA purA ||78|| teSAmArAdhayitvA me kalpe’smiM tadacittake | etAvatkAlaparyantaM bodhisattvo'haM purA bhavet ||79|| sattvAnAmarthasaMbuddho buddhatvaM ca samAvizet | tatra tatra mayA tantrA bhASitA kalpavistarA ||80|| etat kalpavaraM jyeSThametad buddhaistu bhASitam | etatpramANaM saMbuddhai: kathito’haM purAtanam ||81|| adhunA kumAra mayA prokta ante kAle tu janmike | yAvanti laukikA mantrA kalparAjAzca zobhanA ||82|| lokottarA tathA divyA mAnuSyA sasurAsurA | sarveSAM tu mantrANAM tantrayuktirudAhRtA ||83|| saMmato’yaM tu sarvatra kalparAjo maharddhika: | teSAM kalpavidhAnena siddhimAyAti maJjumAM ||84|| anenaiva tu kalpena vidhinA maJjubhANinA | teSAM siddhimityuktA sarveSAM prabhaviSNunA ||85|| kiM punarmAnuSe loke ye cAnye mantradevatA | sarve lokottarA mantrA: laukikA samaharddhikA: ||86|| anena vidhiyogena kalparAjena siddhitAm | vasitA sarvamantrANAM sarvakalpamudAhRtam ||87|| saMmato’yaM tu maJjuzrI: kalparAje ihottame | ye kecicchilpavijJAnA laukikA lokasaMmatA ||88|| nimittajJAnazakunA: jyotiSajJAnacihnitA: | nimittajJAnacaritA rutA caiva zubhAzubhA ||89|| @269 sarvabhUtarutazcaiva caritaM cittacihnitam | dhAturAyatamaM dravyaM ***** ||90|| iGgitaM zakunamityAhu: anyadhAtukriyA tathA | gaNitaM vyAkaraNaM zAstraM zastraM caiva kramo vidhi: ||91|| adhyAtmavidyA caikitsyaM sarvasattvahitaM sukham | hetunIti tathA cAnye zabdazAstraM pravartitam ||92|| chandabhedo’tha gAndharva: gandhayuktimudAhRtA: | te mayA bodhisattvena sattvAnAmarthAya bhASitA: ||93|| purAhaM bodhisattvo’smiM sattvAnAM hitakAraNA | bhASitA te mayA pUrvaM saMsArArNavavAsinAm ||94|| saMsAragahane kAntArecirakAlaM uSito hyaham | yathA vaineyasattvAnAM tathA tatra karomyaham ||95|| yathA yathA ca sattvA vai hitaM karma samAdadhe | tathA tathA karomyeSAM hitArthaM karma zubhAlayam ||96|| vicitrakarmanevasthA: sattvAnAM hitayonaya: | vicitraiva kriyate teSAM vicitrArtha yonidUSitA ||97|| vicitrakarmasaMyuktA vicitrArthAM zAstravarNitAm | taM tathaiva karomyeSAM vicitrAM rUpasaMpadam ||98|| ahaM tathAveSadhArI syAM vicitrAGgaM nijAnijAm | hitAzayena sattvAnAM vicitraM rUpaM nirmime ||99|| mahezvara: zakrabrahmAdyAM viSNurdhanadanairRtAm | vicitrAM graharUpAMstu nirmime’haM tathA purA ||100|| mahAkaruNAviSTamanasa: sattvAnAmAzayagocarA | anupUrvyA tu teSAM vai sthApayAmi zive pade ||101|| paryaTAmi saMsAre dIrghakAlamavekSitam | sattvAnAmarthaniSpattiM mantrarUpeNa dezitam ||102|| anupUrvaM matajJAnaM mantrakalpaM pravartitam | cirA me saMsaratA janme buddhagotre samAzritA ||103|| na ca me vidyate kazcit kartA vA svAmino’pi vA | niyataM gotramAzritya buddho’haM bodhimuttamAM ||104|| kSemo’haM nirjaraM zAntaM azokaM vimalaM zivam | prApto’haM nirvRtiM zAntiM mukto’haM janmabandhanA ||105|| @270 adhunA pravartitazcakra: bhUtakoTisamAzrita: | darzayAmeSa kalpaM vai mantravAdaM savistaram ||106|| na vRthA kArayejjApI karmakalpa savistaram | yAvanti laukikA mantrA: kalpAzcaivamudAhRtA: ||107|| pUjyA mAnyAzca sarve te avajJA teSAM tu varjitA | nAvamanye tato mantrI teSAM kalpAni vistaram ||108|| nimittaM jJAnayuktiM ca jyotiSajJAnaroditam | na vRthA kArayedetAM maGgalArthamudAhRtA: ||109|| dRSTadhArmikamevaM tu siddhidravyAdimoSadham | sAmiSaM lobhanaM siddhistasmAnmaGgalamucyate ||110|| prazastA jinagAthAbhi: svastigAthAbhibhUSitam | prazastairdivasairmukhyai: sitapakSe sucihnitai: ||111|| zuklagrahavare yukte mantrasAdhanamArabhet | evamAdyA: zubhA yuktA azubhAMzcApi varjayet ||112|| mayaiva kathitaM pUrvaM tasmAd grAhyA tu jApibhi: | yAvanti kecilloke’smiM jyotiSajJAnakauzalA: ||113|| anye vA tatra kauzalyA nItihetusahetukA: | nyAyazAstrasusaMbaddhA sattvAnAM hitakArayA ||114|| mayaiva kathitaM tatsarvaM grAhyate mantrajApibhi: | siddhiheturayaM mArga: darzitaM tattvadarzibhi: ||115|| sarvaM hyazeSasiddhAntaM yadyoktaM mokSakAraNam | tenaiva kuryAnmantrANAM mArgaM siddhikAraNA: ||116|| na vRthA kArayejjApI mantrayuktiM hyazeSata: | sarve laukikA mantrA uttamAzca prakIrtitA: ||117|| lokottarAstathA divyA sarveSveva prayojayet | na mithyaM kAraye cittaM na dUSye tatra manaM kadA ||118|| sarve pUjyAstu mantrA vai samayajJaprakIrtitA: | zAsane’smiM tathA zAstu: buddhAnAM samatAhite ||119|| niviSTA jinaputrANAmAkRSTAzca pravezitA: | maNDale municandrANAM samayajJa ihoditA: ||120|| @271 avandhyAste sadA mantrairAnItA vizanAzayA | na name paramantrANAM nApi sAvajJamAcaret | anAryA ye tu mantrA vai avandhyAste parikIrtitA ||121|| yAvanti laukikA mantrA adharA jApasaMbhavA | saklezA dRSTamArgAntA avandhyAste tu jApibhi: ||122|| na vRthA kAraye cittaM kopane roSasaMyutam | rocanaM na caiva bhaktiM na kuryAt karma vRthAphalam | tadAyattaM hi cittasya na dadyAt sannatiM kvacit ||123|| ekamantrastu yuktistha: japaM nityaM samAhita: | labhate phalamazeSaM tu yathoktaM vidhinA vidhe: ||124|| nizcalaM tu mana: kRtvA ekamantraM tu taM japet | ekacittasya sidhyante mantrA: sarvArthasAdhakA: ||125|| vyastacitto hi mUDhAtmA siddhistasya na dRzyate | azeSaM phalaniSpattiM prApnuyAd vipulAM gatim ||126|| nityazuddhaM mano yasya sa zrAddhasyaiva zAsane | ratnatraye ca prasannasya siddhiriSTA udAhRtA ||127|| iti || AryamaJjuzrImUlakalpAt bodhisattvapiTakAvataMsakAnmahAyAnavaipulyasUtrAt ekatriMzatima: karmakriyAvidhinimittajJAnanirdezapaTalavisara: parisamApta: || @272 34 mudrAcodanavidhimaJjuzrIparipRcchAnirdeza: | atha khalu bhagavAM zAkyamuni: punarapi taM zuddhAvAsabhavanamavalokya maJjuzriyaM kumArabhUta- mAmantrayate sma-zRNu maJjuzrI: tvadIyamudrAtantraM sarahasyaM paramaguhyatamaM aprakAzyamazrAddhasattvatathAgata- zAsane'nabhiprasannaM asamayAnujJAtatriratnavaMzAnucchedanakare akalyANamitraparigRhIte puNyakAme duSTajanasaMparkavyatimizrite pApamitraparigRhIte dUrIbhUte buddhadharmANAM niSkalIbhUte kalpe’smi- nnAcAryAnupadeze avabhiSikta tava kumAra | paramaguhyatame maNDale adRSTasamaye tathAgatakule asamante jane aprakAzya sarvabhUtAnAM tvanmantrAnuvartinAM || azrAddho buddhadharmANAM dUrIbhUto hi bodhaye | na tasya dApayenmudrAM tantraM caiva na darzayet ||1|| pramAdAnmohasaMmUDha: lobhAdyA yadi dApayet | na sidhyante tantramantrA vai viparItasya jApina: ||2|| asAMnidhyaM kalpayenmudrAM mantrAzcaivamanyathA | siddhiM na labhate kSipraM zarIreNApi hIyate ||3|| saumyAnAM zrAddhacittAnAM samaye tattvadarzinAm | tantramantrapravRttAnAM mudrAtantraM prakAzayet ||4|| triratnapUjakA ye ca prasannA jinazAsane | vidhiprayogadRSTAnAM teSAM mudrAM prakAzayet ||5|| bodhicittavidhijJAnAM bodhicittavibhUSitAm | nityaM bodhimArgasthAM teSAM mudrAM prakAzayet ||6|| tantramantraprayuktAnAM samaye dRSTaparAparAm | mahAbodhipratIcchUnAM teSAM mudrAM prakAzayet ||7|| prasannAnAM jinaputreSu teSu zrAvaka khaDgiNAm | dRSTadharmaphalaM yeSAM teSAM mudrAM prakAzayet ||8|| avikalpitadharmANAM zraddhAnAM gatimatsarAm | zAsturvacanayuktijJAM teSAM mudrAM prakAzayet ||9|| mudrAmudritA hyete pramANasthA sASTazataM tathA | na cAtiriktA na conAzca sAkSAd buddhai: prakAzitA: ||10|| maJjuzriyasya kalpe vai mantrAzcaiva tatsamA | sASTaM zatamityuktaM mantrANAM tatsamoditAm | mudrAzcaiva zatASTaM tu kathitA munivarai: purA ||11|| @273 etatpramANaM tu kalpasya mudrAmantrasamudbhave | kozaM sarvabuddhAnAM mantrakozamudAhRtam ||12|| mudrA mantrasamopetA: saMyukta: kSiprakarmika: | na cakreNa vinA spandaM yuktimutpadyate rathe ||13|| tathaiva sarvamantrANAM mudrAvarjaM na karmakRt | mantrA mudrasamopetA: saMyuktA kSiprakarmikA ||14|| sarvamAvartayaM hyete trailokyasasurAsuram | kiM punarmAnuSe loke anyakarmeSu saMskRte ||15|| dRSTadharmaphalo hyetAM mudrAmantreSu dRSyate | saMyukta: ubhayata: zuddhAM vidhiyuktena darzitA ||16|| Avartayanti bhUtAnAM jinAgrANAM tu sasUnutAm | mantraM mudratapazcaiva tridhA karma kare sthitam ||17|| yatheSTA saMpadAM kRtsnAM prApnuyAjjapinastathA | mantrANAM mudritA mudrA mantraizcApi sumudritA ||18|| na mantraM mudrahInaM tu na mudrA mudravarjitA | mudrA mantrasamopetA saMyuktA sarvakarmikA ||19|| anyonyaphalA hyete anyonyaphalamudbhavA | sAdhake yuktimAyuJje na sArdhaM karma vidyate ||20|| sidhyante sarvamantrA vai mudrAyuktAstu rUpinAm | vidhidRSTa: prayuktastu mantraM ++ samudritam ||21|| nAsau vidyati tat sthAnaM yatrAkRSTo na sidhyati | bhavAgryA vIciparyantaM lokadhAtvagatiM taram ||22|| yatrAviSTo na cAkRSTa: asAdhyo yo na vidyate | nAsau saMvidyate kazcit sattvo yo nivartitum ||23|| maharddhikA bodhisattvApi AkRSyante vidhivAditA | asamarthA bodhisattvApi dazabhUmisamAzritA ||24|| rakSAvidhAnabhettuM vA karmasiddhi nivAritum | adhRSya: sarvabhUtAnAM mantramudrasamAzritA: ||25|| sarvabhUtAnAM yo hi mantre samAzritA: | mudrA prayogayuktA vai ete rakSAsamudbhavA ||26|| udbhUti: sarvamantrANAM sarvamantreSu dRzyate | mantrAta: sarvamudrANAM anyonyasamAzritA: ||27|| @274 rUpajApavidhirmArge homakarme prayujyate | ato jAta tathA siddhi: mudrA mantreSu dRzyate ||28|| jApino nityamudyukta sadA teSu pratiSThita: | sidhyante sarvamantrA vai avandhyaM muninAM vaca: ||29|| vacanaM sarvabuddhAnAM anyathAkAritaM hitai: | xxxxxxxx mantratantreSu yuktita: ||30|| kAritaM yairvidhirmuktA azeSaM mantramudrayA | etat kumAra maJjuzrI: kathayAmi puna: puna: ||31|| azeSamantramuktistu mudrA tatra hitodayam | tAM vande kalparAje’smiM naistArikaM phalasaMbhavam ||32|| hitaM guhyatamaM loke mudrAtantraM samuddhRtam | tato’sau yuktimAM zrImAM sahiSNurbAlarUpiNa: ||33|| ISasmitamukho bhUtvA kumAro vizvasaMbhava: | bodhisattvo mahAvIrya: dazabhUmisamAsata: ||34|| prayaccha muninAM zreSThaM buddhamAdityabAndhavam | yadetatkathitaM loke bhagavanmantrakAraNam ||35|| pUrvakairapi saMbuddhai: kathitaM tatpurA mama | adhunA zAkyasiMhena kimarthaM saMprakAzitam ||36|| etanme saMzayo jAta: AcakSva munisattama | kalaviGkaruto dhImAM brAhmagarjitasaMbhava: ||37|| abravId bodhisattvaM tu dazabhUmipratiSThitam | purAhaM bahukalpAni saMsAre saratA mayA ||38|| labdho’yaM kalparAjendra: mune: saMkusumAhvayAt | tatra tatra mayA sattvA upakArakRtaM bahu ||39|| karuNAvazamAgatya praNidhiM ca kRtaM tadA | yadAhaM buddhamagro vai saMbhavAmi yugAdhame ||40|| zAsanArthaM karitvA vai dharmacakrAnuvartite | apazcime ca kAle vai nirvAsye’haM yadA bhuvi | etattu kalparAjendraM nirdize’haM tavAntike ||41|| mayApi nirvRte loke zUnye jambusamAhvaye | dUrIbhUte tathA zAstu: dharmakoze kalau yuge | nAzanArthaM tu sattvAnAM kariSyatyeSa kalparAT ||42|| @275 tavaiva saMpradatto’yaM kalparAjA savistara: | sattvAnAmarthamudyakta: tasmiM kAle bhaviSyati ||43|| adharmiSThAstadA sattvAstasmiM kAle bhayAnake | avyavasthasthitA nityaM rAjAno duSTamAnasA: ||44|| mAnuSAmAnuSAzcApi sarve zAsanavidviSa: | nAzayiSyanti me sarvaM dharmakozaM mayoditam ||45|| teSAM vinayArthAya mantrakozamudAhRtam | tavaitat kumAra praNidhAnaM pUrvakalpAnacintitAm ||46|| yAvanti kecid buddhA vai nirvRtA lokabAndhavA | teSAM zAsanArthAya kariSyAmi yuge yuge ||47|| vAladArakarUpo’haM vicariSyAmi sarvata: | mantrarUpeNa sattvAnAM vineSyAmi tadA tadA ||48|| etat kumAra tubhyaM vai praNidhAnaM purA kRtam | tatprAptamadhunA bAla nirdekSyAmi tena vai ||49|| zUnye buddhakSetre azaraNye tadA jane | mantrarUpeNa sattvAnAM bAlizastvaM samAdized ||50|| vineSyasi bahuM sattvAM sarvasaMpattidAyaka: | varadastvaM sarvasattvAnAM tasmiM kAle yugAdhame ||51|| nirvRte hi mayA loke zUnyIbhUte mahItale | tvayaiva bAlarUpeNa buddhakRtyaM kariSyasi ||52|| mahAraNye tadA ramye himavatkukSisaMbhave | nadyA hiraNyavatItIre nirvANaM me bhaviSyati ||53|| iti || AryamaJjuzriyamUlakalpAt bodhisattvapiTakAvataMsakAnmahAyAnavaipulyasUtrAt dvAtriMzatima: mudrAcodanavidhimaJjuzrIparipRcchanirdezaparivarta: paTalavisara: parisamApta: | @276 35 mudrAvidhipaTalavisara: | atha khalu bhagavAM zAkyamuni: punarapi zuddhAvAsabhavanamavalokya tathAgatamahAmudrA- kozasaMcodanIM nAma samAdhiM samApadyate sma | samanantarasamApannasya bhagavata: zAkyamune: UrNAkozAnmahArazmirnizcAra | anekarazmikoTIniyutazatasahasrasaMkhyayeparivArA sA razmi- jAlA anekAM buddhakSetrAnavabhAsayitvA sarvabuddhAM saMcodya punarapi bhagavata: zAkyamune: UrNAkoze’ntarhitA | samanantarasaMcoditAzca sarve vRddhA bhagavanta: gaganasvabhAvAM samAdhiM samApadya zuddhAvAsopari gaganatale pratyaSThAt | atha bhagavAM zAkyamuni: sarvabuddhAnabhyarcya maJjuzriyaM kumArabhUtamAmantrayate sma-zRNu maJjuzrI mudrAkozapaTalavidhAnaM bhaviSyasarvabuddhairadhiSThitam || atha maJjuzrI: kumArabhUto bhagavatazcaraNayornipatya sarvabuddhAM praNamya bhagavantaM zAkya- muniM tathAgatametadavocat-tatsAdhu bhagavAM nirdizatu sarvatathAgatamudrAkozapaTalaM paramaguhyatamaM yasyedAnIM kAlaM manyase | tad bhaviSyati bahujanahitAya bahujanasukhAya lokAnukampAyai mahato janakAyasyArthAya hitAya sukhAya devAnAM ca manuSyANAM ca | sarvasattvAnAM sukhodayaM bhaviSyati sukhavipAkam || atha bhagavAM zAkyamuni: adhyeSito bhagavatA maJjuzriyA kumArabhUtena sarvabuddhAnavalokya sarvasattvAM samanvAhRtya sarvabodhisattvAM saMprahRSya sarvapratyekabuddhAryazrAvakAM saMprasAdya sarvamantra- mantrArthodyuktamAnasAM samudyujya sarvaduSTAM nivArya sarvabhItAM samAzvAsya sarvavyasanasthAM kSeme zive nirvANe pratiSThApya sarvadu:khitAnAM sukhArthAya mudrApaTalavidhAnaM bhASate sma- zRNu kumAra maJjuzrI vakSye’haM paTalamudritAm | Adau paJcazikhA bhavati mahAmudrA tu sA matA ||1|| trizikhaM dvitIyaM vindyA tRtIyaM ekacIrakam | caturthaM utpalamityAhu: saMbuddhA: dvipadottamA: ||2|| paJcama: svastiko dRSTa: SaSTho dhvaja ucyate | saptamaM pUrNamityAhu: mantrajJAnasuzobhanA: ||3|| aSTamaM yaSTi nirdiSTA lokanAthairjitAribhi: | navamaM chatranirdiSTaM dazamaM zaktirucyate ||4|| ekAdazaM tu saMbuddhA saMpuTaM tu samAdizet | dvAdazaM pharamityukto trayodazaM tu gadastathA ||5|| caturdazaM khaDganirdiSTA ghaTA paJcAdazastathA | SoDaza: pAzamityukta: aGkuza: saptadaza: smRta: ||6|| aSTAdazaM bhadrapIThaM tu UnaviMzatipIThakam | viMzanmayUrAsana: prokto ekaviMzastu paTTizam ||7|| @277 ekaliGga dviviMzaM tu dviliGgo viMzasatrikam | caturviMzastathA mAlA paJcaviMza dhanustathA ||8|| viMzatSaSTAdhikaM proktaM nArAce tu prakalpitA | saptAviMzatimityAhu: samaliGge pravarttitA ||9|| aSTAviMzastathA zUla: UnatriMzazca mudgara: | tomaraM triMzamirtyAhu: ekatriMzaM tu dakSiNam ||10|| dvAtriMzat tathA vaktra: trayastriMzat paTamucyate | catustriMzattathA kumbha: paJcatriMze tu khakkharam ||11|| kalazaM SaTtriMzati: prokto saptatriMze tu mausalam | aSTatriMze tu paryaGka: UnacatvAriMzat paTaham ||12|| catvAriMzatimityAhu: dharmazaGkhamudAhRtam | catvAriMzaM saekaM ca saGkalA parikIrtitA ||13|| dvitIyA bahumatA proktA tRtIyA samanorathA | caturthI jananI dRSTA prajJApAramitAmitA ||14|| paJcamaM pAtramityAhu: saMbuddhA dvipadottamA: | toraNaM SaSThamityukta: saptamaM tu sutoraNam ||15|| aSTamaM ghoSanirdiSTa: japazabdo navama: puna: | paJcAzad bherimityuktA dharmabheriM tu sAdhikA ||16|| dvipaJcAzad gajamityAhu: varahastatrikastathA | catu:paJcAzamiti jJeyaM mudrA tadgatacAriNI ||17|| paJcamaM ketumityAhu: SaSThaM cApazarastathA | saptamaM parazunirdiSTaM aSTamaM lokapUjitA ||18|| UnaSaSTistathA jJeyA bhiNDipAlaM samAsata: | SaSTizcaiva bhavedyuktA lAGgalaM tu samAsata: ||19|| ekaSaSTistata: padma: dviSaSTirvajramucyate | triSaSTi: kathitaM loke dharmacakraM pravartitam ||20|| catu:SaSTistathA jJeya: puNDarIkaM samAsata: | paJcaSaSTistathA vindyAd varadaM mudramuttamam ||21|| SaTSaSTi tathA vadhvA vajramudrA tu kIrtitA | saptaSaSTistathA loke kuntamAhurmanISiNa: ||22|| aSTaSaSTistathA kuryAd vajramaNDalamudAhRtam | UnasaptatimeSaM syAt zataghneti prakIrtitA ||23|| @278 tata: saptatikaM vindyAnnAdAmudraM samAsata: | ekasaptatimityAhurvimAnaM mudravaraM zubham ||24|| dvisaptatyA samAsena syandanaM sa ihocyate | zayanaM lokanAthAnAM trisaptAnyA samAsata: ||25|| paJcasaptatirAkhyAtazcatu:saptatikastathA | ardhacandraM ca vINA ca ubhau mudrAvudAhRtau ||26|| SaTsaptatimaM loke mudrA padmAlayA bhavet | saptasaptatima: zreSTha: mudrA kuvalayodbhavA ||27|| aSTasaptatimaM mudrA namaskAreti udAhRtA | navamaM navatisaMkhyA tu ubhau mudrau zubhottamau ||28|| saMpuTaM yamalamudrA ca saMkhyA navatimaM bhavet | ekanavatimityAhu: puSpamudrA udAhRtA ||29|| dvitIyA valayamudrA tu tRtIyA dhUpayet sadA | caturthA gandhamudrA tu paJcamI dIpanA smRtA ||30|| SaSThyA sAdhanaM vindyAt saptamyA Asane smRtA | aSTamAhvAnanaM proktaM navamaM tu visarjanam ||31|| zatapUrNastathA vindyAt mudrAM sarvakarmikAm | sAdhikaM zatamityAhurmahAmudrA iti smRtA: ||32|| uSNISaM lokanAthAnAM cakravarti sadA guro: | taM mudraM prathamata: proktA dvitIyA sitamudbhavA ||33|| tRtIyA mUlamudrA tu maJjughoSasya dRzyate | caturthI dharmakozasthA dharmamudreti lakSyate ||34|| paJcamI saMghamityAhurmahAmudrApi sA bhavet | SaSThI tu bhUtazamanI pratyekArhasamudbhavA ||35|| saptamI bodhisattvAnAM dazamI tu pravezinAm | mudrA padmamAleti mahAmudrAM tu tAM vidu: ||36|| varadA sarvamudrANAM mantrANAM ca sa laukikAm | mahAprabhAvAM mahAzreSThAM jyeSThAM trailokyapUjitAm ||37|| aSaTamIM saMprayuJjIta mudrAM tribhuvanAlayAm | mudrANAM kathitA saMkhyA asmiM tantre mahodbhavA ||38|| zatameka tathA cASTaM saMkhyA mudreSu kalpitA | etatpramANaM tu saMbuddhai: purA gItaM mahItale | nirnaSTe zAsane zAstu: pracariSyati dehinAm ||39|| @279 Adau tAvat kare nyastamubhayAgrAM kare sthitau | anyonyAGgulimAveSTya sanmizrAM ca punastata: | ubhau karau samAyuktau paJcacUlAsucihnitau ||40|| viparyastastatasteSAmaGgulInAM tu agrata: | mudrA paJcazikhA jJeyA paJcacIrakameva tu ||41|| mahAmudreti vikhyAtA bodhisattvazirastathA | mahAprabhAvo mudro’yaM prayukta: sarvakarmika: ||42|| maJjuzriyasya mantreNa hRdayairvApi yojayet | kezinyA caiva mantreNa mUlamantreNa vA sadA ||43|| yojayed vidhidRSTena sarvamantreSu vA puna: | kuryAt sarvANi karmANi abandhyedaM vacanaM mune: ||44|| tathaiva hastau vinyastau kuryAt tatkarasaMpuTam | tatraiva trizikhaM kuryAdaGgulIbhirvimizritai: ||45|| ubhau hastau tu yadAGguSThau zUnyAkArau tu nizritau | madhyamAnAmikaM caiva viparItAkAraveNikau ||46|| etat tat trizikhaM jJeyaM tricIrAkAra iti puna: | eSA mudrA mahAmudrA maJjughoSasya dhImata: ||47|| kuryAt sarvANi karmANi vidhidRSTAni yAni vai | maJjuzriyasya ye mantrAsteSu sarveSu yojayet | kSipraM sAdhayate hyarthAM jApibhiryanmanISitam ||48|| tadeva hastau vinyastau kuryAdekazikhaM tathA | madhyamAGgulisaMzliSTau bhavedekazikhA dhruvam | eSA mudrA mahAmudrA saMbuddhaistu prakAzitA ||49|| mantrA kumArasanyastA ye cAnye’pi salaukikA | siddhyante’nena yuktAstu kSiprakarmaprasAdhikA ||50|| anena sAdhyAstathA mantrA uttamA jinabhASitA | kSipraM sAdhayate hyarthAM vidhidRSTena karmaNA ||51|| tadeva karasaMyuktau vinyastaM aGgulIcitam | ubhau tarjanya saMkocya sUcyAdaJjalisAdRzam ||52|| vinyastAGguSThayugale madhyAGgulyau prasAritau | anAmikAM veSTayitvA tu utpaleti udAhRtam ||53|| @280 eSA bodhisattvasya mUlamantreti lakSyate | tadeva sarvaM yatkarma nirdiSTaM paJcacIrake ||54|| sarvaM tatkuryAt kSipraM utpalena tu sAdhayet | eSA varadA mudrA kSiprabhogaprasAdhikA | saMyuktA mUlamantreNa kSipramarthakaro bhavet ||55|| ubhau karau tathA yuktau kuryAduttAnakau sadA | tadeva saMpuTaM kRtvA aGgulibhi: samantata: | vinyastaM zobhanAkAraM svastikAkArasaMbhavam ||56|| madhyamAGgulimadhye tu kanyasI tu samA bhavet | aGguSThayugalavinyastaM mudrA svastikamucyate ||57|| eSA sarvArthakarI mudrA zAntikarme prayujyate | hRdayai: SaDakSarairyuktA sarvakarmAM karoti vai ||58|| tadeva hastau saMmizra anyonyAGgulimizritam | pUrNamudreti mityAhurgatijJAnavizeSagA: ||59|| A kozAdaJjaliM kRtvA viralaM ca samantata: | pUrNamudreti saMbuddhA: kathayAmAsa jApinAm ||60|| eSA sarvazamanI du:khadAridryadu:khitAm | dhanADhyaM kurute kSipraM mUlamantrasacoditA ||61|| aparaM mudramityAhu: lokajJAnasuceSTitA: | ubhau hastau tathA kRtvA vAmatarjanimAzritam ||62|| dakSiNaM tu karaM kRtvA tasya maGgulitasthitam | tarjanyA madhyamA caiva visRte dhvajamucyate | dhvajamudrA iti khyAtA ucchritA zakradhAraNI ||63|| anayA mudrayA kuryAd balihomAdikaM kramam | sarvakarmakarA hyeSA mUlamantrapracoditA ||64|| tadeva hastau vinyastau aGgulIkArasaMpuTau | saMpuTA sA bhavenmudrA sarvavighnapraNAzanI | krameNa kurute karma mantrajJAnasamoditA ||65|| vidhidRSTena mantrA vai kSipramarthaprasAdhikA | mantrairmaJjughoSasya hRdayasthAnasamudbhavai: ||66|| saMyuktA kurute karmA azeSAM lokacihnitAm | tadeva hastau vinyastau vAmahastoparisthitam ||67|| @281 dakSiNaM tarjanIM gRhya vAmaM tarjanimucchritA | eSA yaSTiriti khyAtA mudrA zakranivAraNI ||68|| sarvAM zamayate vighnAM dAruNAnatibhairavAm | sarvaduSTavadhArthAya nirdiSTA mantrajApinAm | mUlamantrasamopetA kSipramarthakarA bhavet ||69|| tadeva hastaM vinyastaM yaSTyAkArasamucchritam | dakSiNaM tu karaM kRtvA visRtaM chatramucyate | anena mudrayA kuryAdAtmarakSaM tu mUrdhita: ||70|| sarvamantraistu kurvIta karma rakSAbhidhAyakam | zatrUNAM chAdayed vaktraM stambhayedvA manISitam ||71|| yathAbhirucitAM duSTAM kArayedvA samAnuSAm | nazyante sarvavighnA vai dRSTvA mudrAM sacchatrakAm ||72|| tadeva hastau kurvIta vinyastAkArazobhanam | aGguSThAgrayuktaM tu madhyamAGgulisAritam ||73|| anAmikAkuJcitAgraM tu madhyaparve tu madhyamam | tadeva zakti nirdiSTA sarvaduSTanivAraNI ||74|| kathitA lokanAthaistu rakSA sagrahanAzanI | vinyastA krodharAjena yamAntena tu roSiNA ||75|| kuryAt kSiprataraM loke dAruNaM pApamudbhavam | prANoparodhinaM karma sarvabuddhaistu varjitam ||76|| na kuryAt karmamevaM tu niSiddhaM lokamuttamai: | ata: sarvagatairmantrai: yojayecchaktimuttamam ||77|| laukikA ye ca mantrA vai tathaiva jinabhASitA | tAM prayuJjIta mudre’smiM zaktinA susamAhita: ||78|| dRSTvA mudravaraM ghoraM nazyante sarvanairRtA | pizAcAstArakapretA pUtanA saha mAtarA ||79|| bAlagrahavirUpAzca bAlakAnAM prapIDanA | nazyante sarvaduSTA vai ye kecit krUrakarmiNa: ||80|| tadeva hastaM vinyastaM zaktikAkArasaMbhavam | viparItasaMpuTAkAraM anyonyAGgulimizritam | tadeva saMpuTamityAhu: saMbuddhA vigatadviSa: ||81|| @282 anena kArayet karma mantreNaikAkSareNa tu | pithayet sarvavidizAM kRtsnAM dizAbandhaM taducyate ||82|| eSa mudrA mahArakSA saMpuTIkRtya tiSThati | nazyante sarvaduSTA vai ye cAnye ahitAni vai ||83|| dehaM rakSayate sarvaM parivAraM cApi gocare | azeSaM rakSate cakraM yatra jApI vaset sadA ||84|| na tasya pAtakaM kiMcit ahitaM cApi saMbhavet | kSemaM subhikSamArogyaM paracakrabhayaM kuta: ||85|| ubhau karau samAzliSya viparItaM tu kArayet | dakSiNaM tu adha: kRtvA vAmamuttAnaka: sadA | anyonyamizritau hyetau pharamityAhurjinottamA: ||86|| nivArayati duSTAnAmarINAM pApasaMbhavam | upahRtyAkSarairyuktA riddhi **** ||87|| ekavarNakai: sa mantrairyukta: kSipramarthakaro hyayam | vicitrArthAM kurute karmAM arisaMbhavapApakAm ||88|| bhoginAM viSanAzaM ca mUlamantraprayuktikA | anyAM vA yuktikRtAM doSAM nirnAzayati dehinAm ||89|| eSa mudravara: prokta: saMbuddhairdvipadottamai: | tadeva hastau vinyastau saMzliSTAvaGgulIbhi tat ||90|| gadAkAraM tadA kuryAnmUlenApi veSTitam | ubhayoraGguSThayormadhye kanyasIbhi suveSTitam ||91|| SaDbhiraGgulibhi: kuryAt zUnyAkAraM suzobhanam | etanmudrA gadA proktA sarvadAnavanAzanI ||92|| daityA ca duSTacittAzca saumyacittA tu darzane | nazyante udyate mudre gade vApi supUjite ||93|| mUlamantraprayuktAstu kSipramarthakarI zivA | tathaiva khaDganirdiSTA anAmikAgrai: sukocinai: ||94|| tathaiva hastau kurvIta prasAritAgraM tu kuJcitam | zarAvAkArasamau kRtvA aGgulibhi: samantata: | ghaNTAM tAM vidurbuddhA: prakAzayAmAsa dehinAm ||95|| tadeva hastau saMmizrA ubhau badhvA tu saMpuTam | anyonyaM mizrayitvA vai madhyamAGgulibhistathA | kuryAttanmaNDalAkAraM pAzAkAraM tu taM bhavet ||96|| @283 tarjanIni tatonyastaM madhyaparvA sumizritai: | eSa pAzamiti khyAta: mudro’yaM buddhanirmita: ||97|| vineyArthaM tu sattvAnAM bandhamukto’tidAruNam | ye ca duSTA grahA: krUrA ye vai sarvarAkSasA: ||98|| ISit pracoditA hyeSA badhnAtIha samAtarAm | bandha bandhetyadA hyuktA badhnAtIha sazakratAm | kiM punarmAnuSe loke kravyAdAM pizitAzinAm ||99|| tadeva hastau vinyastau ubhau kRtvA tu tatsamau | vAmapANopari nyastau nyastaM dakSiNaM tu karaM tathA ||100|| tadeva aGkuzAkAraM madhyamAGgulitarjanI | madhyamaM parvamAzliSya tarjanI kArayedaGkuzam ||101|| mUlamantraprayukto’yamaGkuzo’yaM pracodita: | kSipraM kArayate karmAM jApibhiryanmanISitam | Anayet kSipra devendrAM brahmAdyAM sazakrakAm ||102|| prayukto mudravara: zreSTha: aGkuzAkarSaNaM zubha: | tadeva hastau saMmizraviparItAkArapiNDikAm ||103|| madhyamAnAmikau nAmya aGgulyau vAmakarAsRtau | tarjanI kanyasAM cApi ubhau tarjanyadakSiNA ||104|| dakSiNA hastanirdiSTA madhyamAnAmikanAmitau | viparyastaM tato nyastaM zliSTau aGguSThakAritau ||105|| tadeva bhadrapIThaM tu kathitA mudravarA zubhA | AsanaM sarvabuddhAnAM kruddhazakranivAraNam ||106|| yojitA sarvamantraistu jinAgrANAM kulasaMbhavai: | sthApitA sarvabuddhAnAM bodhisattvAM maharddhikAm | sadevakaM ca lokaM vai sarvA nizcalakArikA ||107|| tadeva bhadrapIThaM tu madhyamAGgulimAzritAm | uparisthAnavinyastau madhyAnAmiti zAritau | tadeva pIThanirdiSTA munisiMhairjitAribhi: ||108|| ubhau hastau tathonmizra aGgulIbhirviceSTayet | tato veNisamAdhazca kanyasAGgulisUcikAm ||109|| saMkocya madhyamata: kSipraM padmapatrAyatodbhavAm | ubhayoraGguSThayonmizra: sthApayet sthitakaM sadA ||110|| @284 etanmayUrAsanaM proktaM saMbuddhairvigatadviSai: | etad bodhisattvasya maJjughoSasya dhImata: ||111|| AsanaM munivarairhyakto bAlakrIDanakaM sadA | mahAprabhAvA iyaM mudrA purA hyuktA svayaMbhubhi: ||112|| karoti karmavaicitryaM maJjumantrapracoditA | vinAzayati duSTAnAM kravyAdAM pizitAzinAM ||113|| paripUrNaM tathA viMzanmudrANAM tu mata: param | kathitA lokamukhyaistu saMbuddhairdvipadottamai: ||114|| ata:paraM pravakSyAmi mudrANAM vidhisaMbhavam | karai: zubhaistathA zudhai: nirmalairjalazocitai: ||115|| zvetacandanakarpUrai: kuGkumairjalamizritai: | bahubhirgandhavizeSaistu upaspRzyAnilazoSitai: ||116|| zucibhi: karairabhyaGgairaGkuzaizcApi adahulai: | tadeva mudrAM badhnIyAd vandyAdyAM dvipadottamAm ||117|| zAlaM saMkusumaM caiva amitAbhaM ratnaketunam | amitAyurjJAnavinizcayendraM lokanAthaM divaMkaram ||118|| kSemaM lokanAthaM ca sunetraM dharmaketunam | prabhAmAlIti vikhyAtaM jyeSThaM zreSThamitottamam ||119|| eteSAmanyataraM buddhaM vanditvA dvipadottamam | zucirbhUtvA zucisthAne bandhenmudrAM japAntike ||120|| AcAryAM tu yaM dRSTvAM saMdehArthaM vimucyate | taM tathAcArasaMpanno bandhenmudrAM yathAsukham ||121|| saMzodhya ca viviktaM vai kRtvA sthAnAbhimantritam | na kruddho na cocchiSTo na cAkruSTo pareNa tu ||122|| nAGgAre na bhasmanirmadhye bandhenmudrAM kadAcana | na sakta: paradAreSu paradravyeSu vai tadA ||123|| na sthito na nipannazca bandhenmudrAM sukhodayAm | na dakSiNAmukhamAsthAya nApi pazcAnmukhotthita: ||124|| na cordhve nApyadhazcaiva mudrAbandhaM tu kArayet | udaGmukha: pUrvatazcApi vidizeSveteSu teSu vai ||125|| bandhayenmudramantrajJa: mantraM smRtvA tu cakriNam | eSA vidhimata: zreSThA sarvamudreSu bandhane ||126|| @285 ata UrdhvaM pravakSyAmi mudrA sAdhikaviMzamam | ubhau karau samAyuktau kuryAdaGgulimizritau ||127|| madhyamaM tu tata: zUnyaM aGgulibhi: samAdizet | madhyaparvavidhinyastaM zUnyAgraM kanyasImitam ||128|| kArayennityamantrajJo aGguSThau kuJcitAzritau | trisUcyAkArasaMyuktau paTTizaM vidurbudhA: ||129|| eSa mudravara: kSipraM paramantrAMsi cchindire | paramudrAM tathA bhindyAt duSTasattvaniyojitA ||130|| trAsayet sarvabhUtAnAM grahamAtarapUtanAm | karoti karma vaicitryaM kSipramAnayate zivam ||131|| rudreNa bhASitA ye mantrA viSNunA brahmaNA svayam | tAM viccheda mantrajJo vidhidRSTena karmaNA ||132|| mudreNAnenaiva yuktena paTTizena mahAtmanA | mantreNa caiva yuktastho jinavaktrasamudbhavai: ||133|| karoti karmavaicitryaM chedabhedakriyAM tathA | parasattvakRtAM duSTAM nAzayet tAmazeSata: ||134|| tadeva hastau saMveSTya madhyAnAmikamucchritau | ubhau karau samAyuktau liGgAkArasamudbhavau | caturaGgulasaMyuktaM liGgamudramiti matam ||135|| mahezvaro devaputro vai AtmamantraM ca mudriNam | kathayAmAsa tantre vai AkRSTau muninA purA ||136|| anyeSAM cAtmano mantrAM mudrAM caiva savistarAm | prakAzayAmAsa AkRSTa: samaye’smiM kalpamuttame | etanmudravaraM hyagraM laukikeSu prakatthyate ||137|| yAvanti kecinmantrA vai rudraproktA mahItale | teSAmadhipatirhyagro mudro’yamekaliGgita: ||138|| bodhisattvaprabhAvena maJjughoSasya dhImata: | AnIto maNDale ** nauma karmaprasAdhaka: ||139|| yAvanti kecid duSTA vai paryaTante mahItale | grahA: kravyAdapizitAzca mAtarA: kaTapUtanA ||140|| teSAM nivAraNArthAya rudravighnakRteSu vai | punaretanmudravaraM hyuktaM balikarmeSu vai nizA ||141|| @286 karoti sarvakarmAM vA buddhAdhiSThAnaRdhyayA | tathaiva tadvidhaM kRtvA dviliGga samudAhRta: | tathaiva mAlamaGgulyai sa mAlA parikIrtitA ||142|| tadeva mAlAM saMkocya saMpuTAkArasaMbhavam | tarjanyAvubhau zliSya kuryAddhanu saMnibham | aGguSThau pIDayenmuSTau dhanurmudrA sa lakSyate ||143|| tadevamaGguliM kuryAd dakSiNAkaranisRtA | vAmaM tarjanIM muSTau niSpIDyante tu parvaNi ||144|| nArAcaM mudramityukta: samaliGgaM punarvade | ubhau hastau tata: kRtvA anyonyAzritapiNDitau ||145|| dakSiNAkaramaGguSThaM ucchritAM liGgasaMbhavam | samaliGgaM taM vidu: kalpe zAsane’smiM vizAradA: ||146|| tadeva hastau ubhau kRtvA anyonyAzritamaGgulam | ubhau tarjanya saMyojya zUlAkAraM tu kArayet | etacchUlamiti proktaM sattvaduSTAnuzAsanam ||147|| tadeva hastau nisRtya muSTiM badhvA ubhau puna: | aGguSThau sthitakAM kRtvA mudgaraM samudAhRtam ||148|| tadeva mudgaramISaccAlayet karasaMpuTe | tomaraM kathitaM hyagraM mudraM zakranAzanam ||149|| utpalaM tu tato badhvA anAmikAGgulibhistadA | adhastAdaGguSThayormadhye vinyastaM cApradarzitam | etadaMSTramiti proktaM vivRte vaktramucyate ||150|| samau kRtvA tatasteSAmaGgulInAM samantata: | ure datvApasavyaM vai kSipet tvA paTamucyate ||151|| ubhau saMpuTau kRtvA hastau vinyastazobhanau | aGgulimaGgulibhizca anyonyAgrazleSitau ||152|| utthitAM nAbhisaMkocya kumbhamudramudAhRtam | tadeva muSTi saMyojya tarjanyau punarucchritau ||153|| kuryAt khakharAkAraM veNikAkAramudbhavam | etanmudraM samAkhyAtaM khakharetyarisUdanA ||154|| tadeva khakharaISadavanAmyaM tu zobhanam | kuryAdaGguSThavinyastaM kalazaM tadihocyate ||155|| @287 ucchritaM tu puna: kRtvA tarjanyA nAbhisaMbhavam | caturbhiraGgulibhi: kuryAnmusalAkArasaMbhavam ||156|| mudraM musalamityAhu: mantrajJAnasamanvitA | tadeva hastau vinyastau madhyamAnAmikau adha: ||157|| upariSTAt teSu vai nityaM nyastaM dakSiNAvAyaveSTitam | saMveSTya aGguSThayornyastau kanyasA tarjanI tu tAm ||158|| samantAt paryaGkamAkAraM mudrAmAhustathAgatA | etat paryaGkamudreti khyAtaM loke samantata: ||159|| anayA mudrayA yukto mantrayuktastathA puna: | sarvairjinamuktaistu vajrAbjakulamudbhavai: | etairmantrai: prayukto’yaM sarvakarmakaraM zivam ||160|| ye ca mudrAstathA proktA muzalAdyA: zUlasaMbhavA: | sarve vai krodharAjasya yamAntasyeha zAsane | ugrA praharaNA hyete sattvavaineyanirmitA ||161|| bodhisattvaprabhAvena RddhyA kurvantatastadA | sarvaM vaineyaduSTAnAM kumbhAdyA mudra bhASitA ||162|| tadeva hastaM vinyastaM paTahAkArasaMbhavam | AbandhedaGgulibhiryuktaM sarvAbhizca saveNikAm ||163|| veNikAM kRtyamaGguSThaistato nyasya kare puna: | madhye prAdezinIM kRtvA ucchritAgraM tu kArayet | etat paTahanirdiSTaM mudrA duSTanivAraNI ||164|| tadeva hastau vinyastau aJjalI suprayojitau | ubhau tarjanya saMkocya kuNDalAkArazobhanau ||165|| aGguSThaM te adha: kRtvA aGguSThau nAmitau ubhau | praviSTau madhyapuTAntasthau zaGkha bhavati zobhanam | etaddharma zaGkhaM vai varamudraM prakAzitam ||166|| mantrairmunivaroktaistu saMyukta: sarvakArmika: | karoti karmavaicitryaM sarvadaMSTrAviSabhoginAm ||167|| nirnAzayati sarvAMstAM mUlamantraprayojitA | zaGkhamApUrayejjaptaM vidyArAjairmaharddhikai: | nirviSo’pi bhavet kSipraM yo janturviSamUrcchita: ||168|| @288 catvAriMzati samAkhyAtA mudrA zreSThA maharddhikA | ata: UrdhvaM pravakSyAmi mudrAlakSaNasaMbhavam ||169|| tadeva hastau vinyastau aGgulyAgrasaveNikau | bhUyo dAmoTayed yatnAdapasavyaM tu kArayet | adhastAt sarvata: kRtvA zaGkaleti udAhRtA ||170|| eSA mudravarazreSThA sarvaduSTArthabandhanI | mantraistairebhisaMyuktA munimukhyArthabhASitai: | sarvAM bandhayate bhUtAM grahamAtarakazmalAm ||171|| tadeva hastau saMkocya muktvA veNi samucchrayet | tadeva vidhinA badhvA anyenAGguSThamadhyayo: ||172|| madhyaparve samAzliSya ubhayAgryaM karaM puna: | datvAbhimukhaM hyagnervahnimantrasuyojita: | AvAhayecchikhinaM home agnikarmeSu sarvadA ||173|| kSipramAhvayate vahni: mudreNAnena yojitA | visarjayedanenaiva mantreNa tarjanyAgravimizritai: ||174|| aGguSThe nityamAzliSTe visarjyaM vahnidaivatam | mudrA bahumatA hyeSA agnikarmaprasAdhikA ||175|| AhvAnayati devAnAM yadRcchaM mantrajApino | eSA bahumatA mudrA badhvAdhiSThAnavarNinI | karoti karmavaicitryaM saMyuktA mantramuttamai: ||176|| tadeva hastau ekasthau saMpUrNAmaGgulimAzritau | kuryAdA kozamaJjalyAM zlathaM vartulasaMbhavam ||177|| paripUrNaM tata: kRtvA kuDmalaM padmasaMbhavam | manorathaM tu taM vindyA mudrAM sarvArtthasAdhikAm ||178|| eSA mudrA varA zreSThA purA gItA tathAgatai: | sattvAnAM hitakAmyArthaM maJjughoSe niyojitA ||179|| manasA kAMkSate sattvo yo hitArthaM manoratham | tUrNaM tat sAdhayate kSipraM mantrairyuktA maharddhikai: | eSA mudrAvarA zreSThA manoratheti sa ucyate ||180|| eSA mudravarA zreSThA sarvakarmaprasAdhikA | kSipraM sAdhayate mantrAM dravyAM caiva savistarAm ||181|| @289 sA eSA municandreNa candrAbhA supravartitA | candrA padmakule mantrA tenAyaM suprayojitA | karoti karmavaicitryaM sitavarNAmRtasaMbhavA ||182|| tadeva hastau saMzuddhau ubhau aGgulimAzritau | SaDbhiGgulimAzliSTau pustakAkArasaMbhavau | ucchritau vartulau kRtvA kanyasAGguSTha kaucitau ||183|| eSA mudrAvarA proktA prajJApAramitAmitA | jananI sarvabuddhAnAM mokSArthaM tu niyojitA | sAdhayet sarvakarmaM vai zAntipuSTyartha yojitA ||184|| tadeva hastau vinyastau dakSiNaM vAmatopari | kRtvA nAbhideze vai kolasthaM nimnamudbhavam | ubhau hastau tadAzliSya sa mudrA pAtramucyate ||185|| pAtraMjananI mudrau jinamantrai: suyojitau | karoti karmavaicitryaM yatheSTaM mantravicakSaNai: ||186|| tadevahastAvuddhRtya kuryAt tarjanimucchritau | madhyamAGgulimagraM tu nAmitaM mISitoraNam ||187|| tadeva ucchritau kRtvA kathayAmAsa sutoraNam | tadeva badhvA tadanyonyaM ghoSanirdiSTamaSTamam ||188|| ucchritottamaGguSThau japazabdaM vidurbudhA: | tadeva ucchritau hastau aGgulyAgrau sukuJcitau ||189|| sarvairaGgulibhirmuktA viralA kezasaMbhavA | bherI taM vidurbuddhA dharmabherIti ucchritau ||190|| tadeva hastatalaM UrdhvaM dakSiNaM vAmatocchratam | adhastAt kArayitvA tu gajAkAraM suyojitam ||191|| dakSiNaM madhyamAGgulyAM karAkAraM tu kArayet | etad gajamudraM tu nirdiSTaM saMsArapAragai: ||192|| eSA mudrA mahAmudrA saMbuddhaistu prakAzitA | karoti karmAM sarvAMstAMstAmazeSAM lokapUjitA ||193|| dakSiNaM hastamudyamya abhayadattaM parikalpayet | gRhItvA maNibandhe tu vAmahastena mudyatam ||194|| madhyamAM tarjanIM spRSTvA aGguSThaM madhyato sthitam | madhyaparvAzritaM yuktaM varahastaM taducyate ||195|| @290 etanmudravaraM zreSThaM Adibuddhai stadoditam | abhayaM sarvasattvAnAM mudrAM badhvA dadau japI | mantrairmunimatairyukta: kSipramarthaprasAdhaka: ||196|| tadeva hastau saMyuktau saMpuTAkArazobhanau | ucchratau madhyamAGgulyau mudrA tadgatacAriNI ||197|| tadevamaGgulibhirveSTaya aGguSThau uparisthitau | nyasya parvatale nyastaM ketumityAhu mudriNam ||198|| tadeva mUrcchinAgre kaM zubho nirdiSTamudriNam | ubhau tarjanyasamAyuktau anyonyAgravimizritau | saMkocya parvato’GguSThA: kanyasIti samucchritau ||199|| tadeva parazunirdiSTA mudrA sarvArthasAdhikA | saMkocya puna: sarvA vai sA mudrA lokapUjitA ||200|| tadeva mucchritaM kuryAt tarjanyAgrasUcikam | bhiNDipAlastato mudrA lAGgalaM cakrato gatam ||201|| tarjanyau vakrata: kRtvA lAGgalo mudramuttamam | etat SaSTimudrANAM kathitaM vidhinA puna: ||202|| sarve te praharaNA mudrAsaMyuktA mantramIritA | sarvAM vighanakRtAM doSAM grahakUSmANDamAtarAm ||203|| sarvarAkSasamukhyAnAM bAlasarvAnutrAsinAm | nirnAzayati sarvAMstAM mudrAM praharaNodbhavAm ||204|| SaSTimetaM tu mudrANAM lakSaNaM samudAhRtam | ata: paraM pravakSyAmi mudrANAM vidhisaMbhavam ||205|| tadeva hastau vinyastau padmAkArasamucchritau | prasAritAGgulibhi: sarvaM mudrAM padma iti smRtam ||206|| eSAmudravarA khyAtA saMnyastAbjakulodbhavAm | yAvantyabjakule mantrA saMyuktA: tai: zubhodayA ||207|| kSiprakarmakarA khyAtA buddhAdhiSThAnamudbhavA | sarvAM sAdhayate mantrAM yAvantyabjakulodayA | mudrANAM padmamudreyaM madhyame samudAhRtA ||208|| ubhau hastau samAyuktau tarjanIbhi: samucchRtau | madhyamAGgulibhiryuktaM vinyastAkArasaMbhavam ||209|| @291 aGguSThaunyasya vaitatra madhyamAGguliparvayo: | tadeva kathitaM vajraM kanyasaM mudramuttamam ||210|| yAvanti vajrakule mantrA te sAdhyAnena mudritA | siddhyante kSipratoyuktA vidhinA saMprakIrtitA ||211|| saMyuktai: sAdhakaM karmaM ya: sAdhyaM sAdhayet sadA | tasya siddhirbhavennityaM uttamAdhamamadhyamA | sarveca laukikA mantrA: siddhyante hyavikalpata: ||212|| ubhau hastau samAyuktau madhyamAGgulimucchritau | saMkocyA nAmikAGguSThau kanyasau sUcimAzritau ||213|| ubhau tarjanisaMzliSTau madhyaparvAgra kuJcitau | madhyamau sUcisamau nyastau cakrAkAra samudbhavau ||214|| etattu dharmacakraM vai mudrarAja mihodita: | dharmarAjaistathA hyuktau dharmacakrazca vartitum ||215|| zAnticakraM tadA vavre municandro’tha saptama: | trimalAM vicchedajApena mudrarAjena yojitA ||216|| cakriNyo ye ca uSNISA locanAvidyamuttamA | bhrukuTIpadmakule tArA mAmakI cApi vajriNe ||217|| sidhyante dharmacakreNa mudrArAjena yojitA | samastA laukikA mantrA viSNurIzAna bhASitA ||218|| tAM viccheda dRSTvA vai jApinAM mudrasaMyutAm | etanmudravaraM zreSThaM dharmadhAtuvini:sRtam ||219|| karoti sarvakarmaM vai sattvAnAM ca yathepsitam | dharmarAjena zAntyarthaM mudreyaM saMprabhASitam ||220|| asmiM kalpavare zreSThe sarvakarma prasAdhikA | mudreyaM dharmacakreti maJjughoSasya zAsane ||221|| agrimaM sarvamudrANAM zAntikarmasu yojayet | mantribhirlakSate nityaM zivacakrAtu saMbhavam ||222|| tadeva vinyastau hastau saMpuTAkAramudbhavau | zlathakozAyatAGgulya: ubhau saMkucitau zubhau | puNDarIkamiti jJeyaM mudrA sarvArthasAdhakA ||223|| tadeva hastaM nikSipya tyajya muSTyAyatAGgulim | prasAritA karAkAraM varadaM mudramucyate ||224|| @292 ubhau hastau puna: kRtvA aGgulIbhi: samantata: | badhvA ca veNikAkAraM mudraiSA rajjumucyate ||225|| puna: prasArayastadekaM tu dakSiNaM karamuttamam | kuryAt sUcikAkAkAraM madhyatarjanimaGgulau ||226|| ISat saMkucitAgraM tu aGgulInAM natottamam | sthitikAM kArayet tatra sunyastaM tarjanItu tam ||227|| kuryAt saMzleSite tatra anAmikAparvanizritA | mudreyaM kunta nirdiSTA bahudhA lokanAyakai: ||228|| tadeva hastau vinyastau ubhau tarjanyasUcitau | ubhau muSTisamaM kRtvA aGgulIbhi: samaM puna: | tadeva mudrasamAkhyAtA vajradaNDaM manISibhi: ||229|| tadevahastau saMyojya saMpuTAkArakAritam | vinyastAmaGgulimaJjalyamanyonyAzleSamAzritam ||230|| ubhau aGguSThamAzritya zataghnA mudramucyate | tata:kRtvA dubhau hastau samantAnnimnasaMbhavau ||231|| aJjaliM tu tato kRtvA nAdhAyAnasasaMbhavam | mudreyaM bherIti khyAtA triSu loke hitAyibhi: | saMtArayati bhUtAnAM mahAsaMsArasAgarAt ||232|| tadevAJjalimutsRjya citrahastatalAvubhau | vimAnamudramityAhu: UrdhvasattvanayAnugA: ||233|| tadevahastau saMkocya syandanaM tadihocyate | triyAnagamanaM zreSThaM rato hyuktonu tAyibhi: ||234|| nayate sarvabhUtAnAM jApinAM mantrasaMpadAm | uttamAyAnamAzritya yayurbuddhagataM tu tam ||235|| tadeva hastau utsRjya ubhaukRtvA punastata: | kuryAccitratalaM zuddhaM vedikAkArasaMbhavam ||236|| etanmudravaraM zreSThaM lokanAthai: supUjitam | zayanaM sarvabuddhAnAM jinaputrai: samudAhRtam ||237|| yatrAtItAstu saMbuddhA zAntiM jagmustadAzritA | nirvANadhAtusaMnyastA yatrArUDhAzayAnugA | sa eSA mudramiti khyAtA zayanaM lokanAyakam ||238|| @293 tadevahastau vinyastau saMzliSTyAGgulibhi: samam | saMpuTAkozavinyastaM tarjanyekaM tu dakSiNam | kuryAd vakrato hyagre ardhacandraM sa ucyate ||239|| ubhauhastau puna: kRtvAdakSiNAGguSThamuSTita: | vAmahastAsRtai: sarvai: aGgulIbhi: samocitai: | badhvAmuSTikarAgre tu dakSiNAGguSThamizrita: ||240|| taM dakSiNaireva samAyuktairaGgulIbhi: puTIkRtai: | kanyasAM visRtAMkRtvA vINamudrA udAhRtA ||241|| ubhau hastau puna: kRtvA AkAzau viralAGgulau | ubhAvaGguSThayormadhyA ubhau tarjanimAzritau | eSApadmAlayA mudrAsaMbuddhai: kathitAjage ||242|| uddhRtAGguSThakau nityaM puna: kuvalayodbhava | mudrAca kathitA loke saMbuddhairdvipadottamai: ||243|| tadevamaJjaliM kRtvA praNAmAkArajagadgurum | sA namaskAzmudreyaM sarvalokeSu vizrutA ||244|| tadeva mudrA viSTabhya hastau yamalasaMbhavau | eSA yamalamudreyaM triSu lokeSu vizrutA ||245|| ISanmUlato hastau aGguSThau ca supIDitau | sA bhavet saMpuTA mudrA zokAyAsIvanAzanI ||246|| etA mudrAstu kathitA ye sarve praharaNodbhavA: | puSpAkhyA zayanayAzca vAdyAdyA grahanAmakA | sarve sarvakarA yuktA mantrai: sarvaistu bhASitam ||247|| na tithirna ca nakSatraM nopavAso vidhIyate | saMyuktA mudramantrAzca kSipraM karmANi sAdhayet ||248|| jApinastapasA yukto japtamAtro vicakSaNa: | mudrA mantraprayuktA ca asAdhyaM kiMci na vidyate ||249|| ubhau hastau puna: kRtvA aJjalyAnyonyasaktakam | kanyasAnAmikAGguSThau pArzvato nyastau dhUpamudrA udAhRtA ||250|| AdhArAJjaliyogena tarjanyA vISat kocayet | sAmAnyA balimudrA tu udbhUtA lokatAyibhi: ||251|| madhyeSu puSpavinyastaM yathAsaMbhavato vividhai: | dattaM bhavati mantrANAM balikarmeSu sarvasu ||252|| @294 dakSiNenAbhayaM hastaM kRtvA ca vAmakareNa vai | maNibandhanayogena grAhyaM karadakSiNam ||253|| eSA te sarvamantrANAM gandhamudrA udAhRtA | dakSiNAkaramuSTau tau aGguSThau madhyamau sadA ||254|| sUcyAkAraM tata: kRtvA dIpamudrA udAhRtA | anAmikAGguSThayoreva akSasUtrAt saMsthitam ||255|| kanyasAM prasAryato nityaM madhyamAM tasya pRSThata: | tarjanIM kuJcitAM nyasya akSamudreti ucyate ||256|| garbhAJjalyAstato nyasya akSasUtraM sa mantravit | japed yatheSTato mantraM kSipraM siddhivarapradam ||257|| zobhanaM sarvamudrANAmeSa dRSTavidhi: sadA | agnerdakSiNa hastena abhayAgraM tu kArayet ||258|| abhimukhaM jvalane sthApya tarjanIM kuJcayet sadA | aGguSThaM ca kare nyasya madhye kuJcitasaMsthitam ||259|| etadAvAhanaM mudraM nirdiSTaM jAtavedase | kuJcitaM tarjanyAgraM aGguSThau caikayojitam ||260|| visarjanaM sarvakarmeSu jvalane saMpradRzyate | kuryAt sarvamantrANAM homakarmavicakSaNa: ||261|| mudrairetairbhisaMyukta: mantramagnau suyojita: | prANAmAJjalirantaritA aGgulIbhi: samantata: ||262|| kuryAt taM viparItaM tu aGguSThau ca saMmizritau | bahi: saMkocya tarjanyau madhyamIbhi: samAzritau ||263|| eSA mudravarA hyuktA pUjAkarmasu yojitA | praNAmaM sarvamantrANAM mantranAthaM jinaurasAm ||264|| zodhanaM sarvamantrANAmAsanaM ca pradApayet | asaMbhave’pi puSpANAM mudraM badhvA tu yojayet ||265|| pUjitA vidhinA hyete mantrA sarvArthasAdhikA | mudrAbandhena pUjArthaM kRtaM bhavati zobhanam ||266|| dvitIyA cittapUjA tu yAdRzI puSpasaMbhavA | eSa pUjAvidhi: proktA saMbuddhairdvipadottamai: ||267|| abhAvena tu puSpANAM dvividhA pUja ucyate | sarvamantraprasidhyarthaM sarvakarmeSu yojayet | sarvakarmakarA mudrA sarvabuddhaistu bhASitA ||268|| @295 Asane zayane snAne pAnAnubhojane | zobhane dIpane mantre sthAne maNDalakAraNe ||269|| samaya: sarvamantrANAmadhiSThAnArthaM tu mantriNAm | kathitA lokanAthaistu mudreyaM sarvakarmikA | paripUrNaM zataM proktaM mudrANAM niyamAdayam ||270|| ata:paraM pravakSyAmi mudrAmaSTamatAM gatAm | tadeva hastau vinyastau ubhau kRtvA punastata: ||271|| tayaiva pradezinIM kRtvA madhyamA sUcimizritA | nakhasyAdhastAt tRtIye vai bhAge saMsaktakAritau ||272|| AkozAmudbhavAveSTya sUcyAkAraM tu kArayet | etanmantrAdhipatermudrA zakriNasya mahAtmana: ||273|| etA eva pradezinyA saMcAryA samamadhyamA | sUcyAnakhasya vinyastA saMsaktA ca anAmikA | eSa uSNISamudrA vai jinendrai: saMprakAzitA ||274|| tadeva hastau vinyastau madhyamAGguliveSTitau | kanyasAGgulisaMyuktau mudreyaM mitamudbhavA ||275|| madhyasUcyA samaMkRtvA saMsaktau ca karoruhau | nirmukta: kuNDalAkArA mahAmudrA sa ucyate ||276|| tAmevaM pradezinyAgrAdhibhUntarelpasatRkam | madhyasUcyAM tato nyasya adhastAt saMsaktapANinA ||277|| parvatRtIyayornyastau aGguSThau nakhapIDitau | eSA mudrA varA proktA maJjughoSasya dhImata: ||278|| tadeva hastau vinyastau aJjalIkArasaMsthitau | madhyamAGgulivinyastau sUcyagrAnAmita: sthitau | aGguSThau madhyamAM spRzya aGgulIparvasacikam ||279|| kanyasAGgulIbhi: sUcIM kRtvAnAmitamucchritau | eSA mudrA varA zreSThA dharmakozasthatAM gatA: ||280|| tadeva hastau vinyastau vidhidRSTa samAsatau | tadevamaGgulibhi: sarvai: ApUrNaM kozasaMsthitam ||281|| ubhau hastau vivRNNIyAt aSTAnAGgulinAvRtA: | aSTAM puruSatattvajJAM catvAro yugatAM gatAm ||282|| @296 tadeva saMghamityAhu: saMbuddhA dvipadottamA: | sa eva mudrAsaMgheti kathyate ha bhavAlaye | eSA mudrAvarA zreSThA sarvakarma prasAdhikA ||283|| ubhau hastau puTIkRtvA aJjalyAkArasaMsthitau | prasArya tarjanImekAM dakSiNAM karani:sRtAm ||284|| sA eSa bhUtazamanI nirdiSTA tattvadarzibhi: | eSA mudrA varA khyAtA sarvakarmArtha sAdhikA ||285|| tadeva hastau vinyastau veNikAgrAvacihnitau | piNDasthau saMpuTAkArau ucchritAGguSThanAmitau | eSA sA padmamAleti Adibuddhai: pracoditA ||286|| tadeva hastA vuttAnau aGgulibhi: samantata: | praphullanirmitAkArau aGguSThAGgulisatRkau ||287|| dvitIye parvato nyastau aGguSThau tarjani cobhayau | sa eSA mudravarA khyAtA saMbuddhaistridazAlayA ||288|| ete mudrA mahAmudrA aSTA te te samakarmikau | tulyaprabhA mahAvIryA saMbuddhai: saMprakAzitA ||289|| SaSThibimbarakoTyastu azIti: sahamudbhavai: | atItairmunivarAsaMkhyairmudrA hyete prakAzitA | zatamaSTAdhikaM proktaM mudrANAM vidhisaMbhavam ||290|| etai: sarvaistu sarvANi mantrakarmAMzca sAdhayet | sarvamantrAM tathA karmA sarvAnyeva prasAdhayet ||291|| etanmudrAmataM proktaM sarvabuddhai: maharddhikai: | vidhinA yojitA hyete kSipramarthaprasAdhikA ||292|| ityuktvA muninAM mukhya: zAkyasiMho narottama: | maJjughoSaM tadA vavre bodhisattvaM maharddhika ||293|| eSa maJjuzriyAkalpe mudrAsaMbhava saMbhava: | tvayaiva saMpradatto’yaM rakSArthaM zAsane bhuvi | yugAnte varttamAne vai mayaiva parinirvRte ||294|| rakSArthe zAsane mahyaM sarvedaM kathitaM mayA | mudrANAM lakSaNA hyuktaM mantrANAM ca savistaram | rahasyaM sarvalokAnAM guhyaM cApi udIritam ||295|| @297 etatkalpAdhipe sUtre guNavistAravistRtam | anekadhA ca mantrANAM guNavarNasamodayam ||296|| bahudhA mantrayuktizca tantrayukti udAhRtA | prabhAvaguNasiddhAntaM jApinAM hetusaMbhavam ||297|| phalodayazubho hyukta sattvAnAM gatiyonaya: | kumAra tvadIyamantrANAM siddhi-hetuniyojitA ||298|| evamuktastu maJjuzrI: kumAro gaganAzrita: | praNamya zirasA saMbuddhaM lokanAthaM prabhAkaram | dIrghaM nizvasya karuNArdro roruroda tata: puna: ||299|| tasthure samIpa buddhasya ApRcchya varadAM varam | nirnaSTe bhagavAM loke mantrakoze mahItale | sattvAnAM gatimAhAtmyaM kathaMtasmai bhaviSyati ||300|| evamuktastu saMbuddho maJjughoSaM tadAlapet | zRNohi vatsa maJjuzrI: kumAra tvaMyadi pRcchasi ||301|| mayA hi nirvRte loke zUnyIbhUte mahItale | nirnaSTe dharmakoze ca zrAvakaizciranirvRtai: ||302|| zAstu bimbastathA rUpaM kRtvA vai dvipadottama: | pUjAM satkArata: kRtvA dhUpagandhavilepanai: ||303|| vividhairvastravaraizcAnyairmaNikuNDalabhUSaNai: | vividhairbhojyabhakSaizca sanniyojya nivedanam | vividhAkArasaMpannaM yatheSTAkArakAriNe ||304|| tathai * mantramAvartya sattvayonigati: zubham | AjahAra puraM zreSThaM uttamAM gatiyonaye | ante bodhinimnastha: zAntiM jagmu: sapazcime ||305|| evamuktastu maJjuzrIstuSTo saMbuddhacodita: | saMpratuSyatato dhImAM bodhisattvo maharddhika: | etatsarvaM purAgItaM zuddhAvAsoparisthitam ||306|| buddhAnAM saMnidhau buddhadharmacakrapravartaka: | mantracakraM tadA vavre cirakAlAnuvarttitam ||307|| iti || AryamaJjuzriyamUlakalpAd bodhisattvapiTakAvataMsakAd mahAyAnavaipulyasUtrAt trayastriMzatima: mudrAvidhipaTalavisara: parisamAptamiti || @298 36 dvitIyamudrAvidhipaTalavisara: | atha khalu bhagavAM zAkyamuni: punarapi zuddhAvAsabhavanamavalokya maJjuzriya: kumAra- bhUtamAmantrayate sma-asti maJjuzrI: paramaguhyatamaM tvadIyaM mUlamudrAsameta saparivAraM mudrAlakSaNaM sarvakarmeSu copayojyaM sarvasaMpattidAyakaM saphalaM sarvamantrAnuvarttanaM sarvakarmArthasAdhakam | saMkSepata: zRNu maJjuzrI: || Adau tAvat prasRtAJjali: tarjanyAnAmikAmadhyaparvatAnupraviSTA pRthak pRthak | sA eSA maJjuzrIstvadIyA mUlamudrA vikhyAtA sarvakarmikA bhavati | tathaiva hastau saMyamya anA- mikAsaMhatA tarjanI madhyamAstathA kaniSThikayA UrdhvarekhAsthitAGguSThazIrSe | ayamaparA maJjuzrI- stvadIyA vaktramudrA udAhRtA | anyonyasaMktAGgulimuSTiM kRtvA madhyamAGguliM vimucya, sUcI- kRtvA, tasya pArzvayorvalitatarjanIyugalamantenyase | eSA maJjuzrI: tvadIyamudreyaM daMSTrA bhavati | mudrAyA aGguSThayugalaM pArzvayornyaset | eSA mudrA sAkSAt tvaM maJjuzrI: | tasmiMsthAne tasmiM karapuTe sAMnidhyaM samayenAdhitiSThase | anyonyasaktAGgulimuSThyo: pradezinIM muktvA, aGguSThayugalaM madhyata: | eSA sA maJjuzrI: tvadIyA aparA cIrakamudrA | prasRtAJjaliparvaNI kRtvA, anAmike tarjanIM madhyamAntarasthitAgre | iyamaparA maJjuzrI: sAkSAdeva tvaM mUlamudrA udAhRtA | asyaiva mudrAyA: prasRtAM tarjanIM kRtvA eSA sA maJjuzrIstvadIyanetramudrA bhavati | kanyasAnAmikA- veNIkRtakarapuTamadhyasthitA madhyamau bahi: ta: tarjanyupari kuJcitAgre aGguSThAgrasaMzliSTAgrAsu | ayamaparA tvadIyA maJjuzrI: vaktramudrA bhavati sarvakarmikA || evamanena krameNaikaikAGgulimatha muJca ubhau aGguSThasahitA sarve aGguliyogena ekaikaM prasAraye uccIkRtadakSiNAGguSTham | tvadIyaM maJjuzrI eSA uSNISamudrArA | dakSiNaM saMkocya vAmamurcchritaM lalATamudrA bhavati tvadIyA maJjuzrI:, yAM dRSTvA sarve duSTagrahA: prapalAyante || evaM zravaNau grIvA bhujau hRdayaM karau kaNTha kaTiM nAbhi: UrU jaMghAM caraNau netrau vaktraM jihvA ceti, evaM dazabhiraGgulIbhiranupUrvamucchritau anupUrvamudrAlakSaNaM bhavati | anupUrvaM ca karma karoti | vaktramudrayA mukhAbandham, daMSTramudrayA duSTagrahamocanam, jihvAmudrayA duSTavacana- nivAraNam, hRdayamudrayA nRpatikopanAzanam, anyaM vA sattvaM devAsuraM mAnuSAmAnuSAdyAM vividhAM vA gatinizritAM ruSitAnAM krodhanAzanaM bhavati || evamanupUrvyA sarvata: sarvakarmANi karoti | evamasaMkhyeyAni anena krameNa mudrANi bhavanti | asaMkhyeyAni ca karmANi karoSi tvaM maJjuzrI: | sarvathA sarvamudreSveva sarva- karmANi bhavanti || baddhA tA yai: mahAvIrai: saMkhyAtItai: tathAgatai: | mahAmudrA mahAvIrairmahAbhUmigatairapi ||1|| yatra nimbarakoTyAni SaTtrizAzItinavapaJcakai: | SaSTirnayutasaMkhyAdyai: sarvalokottarottarai: ||2|| @299 sarvamudrAntargatA sarve ye cAnyA laukikA kriyA | ebhiranyatamairmudrai: kuryAt sarvArthasAdhanam ||3|| hastadvayenAvabadddhA vai sAdhanakAle ca maNDale | pUrvasevAbhuyuktena homajApeSu vA puna: | niSaNNa: sthitako vApi yAvadicchaM japedvratI ||4|| mahArakSAvidhAnena Atmanasya parasya vA | kuryAt sarvANi karmANi sarvamudreSu sarvadA ||5|| iti || AryamaJjuzriyamUlakalpAd bodhisattvapiTakAvataMsakAd mahAyAnavaipulyasUtrAt catu:triMzatima: dvitIyamudrAvidhipaTalavisara: parisamApta iti || @300 atha bhagavAM zAkyamuni: punarapi zuddhAvAsabhavanamavalokya maJjuzriyaM kumArabhUtamA- mantrayate sma-sarvAMzca bodhisattvAM sarvasattvAMzca parSatsaMnipatitAM zRNvantu bhUtagaNA: sarve deva- putrAzca maharddhikA: | asti maJjuzriya: kumArabhUtasya bodhisattvasya mahAsattvasya kalpavisare samudrApaTala-sAdhanaupayikaM sarvamantratantra-caryAnupraviSTAnAM sattvAnAM bodhisaMbhArakAraNam | yathA sidhyanti sarvamantrA: kSiprataramAkRSyante sarvakarmANi sarveSAM sarvata: mudrANi bhavanti | yai mudritA: kSiprataraM vazA bhavanti | taM zRNvantu bhavanta: | bhASiSye’haM sarvasattvAnAmarthAya | sarvamantrANAM mudrANi bhavanti || atha khalu bhagavAM zAkyamuni: sarvabuddhadharmANAM mudrAlaMkAratathAgataguNamAhAtmya- samudramudrA nAma samAdhiM samApadyate sma | samanantararasamApannasya bhagavata: sarvatathAgatA: sarvamudrAsamayaM bhASate sma | tasmAt samAdherutthAya sarvathAgatamudrAmudritaM mahAmudrApaTala- visaraM sarvamantrANAM bhASate sma || Adau tAvat sarvamantrakuleSu hRdayAni bhavanti | pUrvamuccArayed dvisapta ekavArAm | tato mudrAbandhitavyA, nAnyathAditi | katamaM ca tat sarvatathAgatAnAM hRdayam ? jinajik | eSa sa mArSA: | sarvatathAgatAnAM hRdaya: sarvakarmika: | tathAgatakule sarvamudrA bandhitavyA | tata:karma samArabhet | Aroliku | avalokitasya hRdaya: sarvakarmika: padmakule sarvamudrAbandha- yatA ayaM japtavya: sarvasAdhanopayika: sarvakarmasu | vajradhRk | eSa samArSA vajrapANe: hRdayam | sarvavajrakuleSu ca japatA mudrAbandhitavyA | surAraka | eSa sarvadevAnAM sarvamudrA- bandhayatA sarvakarmasu prayoktavya: | sarvadevAnAM hRdaya: | yakSAtak | sarvayakSANAM hRdaya: | pinAdhRk | rudrasya hRdaya: | SThoM | eSa sa mArSA ekAkSaraM nAma hRdayam | sarvalaukika lokottarANAM sarvabhUtakUSmANDapUtanakravyAdAdiSu nakSatragrahamAtarakumAra-kumArikANAM manu- SyAmanuSyasarvasaMkhyAtavidyAdharaRSiprabhRtInAM sarvasattvAnAM sarvagatisUtrakarmAvabaddhAnAM sarva- bhUtAnAmuktAnAM ca vItarAgAnAM maharddhikA maharddhikANAM tRdoSamanAnAM tripaGkanimagnAnAM sarvasattvAnAmarthAya ayamekAkSaro mantra: sarveSAM hRdayaM bhavati | sarvakarmANi karoti | sarvamudrAzca bandhitavyA | japaM kurvANa: anenaiva hRdayena japa: kartavyA: satataM buddhAdhiSThito bhavati | mahAprabhAvo’yaM mahAnuzaMsa: sarvakarmasu mudrAdikamaNDaluvidhAnapaTasAdhanaupayikeSu sattvAnupUrvaM prayoktavya: | sarvaM sAdhayati yanmanasAbhirucitaM sAdhakeneti || tato mudrANi bhavanti zataM cASTasAdhikam | uSNISamudrA prathamaM kuryAccakriNe jine | tata: paramaloke sa padmamudreti kathyate ||1|| tRtIyaM vajramudraM tu vajrapANisamAvize | caturthaM devatAmudraM svastikaM tu vinirdizet ||2|| @301 paJcamaM khaDgamudrA tu rAkSasAnAmihocyate | SaSThaM gadamudrA tu yakSANAM me prakIrtitA ||3|| saptamaM asurANAM tu mantrANAM vajramuSTisamoditA | aSTamaM zUlamudrA tu sarvakrodheSu paSyate ||4|| navamaM puSpamudrA tu yakSayakSISu kIrtitA | dazamaM mudgaraM vindyAt pharamekAdazaM param ||5|| dvAdazaM zakti nirdiSTA kArttikeyasya bAliza: | maJjughoSasya vikhyAtamutpalaM tu prayojayet | trayodazAnAM saMkhyA nirdiSTA munibhi: sattvadezibhi: ||6|| caturdazaM tu bhavecchaGkho bherI paJcAdazA smRtA | paTaho SoDazA jJeyo dundubhi: saptadazo para: ||7|| aSTAdaza tathA baddhamUnaviMzat karaNamucyate | viMzat parazu nirdiSTA saMkhyAyA tu pramANata: ||8|| sitapatrA tathAcchatraM uSNISANAM prakIrttitam | cIvaraM pAtranirdiSTaM khakharaM tu mata: param ||9|| kRpA maitrI tathA prajJA dhyAnazIla tathApi ca | kSAntidAnAdikaM SaTkaM nirdiSTaM lokanAyakai: ||10|| buddhAnAM kathitA hyete SaTpAramitAzravAt | triMzaccakriNe mudrA kathitA lokapuGgavai: ||11|| ekAkSarasya vIrasya mantrANAmadhipatervibho | lokezvarasya vidyAnAM kathitASTaviMzati sAdhikA ||12|| sitAkhyA mahAzvetA tathA pANDaravAsinI | bhRkuTI ca tathA devI buddhAnAM hRdayodbhavA ||13|| tArAyA: kathyate mudrA utpalaM tu niyojayet | hayagrIvasya tu bhImasya mudrA vaktra iti smRtA ||14|| vajrapANe tathA mudrA triMza eka bhavanti te | sarve praharaNA tasya nAnAkArA yudhiSThitA ||15|| catvAro’pi mahAmudrA proktA mAramaNDale | rudrasya zUlanirdiSTo ...||16|| brahmasyAkSamAlaM tu viSNozcakramitistathA | ...yamadaNDamata: parAM ||17|| etat sarvaM devAnAM sarvayakSanarAdhipAM | sarvabhUtAnAM tathA mudrA sarvasattva samAzritA ||18|| @302 sarAgavItarAgANAM tridhAdhAtusthitA parAM | sarvalokasamAvRcyu tridhA sthAvarajaGgamA ||19|| dhAtvAkhyAmasaMkhyeyAM ye sattvA bhUtavAdina: | sarveSANAM tu sarvatra ekamudrAdihocyate ||20|| evamaSTazataM proktaM zatamekaM sASTasAdhikam | teSAM ca guNavistAraM prabhAvaM ca ihocyate ||21|| yathA manuSyANAM bhavet siddhi: saMyuktA mantrayojitA | karotyanyaprayogaizca aGgulIbhi: sazobhitA ||22|| vinyastA karayormadhye kSipramarthakarA parA | teSAmAdi vakSye zRNudhvaM bhUtikAGkSiNa: ||23|| Adau tAvacchucau deze zuklavastra: zucAmbara: | zucikarma samAcAro zucau deze sadArata: | bandhayet prAGmukho bhUtvA sthito stUpasya cAgrato ||24|| nAziSyAya pradAtavyaM raudrakarmAntacAriNe | abhaya adAtAya samayAnupravezine ||25|| bhakto jinaputrANAM buddhAnAM cApi zAsane | anutpAditacittasya nAdeyaM mudrasaMpadA ||26|| bhaktAnAM jinaputrANAM bodhisattvAnAM ca dhImatAm | pratyekabuddhAnArhatAnAM pUjitAnAM dadet sadA ||27|| susthito bodhicaryAyAmAcAryo bahumata: sadA | sarvamantraprayogeSu XXX utkRSTa sadA | tena mudrA tadA deyA ziSyasyAvicikitsata: ||28|| tathA mantraprayogajJa: zucirdakSa: kulAnvita: | AcAryo dhArmiko dhImAM abhiSikto dRSTamaNDala: ||29|| tenopadarzitA mantrA: ziSyo gRhyeta tantravit | ziSyeNa kAryastathA premo buddhasyeva gurostathA | anyathAna siddhi mantrANAM sarvamudreSuvAsadAditi ||30|| Adau tAvat zucirbhUtvA prAGmukho zuklacandanena hastamudvartya, pUrvaM tAvat samayamudrA bandhitavyA bhagavato uSNISasya mudrA | ubhau karau kRtAJjalipuTau azuSirau ISitkuJcitau kuDmalAkArau akozapadmAnanau | ayaM bhagavato buddhasya samayamudrA | tadeva hastau prasAritau saMpuTAvasthau padmavikasitAkArA avalokitasya mudrA | ubhau hastau pUrvavat karamAveSTayitvA abhyantarasthitAbhiraGgulIbhi: kanyasa: tarjanyopariSThA niSpIDayet | iyaM maJjuzriya: kumAra- @303 bhUtasyotpalamudrA | tadeva kanyasau saMkocya pUrvavat tarjanyAbhi: aGguSThasametau sthitikA eva utpalakuDmalAkAraM darzayet | sarvaMgamAnAmiyaM tArAyA mudrA | tadeva saMkocya netrAkAraM kRtvA, iyaM mudrA AryabhRkuTayA: | tadeva lalATe yojayet | iyaM devyadevyA netramudrA | punarapi taM saMkocyobhau madhyamAGgulibhi: saMdaMzAkAraM kRtvA mastakopari sthApayet | iyaM bhagavato cakravartina: ekAkSarasya mahAmudrA sarvakarmikA | tadeva lalATe sthApayed buddhasya bhagavata: hRdayamudrA | akSNau sthApayet | tadeva cakravartina: netramudrA | tadeva mukhe sthApayet | tadeva vidyAdhipate: cakravartina ekAkSarasya vaktramudrA | evaM yAva mantrI ca bhujau jAnujaGghA- caraNAdiSu viMzatprakArA bhavanti | mudrA aSTau mahAmudrA bhavanti | sarvakarmasu prayoktavyA | tadeva karasaMpuTaM madhyamAGgulyAveSTitaM kRtvA kanyasAGgulisUcIkRtAM ubhau aGguSThAgrayavAkAra- sthitau tarjanyA prasAritau kRtasUcyA kozIkRtAvubhau nirnAmikau vakrIkRtaparyantau suvinyastau | iyaM bhagavatAM dharmacakramahAmudrA | tadevAGguSThau vinAmya madhye prasArya, iyaM buddhAnAM caturmAra- parAjayamudrA | tadeva mudrAM zirarayoparidhAya darzayet | sarvabuddhAnAM sarvaklezaniSUdanaM nAma mahAmudrA | tadeva lalATe sthApayet | mahAkaruNA nAma sarvabuddhAnAM mudrA | tadeva hRdaye sthApya, sarvadRSTizalyAbhyuddharaNaM nAma mahAmudrA | tadeva mudraM ubhau nyaset | sarvavidyAprasAdhanaM nAma mahAmudrA | tadeva mudrA grIvAyAMsaMnyaset | sarvAnarthaprazamanakarI nAma mahAmudrA | tadeva mudrA sarvata: bhrAmayet | mahArakSArtha saMpAtanaM nAma mahAmudrA | evamanena prakAreNa aSTau mahAmudrA bhavanti sarvArthasAdhakA: | jayoSNISasya mudrA bhavanti | tadeva karapallavo vAmahastaprasAritau dakSiNatastiryak | iyaM sitAtapatrasyacchatramudrA | tadeva hastau tathA vinyastau zirasi bhagavato jayoSNISasya mudrA | ubhau karatalau saMpuTIkRtya mUrdhni sthApito uSNISAkAro | iyaM bhagavato abhyudgatoSNISasya mudrA | tadeva mudrAM vikASayet | iyaM jvAlA- mAlinoSNISamahAmudrA sarvakarmikA sarvabhayeSu ca prayoktavyA sarvakarmasu | tadeva mudrA urasi sthApayet | sarvoSNISANAmiyaM mahAmudrA | tadeva hastau AveSTyAvasthitau sudRDhau sarvatathA- gatAnAM mahAkavacamudrA sarvavighneSu prayoktavyA | tadeva hastau ubhayAgrAvasthitau pustakAkArau uromadhye nyaset | iyaM sA sarvabuddhAnAM janetrI prajJApAramitA mahAmudrA | sarvasattvAnAM darzayet | sarvavighneSu sarvAnarthAM prazamayati | sarvArthAM saMpAdayati | smRtisaMjananaM kurute | tadeva hastau lalATe nyaset | sarvabuddhAnAmabhiSeka: dharmamahAmudrA | sarvAbhiSekeSu prayoktavya: sarvasattvA- nAm | tadeva hastau citrAkAreNa lalATe nyaset | sarvamAravidrApanaM nAma mahAmudrA | tadeva hastau saMkucitAkArau anyonyasaMkucitasaktau sUcyAkAreNa vyavasthitau madhyamAGguliprasAritau sUcIkRtacihnau aGguSThodvandvaparAmRSTau | iyaM bhagavato tejorAzermahAmudrA | tadeva mudraM zirasopari nidhAya iyamaparA tathAgatoSNISasya tejorAzermahAmudrA | tadeva hastau lalATe sthApayet tenaivAkAreNa | iyaM bhagavato tRtIyA netramudrA | tadeva hastau ubhayacitrIkRtau anyonyoparisthitau dakSiNArthamatha vAmasaMpuTAkArasthitau anyonyAGguSThakanyasAveSTitau | iyaM @304 sarvabuddhAnAM mahAvajrAsanamUlamudrA | tadeva hastau mUrdhni darzitau mahAbodhivRkSamUlamudrA | tadeva hastau saMpuTitau pRSThIkRtau sarvabuddhAnAM sarvamAravidhvaMsanakarI nAma mudrA | tadeva hastau anyonyAvasaktau grIvAyAM nyaset | sarvabhUtavazIkarI nAma mudrA | tadeva kaNThe dhArayet | sarvabhUtavilokanI nAma mahAmudrA | tadeva jAnubhyAM nyaset | sarvadurgativizodhanI nAma mahAmudrA | tadevordhvaM cikSipet | sarvadevotpattisaMnicayaM nAma mahAmudrA | tadeva hastau abhayAkAraM ubhau sarvabhogaviSayaM nAmAzanirnAma mahAmudrA | tadevAJjalyakAreNa mUrdhni sthApayet | sarvabuddhakSetrAkramaNI nAma mahAmudrA | tadeva hastau ubhau karNe sthApayet | sphuTAkAreNa sarvanAgadamanI nAma mahAmudrA | tadeva hastau ubhau saMpuTaM kRtvA nAsAgre dhAri- tavya: | sarvabuddhAnAmAlambanaM nAma mahAmudrA | tadeva mudraM zirasyoparinyaset | sarvabuddhA- bhyudgatoSNISo nAma mahAmudrA || evamanenAkAreNAsaMkhyAni bhavanti sarvatathAgatoSNISANAM mudrANi | asaMkhyeyai: buddhairbhagavadbhi: asaMkhyeya cakravartikulaM asaMkhyeyAzcakravartina: teSAmadhipati: ekAkSaro cakravartI mantrAdhipa:, asaMkhyeyAzca tathAgatoSNISarAjAna: asaMkhyeyAzca sarvamatreSu kalpavisarA | teSAM saMkSepata: vakSyate | mudrA cAtra bhavatyeka eva | sarveSAM hRdaya: ekAkSara: cakravartI | tasyaiva yo mUlamudrA sA ihaivocyate mantreSu nirdiSTA mahAprabhAvAmitaujasa: | yasyA bandhanAdeva sarvamantrAbhimukhA bhavanti | sarvabuddhAzca bhagavanta: siddhimanuprayacchante | adhiSThinti ca vidyAsAdhakaM cakravartismaraNAdeva mantranAthaM ekAkSaramadvitIyam | dazabuddha- koTIkuzalamUlArjito bhavati | catasro’pi mUlApattayorApannasya bhikSA tanmahAntaM narakopa- pattivedanIyaM karmakSayaM gacchati smaraNAdeva | ka: punarvAdo japan | paJcAnantaryANi ca kSayaM gacchanti | ka: punarvAdo’nye akuzalA: sa tasmAt sarvaprayatnenAyaM vidyArAjAdhipo ekAkSara: smartavyo japtavya: bhAvayitavyo manasi kartavya: pUjayitavya: satatamevArAdhayitavya: | nama: samantabuddhAnAm | bhrUM^ | eSa sa mArSA sarvoSNISANAM tathAgatabhASitAnAM ayaM mUlamantra: | anenaiva mantrAdhipatinA uSNISacakravartinA tathAgatamUrdhajena sarvakarmANi kArayet | mudropetena sarvamantreSu laukikalokottareSu kalpavisareSu niyataM sidhyati | mudrA cAtra bhavati | tadeva hastau saMpuTAkArau madhyamAGguliprasAritau sarvatrAGgulyAgrAbhyantarasthitau kuNDalAbhogAkAra- ISidUrdhvAvanataM uSNISAkAraM zirasyupari dhArayet | imaM ekAkSaracakravartine mahAmUlamudrA | anayA sarvakarmANi kArayet | uttamasAdhanAdiSu yojayet | sarvarakSAvaraNaguptaye ca prayoktavya: | nAlpasAdhanaprayogAdiSu prayuJjAna: asamayajJo bhavati | mantrAcAryasya na siddhyante anyatra rakSAvidhAnA | zAntyarthe ca pApakSapaNArthaM nityameva japtavya: zucau deze parvatanadIsaritpati- taTeSu ca | nAnyasthAneSu japtavyo yatkAraNaM mahAprabhAvo’yaM vidyArAjA | nAnyadezeSu japtavya: | prabhAvodgatena manasA sarvasattvAnAM maitryA sphuritvA japtavya: | mudrAcAtra bhavati | tadeva hastau karasaMpuTAkArau AveNikAGgulibhi: kRtvA madhyamAGgulInAM parvabhAge tRtIye ISidava- @305 nAmayet uSNISAkAraM kArayet | imaM bhagavatoSNISarAjasya mahAmudrA | tadeva hastau saMpuTaM kRtvA ISadavanAmayet bhagavatoSNISasya tRtIyA mahAmudrA | oM^ godare vIra svAhA | ayaM sarveSAM tathAgatAnAM hRdaya: sarvakarmika: sarvArthasAdhaka: sarvAnarthanivAraka: | ayaM smaraNamAtreNaiva sarva- buddhAdhiSThito bhavati | sarvapApebhyo mucyate | sarvamantrANAmupari varttate | buddha eva sAkSAt draSTavya: | anayA mudrayA saha prayoktavyA | sarvakarmANi kSipratara eva karoti | anena japyamA- nena sarva eva mantrA japtA bhavanti | yathA yathA prayujyate, tathA tathA karmANi karoti jApina- syecchayA | sarvakarmiko bhavati | tadeva hastau karasaMpuTAvasthau zirasi dhArayet trisUcyA- kAreNa | iyaM bhagavatAM buddhAnAM sarveSAM dvitIyA hRdayamudrA | mantraM cAtra bhavati | oM^ gerure vIra svAhA | imaM sarveSAM buddhAnAM bhagavatAM hRdayamudrA sarvakarmikA sarvAnarthanivArikA sarvArtha- saMpAdikA mahAprabhAvA sarvamantrakalpeSu sAdhanIyA | nAtra vicikitsA kAryA | yathA yathA prayujyate, tathA tathA sidhyatIti | punarapi tadeva hastau saMpuTAkArAvasthitau abhyantarAGgulibhi: gADhamAveSTya ubhau tarjanyau prasAritau ISadAkuJcayecchirasyupari nidhAya darzayet | imaM sarvatathA- gatoSNISANAM mahAmudrA | bhavati cAtra mantra: | oM^ TrAM bandha svAhA | ayaM sarvoSNISANAM mUlamantra: sarvakarmika: dize dize sarvabandheSu prayoktavya: | sarvakarmANi ca karoti | sAdhana- japakAle homAdiSu AtmarakSA pararakSA vA | sarvadravyeSu sarvamantrakalpeSu ca yAnyuktAni laukika- lokottareSu tAnyazeSatamanenaiva rakSA kAryA | mahArakSA kRtA bhavati | sarvamantreSu prayoktavya: | sarvakarmasu sidhyati | sarvatathAgatoSNIpANAM mahAcakravartividyAdhipatInAM tejorAzisitAtapatra- jayoSNISaprabhRtInAM yAni sAdhanavisarapaTalAni mudrAmantrANi tAnyazeSata: vistarato prayoktavyA sarvANi ca laukikalokottarANi mantratantravistarapaTalavisarAM anantAni ca mudrANi | bhavati cAtra mantra: | oM^ jvalitogradeha vibhinda huM phaT svAhA | eSa bhagavata: tejorAzerbuddhasya paramahRdaya: sarvatantreSu sarvata: sarvakarmika: prayoktavya: iti | tadeva hastau yamalitAkArau madhyamAGguliprasA- ritau tarjanyA pariveSTitau kaTakAkAreNa pAzapariveSTitau ubhau kRtamaNDalAbhogau | iyaM ca bhagavato buddhasya khaGkharamudrA | mantraM cAtra bhavati | oM^ dhuna jitAraNa huM^ | eSa bhagavatAM buddhAnAM khaGkharakamudrAmantra: sarvakarmasu prayoktavya: yathAbhiruciteSu | sarvamantrANAM prabodhana: sarva- bhUtAnAM vazaMkara: sarvasattvAnAM samAzvAsakara: sarvadravyANAM samuttejaka: sAdhaka: sarvapApAnAM samucchoSaka: | yathA yathA prayujyate ayamaSTAkSaro tathAgatamantra:, tathA tathA sarvakarmANi sAdha- yatIti | tadeva hastau AveSTitau kRtvA kRtapAtrAkArau | iyaM sarvatathAgatAnAM pAtramudrA tathA- gatapAtra ityavagantavya: | nAbhideze dhArayet sarvakarmasamartho bhavati | bhavati cAtra mantra: | oM^ lokapAlAdhiSThita dhara dhara dhAraya mahAnubhAva buddhapAtra svAhA | eSa bhagavatAM buddhAnAM tathAgatapAtramudrAmantra: | anena saMyukta: sarvakarmasamarthakaro bhavet || karoti karmavaicitryaM gatimAhAtmyapUjitam | sAdhayet sarvakarmANi sarvamantreSu bhASitAm | sAdhakasyecchayA kSipraM karotIha na saMzaya: ||31|| @306 ye’pi tAthAgatI mantrA ye cApi avalokite | kulizAhe mantramukhyAstu nAnAdevatapUjitA | te sarve siddhimAyAnti buddhapAtrasamoditA ||32|| vividhA dUtigaNA hyagrA ceTaceTigaNAstathA | nAnAkiMkaramukhyAstu yakSarAkSasakazmalA ||33|| preSyA sarvamantrANAM sarvakarmakarAstathA | vividhai rAjamukhyaistu devagandharvayonijai: ||34|| siddhavidyAdharairmantrA: lokapAlAzca maharddhikA: | zakrAdyai: brahmamukhyaistu surazreSThaizca dhImatai: ||35|| mantrA bhASitA ye syu: sarvakarmakarA sadA | kinnarairgaruDaizcApi * * * * maharddhikai: sarve te siddhimAyAnti buddhapAtrasamoditA ||36|| AkRSTA sarvamantrANAM gatimUrtisamAzritAm | vazai tA mantrarAT svAmI prabhu: zreSTho mahAdyuti: | agra ca sarvamantrANAM nirdiSTo tattvadarzibhi: ||37|| sa mantro pAtrabhUtastha: triSu cintAmaNistathA | karoti karmavaicitryaM IpsitaM sAdhakecchayA ||38|| vividhAguNamAhAtmyaM prabhAvAtizayAparAm | karoti RddhidurlaGghyaM * * * sarvamantribhi: | apAtro pAtratAM yAti mantrasthe munivarNite ||39|| pAtro mantraprayuktastu mudrAbhizca samanvita: | karoti guNavistAraM vicitraM karmasaMbhavam ||40|| hanyu: sarvato rogAn bhogAMzcaiva supuSkalAm | trijanmagatasattvAnAM devadaityanarAdhipAm | kuryAt saMpadAM kSipraM sarvakarmasu yojitA ||41|| iti || tadeva hastau karasaMpuTAkArau savicitraveNikAvabaddhau lalATadeze sthApayet | citrahasta tadeva bhagavatAM buddhAnAM cintAmaNiratnamahAmudrA | mantraM cAtra bhavati | nama: sarvabuddhebhya: | oM^ tejojvAla sarvArthasAdhaka sidhya sidhya siddhicintAmaNiratna huM^ || cintAmaNiratnamantra: sarvArthasAdhakam | IpsitAM sAdhayedarthAM mantrAzcApi savistarAm ||42|| karoti guNamAhAtmyaM cintitaM cApi sAdhayet | saMpadAM saphalAMzcApi mantratantrasubhASitam ||43|| @307 naiSThikaM sAdhayedarthAM buddhatvaM niyataM tathA | icchayA karmavinyastaM karo caivamajAyata ||44|| vividhAM saMpadAM sadya: phalamudbhavaceSTitAm | sarvANAM mantratantrANAM sAdhayedAtmasAdhitam ||45|| devatvamatha zakratvaM brahmatvaM vApi rUpiNam | AbhAsvarANAM tathA mUrtisadRzAnAM sudarzanAm ||46|| surazreSThAM surAmagrAM bRhatphalAmakaniSThAm | devabhUyiSThAM mUrtimApnoti sAdhanAditi ||47|| cintA manaso hyagrA kathitA mantrArthavistarAm | mudrAsu puSkalAzcaiva gatidharmArthasAdhakA ||48|| sarvadharmArthaniSpattiM sarvamantrArthasAdhanam | sarvaguNabodhyarthaM dharmadhAtusamAzrayam ||49|| kathitaM mantrarUpeNa ratnacintAgrapUjitam | vizeSAt prApnuyAt svargarUpAzcaiva samAzrayam | sAdhanAt prApnuyAt svargaM gatimantrArthavistaram ||50|| iti || tadeva hastau ubhau skandhAvasaktau ardhoparisthitau dakSiNavAmAvaSTabdhau anyonyAsaktau karamUlasuyojitau | iyaM sarbabuddhAnAM cIvaramudrA | bhavati cAtra mantra: | oM^ rakSa rakSa sarvabuddhAdhiSThitA me cIvara svAhA | cIvaramantra: | AtmacIvaramabhimantrya prAvaret | sarvabhUtAnAM adhRSyo bhavati | mahArAjakSatriyena mUrdhnAbhiSiktena sarvaprazvAsakareNAtmavastramabhimantrya saptavArAM saMgrAmamavataret | sarvAraya: dRSTvA stambhitA bhavanti | pratinivartante vA | sarvabhUtAzca dRSTamAtrA vazA bhavanti | gatamAnamadadarpa na cAsya kAye zastraM nipatati | na cAsya manuSyAmanuSyabhayaM bhavati | na viSo na hutAzana: kAye nipatati | na cAsya rogabhayaM bhavati | na cAsyApamRtyubhayaM bhavati | na cAsya paracakreNa hanyate | na DAkinIbhUtapizAcaizca yakSarAkSasagandharvai vicitrairvA bhUtagaNai: ojohAribhi: raudracittai: pizitAzanai: sarvakravyAdairvA hiMsakai: parasattvaviheThakai: pApakarmAntacAribhirvA rAjAnairna zakyate hiMsayituM upaghAtaM kartum | ka: punarvAdo vinA rakSA vA bhettum, (sarvakarmAdiSu) sarvadravyeSu jIvitA vyavaropayitum | nahi tadvidyate sattvo vA sattvanikAyo vA mantro vA mudro vA viSo vA sthAvarajaGgamo vA zastro vA praharaNAni vA vividhAni rAkSaso vA rAkSasI vA yakSo vA yakSI vA yakSamahallako vA yakSamahallikA vAM yakSapArSado vA yakSapArSadI vA peyAlaM vistareNa kartavyaM sarvasattvebhya: | nedaM sthAnaM vidyate | ato na tathAgatamudrAcIvaramantreNa kRtarakSAvidhAnena jApamAtreNa vA smaritena vA nAnya: zakto bhettuM tathAgatamantrairvA sarvabuddhabodhi- sattvaizca bhettum, varjayitvA tasyaiva sAdhakasyecchayA | evaM mahAprabhAvo’yaM mantra: sarvakarmika: @308 sarvArthasAdhaka: sarvaduSTavinAzaka: sarvamaGgalasaMgata: sarvArthaparipUraka: sarvadurgatizodhaka: sarvakleza- niSUdano buddhadharmAM paripUrakamiti || tadeva hastau pUrvavat madhyamAGgulimadhonAmitau anAmikAgrAvasthitau aGguSThapariNAmitau tRtIyaparvamaGguSThAvizleSitau kanyasAnAmitau cakrAkArau ArAgropetau nAbhimaNDalopetau kRtvA zira:- sthAne sthApayet | iyaM sarvabuddhAnAM dharmacakramudrA | mantraM cAtra bhavati | oM^ chinda chinda hana hana daha daha dIptacakra hUM^ | eSa sa: sarvabuddhAnAM dharmacakramantra: sarvaklezaniSUdana: sarvopAyadurgativinipAtAM chindayati | sarvabuddhadharmAM jvAlayati | sarvaklezAndhakArAM AlokIkaroti | sarvadu:khAM viheTha- yati | sarvakarmAM sAdhayati | sarvadu:khebhya: pramocayati | sarvadravyAM dIpayati | ayaM bhagavAM dharmacakra: paramantrakRtaduSTasattvopadezitaprANopahAriNAM mantrAM hiMsakAM raudrAM vikRtisthAM chindayati dAlayati pAcayati zoSayati utsAdayati ca sAdhakacchayA utkIlayati mocayati, yathAvyava- sthAyAmupasthApayati | yathA yathAyaM bhagavAM prayujyate tathAtathA karmANi karoti varjayitvAbhicArukam | kAmopasaMhitAnAM ca sarvazAntikarmasu ca prayoktavyam | mahArakSAdibhi: sarvata: sarvasattvopakA- rAyaiva prayoktavya: | sarvasAdhaneSu laukikalokottareSu mantramudreSu kalpokteSu sarvakarmasu zAntika- pauSTikeSu mahArakSA anenaiva prayoktavyamiti || tadeva hastau prahArAvarjitadakSiNAgrakaravAmahastatarjanyA tarjayamAnaM saMkocitakraku- nikAgranthAnyaprayogAvasthita saMdazedoSThapuTA jAnubhAgAvasthitavAmacaraNavikSiptadakSiNAvanAmita upaviSTakiMcit sthitakAsthita | idaM bhagavatyAparAjitAyA mahAmudrA | bhavati cAtra mantra: oM^ hulu hulu caNDAli mAtaGgi svAhA | aparAjitAyA- mantrA sarvabuddhAnAM sarvamAraniSUdanI | sarvavighnaprazamanI AyurArogyavardhanI ||51|| zreSThA sarvamantrANAM rakSAkarmavidhAnatA | naranArIkumArANAM saubhAgyajananaM param ||52|| manuSyAmanuSyAzca ye cAnye duSTasattvacetasA | rAkSasostArakA pretA skandApasmAraguhyakA ||53|| mAtRbhUtagrahagaNA yogamantrakRtAni ca | rujo rogo vyAdhayazca nAnAdhAtusamudbhavA: ||54|| sarpamUSikalUtAzca kITaviSphoTakAni ca | zarIre na kramiSyanti karmaNAnyatra pUrvakAt ||55|| adhvavAdavivAdeSu rAjacorodakAgniSu | jayaM kSemaM zivaM zAntiM lapsyate nAtra saMzaya: ||56|| bhUrjapatre’thavA vastre likhitvAnyatra vA kvacit | zirasA grIvakaTyA vA bAhunA pANinAtha vA ||57|| @309 vastrabandhaM zikhAbandhaM kRtvA granthimAlikAm | dhArayiSyati yo nityaM svasti tasya bhaviSyati ||58|| yazcemAM prAtarutthAya svapaMzca parivartaye | sukhaM kAlakriyAM kRtvA saptajAtIM smariSyati ||59|| rUpavAM zIlasaMpanno mukhenotpalagandhinA | priyazcAdeyavAkyazca jAtyAM jAtyAM bhaviSyati ||60|| bhavanti cAtra siddhAni mantrapadAni mantrasaMjJAni yathoktArthakarANi tu | tadyathA- bhaJjane stambhane dhA dhA dhA dhatsa yA yA yA yate hA hA hA hate parakaraNi vIrye vIrye guNatejabhUtakari bhadrakari raudrakari kumbhavati viSakumbhavati sarvabale bhUtabale rakSa rakSa mAM sarvaviSebhya: sarvavighnebhya: | tadyathA-siddhakari siddhArthe siddhamanorathe siddhakArye phurunurUpe svaste prazaste siddhe siddhArthe dhairyavati samane tapane zaraNe bhadre bhavati zAnte dAnte zive hununu pari paritrANaM kuru, parigrahaM kuru, paripAlanaM kuru, zAntiM kuru, svastyayanaM kuru, mama sarvasattvAnAM ca rakSAM kuru svAhA | ayaM hRdaya: aparAjitAyA: | pUrvaM mUlavidyA | avazyaM sAdhakena kuzalapakSA- bhiyuktena bhavitavyam | tri:kAlaM japtavyam | pUrvatarameva sakRt pustakavAcikAyAM vAcayet | etadeva kuzalapakSaM bhavati | upahRdayaM cAtra bhavati-nama: saptAnAM samyaksaMbuddhAnAM sazrAvakasaMghAnAM sarvavairabhayAtItAnAm | vipazcinastejasA RddhyA ca zikhinastathA | vizvabhUk prajJayA caiva krakucchandabalena ca ||61|| kanakamune: zikSAyAM kAzyapasya guNorapi | zAkyasiMhasya vIryeNa zivaM bhavatu sadA mama ||62|| tadyathA-jaye vijaye aparAjite mArasainyapramardanIye svAhA | sarvArthasAdhanIye svAhA | eSA bhagavatI sarvArthasAdhikA yathA yathA prayujyate, tathA tathA karmANi karoti | sarvatra ca rakSAvidhAneSu prayoktavyA | avazyaM sAdhakena manasi kartavyA | sarvavighnAM nAzayati | sarvamAra- karmANi ca vidhamayati | sarvamantrANi cAmukhIkaroti | sarvabuddhadharmAM paripUrayati | sarvalaukika- lokottarANi ca mantraM AkarSayati | UnAtiriktaM paripUrayati | sarvAzAM saMpAdayati | sarvaduSTAM nivArayati | saMkSepata: sAdhakasyecchayA sarvAM karoti | maraNakAle cAsya saMmukhaM darzanaM dadAti | sarvApAyadurgatiM parizoSayati | satatajApena paJcAnantaryANi kSapayati | catasro’pi mUlApattaya: tanvIkaroti | smaraNamAtreNa jApanaivonmUlayati | sarvadevopapattimanuSyopapattibhyo pratiSThApayati | sarvabodhisattvacaryAM niyojayati | sarvabuddhadharmAM paripUrayati | evamapi bhagavatI aparimitaguNAnuzaMsA mahAprabhAvA sarvabuddhAnAM mukhodgIrNA sarvamAranirnAzanAya bhASitA sarvatathAgatai: sarvaklezazoSaNI apratihatA sarvakarmasu sarvarakSAvaraNaguptayeSu ca yojayitavyA | sarvabuddhAnAM visphUrjitametat | mahAsiMhanAdametat | sarvacaryAnizrayametat | sarvabuddhAnAM bodhimetat | mahAsamAdhiniSpandita- @310 metat | mahAprAtihAryaRddhimetat | sarvAtizayametat | sarvazAntapadametat | sarvabuddhAspadametat | nirvANapadametat | svastyathanapadametat | anabhilApyapadametat | bhUtakoTipadametat | abhAva- svabhAvapadametat | yaduta mantrapadaM sarvabuddhAdhiSThAnapadamiti | tadeva hastau karasaMpuTAvinyastau ubhayAGguli madhyasUcitau lalATadeze nyaset | eSA aparAjitAyA mudrAdvitIyA sarvakarmikA mUlamantreNa saha vinyastA sarvAzAM paripUrayati | hRdaya- sthAne nyastA hRdayamantreNa saMyuktA sarvarakSoghnA sarvApAyadurgatIzca nAzayati | eSA tRtIyA bhaga- vatyAparAjitAyA: hRdayamudrA | tadeva hastau nAbhidezAvalambitau adhonAmitau karau | eSA caturthA bhagavatyaparAjitAyA upahRdayamudrA | hRdayamantreNa sarvakarmANi karoti sarvamaGgalasaMmatAni ca sarvazAnti: svastyayanaM ca | udakAbhimantrya snapanaM paramasaubhAgyakaraNaM alakSmyApahaM lakSmIsa- JjananaM zriyA saMpatkaraNam | tadeva hastau vaktradeze sthApayet | iyamaparA mahAmudrA bhagavatyapa- rAjitAyA: mahAmudrA paJcamaM bhavati | evamanena prakAreNa asaMkhyeyAni mudrANi bhavanti | sarvAparAjitamantreSu ca prayoktavyamiti | tadeva hastaM dakSiNakSiptaM ISinmuSTopazleSitaM vAmahastena dRDhamuSTikam | eSA sarvabuddhAnAM mahAzaktimudrA | mantraM cAtra bhavati- oM^ vijaye mahAzakti durdhari hUM phaT vijayine phaT maGgale phaT svAhA tathAgatazaktimantrA sarvaduSTasattveSu prayo- ktavyA mahAbhayeSu ca pratyupasthiteSu | grAme vA mudropetA prayoktavyA sarvakarmasu | grahanakSatra- pIDAsu ca sarvavetADagrahagRhIteSu sarvayakSarAkSasapizAcamarutagrahabrahmarAkSasAdiSu gRhItasya mudrAM badhvA mantrA: prayoktavyA: | tatkSaNAdeva mucyati | sarvamahAzmazAnapravezeSu ca prayoktavyA | sarvavighnA vidravanti, prapalAyante, sarveNa sarvaM na bhavanti | evaMprakArAnya[ne]kAni sarvakarmArtha- citrANi mantratantramAhAtmyAni sAdhayati | sarvarakSAvaraNaguptiM ca karoti | sarvarakSoghnaM ca pavitraM AyurArogyavardhanamiti || tadeva hastau karasaMpuTAvasthau ISannAmitamadhyamAGgulIyakau anAmikAveSTitakanyasau netrAkArau ubhayAGguSThAvaSTabdhau | eSa bhagavatAM buddhAnAM tathAgatalocanamahAmudrA netrabhAge darzitA | sarvatathAguNAgramAtrA sarvatathAgatAnAM janetrI sarvavidyAnAM prabhaMkarI sarvArthaparipUrakI sarvakudRSTInAM vizodhanakarI sarvasattvasamyadRSTisaMjananakarI sarvatathAgatakulamAtA sarvamantra- gotrakulaMdharI sarvalaukikalokottarANAM mantrANAM paripUrakI (sarvArthAparipUrakI) samAzvAsikA | bhavati cAtra mantra:-oM^ ru ru sphuru jvala tiSTha siddhalocane sarvArthasAdhani svAhA | tathAgatalocanA nAma mahAvidyA | vacana vacana vacana oM^ buddhalocane svAhA | iyaM sA vidyA vajrapaNe: sarvakarmikA asyaiva | tadeva hastau pUrvavat saMpuTAkAraM kRtvA madhyamAGguliravanAmitau kanyasAprasAritAgrau ISidavanAmitau ubhayAGguSThau tarjanyaparivoSTitau anAmikAsaMzliSTau ISatkuJcitau | iyaM bhagavato sarvabuddhAnAM UrNAmudrA | tadeva hastau ubhayAgrau lalATadeze sthApayet | eSa sarvatathAgatAnAM UrNAmudrA | tadeva hastau ubhayAgraveNIkRtau lalATadeze maNDalAkAreNAvezayet | ISa tRtIyaM urNAmaNiratnamudrA | tadeva hastau ubhayata: kuJcIkRtau kanyasAGguliveSTitau ubhayAGguSTasaMzliSTau | @311 iyaM caturthA UrNAmudrA | tadevAGguSThAvanatau lalATadeze citrAkAreNa darzayet | eSa sarvatathAga- tAnAM tathAgatorNA | ete paJca mahAmudrA tulyavIryA tulyaprabhAvA sarvakarmikAni bhavanti | bhavati cAtra mantra: sarveSAm-nama: sarvatathAgatAnIbhyo’rhadbhya: samyak saMbuddhebhya: | he he bandha bandha tiSTha tiSTha dhAraya dhAraya nirundha nirundhorNAmaNi svAhA | bhagamantrA sarvorNAmaNimudrANAM sarva- karmikANi bhavanti | eSA tathAgatorNAmudrA apratihatA sarvakarmasu sarvaprayoktavyA | gorocanena tilakaM kRtvA mantraM japatA tathAgatorNA saMgrAmamavatare | sarvazatrava: stabhitA bhavanti | dRSTvA taM prapalAyante | vigatakrodhAzca bhavanti | maitracittA hitacittA sarvasattvA samAzvastAzca bhavanti | dRSTvA taM rocanatilakaM kRtvA sarvakravyAdAdayo na zakyante | dRSTvA taM mahArAjamahAsattvamahezAkhya- mahotsAhaM jvalantamiva pazyante | sarvaduSTapraduSTAnAM sarvayakSarAkSasapretapizAcasarvagraha bhUtakazmalA raudracittA maitracittA bhavanti | apakramante tasmAd dezAt sarvopadravacaryebhyazca mucyate | sarvagrahagRhIteSu sarvamAtarabAlagraheSu brahmarAkSasAdiSu gorocanamabhimantrya lalATe tilakaM kRtvA darzayet | sarve dRSTamAtrA pramuJcante vidravanti ca prapalAyante | sarveNa sarvaM tasmai na bhavanti | na bhUyo gRhNante | yadi gRhNanti, sarveNa sarvaM vinazyanti | evaM sarvagraheSu prayoktavya: sarvata: mantratantrANAM kalpeSu yAnyuktAni vividhAni sAdhayati | laukikalokottareSu yAni vidhAnamaNDalapaTasAdhanAni tAnyanenaiva sAdhyAni | kSiprataraM sidhyante | gorocanamabhimantrya tilakaM kRtvA zatrumadhye pravizet | vigatakrodhA bhavanti | na zakyante abhibhavitum | mahAjanamadhye japatA pravizet | sarve maitracittA bhavanti | AdeyavAkyAzca bhavanti | parairanabhibhavanIyazca adhRSyazca sarvatra sarvabhUtAnAm | gorocanenAbhimantrya saptavArAnanena mantreNa tilakaM kRtvA mahAzmazAnaM pravizet | sarvakravyAdAzina: prapalAyante | sarvagrahamAtarAzca nazyante | adhRSyo bhavati sarvamanuSyANAm | tejasA tasya jvalantamiva dRSTvA ojohArA apakramante | tasmAd dezA darzanamapi na samanuprayacchanti | ka: punarvAdo ojo hartum | kSaNamapi nApratiSThante | mahAzmazAnaM parityajya sarvabhUtagaNA ye tatra nivAsina: te prakramante | itazcetazca na zakyante prekSitamapi | ka: punarvAdo ojo hartum hiMsayitum vA | evamapIyaM mahAprabhAvA sarvavidyA maharddhikA upaparivartate mahAvidyA tathAgatorNo nAma | asaMkhyaizca buddhairbhagavadbhi: bhASitA gaGgAsikataprakhyai: bhASitA cAbhyanumoditA ca etarhi zAkyamuninA samyaksaMbuddhena bhASitA cAbhyanumoditA ca | ye’pi te bhaviSyantyanAgate’dhvani samyaksaMbuddhA: te’pi bhASiSyante | evamatItAnAgatairbuddhairbhagavadbhi: saMvarNitA saMprazastA anumoditA | mayApyetarhi zAkyamuninA saMvarNitA saMprazastA kRtAbhyanujJAtA | sarvasattvAnAM sarvAsAM vidhita: sAdha- yiSyantIti | yathA yathA prayujyate tathA tathA sarvakarmANi karoti | varjayitvAbhicArukaM kAmopasaMhitaM ceti || tadeva hastau saMpuTAkArau kRtvA anyonyAvAveSTya citrIkRtau Atmorasi madhye sthApayet | etad bhagavata: samAdhivajrasya mahAmudrA, yAM badhvA avaivartiko bhavatyanuttarAyAM samyaksaMbodho @312 niyatastham | bhavati cAtra mantra:-nama: samantabuddhAnAm | oM^ bibhide cUrNaya cUrNaya vajradhRk vajradhRk huM^ huM^ ja: ja: samAdhija: huM^ phaT svAhA | alpamasya vistareNa sarvaM taM prayoktavyam | aparimitAnusaMzcAyam | bhagavAM samAdhivajra: sarvabuddhAnAm | tadeva mudrAM kaNThadeze nyaset | iyaM sarvabuddhAnAM padmapadmamudrA | etadeva vAmapArzve nyaset | utpalamudrA | etadeva dakSiNabhuje nyaset | iyaM bhagavato buddhasya kRpAlambanamaitrI mudrA | etadeva hastau ubhayAGgulyaveSTitau madhyamAGgulisaMpra- sAritau AbhogamaNDalAkArau hRdayamadhye nyastA | iyaM dvitIyA maitrImudrA sarvatathAgatAnAM sarvakarmi- kam | apratihatA | evamanenaiva vidhinA lalATe tRtIyA, UrdhvavinyastA caturthI, samantAt paribhrAmitA paJcamA bhavati maitrImudrA | dhyAnAlambhanakAle ca prayoktavyA | na sarve mAnuSA viheThayanti | na cAsya kAye kiMcidAvAdhamutpAdayanti mAnuSAmAnuSA vA sarvayakSarAkSasapreta- pizAcakaTapUtanAdaya: | sarve ca mArA mArakarmANi kurvanti | sarve ca vighnA avighnA bhavanti | bhavati cAtra mantra:- oM^ prasphura prasphura kRtAlambana mantrAtmaka hrAM^ | eSa bhagavato maitrI prayoktavya: | tadeva hastAvanyonyAvAveSTya veNikAkArau kRtvA maNDalAd vyavasthApayet | jyeSThAGgulIyakAvUrdhvasthitau lalATadeze nyaset | eSa bhagavato buddhasya mahAkaruNAmudrA | mantraM cAtra bhavati-oM^ vizve svAhA | sarvakarmikA | sattvAnAM prayoktavyA | karuNAtmakA bhavanti | tadeva hastAvudveSTya citrIkRtAvabhayAvasthitau | eSA buddhasya bhagavato mahAmudritA mudrA | mantraM cAtra bhavati-oM^ muni munigagana svAhA | eSA bhagavatI sarvakarmikA sarvAzAM paripUrayati | pramuditena cetasA prayoktavyA | sarvaM karoti | sarvamantrakalpeSu yAni karmANi sarvalaukikalokottareSu, tAnyazeSato sAdhayatIti | tadeva hastAvubhayAGguSThavinyastau citrIkRtau lalATe darzayet | eSA bhagavatastathAgataprekSAmudrA sarvakarmikA sarvArthasAdhikA | mantraM cAtra bhavati-oM^ mahadgate upekSaya sarvadharmAM vizvAtmane vizvamUrtiM jvala jvalaya sarvabuddhadharmAM huM^ phaT svAhA | SaTpAramitAsu ca SaNmudrA bhavanti | tadeva hastau varapradAnau | iyaM dAnapAramitA mahAmudrA | tadeva hastau anyonyasaMkucitau nAbhideze sthApitau | iyaM zIlapAramitA mahAmudrA | tadeva hastau adha: kRtvA kakSAbhyAM saMniyojya sthApayet | iyaM kSAntipAramitA mahAmudrA | tadeva hastau bhujopari sthApayet | parAmRzyamAnA viparyastAkAreNa | iyaM vIryapAramitA mahAmudrA | tadeva hastau paryaGka badhvAmupari sthApaye vAmadakSiNamupari nibadhya ca paryaGkAsane sarvasattvAnAM karuNAyamAnA dhyAnAlambanagatadRSTi: | iyaM bhagavatyA dhyAnapAramitAyA mahAmudrA tadeva dhyAnapAramitAmudraM paryaGkamabhindyaM dharmadezanAkArA | iyaM bhagavatyA prajJApAramitAyA mahAmudrA | tadeva paryaGkama- bhindyAt | vAmahasta paryaGke nyasya dakSiNahastamavalavya bhUmau spRzet vajrAsanAkAreNa | iyaM bhagavatI sarvabuddhAnAmanuttarAyAM samyaksaMbuddhau mahAmudrA | sarvabuddhadharmANAmeSA eva mahAmudrA | sarveSAM mantrANi bhavanti-oM^ dAne dada dada dadApaya jvala jvala sarvabuddhAdhiSThite huM^ huM^ ja: svAhA | eSA dAnapAramitAyA mahAmudrA | oM^ zIla zIlADhyaM zAntikaraNi zive prazaste sarvabuddhA- dhiSThite svAhA | zIlapAramitAyA mahAmudrA-oM^ zAnte zrIkarikSAnte kSAntikari svAhA | iyaM @313 kSAntipAramitAyA: | oM^ vIrye vIryamiti sarvabuddhAdhiSThite svAhA | abhAvasvabhAve svAhA | vajrAkramaNi svAhA | iyaM vIryapAramitAyA: | oM^ zAntikari dhUdhUdhUrdhari dhairye vIrye gagane ramaNe dhyAnavati svAhA | iyaM dhyAnapAramitAyA: oM^ dhI: dhU: iyaM prajJApAramitAyA: | oM^ trAyAhi bhagavati sarvabuddhajuSTe anAlambane gaganasvabhAve dharmadhAtumanupraviSTe Alokakari vidhamaya vidhamaya | sarvaklezAndhakAram | cchoraya tAraya mAm | amUrtije huM^ huM^ dAlaya sarvakarmAM huM^ phaT svAhA | eSA bhagavatI buddhAnAM bhagavatAM mahAbodhimantrA sarvakarmikasarvArthasaMpAdikA: sarvAnarthapratighAtikA: sarvabuddhadharmAM pAripUrikA sarvaklezAM niSUdinI sarvamantrAM parakarmakRtAM vinAzanI sarvamAravidrApaNI sarvalaukikalokottarANAM mantrANAM prasAdhanI sarvapApAM vidhamanI sarvadurgatizoSikA sarvadeva- manuSyeSu sarvabuddhadharmeSu pratiSThApanIti | saMkSepato yathA yathA prayujyate, tathA tathA karmANi karoti | na zakyamasyA: kalpakoTIbhirguNamAhAtmyasaMvarNanaM asaMkhyeyaizca buddhairbhagavadbhi: prabhAva- vikurvaNacaryAdhiSThAnaRddhibalAdhAnaM bhASituM varNayituM vA | evamasyA bhagavatyA aparyantaguNa- vistAramAhAtmyasya vikurvaNA iti SaTpAramitAmapi vistareNa kartum | samAsato nirdezaprabhAva- caryA Rddhi ca guNagotramadhiSThitacaryA sarvato jJeyA vizeSAdhigamo’pi vA || gaganasvabhAvAM dharmAkhyAM bhAvAbhAvavicAratAm | kalpakalpAkSaraM prayokta * * karmasiddhiSu ||63|| puSkalAM kathitA jJebhi: kSipraM phalAkArasamudbhavam | gaganasvabhAvamantrArthaM makSaravyaktibhUSitam ||64|| phalanti bahudhA kAle yuktimAtri dabhimUkSitA | mudrAtaM vai savistaraM kathitaM tattvaceSTibhi: ||65|| mantratantragatiM kAlo niyamazcaiva suyojitA | japo homAdibhirjJeyaM phale tattvasamudbhave ||66|| AzrayAya na dravyANAM gatirlakSaNasulakSitam | mantrabodha svamantraM ca kulayonisamodayA: ||67|| lakSyate siddhikAlo hi mudrAcihnasamudbhavam | tattvaniSThAgato mantrI japenmantraM samAhita: | siddhaya: siddhahetutvaM darzayet kuladevatAm ||68|| etA mudrA varA: proktA mantrAzcaiva mahAyazA: | sidhyante vidhinA yuktA yathecchA mAnasodbhave ||69||iti|| tadeva hastau pariveSTitAGgulIyakau dakSiNAGguSThAvanAmitau vAmAGguSThAdha:sthitau | eSA sarvabuddhAnAM hRdayamudrA samyaksaMbuddhaistu bhASitA sarvakarmikAstu | bhavati cAtra mantra:-oM^ trailokyapUjitAya hUM^ phaT svAhA | sarvakarmakarA bhavanti | sarvamaNDalavidhAneSu prayoktavyA sarvai: sattvAnAM mahArakSgadiSu | tadeva hastAvubhayAgrau sam*ke…..tApUrvapenapayAGguriyakau | iyaM bhagavatAM @314 sarvabuddhAnAM mUlamudrA | bhavati cAtra mantra:-oM^ da dadAtu daNDa hUM | oM^ sarvasattvAmRta- pradezikaMkarAya svAhA | daNDakamaNDalU ubhau mUlamantrau | anena sarvakarmANi kArayet | sarvatra ca sarvamantreSu prayoktavya: sarvasiddhadada: sarvarakSAvidhAneSu prayojitavyau | tadeva hastau ubhaya- karAvalagnau anyonyAvasaktaveNikau zira:sthAne sthApayet | vizeSeSu prayoktavya: | bhavati cAtra mantra:-oM^ jvala jvala sarvabuddhAdhiSThite svAhA | anena tathAgatakule sarvakarmANi kArayet | AryamaJjuzriyo mantreNa vA raktena karavIreNa mAlatIkusumena vA dravyasyottejanaM kAryam | maJjuzrI- mUlamantreNa sarvato yojyam | sarvatazca prayojayitavya: sarvakarmasu | tadeva hastau ubhayaveNikAkArau zira:sthAne sthApayet | sarvabuddhAnAmuSNISamahAmudrA | mantraM cAtra bhavati-jrIM | sarvakarmiko- ‘yamuSNISarAjA | tadeva hastau padmAkAraM kRtvA hRdaye sthApayet | iyaM padmakule’valokitamahA- mudrA sarvakarmikA | mantraM cAtra bhavati-jrI: | tadeva hastau kuDmalapadmAkArau nAbhimadhye sthApayet | iyamaparA avalokitasya sarvavighnaprazamanI nAma mahAmudrA | mantraM cAtra bhavati-ji: | ayaM sarvakarmiko’valokita sarvabhayebhya prayoktavya: | tadeva hastau suzirAkArau kRtvA anyo- nyapratikulAGgulibhirlalATadeze nyaset | iyaM sarvabuddhAnAM prabhAvamAnasodbhavaM nAma mahAmudrA | mantrANi cAtra prayoktavyAni | ekAkSarANi catasra:-tA: | vA: | dro: | hA: | ete mantrA ekAkSarA: | catasrazcaturbhirbuddhakoTibhirbhASitA sarvabuddhAnAmuSNISarAjAna: sarveSAM vidyAmaharddhikAnAM prabhAvA sarvadharmAzrayAccatuRddhi paJcacaraNAzcaturAryasatyamAsthA bodhiprAgbhArazirA caturvimokSacaturdhyAnasamA- dhibhi: sarvairAsevanIyA aprakampyA sarvalaukikalokottarAdibhirmantratantrai: paramezvarA: sarvavidyArAjA cakravartInAM jyeSThA sarvamantrANAm, acintyA sarvasamAdhivizeSANAM bodhiprAptamiti mahAsattvai- strailokyAdhipatayo sarvakulamantratantrAdiSu agamyAM sarvabodhisattvAryazrAvakapratyekabuddhai: | evamacintyA asvabhAvA alaGghyA gaganasvabhAvabhUtakoTidharmadhAtumanAvilapratiSThA iti saMkSepata: sarvakarmasu prayoktavyA iti | anenaiva sarvakarmANi kArayet | vizeSata: AryamaJjuzriya: mUlakalpavidhAneSvapi | tadeva hastau saMpuTAkArau zira:sthAne mupadarzayet | iyaM sarvatathAgatakule sarvaviSanAzinI nAma mahAmudrA sarvaviSakarmasu prayoktavyA | TroM | anena mudrayA yukta mantro’yaM buddhabhASita: | nirviSAM kurute kSipraM sattvAM sthAdvajaGgamAm ||70|| nirviSAM kurute nAgAM udyuktAM viSadarSitAm | sarvadoSAM tathA hanti * * * rAgadveSajA ||71|| parA mohajAzcaiva mantro’yaM mudreNa yojita: | vividhAM kurutaM karmAM viSasattvasamudbhavAm ||72|| saMkSepata iyaM mudrA vinyastA mantrayAnena vividhAM ca vinodbhavAm | karmAM karoti viSaM cAsya vazo bhavati yadRcchayA ||73|| @315 iti lakSajaptena | tadeva hastau samayavajrAkArau ubhayatrisUcikau vAmahastAdadha:sthita: dakSiNahastAdUrdhvaviparyastaM kRtvA zira:sthAne nyase | tadeva vajrAdhipaterhRdayamudrA sarvakarmikA | mantraM cAtra bhavati-hUM^ | sarvakarmiko’yaM sarvArthasAdhaka: sarvakrUragraheSu prayoktavya: | nAnyathA vicikitsA kAryA | oM^ bhadre bhadravati karaTe ratna viratna svAhA | asya jApa: prathamaM kArya: aSTa- zatam | tato maJjuzrI: sidhyatIti | tadeva hastau ubhayakuJcitAgrAGgulIyakau mUrdhni sthApayet || iyaM samantabhadrasya bodhisattvasya mahAmudrA | sarvakarmeSu prayoktavyA sarvarakSeSu pratikRtA sarvArtha- sAdhanI maJjuzriyasAdhaneSu ca pUrvamArabhet, pazcAt karmaM kuryAt kulatrayasAmAnyamiti | tadeva mudraM Aryasamantabhadrasya lalATe nyaset | AkAzagarbhasya mahAmudrA | mantraM cAtra bhavati sarva- karmikam-svaM | tadeva mudraM galadeze sthApayet | iyaM vimalegate mahAmudrA | mantraM cAtra (bhavati sarvakarmikam-laM | tadeva mudrAM urasimadhye sthApayet | maitreyasya mahAmudrA | mantraM cAtra) bhavati-maM | tadeva hastau pUrvavannAbhideze sthApayet | kSitigarbhasya mahAmudrA | mantraM cAtra bhavati sarvakarmikam-kSiM | tadeva mudrA kaTideze niyojyA UrdhvaM kSipeta | iyaM gaganagaJjasya mudrA | mantraM cAtra bhavati sarvakarmikam-gaM | tadeva mudrAM ubhau bhuje nyasya zirasi bhrAmayet nRttayogena | iyaM sarvabodhisattvAryazrAvakapratyekabuddhAnAm | bhavati cAtra mantra:-dhru: | eSoparimitAnuzaMsakarmaprabhAvavistArA sarvata: draSTavyaguNamAhAtmyayogena | tadeva mudraM UrdhvamavalokyAvanAmayitvA UrdhvaM kSipet nRttayogena | iyaM sarvadevAnAM tridhAtusthitAnAM anantalokadhAtuparyApannAnAM Urdhvamadhastiryak sarvata: sarvasattvAnAM yakSayakSIrAkSasarAkSasI...... vistareNa sarveSAM iyaM mahAmudrA sarvatratAlayA nAma sarvakarmasu prayoktavyA | AhvAnana visajana maNDalapaTalavidhAna sarvasAdhaneSvapi karmasu prayoktavyA | mantraM cAtra bhavati oSTrai | tadeva hastau aJjalikRtAkArau mUrdhni nyaset | eSA sarvamantreSu mahAbandhanAntarAvaNamahAmudrA | kaTi- deze ca bhrAmayitavyA | bhavati cAtra mantra:-gyaM | jaye kumAri zuklabandhani svAhA | aSTa- zatajaptaM sUtrakaM kanyAkartitakaM kaTyAM bandhayeta | zukrabandha: kRtobhavati | sarvadizAMzca vyava- lokayet | sarvavighnA: staMbhitA bhavanti | sarvatazca rakSAmudrAbandhamata: sAdhakena sarvakarmasu | ayaM prathamata: prayoga: kArya: | pazcAt karmANi karttavyAnIti | evamaSTAviMzakaM zataM bhavati mudrANAm | sAdhakena yathecchayAnyataraM prayoktavyaM sarvakarmasu sarvANi vA | evamasaM- khyeyAni anena prayogeNa mudrANi bhavanti | asaMkhyeyAzca mantrA: | tadeva hastau karasaMpuTAkArau sthitau anyonyAGgulibhi: samastavyastAbhirubhayAGguSTopazobhitAbhi: paJcasUcikAkAreNa ubhau muSTikRtau zira:sthAne mUrdhani nyaset | iyamAryamaJjuzriya: paJcazikhA nAma mahAmudrA sarvakarmANi karoti | aGguSThAkSepavikSepAM saGkucitairAhvAnanaM vikSiptairvisarjanam | evaM manasA sarvaprayogai: sarva- karmaNi karoti | maJjuzrImUlamantrahRdaya upahRdaya sarvamantreSu vA saMyukta: sarvAryakarA bhavati | tadeva mudrAM trisUcyAkAram | eSA maJjuzriyasya trizikheti kathyate | tadeva kanyasAGgulibhi: sUcyAkAraM ekacIreti avagantavyam | ubhau karasaMpuTAvasthitau sarvato nAmitau aGgulibhi: suracitavinyastA @316 gADhAvasaktaM mUrdhnA sthApitam | eSA maJjuzriyasya sarvazirobhyudgataM nAma mahAmudrA | tadeva hastau tatocyavAgra uttAnakAvasthitau vaktramadhye dhArayet | iyaM maJjuzriya: mahAvaktramudrA | tadevA- vatArya hRdayamadhye nyaset | iyamaparA maJjuzriya: hRdayamudrA | tadeva hastau ardhAvasthitau kiMci- nnAmitalalATasthau | iyamaparA hRdayamudrA | tadeva hastau uddhRtya madhyamAGgulimavamanAmitau anA- mikA avatAmitadarzitAgrau tarjanyA kRtaveSTitau aGguSThapArzvAsu prasAritau | iyamaparA vakradaMSTra- mahAmUlamudrA sarvamahAbhayeSu prayoktavyA | dvau mRsRtau tadeva iyamaparA maJjuzriya: utpalamudrA | tadeva baddhau avanAmya saMveSTitau | maJjuzriya: mayUrAsanamudrA | tadeva tarjanyA kanyasAvaSTabdhau ubhayapArzvayo: tiryekaM pIThAkAreNa | iyamaparA bhadrapIThamudrA | tadevAGgulimuSTIkRtau tarjanyeko- cchritA | iyamaparA yaSTimudrA | dvirucchritau dhvajamudrA | trirucchritau patAkAmudrA | caturucchritau ghaNTA | tadeva hastaM tarjanyoparisthitau taM chatramudrA | sarveSvavanateSu phalamudrA | huM | aGkuzAgrA- Ggule tarjanyAvasthitaM aGkuzamudrA | tadeva tarjanIM dRDhamuSTAvasthitaM muSTimudrA | tadeva sUcyA- grasthitau tiryak zUlamudrA | ubhayatarjanyopetaM mahAzUlamudrA | ekAGguSThocchritaM ekaliGgamudrA | tadeva mudrA hRdaye sthApayet | manorathamudrA bhavati | tadeva hastau saMpuTAkArau yamalaM kRtvA uparyupari yamalamudrA | tadeva kuDmalAkAraM vikAzya mUrdhnaM kSipet utpalamudrA | tadeva pUrNamAkA- zAkAraM pUrNamudrA | mUrdhni sthitA tadevAdho muSTyoparacitaM maJjuzriya: yaSTimudrA | puna: citrIkRtau karau svastikaM maJjuzriyasyordhvagaM mAlatI kusumAnuraktaM sarvaM vandhitavyam | tadeva hastau viparItaM veSTya madhyamAGguliprasAritAgram | iyamaparA kArttikeyasya maJjuzriya: zaktimudrA | ghaNTA patAkA ca pUrvavad jJeyA | tadeva hastau saMpuTIkRtya vikAsayet | iyamaparA padmamudrA maJjuzriya: | tadeva hastau tiryagavasthitau sunetrIkRtau svastikAkAraM kArayet | aGgulIbhizcaturbhizcaturdizya- vasthitau suprasAritau madhyasuvinyastai: | iyamaparA maJjuzriya: svastikamudrA | tadeva hastau karapalla- vAkArau anyonyavizliSTau aGgulIbhi: | iyamaparA pallavamudrA | tadeva muSTyau kRtau | iyamaparA sarvabuddhAspadamudrA | maJjuzriya: tadeva dharmabherImudrA | ( tadeva hastau ) saMpuTIkRtau madhye suSirau tarjanyA pariveSTya mUlAGguSThatalavinyastau aGguSThAvanatau zaGkhAkArakRtacihnau | iyamaparA maJjuzriya: dharmazaGkha- mudrA | cakraM pUrvavat dharmacakrAkAram | iyamaparA maJjuzriya: dharmacakramudrA | tadeva mudraM lalATe nyastaM nRtyayogaM kRtvA kSipedapasavyayogena | iyamaparA mahAkrIDAvikurvANamudrA | mUlamantreNaiva mahAbhayebhyo prayoktavyA | nazyante avikalpata iti || evamanena prayogeNAsaMkhyeyAni mudrANi bhavanti | asaMkhyeyAzca (mudrAkalpamantratantrAzca) | asaMkhyeyAni ca draSTavyAni | mahAprabhAvodgatasvayaMbhuvodbhavA: | tAni ca sarvaprayoktavyAni | iha kalpavisare sarvANi ca zucivastrAntarAvanaddhena prayoktavyAni | yathA asamayajJai: sattvairna dRzyante | evaM mahAprabhAvAni | anyathA samayavyatikrama iti | etA sAdhanaupayikAni karamudrANi hastavinyastA nRttagItaprayogaizcAnekAni bhavanti | rutavizeSaizca sattvAnAM kramaza: kathita: | evamadhunA maNDalasAdhanopayikAni mahAmudrANi bhavanti || @317 sarvabuddhAnAM tathA stUpA bhuvi dhAtuparaM paTe | bodhisattvAnAM tathA padmazrAvakANAM parimaNDalam ||74|| caturasra: pratyekabuddhAnAM kathitAM trimaNDalo | nAnAvAhananAnA vividhAbharaNavibhUSaNA ||75|| nAnApraharaNAzcaiva devayakSagrahAparAm | nRNAM puruSamata: syAt RSINAM daNDakamaNDalu: ||76|| yasya yo praharaNaM nityaM yo vA vAhanabhUSaNA | tasya kuryAnmudrA saMkSepAnmaNDaleSviha ||77|| Adityacandrau tadA kuryAnmaNDaloparimaNDalau | saMkSepAd yasya yo bhUmi tadeva manasAhvaye || vividhA: prANino proktA teSAM teSAM tadA nyaset ||78|| bahuprakArA sattvAkhyA bahumudrAzca prakIrtitA | teSAM karmato kuryAd vidhAnena maNDale ||79|| brahmasya padmaM zakrasya vajraM varuNasya pAzaM rudrasya zUlaM durgasya paTTizaM RSisya kama- NDalu yamasya daNDaM dhanadasya gadA kuberasya khaDgaM hutAzanasyAgnikuNDaM pRthivyA kalaza: | evamAdayo yathA yasya praharaNAni AbharaNAni ca loke’dya dRSTAni, tAni sarvatra yathAnusma- rata: vidhinA tAni sarvANi sarvamaNDaleSu prayoktavyAni | kalpoktena vA vidhAnenAlikhita- vyAni sarvamaNDalAni sarvasattvAnAM arthAya hitAdhyAzayena cetasA sarvasattvAnAM karuNAyamAnena utpAditabodhicittena sarvasattvAnanukampayamAnena sarvamaNDalAnyabhilikhitavyAni sarvamaNDalA- bhiSekAbhiSiktai: mahAmaNDalA (bhiSiktairvA | AryamaJjuzriya: dRSTamaNDalA) bhiSiktena | anyavazyaM sarvamaNDalAM likheta | AryamaJjazrI: manasi kartavya: | yatkAraNam (abhiSiktomayA) sarvabuddhaizca gaGgAsikatAprakhyai: sarvamantrANAM gambhIratattvArthanayadharmadezanA kumArabAlarUpiNA mantrarUpeNa sattvAnAmarthaM kariSyasIti || na mantramudrasaMyuktaM na kuryAd dharmasamAhitam | ahitaM kuryAnnAtra nAhitaM hitamIpsitam ||80|| mudrAmantrasamAyukto ahitaM caiva nivArayet | hitAhitaM sadA sarvaM ahitaM caiva nivAraNam ||81|| hitaiva sarvamantro kuryAnmantramudrito | na mudramantra tatkuryAnna mantraM mudritaM tathA ||82|| mudrArthasaMyukto saphalArthA sAdhayiSyate | saphalaM mudrasaMyukto mantro mudraphalodaya: ||83|| @318 sAdhayet karmavistAraM mudrasamaM cintA | zAntikA ye tu mudrA ye mantrA caiva zAntike ||84|| mantramudrasamAyogA zAntikaM karmamArabhe | pauSTikeSu ca mantreSu badhnIyAnmudrasaMbhavam ||85|| pauSTikaM mudramityAhu: kathitA mantrayojitA | zAntike zAntikaM kuryAt mudramantreSvihoditai: ||86|| jinai: jinamantramukhyaistu mudraizcApi vibhAgata: | zItaleSu ca sarvartusarvakarmAzca sAdhayet ||87|| puSTyarthaM kathitA mantrA: abjakule tu samudbhavA | mantratantrANi tIkSNai: mudraizcApi tavoditai: ||88|| vikhyAtai: kathitairmantrai: mudraizcApi maharddhikai: | abjaketusamAdiSTai: zucibhizcaiva dIpitai: ||89|| prazastairmaGgalaizcApi ArogyArthasupuSkalai: | krodhayuktaistathA mantrai: mudraizcApi varNitai: ||90|| bhogArthasaMpadoddiSTai: nirmalaizcApi zobhanai: | zuklai: sitamudraistu mantramudrasamoditai: ||91|| sAdhayet saMpadAM mantrAM bhogakArA janmani | tathAvidhai: mantramudraistu sAdhitA saphalodayA ||92|| krodhamantrA tathA proktA mantrAdyA prANoparodhikA | kathitA vajriNe tantre jinAbje ca samudbhave ||93|| tejino bahudhA ugrA duSTasattvadamApahA | niyuktA prANahiMsAyAM na kuryAt tAM tu dhImatA ||94|| mudrA ca daNDadamanavajrazUlAbhipaTTizA | vividhA praharaNAzcaiva mahAzUlAstu yamAntake ||95|| saMyuktA mantribhi: kSipraM kRtvA prANApahaM dhruvam | tanna kuryAcca taM dhImAM sarvaprANoparodhinam ||96|| bhajenmantratantrajJa: krUraM krUrasamudritam | mudrA krUratara: proktA krUramantreSu yojitA ||97|| krUrasattvai: yathA siddhA krUrakarmAntacAribhi: | vividhAM nArakAM du:khAM prApnotIha sa durmati: ||98|| na kuryAt krUramantrebhyo du:zIlAnAM cAbhicArukam | krUramantra tathA mudraM na dadyu: sarvato janA: ||99|| @319 yasmAt phalamaniSTaM vai ranubhUye puna: puna: | na vidyA sukhaM tadA mantrI krUraka * * ||100|| * * * * * * * * samoditA | tridhA * * * * * * siddhiSu dRzyate ||101|| iSTaM iSTaphalAyattaM * * * * | homaM krUrakarmeSu tasmAddharmAM vivarjayet ||102|| munizreSTho sayogA * * * * * | * * * * abjino gItA hInA krUrakarmabhi: ||103|| gItA vajrakule mantrA tridhA te parikIrtitA | hInotkRSTama * * * * * * * * ||104|| * * mudrasamuddezaM bahumantrArthavistaram | kathitA jinavarai: pUrvaM adhunA ye ihoditA: ||iti ||105|| bodhisattvapiTakAvataMsakAt AryamaJjuzriyamUlakalpAt catustriMzatima: mahAmudrApaTalavisara: parisamApta iti || @320 37 mantramudrAniyamakarmavidhipaTalavisara: | atha khalu bhagavAM zAkyamuni: punarapi zuddhAvAsabhavanamavalokya maJjuzriyaM kumArabhUta- mAmantryate sma-asti maJjuzrI: tvadIye mUlakalpe aparamapi mudrA paramaguhyatamam | sarveSAM mudrAtantra vidhAnaM sarvamantrANAM saMmataM sarvamantraizca saha saMyojya sarvakarmaprasAdhakaM samyaksaMbodhi- mArgavizodhakaM sarvabhavamArgavinAzakaM sarvasattvopajIvyaM AyurArogyaizvaryasarvAzApAripUrakaM sarvabodhi- pakSadharmaparipUrakaM sarvasattvasaMtoSaNakaraM sarvasattvamanAzAbhirucitasaphalAbhikaraNaM sarvakarmakaraM sarva- mantrAnuprasAdhakaM sarvamudrAmantrasametam | zRNu kumAra | maJjuzrI: || AdAvevoSNISalakSaNaM bhavati | prasRtasamohAnobhayapANinA jihvA AnAmikAGgulyau karamadhye nakhe nakhaM paridhAya aGguSThAgreNopagUDhA: kanyasau sUcyAkAreNa saMhatAgrA tathaiva madhyamA samanakhazikhAsaMsaktamadhyagau pradezinyau sUcyAkArasamantAvabhAsoSNISamahAlakSaNaM nAma mahAmudrA | bhavati cAtra mantra:-A: ma: haM | tadeva pradezinyau saMcArya nakhena nakhamAlabhet | maNDalAkAra- sUcyAbhi: kudRSTizalyaviparyAsadAhanaM nAma mahAdharmacakramudrA | mantraM cAtra bhavati -oM^ dhuna pAtaya chinda cakre vajriNi hUM samayiravo bhAge pradezinyo nirgugugulyAkAtRkaM caturmArAri- zayanI | vajravIrA calAcalamahA mahIklezAsanI nAma mahAmudrA | mantraM cAtra bhavati- oM^ vajrAnani hUM^ phaT | paryak tu mudrAmantrA ca saMyuktA sarvakarmasu | nazyante sarvavighnA vai zaradIva yathAmbudA ||1|| caturmArakRtA ye ca vighnA sasurAsurA: | nazyante dRSTamAtraM vai mudraM paryamuttamam ||2|| paratastulyamuddizya tRtIyA muktapradezinI | saMkucitAgryA zubhA caiva muSTistAthAgatI smRtA ||3|| trailokyena mahAmahezvaragabhastimAlinI nAma mahAmudrA | mantraM cAtra bhavati-oM^ vijaye ha: | tathAgatamuSTimudrA ca | ebhiranyatamairmudrai hastadvayenAvavadhvA sAdhanakAle pUrvasevAkAle vA sakRduccArya yAvadicchaM japet niSaNNo sthito vA | evaM sarvavighnavinAyakA: avatAraM na labhante | siddhizcAbhimukhIbhavati || tA eva pradezinya: saMcArya madhyamayopari saMsaktAgrAM kArayet | udgatoSNISamudrA | mantra cAtra bhavati- oM^ jvalojjvala dIptodgatoSNISa dhuna dhuna hUM^ || tA eva pradezinyo saMcArya madhyamasUcyA sadA nakhazikharasaMsaktA nirbhugnagulphakuNDalA- kAramudrA sitAtapatroSNISa | mantraM cAtra bhavati-oM^ ma ma ma ma hUM ni: || tA eva pradezinyo parataratulyamudyamya AzleSya madhyamasUcye tejorAzimudrA | mantraM cAtra bhavati-oM tathAgatoSNISa anavalokitamUrdhni tejorAzi hUM^ jvala jvala eka eka dara vidara cchinda bhinda hUM^ hUM^ sphaT sphaT svAhA || @321 tA eva pradezinyAgrasaMsaktamadhyamasUcye maNDalAkAro jayoSNISamudrA | mantraM cAtra bhavati-oM jayoSNISa jvala jvala bandha bandha dama dama hUM^. hUM^. hUM^. ha: hana hUM jayoSNISa mantrA || tathaiva pradezinyAgrA saMcArya madhyamadhyamasUcyA nakhasyopari tRtIyabhAge zliSTA cakravarti- mudrA | oM namo apratihata tathAgatoSNISAya anavalokitamUrdhni cakravarti hUM^ jvala jvala dhaka dhaka dhuna dhuna vidhuna trAsaya mArayotsAdaya hana hana aM aM a: a: ka: ka: proMkhini proMkhini kuNDalinti aparojitAstradhAriNi hUM^ phaT | cakravarti tA eva pradezinyAgrA saMcArya madhyamasUcyA nakhasyAdhastAt tRtIyabhAge saMyuktA mantrAdhipasya cakravartine mudrA | tA eva pradezi- nyAgrA saMcArya sUcyA nakhasyAdhastAt saMsaktA mantrAdhipasya mudrA | tA eva pradezinyAgrA saMcArya madhyamasUcyA nakhaparvayorantare saMsaktA mahAcakravartine mudrA | tA eva pradezinyAgrA saMcArya madhyamasUcya tRtIye pUrve adhastAt saMsaktA kuNDalAkAreNa mahAcakravartine mudrA | tA eva pradezinyAgrA saMcArya tRtIye parve madhyamasUcyA parvayorantare saMsaktA mantrAdhipasya mahAcakravartine mudrA | tA eva pradezinyAgrA nirbhugnagulphasatrikaM madhyamasUcyA madhyamaparvayoradhastAt saMsaktA parvatRtIyena aparAjitoSNISacakravartina hRdayamudrA | mantraM cAtra bhavati-oM^ aparAjitA dhik || tA evoSNISamUlamudrAyAnyatamena vA sopacAravinyAsa sarvakarmANi kArayet | aGguSThAgrai- zcalitairanAmikA parAmRjyotkarSayedAvAhanam | mantraMcAtra bhavati-namo bhagavate apratihatoSNISAya | ehi ehi bhagavaM | dharmarAja | pratIccheyaM ardhyaM gandhaM puSpaM dhUpaM balyaM dIpaM ca | mAM cAbhirakSA- pratihatabalaparAkramAya svAhA | AvAhanaM zuklapuSpai: svarUpeNArdhyapAdyamAcamanIyamAsanopavizane tadAnenaiva dizi vidizi adha UrdhvaM ca bandhayet || tA evAnAmikau aGguSThAgrairapamRjyAtha nAmayet | madhyame parve spRzyotkSipet | visarjanA- rgheNa svadevatAyA apasavyena bhrAmayet | mudrA dizA bandhA muktA bhavanti | mantraM cAtra bhavati- namo’pratihatoSNISAya | gaccha gaccha bhagavaM | dharmarAja pratIccha mayArdhyaM gandhaM puSpaM dhUpam | mAM ca rakSApratihatabalaparAkramAya | mudrA mantravisarjanArgheNa || tA eva pradezinyau adhastAt tRtIye parve madhyamasUcye saMsaktAvanyonya aGguSThau saha- kanyasai: ni:pIDitamuSTi: madhyamasUcyau | mantraM cAtra bhavati-namo bhagavate apratihatoSNIyAya | oM^ oM^ hrauM bandha hUM^ phaT | apratihatoSNIpa tejorAze | mudrAmantrA sarvabandhAdiSUpayujyante sarvakarmikA: || tA eva pradezinyau AkuJcitAgrA madhyamasUcyA tRtIyaparve dISidasaMsaktA vikaraNoSNISa- mudrA | mantraM cAtra bhavati namo bhagavate apratihatoSNISAya vikaraNa dhuna dhuna hUM^ | vikaraNo- SNIpa: bhagavato vidyAdhipate mahAvidyArAjA uSNIpatantre sarvavighnavinAyakoSaghAteSvabhiSekamAtma- rakSAdizA (bandhamaNDala) vandhAdiSu sarvakarmeSu prayujyate || pradezinyau vikasItAkuJcitAyA ............................prazcAddheyAmIti | @322 eSa eva visarjanaM vikSiptai: pradezinyau jvAlAmAlinyoSNISamudrA | apratihata: sarvakarmasu | mantraM cAtra bhavati-namo bhagavate apratihatoSNISAya ehyehi tejomAline agnaye svAhA || tA eva pradezinyau AkuJcitAgrA madhyamasUcyA tRtIye parve madhyamaparvayorantare saMsaktA balotkaToSNISamudrA | mantraM cAtra bhavati-namo bhagavate apratihatoSNISAya imaM gandhaM puSpaM dhUpaM baliM dIpaM ca pratIccha | hara hara sarvabuddhAdhiSThite dharmarAjApratihatAya svAhA || gandhAdiSu mantra:-viparyastAnAmike tRtIye tRrvAGguSThe saMsaktA pradezinya: sUcyAkAra: vajratejoSNISamudrA | apratihata: sarvavinAyakAnAm | anena nigrahaM kuryAt sahAyAnAM dikkA- lAnAM ca | evamebhirmantramudrai: rakSA | japakAle sAdhanakAle maNDale’pi sarvakarmaNi kartavyAni | mantraM cAtra bhavati-namo bhagavate apratihatoSNISAya sarvavighnavidhvaMsanakarAya troTaya svAhA || anAmikayoraGguSThamUle kuNDalAkArastathaiva ca pradezinyau sUcyAkAra: sarvatrApratiha- to’parAjitoSNISamudrA | mantraM cAtra bhavati-namo bhagavate apratihatoSNISAya sarvatrAparA- jitAya samaye zAnte dAnte dharmarAjabhASite mahAvidye sarvArthasAdhani | ghRtahomAdiSu zAntika- pauSTikAni karmANi kuryAt || etAvanAmikAyA: kuNDalayo: pradezinyau kuJcitAgrA pratihateta zaMkaroSNISamudrA | mantraM cAtra bhavati-namo bhagavate apratihatoSNISa oM zaMkare svAhA | rakSA sarvakarmasu || aGguSThAgrau anAmikayostRtIye parvenAkrAntA tathaiva pradezinyau sUcyA vajrApratihata- samayoSNISamudrA sarvatra samayasAdhAraNa: | mantraM cAtra bhavati-namo bhagavate apratihatoSNISAya | om zaMkare samayaM svAhA || aGguSThAgrau anAmikayormadhye parveNAkrAntA pradezinyau kuJcitAgrA madhyamasUcyA madhyama- parvasaMsaktApratihatamahAsamayoSNISamudrA devAsureSu yujyate samaye sthApitA | mantraM cAtra bhavati- namo bhagavate apratihatoSNISAya oM zaMkare mahAsamayaM svAhA | anayA maNDalabandhaM kRtvA japeccakravartinamapi samaye tiSTha tiSTha | anyAMzcakravartinAMzcAbhibhavati | tatraiva sthAne japaM kurvaM sarvalaukikalokottarANAM mantrANAM azaktA anyonyaM vidyAprabhAvavalavidhAtaM kartuma | ekasmiM sthAne sarvajApinAm | evamAdyA uSNIparAjAna: asaMkhyeyAni bhavanti | vistareNa kartavyaM sarva- tathAgatakulam || iha hi maJjuzrI: kalparAje aparimANAni mantrANi bhavanti | mudrAzcaiva vividhAkArA | saMkSepato’haM vakSye | yadi vistarazo katheyam, azakyaM sarvamAnuSyai: amAnuSaizca kalpasahasreNApi kAlapramANenodgRhItuM dhArayituM vA | tasmAt tarhi maJjuzrI: saMkSepata: kathayiSyAmi | samAse- nopadhAraya- hRdayasya mune mudrA kathyate pravarA iha | tato devAtidevasya mudrA vai cakravartina: ||4|| @323 avalokitacandrasya bodhisattvasya dhImata: | vajrapANestato mudrA yakSendrasya prakIrtita: ||5|| tato’nyeSAM tu mudrANAM mahatAmamitaujasAm | dUtadUtIgaNAM sarvAM ceTazceTI tathA parAm ||6|| yakSA yakSIstathA devAM nAganAgI tathAparAm | kiMkara: kiMkarINAM ca pizAca pizAcInAM ca ||7|| maharddhikA rAkSasInAM tathAnyAM surayoSit | daityamaGganAM siddhavidyAdharANAM ca sarveSAM ca ||8|| amAnuSANAM nAmAnuSyAMzcApi sarveSAM tribhave janmani:sRtAm | sarveSAM tu jantUnAM mudrA hyuktA pRthak pRthak ||9|| mantrAstu vividhAkArA nAnAkarmasamAdhikA | rAjakule mAnikule cApi teSAM mudrA pRthak pRthak ||10|| arhaM pratyekabuddhAnAM ubhau mudrau zubhodayau | sarveSAM bodhisattvAnAM dazabhUmipratiSThitAm ||11|| mudrAhRdayamantrA ca ekaika: parikIrtitA | divyayakSakule cApi RSigandharvapUjite ||12|| kule saptamake proktA mudrAM gandharvamAzritA | tathASTamake mudrA kulebhyo parikIrtitA ||13|| sarve mudrA samAkhyAtA aparAzca sugatAhvayA | pRthak pRthak mantreSu laukikeSu sasaugate ||14|| mudrAsahito mantra: dIpto bhavati karmasu | mudrAkSepAdikuzalaM nAnuyAnti vinAyakA: ||15|| atha khalveSAM mahAmudrAdInAM lakSaNaM bhavati | buddhAnAM bhagavatAM hRdayamudrAlakSaNaM bhavati | hastadvayenAnyonyamaGgulI: saMniyamyAGguSThau darzayet | saiSA tathAgatAnAM hRdayamudrA | eSaiva dakSiNenAGguSThena ekaikadarzitena padmadharasya mudrA bhavati | vAmetarasya pUrvamuSTiM kRtvA madhyamAGgu- liyugalaM pramuJca prasRtaM kRtvaikata: vajrAkAram | eSA vajradharasya mudrA | ekasUcImavanAmya eSA gandhahastine bodhisattvasya mudrA | punarevotkSipya maNDalAkAraM kuryAt | eSa gajagandhasya mudrA | ubhayorapyekaM parvaM kuJcayet | eSA maNikule mudrA | sarveSAM maNi carANAM jambhale jalendrAdInAM mantrai: taireva yojayet | tarjanIyugalaM dviparvaM kuJcitAnyonyanakhasaMyuktam | eSA yakSakule mudrA paJcakAdInAM yakSamaharddhikAnAm | anyonyanakhasaMyuktaM aGguSThaM nakhopari dhArayet | tathaiva hastau pUvavat kArayitvA madhyamAGguliyugalaM utthAya sUcikAkAraM kArayitvA | eSA sarvadevAnAM mudrA @324 divyakule akaniSThAdInAM divaukasAm | bhUyastathaiva hastau saMyamya muSTiM badhvA aGguSThau darzayet | saiSA pratyekabuddhAryazrAvakAnAM mudrA || ityetAmaSTau mudrAsu kulA cASTasamAvRtA | sarveSAM jinaputrANAM mudrAmekaM tu vakSyate ||16|| prasRtAJjalivinyastaM ISitsaMkucitaM puna: | sa eSA kathitA mudrA bodhisattvAM mahIyasAm ||17|| cintAmaNi: khakharakaM saMghATI pAtracIvaram | daMSTrAbhayahastaM ca mudraitA: saptakaM mune: ||18|| dRSTimaitrI prabhAjAladazanatorNa sugata: sthiti: | imApyasA parA mudrA jinasyAtmazarIrajA ||19|| dvau saptakau gaNAvetau mudrA paJca mayA smRtA | hRdayasya mune: sahitAni viMzatyuktAdisvayaMbhuvai: ||20|| purA kathitA hyete mudrA Adijinai: tadA | parivAra: samAkhyAto viMzakazcakravartina: | paramaM parasaMkhyAtA mudrA mantrAzca nizritA ||21|| udgataM kuNDalIkRtya cintAmaNimudrA | paryaGke vAmadakSiNe muSTimaMsadeze dhAraye | khakharaka- mudrA bhavati | hastasaMpuTenAnyonyamabhimukhaM saMghATImudrA bhavati | pAtraM saMpuTAdhAra: cIvaraM vAmahastena daMSTrA hRdayamudrAyA vAmamekamaGguSThamunnatam | abhayahastamabhayAvanta: vAmacIvarAva- lambata: abhayahasta: saMpuTe madhyamAGguliyugale tarjanyau bahi: kuJcitau nivezayet madhyAGguSThau | eSA buddhalocanamudrA bhavati | eSaiva evA parvakuJcite tarjanI ekata: kuryAd buddhamaitrI | aJjali viralAGguliM kRtvA tarjanyanAmikA gopayet sUcItrayeNa | mAmakI mudrA bhavati | aJjaliM kRtvA tarjanImadhyamAGgulibahi: tRtIyaparve kuJcite saMdadhyAdaGguSThau pRthak aGgulyAkAreNa bhogavatImudrA | vAmahastena tarjanyA madhyamayA ca vijayA | dakSiNayA tryaGgule vajraM kaTideze dhArayet || evamevASTau mahAmudrA AtmanA zirasi vidyArAjamudrA badhvA sarvakarmANi kArayet | samaye vA maNDale puSpANi kSipet | pUrvanirdiSTena vA vidhinAnena vA kuryAt | yathepsata: sarvakarmANi kArayet | vidyAmantrAbhihitAni samayAni bhavanti mudrai: samudritAni mudrAprabhAvAni | yanmudraM sahasAM asthAne badhnIyAt sa evAsya samayabhaGgo bhavati | yad vajraM tacchUlam | trizUlavajrayorvizeSo nAsti | yadUrdhvaM tad vajradharasya mudrA bhavati | adharastAcca mahezvarasya | madhye AcAryagurudakSiNIyAM sarveSA ca manuSyANAM ekAGgulimucchrite sarveSA manuSyANAM dvipadacatuSpada- bahupadApadavibhavasaMsthitAnAM sattvAnAM mudrA bhavati | dvirucchritai: sarveSAM yakSayakSINAM mudrA bhavati trimucchritai: sarvavidyAdharavidyAdharINAM mudrA bhavati | caturucchritai: samapANitalavinyastai sasurA- surAGganAnAM mudrA bhavati | kRtAJjalividhinyastau hastau zobhanAkArasaMsthitau sarveSAM rUpAya- @325 carANAM devAnAM mudrA bhavati | tadeva hastau ArUpyAvacarANAM devAnAM mudrA bhavati | tadeva hastau suSirasaMpuTAkArau muSTinibandhanau kAmadhAtvezvaraprabhRtInAM sarveSAM kAmadhAtusthitAnAM sanaratiryakpreta- yAmalaukikAnAM sattvAnAM mudrA bhavati | tAmeva mudrAmekamaGgulimutsRjya sarveSAM pizAcapizAcInAM mudrA bhavati | dvimutsRtai rAkSasarAkSasInAM | trimutsRtai: sarvakravyAdAdInAM grahamAtarakUSmANDA- dInAM pizitAzinAM sarveSAM ca DAkinInAM vyantarAdInAM ca | sakazmalAM caturbhiraGgulIbhi: saMku- citai: sarvakazmalAM mudrA bhavati | mudrairAkRSTairAkarSaNaM mudrairutkSiptairvisarjanam | svacittena sarva- karmANi kArayet || ebhireva mudrai: yatheSTata: svakaM svakaM mantraM niyojayet | nAnyeSAM nAnyakarmANi kArayet | tasmiM tasmiM niyuJjyAd yasmiM yasmiM mantrA bhavanti | anullaGghyA hyete mudrA sarvabuddhairadhiSThitA | azaktA sarvasattvA vai mudrAM dRSTvApi kopitum ||22|| mudrollaGghanAd vinAzamApnuvanti | mudrANAM vinAzAt samayabhraMza: sarvavidyAvyatikramazca | niSThAyAM raurave gati: avIcyAyAM vA mahAnarakopapatti: gADhataramevApnuvanti vighnakartAro | ye ca mudrAsamayamadhitiSThante teSAM cirasaukhyamanalpakaM bhavati mahAdivaukasopapattizca | gatiniSThAyAM niyataM bodhiparAyaNo bhavati | saMkSepato mudrA bahuprakArA prakAzitA Adibuddhai: bodhisattvaizca maharddhikai: | na zakyamasya paryantaM gantuM saMkhyAgaNanAM vA kartum, sarvasattvaizca udgrahItum | saMkSepata: jinakule vidyArAjacakravarti ekamakSaraM rakSArthaM tasya mudrA bhavati || vAmaterasya pUrvaM muSTiM kRtvA madhyamAGguliyugalaM pramuce prasRtaM kRtvaikata: | ubhayorapyekaM parva kuJcaye | tarjanIyugalaM dviparva kuJcita: anyonyanakhasaMyuktaM aGguSThanakhopari dhArayet | eSa cakravarttimudrA sarvakarmikA pravarA sarvamantrANAM nirdiSTA lokatAyibhi: | pUrvanirdiSTena ekAkSara- cakravartinA saMyuktA sarvakarmikA bhavati | anena sAdhitena sarvaM tathAgatakulaM sarvAzca laukika- lokottarA: mantrA: siddhA bhavanti | anena japyamAnena sarvamantrA japtA bhavanti || anyadavazyaM sAdhakena pUrvata: asmiM kalparAje pracodite mantravare aSTasahasraM jApa: kartavya: | evamete sarvavidyA: AmukhIbhavanti | Azu siddhiM prayacchanti | kSipraM ca varadA bhavanti | niyataM bodhiparAyaNa: | padmadharamudrAyA: ekAkSarAvalokitezvarahRdayena saMyukta: sarvakarmAM karoti | paNDaravAsinyA vA vidyAmudreNa vA saMyuktA tathaiva sarvakarmAM karoti | vajradharasya mudrayA tasyaiva ekAkSarahRdayena saMyukta: tathaiva sarvakarmAM karoti | mAmakyA vA mahAvidyayA || evaM rAjakule ekAkSararAjagandhabodhisattvahRdayena evaM tenaiva mudrayA maNikule yakSakule divye Arye teSviha ekAkSarahRdayai: teSveva mudrai: sarvakarmANi kartavyAni | evaM sarvatra sarvamudrai: sarvamantraizca sarvakarmANi kartavyAni | yathAyuktita: vidyAmantrabalAdhAnA nyaset | nAnyata: karmANi kartavyAni || @326 evaM dakSiNakaravinyastaM svastodyata: svastyodyata: brahmaNasya sahAMpate: ekaliGgamudrAyA mahezvarasya cakramudrAyA viSNo: aJjalirAkozaviralavinyasta: garutmana: evaM RSINAM zApodyata- hastamudraM evaM gandharvANAM sasurAsurANAM vAmahastamaGguSThamabhyantarIkRtamukhamupadarzanamaSTisthitaM catu:- kumAryamudrA tenaiva mantreNa | evaM kArtikeyasya zaktimudrayA | evaM yamavaruNakuberayakSarAkSasapizAca- mahoragAdInAM sarveSAM tribhavasaMsthitAnAM sattvAnAM sarvagatiparyApannAnAM sattvadhAtusaMni:zritAnAM sarveSAM grahamAtarakravyAdakazmalAdInAM sattvAnAM sarvata: sarveSAM mudrAnyuktAni | mantrAzcaiva sarvata: niyujyAnupUrvaza: kramaza: sarvata: sarvaM bhavati nAnyata: || Adau tAvat sAdhakena asmin kalparAje tathAgatagati: zubhA mahAmudrA mantrAzca tadaGgA nizritA AryasamantabhadramahAsthAnaprAptavimalagate: tvadIyA maJjuzrI utpalamudrA | eteSAM ca bodhisattvAnAM ca mudrA avazyaM sAdhakena pUrvAbhimukhasthitena AdityAbhimukhena prAtarutthAya zucinA zucisthAnasthitena eteSAM mudrANAmanyataraM badhvA Atmazirasyopari kSipedUrdhvam | eteSAmanyatamaM ca mantraM japedaSTazatam | sarvavyAdhivinirmukto bhavati | dIrghAyuSa: sarvavighnaizca nAbhibhUyate | sarvasattvAnAmadhRSyo bhavati | sarvamantrAzcAbhimukhIbhavanti | Azu siddhiM prayacchanti | sarvabuddhaizcAdhiSThito bhavati | niyataM bodhiparAyaNo bhavati | maJjuzrI: kumArabhUtazcAsya kalyANamitro bhavati yAvadAbodhimaNDAt | katamA ca te mudrA mantrAzca bhavanti ? Adau tAvanmahAvIramudrA vakSyate | hastadvayasaMpuTaM kRtvA antaritAGgulimaGguSThamunnatau parvatRtIyabhAgAkuJcitau | eSA mahAvIramudrA sarvatathAgatairbhASitA | mantraM cAtra bhavati-A: vIra hUM khaM | anena maMtreNa saMyukta: mudro’yaM sarvakarmakRt || tadeva hastadvayaM saMpuTaM kRtvA bhUyo vikasitamaGgulibhi: samantato vikasitAM vajrAkAram | eSA vikAsinI nAma mudrA varA Adibuddhai: prakAzitA | mantraM cAtra bhavati-oM^ gaganasaMbhave dIpta dIpta jvAlaya jvAlaya buddhAdhiSThite vikAzaya vikAzaya sarvabuddhAn | hUM hUM vikAsini phaT phaT svAhA | eSA vikAsinI mudrA | anena mudreNa saMyuktA sarvakarmikA bhavati | grahAviSTAnAM prajJApayati jalpApayati | grahagRhItAM kravyAdakazmalagRhItAnAM viSamUrchitAnAM vA yathA yathA prayujyate, tathA tathA tatsarvaM karoti | eSa saMkSepata: sarvArthasaMsAdhanI vidyAvikA- sinyA mudrayA yuktA asiddhA ca kSipramarthaM karoti || hastadvayasaMpuTaM kRtvA antaritAGgulisamaM kArayet | hRdayamudrA | hRdayaM saptavArAM hRdayamabhimantrya moktavyA | evaM sarvatra | mantraM cAtra bhavati-oM^ godare vIra svAhA | tathAgatahRdaya || tadeva hastasaMpuTaM vicchuritAGgulimanyonyasarvAgrAGgulimadhye supirA uSNIpamudrA mantraM cAtra bhavati oM^ droM^ bandha svAhA | eSa sarvakarmika: || dakSiNahastenAGguSThaM muktaM muSTiM badhvA khakharakamudrA | mantraM cAtra bhavati-oM^ dhunAjitaraNa huM^ | khakharakamantrA sarvakarmika: || @327 anenaiva mudrayA saMyuktavAmaM cIvarasaMsaktaM kRtvA cIvaramudrA | mantraM cAtra bhavati-oM^ rakSa rakSa sarvabuddhAdhiSThitAtmacIvara svAhA | tathAgatacIvara: | anenaiva mudreNa sarvakarmAM karoti | cIvaraM cAsyAbhimantrya prAvaret, subhago bhavati | mahArakSA kRtA bhavati | sarvagrahamAtarapizitA- zinakravyAdasakazmalA sarvavighnAzca dRSTamAtrA prapalAyante || vAmAGguSThadakSiNakaniSThikAnyonyAsaktau kRtvA adha: hastasaMpuTAdhAra: pAtramudrA | mantraM cAtra bhavati-oM^ lokapAlAdhiSThita dhara dhAraya mahAnubhAva buddhapAtra svAhA | anenaiva mudreNAyaM mantra: saMyuktA sarvakarmikA: bhojanakAle smartavya: | sarvagaraviSA na prabhavanti || karayugAvanaddhamuSTau tarjanyau madhyakuJcitau | eSA sA cintAmaNimudrA | mantraM cAtra bhavati-oM^ tejo jvala sarvArthasAdhaka sidhya sidhya cintAmaNiratna huM^ | cintAmaNiratnam | anenaiva mudreNa saMyukto sarvakarmakaraM zubham | anena cAbhimantrya sarvAbharaNAlaMkAravizeSAM AbandhIta cAtmano mahArakSA kRtA bhavati | paramasubhagazca bhavati | svayamalaMkRtya dharmaM cAbhi- mantrya saMgrAmamavataret | na cAsya kAye zastraM nipatati | adhRSyo bhavati sarvazatrUNAm | svasainyaM pAlayate | parasainyaM cAkrAmati || evamAdIni karmANi aparimANAni asiddha eva karoti | padmarAgamarakatAdInAmanyatama- ratnavizeSaM gRhItvA aSTazatAbhimantritaM kRtvA dhvajAgre Atmano zirasi vA hastiskandhe vA saMgrAmazIrSeNAvatIrNenAbandhayitavyam | niyataM parasainyamayuddhenaiva dRSTvA bhaGgamupajAyate | mahA- stambhitatvaM vA bhavati | bhagnasainyA vA prapalAyante’dhipatisteSAm || anyonyAsaktAGgulimuSTiM kRtvA madhyamAGgulisthAne tayostRtIyaparvabhAge madhyakuJcite tarjanyonya sa eSA dharmacakramudrA | mantraM cAtra bhavati-oM^ chinda bhinda hana daha dIpta cakra hUM^ | dharmacakra || vAmapAdamuktaTkadakSiNajAnubhUmisthaM vAmena pRSThata: prasArite prahArahastena dakSiNenAhuM- kRnena sAvaSTambha: | eSA aparAjitamudrA | mantraM cAtra bhavati-oM^ hulu hulu caNDAli mAtaGgi svAhA | aparAjitA dharmacakrAparAjitamantra: | ebhireva mudrai: saMyuktai: sarvakarmikA bhavati | saMkSepata: sarvadu:khAni chindati | yathA yathA prayujyate tathA tathA sarvakarmANi kurvanti || veNyotsaGge tathaiva hastaM kRtvA dakSiNena dharmadezanAhastena tathAgatazaktimudrA bhavati | mantraM cAtra bhavati-oM^ vijaye mahAzakti durdhari hUM^ phaT vijayini phaT maGgale phaT | tathAgata- zakti: | anenaiva mudreNa saMyuktA sarvakarmikA bhavati | sarvavighnAM sarvaduSTAM sarvazatruM sarvadevAMzca stambhayati | eSA aparyantaguNA yathA yathA prayujyate tathA tathA sarvakarmANi karoti | tathaiva hastau parasparAGguliruttAnau karau tarjanyAgrau sUcyAkAreNa mIlitau viparyastamadho- mukhaM lalATe nyaset | eSA UrNAmudrA buddhAnAM bhagavatAmAdibuddhai: prakAzitA | mantraM cAtra bhavati-nama: sarvatathAgatebhyo’rhadbhya: samyaksaMbuddhebhya: | he he bandha bandha tiSTha tiSTha dhAraya @328 dhAraya nirundha nirundha UrNAmaNi svAhA | tathAgatorNAmantra: | anenaiva mudreNa saMyuktA sarvaka- rmikA bhavati | gorocanayA lalATe tilakaM kRtvA japatA zatrumadhye’vataret | adhRSyo bhavati | sarvaduSTaizca na hiMsate | saMgrAmamadhyaM vA avataret | parasenAbhaGgaM dRSTvA karoti | nAdRSTvA aparimANAM karmAM karoti | aparimANaizca buddhairbhagavadbhirbhASitA || aJjaliM nirantaramanyonyAsaktAM kRtvA tarjanyA anyonyamadhyakuJcitau aGguSThoGguSTau | eSA tathAgatalocanA mudrA | mantraM cAtra bhavati-oM^ ru ru sphuru jvala tiSTha siddhalocane sarvArthasAdhani svAhA | eSA tathAgatalocanA mantrA anenaiva mudreNa saMyuktA sarvakarmikA bhavati | akSINyabhimantrya zatrumadhyamavataret | dRSTamAtrA vigataroSA bhavanti | maitracittA hitai- SiNo bhavanti | mitratvamadhigacchanti | saMgrAmazIrSe vA akSiNImabhimantrya parasenAM nirIkSayet | saumyacittA bhavanti na pratiprahArasamarthA: | ayuddhenaiva nivartanti | sAhAyyaM tAvat pratipadyante || ubhau hastau tathaiva pustakAkArAGguliracitau anyonyAgrAzliSTau tiryak sthitau | eSA prajJApAramitA mudrA | mantraM cAtra bhavati-namo bhagavati cArudarzane oM^ tha | eSA bhagavatI prajJApAramitA anenaiva mudreNa saMyuktA sarvakarmikA bhavati | mantraM japatA hRdayaM parAmRzet | smRtimAM bhavati | duSTArimadhye japaM kurvan teSAM cittamapaharati | saMgrAmamadhye vA dvipadacatuSpadAdIM sattvAM pratyarthikAM vimohayati, cittavikSepaM vA karoti | saMkSepata: eSA bhagavatI yathA yathA prayujyate tathA tathA sarvaM karmANi karoti | saMkSepata: aparyantaguNA | aparyantaM cAsya kalpaM bhavati | aparyantAstathAgatAnAM mudrA mantrAzca bhavanti | yathA saMnipAtaparivarti coktaM tathAgatAnAM parivArA: te’tra sarve mudrA mantrAzca prayoktavyA | anyatra cAsaMkhyeyAni kalpAni bhavanti, mudrA mantrAzca te’smiM kalparAje niyoktavyA || evaM padmakule padmamudreNa sahitA | mantraM bhavati-oM^ ji: ji: jinAGgabhRdbhayabhedine svAhA | eSa mantra:, avalokitezvarasya bodhisattvasya padmamudrayA saMyuktaM sarvakarmikaM bhavati | anena japtena sarvaM padmakulaM japtaM bhavati | anena siddhena sarvaM padmakulaM siddhaM bhavati | paNDaravA- sinyA vA mahAvidyayA | mantraM cAtra bhavati-oM^ kaTe vikaTe nikaTe kaTaMkaTe kaTavikaTa- kaTaMkaTe svAhA | mudreNaiva yojayeta padmamudreNa vA | sarvakarmikA bhavati | rakSA ca kartavyA sarvazmazAnagatena || evaM tArA bhrukuTI candrA hayagrIvasyeti vidyArAjasannipAta parivarte vA ye kathitA: sarvamasaMkhyaM ca padmakulaM prayoktavyam | mudrA mantraizca kalpavistarai: || evaM dhvajakula ubhayavajramudrasahitam | mantraMcAtra bhavati-hUM^ | eSa vajrapANe: | sAkSA- danena sAdhitena sarvaM vajrakulaM siddhaM bhavati | anena japtena sarvaM japtaM bhavati | ubhayavajramudrA saMyuktena pUrvanirdiSTena sAdhakecchayA sarvakarmANi karoti | viruddhAnyapi jinavarai: sattvavaineya- vazAt | atikUtaro’ya mahAyakSa bhAsakyA vA kuStcaryA mahAvidyAyA: sarvakrpANi karoti | @329 mantraM cAtra bhavati-oM^ kulaMdhari bandha bandha huM phaT | eSA sarvakarmikA mAmakI nAma mahAvidyA sarvabuddhairnirdiSTA | pUrvaprayuktena mudreNa mAmakyAyA mahAvidyayA saMyuktA savakarmikA bhavati | sAdhakecchAyA nidAnaparivarti pUrvanirdiSTe vajrapANiparivAreNa sarvaM vA azeSaM vajrikulaM mudrAmantra- mantrasaMyogaizcAtra prayoktavyam || evaM rAjakule gajagandhasya bodhisattvasya mantraM bhavati-oM^ gajAhvaye hUM^ khacare svAhA | pUrvanirdiSTena mudreNa saMyukta: sarvakarmika: | evaM pUrvavat sarvaM gajakula: siddho bhavati || evaM samantabhadrasya mantra:-oM^ samAsamajinasuta mA vilamba hUM phaT || mahAsthAnaprAptasya mantra:-tiSTha tiSTha mahAsthAne gatabodha: samayamanusmara | hUM^ phaT phaT svAhA || vimalagate mantra:-oM^ vimale vimale vimalamuhUrtaM dhaka dhaka samayamanusmara svAhA || gaganagaJjasya mantra: sarvabodhisattvasya mudrasaMyukta: sarvakarmiko bhavati | eSamapAyajaha- sadApraruditakSitigarbharatnapANimaitreyaprabhRtInAM dazabhUmimanuprAptAnAM sarvamahAbodhisattvAnAma- saMkhyeyAnAM mudrA mantrAzcAsaMkhyeyA bhavanti | tasmiM kalparAje niyoktavyAni bhavanti | savistaratA sarvalaukikalokottarottaratA sarvalaukikAzca sarvamantramudrA kalpavistaro mahAsamayAsa- mayamanupraviSTA sarvakalpavikalpA:, ta iha kathitAni sAdhyAzca te iha sarvamantrA: || evaM maNikulayakSakuladivyAryakuleSvapi prayoktavyAni | sarvatantramantramudrAzca tryadhvAzritA: | eka eva kulaM bhavati nAnyaM yaduta tathAgatakulam | tvaM ca maJjuzrI: kumAra, tathAgatakule draSTavya: | sarvabuddhabodhisattvAryazrAvakapratyekabuddhA: sarvAzca laukikalokottarA: sAsravAnAsravamantrA mudrAvikalpAstathAgatakulAni praviSTA iti dhAraya | na tad vidyate maJjuzrI: sarvavimudrAtantramantra- rahasyaM yastathAgatakule tathAgatasamaye anupraviSTa: | praviSTameva maJjuzrI: kumAra dhAraya | yasmAt tathAgata agramAkhyAyate tasmAt tathAgatakulaM agramAkhyAyate | evaM tarhi maJjuzrI: ayaM kalpa- rAjA ayaM ca kulAgraratna: Adimadbhirbuddhai: prakAzitaM dezitaM prasthApitaM vivRNvIkRtam | bhagavAM saMkusumitarAjena bhagavatA zAlarAjendreNa bhagavatA saMkusumitagandhottamarAjena bhagavatA ratnake- tunA bhagavatA amitAbhena bhagavatA puNyAbhena kusumottamena saMkusumena supuSpeNa amitAyurjJAna- vinizcayarAjendreNa kanakamuninA kAzyapena krakucchandena zikhinA vizvabhuvA bhagavatA konAka- muninA | mayApyetarhi zAkyamuninA prakAzitavAM prakAziSyante ca || evametad buddhaparaM parAyAtaM | ayaM tava maJjuzrI: kumAra kalparAjA tathAgatakulAgraratnabhUtaM mahAnuzaMsaM niyataM dharmadhAtunizritam | na zakyamasyAnuzaMsaM kalpasahasreNApi kathayituM mahAguNa- vistArA vistaraza: kathayitum | dRSTadharmavedanIyA: sAMparAyikabodhiparAyaNAzca vaktuM sarvasattvairvA zrotuM tvatsadRzai: | evamasyAparimANA mahAguNavistAraphalodayA dRSTadhArmikasAMparAyikAzca bhavanti | ya: kazcit zrAddhe | avicikitsa: dhArayed vAcaye smiM tantre’bhiyukto vikalpata: @330 mantraM sAdhaye japed vApi, mudrAM vApi badhnIyAt, satatAbhiyuktazca bhavet | sa dRSTa eva dharmairaSTau guNAnuzaMsAM pratilabhate | askhalitazca bhavati sarvapratyarthikai: | api tu bhayaM cAsya na bhavati | viSaM cAsya kAye nAkrAmati | zastraM cAsya kAye na patati | buddhabodhisattvaizcAdhiSThito bhavati | dIrghAyu: sukhamedhAvI bhavati | maJjuzriyazcAsya kumArabhUta: kalyANamitro bhavati | rAtrau vAsya pratyayaM svapne darzanaM dadAti | sarvamantrAzcainaM rakSante | mudrAM cAsya svapne kathayanti | duSTarASTraM duSTasattvAnAM cAhitaiSiNAmavadhyo bhavati | niyataM bodhiparAyaNa: || ime’STAnuzaMsA zrAddhasyAvicikitsato’bhiyuktasya draSTavyA: gRhiNo vA pravrajitasya vA striyasya vA puruSasya vA mahAsattvAnAM zAsanopakAriNAm | nAnyeSAM pApakarmapravRttAnAm | viparyastamadhastAd bhavati rauravAdiSu | yaduktaM pUrvAhNe mudrAbandha: dIrghAyuSyatA jayeti | tathAgatamantraparivAreNa hRdayoSNISAdyA locanAdyA: mudrA: satkartavyam | maJjuzriya: kumAra tvadIyamudrAmantrairvA tulyavIryA hyete tulyaprabhAvA: | yaduktaM zucinA zucivasthAnasthiteneti | sthAnaM madhyaM bhUpradezaM azalyoparuddhaM apatitagomayopaliptaM sugandhazuklapuSpAbhikIrNam | tatra sthita: mantraM jape | mudrAM bandhIyAt | nAnyatra nAnyeSAmanyataramekaM japenmudrasahitam || yaduktaM zucineti astaM gate bhAno: snAyIta zucinA jalena ni:prANakena | pratyagrAmbaranivAsI uSNISakRtarakSa: | grAmyadharmavivarjI zucicaukSarata: zubha ||23|| uSNISakRtarakSA vai cakrabandhAnuvartina: | dhyAtvA tathAgatAM tatra svapne yAmavinirgate ||24|| kanyAkartitasUtreNa brAhmaNyA vA aratisaMbhavAyA gRhItvA aSTazatAbhimantritaM kRtvA anena mantreNa-oM^ hara hara bandha bandha zukradhAraNi siddhArthe svAhA-mAmakyayA mudrAsaMyuktA mantraM japet | tata: sUtrakaM kaTyAM bandhayet triguNapariveSTitaM kRtvA | zukrabandha: kRto bhavati | kAmadhAtvezvaro’pi [na] zakta: svapne manovighAtamutpAdayitum, kiM puna: svapnavinAyakA: | vidhinA nAvidhinA sarAgasya na vItarAgasya kAmadhAtvezvarasyApi RSiNo duhitarazca azaktA manovighAtamutpAdayituM vividharUpadhAriNya: rAgiNAm | kiM puna: tadanyA: striya: mAnuSA- mAnuSodbhavA: || evaM vidhinA prAtarutthAya visarjya dantadhAvanaM mukhaM prakSAlya zucinA jalena snAtvA niSprANake vimalodakena pUrvavad vidhinA pUrvAbhimukhasthitena mudrAM bandhIyAt | mantrAMzca japet | dIrghAyuSo bhavati sarvakarmasamartha: | mahAvyAdhibhirmucyate sarvajanapriyo bhavati | ami- trANAM pratyaGgiramupajAyate | dRSTamAtrAzca sarvagrahakravyAdakazmalAdaya: prapalAyante | parabalaM stambhayati | darzanamAtreNaiva sarvakarmAM karoti zucinAzucinA vidhAnenAvidhAnena || evamasya asaMkhyeyo mudrAmantragaNaparivRto’yaM kalparAjA | asaMkhyeyaizca buddhairbhagavadbhi- rbhASitAM bhASiSyante ca | mayApyetarhi zAkyamuninA tathAgatenArhatA samyaksaMbuddhena bhASito @331 mahatA parSanmaNDalamadhye | tvamapi kumAra maJjuzrI:, saMniyukto’yaM zAsanaparisaMrakSaNArthaM dharmadhAtu- cirasaMrakSaNArthaM ca mayi parinirvRte dharmakoTinizrite bhUtakoTiparyavasAne zAntIbhUte mahAkaruNA- varjitamAnasena sattvAnAM hitArthAya | bhASito’yaM mayA yugAnte mahAbhairave kAle vartamAne ratnatrayApakAriNAM duSTarAjJAM duSTasattvAnAM ca nivAraNArthAya vinayanArthAya ca | bhASito’yaM kalparAjA vistaravibhAgaza: sarvasattvAnAmarthAyeti || AryamaJjuzriyamUlakalpAd bodhisattvapiTakAvataMsakAt mahAyAnavaipulyasUtrAt paJcatriMzatima: mantramudrAniyamakarmavidhipaTalavisara: parisamApta iti || @332 38 mudrAmaNDalatantrasarvakarmavidhipaTalavisara: | atha khalu bhagavAM zAkyamuni: punarapi zuddhAvAsabhavanamavalokya maJjuzriyaM kumArabhUta- mAmantrayate sma-zRNu maJjuzrI:- saMkSepata: mudrANAM lakSaNaM mantrANAM ca savistaram | saMkSepatazca maNDalAnAM vidhi: samayAnuvartanam ||1|| * * * * * * mudrAsthAnaM ca teSu vai | sarahasyaM sarvamantrANAM sarvamantreSu maNDalam ||2|| etatsarvaM purA proktaM sarvabuddhairmaharddhikai: | mantrANAM gatimAhAtmyaM kathitaM sarvakuleSvapi ||3|| Adimadbhi: purA buddhai: sattvAnAM hitakAraNAt | pravartya mantracakrazca dharmacakramanuttaram ||4|| zAnticakrAnugA yAtA bhUtakoTiM samAzritA: | zAntiM jagAma sarve te buddhA lokamaharddhikA: ||5|| etat sarvaM purA khyAtamAdimadbhistathAgatai: | ahamapyapazcime loke dezeyaM tvayi maJjuzradhI: ||6|| etat kRtvA tadA vAcyaM buddhasyedaM mahAdyute: | kumAro maJjughoSo vai prAJjaliM kRtamagrata: ||7|| uvAca vadatAM zreSThaM saMbuddhaM dvipadottamam | vadasva dharmaM mahAprAjJa lokAnAM hitakAraNam ||8|| saMkSepArthamavistAraM guNamAhAtmyaphalodayam | evamuktastu maJjuzrIstUSNIMbhUtastasthure ||9|| atha brahmezvara: zrImAM kalaviGkarutasvana: | kathayAmAsa tat sarvaM mudrAmaNDalasaMsthitam ||10|| mantraM tantraM tadA kAle zuddhAvAsopari sthito | kathayAmAsa saMbuddha: zAkyasiMho narottama: ||11|| zRNu tvaM kumAra maJjuzrI: mudrANAM vidhisaMbhavam | mantrANAM tantrayuktInAM guNamAhAtmyavistaram ||12|| Adau sarvatathAcihnaM sattvAsattva yathA ca tam | AkAraM caritaM ceSTA sarvamiGgitabhASitam ||13|| dvihastapAdayormUrdhnA ekahastAGgulayojanA | sarvaM taM mudramiti proktaM Adibuddhai: purAtanai: ||14|| @333 kalazaM chatraM tathA padmaM dhvaja patAkaM tathaiva ca | matsya vajra tathA zaGkha: kumbhazcakrastathaiva ca ||15|| vividhA praharaNA loke yAvantaste parikIrtitA | utpalAkAramudraM ca sarve te mudrAnumaNDale ||16|| anupUrvamiha sthitA tathaite vidhiyuktamudAhRtA | sadRzAkArasvarUpeNa sarvAsAM caiva likhet sadA ||17|| maNDale mudramityuktvA sAmAnyeSveva sarvata: | yathAsthAnasuvinyastaM mudrAste parikIrtitA: ||18|| maNDaleSveva sarveSu svAkAraM caiva yojayet | cakravartI tathA cakraM uSNISe sitamudbhave ||19|| sitAtapatraM mukhyena maNDale tu samAlikhet | buddhAnAM dharmacakraM vai padmaM padmakule tathA ||20|| vajraM vajrakule proktaM gajaM gajakulodbhave | tathA maNikule kumbhaM niyujyAt sarvamaNDale ||21|| divyAryau ca kulau mukhyau zrIvatsasvastikau likhet | Alikhet yakSakule zreSThe phalaM phalajasaMbhavam ||22|| mahAbrahme haMsamAlikhya zakrasyApi savajrakam | mahezvarasya likhecchUlaM vRSaM cApi samAlikhet ||23|| trizUlaM paTTizaM cApi skandasyApi sazaktikam | viSNozcakramAlikhya gadAM cApi sadAnavAm ||24|| nAnApraharaNA devA vividhAsanasaMbhavAm | yAnA ca vividhAzcApi teSAM madhyaM likhet sadA ||25|| sarUpasaMkrAntipratibimbaM yathAsthitam | eSAmanyataraM hyekaM likhet sarvatra maNDale ||26|| ekadvikasamAyuktA tRprabhRtyamasaMkhyakA | maNDalA jinavarai: proktA vedikApaGktitatsamA ||27|| yadoddizya maNDalaM proktaM taM madhye tu nivezayet | Alikhejjinakule garbhe buddhaM vApi sumadhyame ||28|| abhyantarasthaM tadA bimbaM zAstuno cApi mAlikhet | dvitIyaM padmakule nyastaM tRtIyaM vajrakulaM likhet ||29|| evaM sarva tadAlikhya anupUrvyA surAsuram | sarvabhUmyAM tata: pazcAd yakSarAkSasamAnupAm ||30|| @334 tIrthikAnAM tato likhya anupUrvyA yathAsthitam | dikpAlAM ca tathAlikhya sarvAMzcaiva vividhAgatAm ||31|| saMkSepAdekabindustu dviprabhRtyamasaMkhyakAm | AlikhenmaNDalaM yAvaduparyantaM dizamAzritam ||32|| aprameya tadA proktA kSmAtalo maNDale’sya vai | ekabinduprabhRtyAdi aparyante vasudhAtale ||33|| maNDalasya vidhi: prokto nirdiSTaM trividhasya tu | uttamaM madhyamaM caiva kanyasaM caiva kIrtitam ||34|| uttame uttamA siddhirmadhyame madhya udAhRtam | kanyase kSudrasiddhistu kathitaM jinavarai: purA ||35|| tridhA sarve manobhizca siddhiruktA jinottamai: | mahAsattvairmahAsiddhirmadhyasattve tu madhyamA ||36|| tRtIyA kSudrajantUnAM kSudrakarma udAhRtam | cittaM prasAde buddhatvaM uttame saphalodayam ||37|| niyataM prApyate sattvo maNDalAdarzanena vai | madhyacittastadA kAle pratyekaM bodhimApnuyAt ||38|| itare niyataM proktAM zrAvakatvamanAdarAt | avandhyaM phalamAhAtmyaM gatizAnti udAhRtam ||39|| maNDalAdarzanasvargaM niyataM tasya bhaviSyati | eva mudravarAM sarvAM mantrAzcaiva savistarAm ||40|| niyuktAstrividhAzcaiva tri:prakArA sukhAvahA | mudrA maNDalA proktA mantrANAM kathyate hitam ||41|| ekAkSaraprabhRtyAdi yAvatsaMkhyaM pramANata: | kathitA vacanA mantre yAvantyastA prakIrtitA: ||42|| vAkpralApAM ruditaM hasitaM kranditaM tathA | sarvajalpaprajalpaM vA sarvamantrahitaM bhavet ||43|| trividhA te ca mantrAzca triprakArA samoditA | yathaiva maNDale khyAta: mudrAmantreSu vai tathA ||44|| vidhireSA samAyuktA nirdiSTA lokanAyakai: | tathaiva tat tridhA yAti anekadhA cApi sahasradhA ||45|| trividhaM triprakAraM tu tridhA caivamasaMkhyakA: | cittAyataM hi mantraM vai na mantraM cittavarjitam ||46|| @335 cittamantrasamAyukta: saMyukta: sAdhayiSyati | tathAgatakule ye mantrA yaM ca padmakule tathA ||47|| ye ca padmakule gItA kuleSveva ca mAparai: | salaukikA sarvamantrA vai sarve ta iha ni:sRtA: ||48|| jinairjinasutairyo mantro bhASita: sattvakAraNAt | tAM japed yo’bhiyuktazca niyataM buddho hi so bhavet ||49|| madhyasthA ye tu mantrA vai taM japed yo’bhijApina: | pratyekabuddha AkhyAto niyataM tasya gotrata: ||50|| ye’nyamantre pravRttA vai pratyekArhabhASitai: | salaukikaizca sattvairvai abhiyukto mantrajApina: ||51|| sa bhavenniyatagotrastho zrAvakANAM maharddhikAm | tatrApi karma prayoktavya: utkRSTe’dhamamadhyame ||52|| zAntike buddhabodhi: syAt pauSTike vApi khaDginAm | itarai: kSudramantraistu zrAvako bodhimucyate ||53|| tatrApi cittaM draSTavyaM tat triMdhA paribhidyate | punazca bhidyate bahudhA asaMkhyaM cApi bhedata: ||54||iti|| AryamaJjuzriyamUlakalpAd bodhisattvapiTakAvataMsakAd mahAyAna- vaipulyasUtrAt SaTtriMzatima: mudrAmaNDala- tantrasarvakarmavidhipaTalavisara: parisamApta iti || @336 39 dhyAnapaTalavisara: | atha khalu bhagavAM zAkyamuni: punarapi zuddhAvAsabhavanamavalokya sarvA ca lokadhAtuM buddhacakSuSA sarvasattvAnAmavalokya punarapi maJjuzriyaM kumArabhUtamAmantrayate sma-asti maJjuzrI: tvadIyamantratantramudrApaTalavisare sarvalaukikalokottarasamayamaNDalAnupraviSTe sAmAnyavidhAnacaryA- nirhAre samanupravezasattvAmAzraye acintyAceSTitasarvamantrANAM sarvamudrANAM sarvamaNDalAnAM sarvasattvAnAM sarvamantrAnupraviSTAnAM nidhAnanirdezacaryA samAsato vyAcakSate | tacchrUyatAm || atha khalu maJjuzrI: kumArabhUto bodhisattvo mahAsattva: bhagavatazcaraNayornipatya adhyeSayati sma-adhyeSayatu me sugata: asmAkamanukampAyai lokasyAnugrahAya | tad bhaviSyati mahato janakA- yasyArthAya hitAya sukhAya lokAnukampAyai | tad vadatu me sugata | sarvamantrANAM japahoma- ApyAyanapUjananiyamasarvatantramudreSu samayapravezAnunigamasAdhanaupayikavidhAnaM sarvamaNDaleSu sarvalaukikalokottaravidhivizeSaNaupayikapaTalavisaram || evamukte bhagavAM maJjubhANI tadantaramabhUt sarvajJa vAnyaM (?) tUSNIM tasthau | tadantaram- tuSTa: maJjuravo dhIra: sugatajJa pratIcchayam | sarvabuddhAzca sarvatra sarvadhAtusamAgatA ||1|| bodhisattvAstu sarve vai sarvazrAvakakhaDgiNa: | sarvasattvA tridhA ye ca anAdibhavacakrake ||2|| nibaddhA yonijA ye ca gatipaJcasuyojitA | sarvabhUtagaNAdhyakSA rAkSasoragamAnuSA ||3|| daityadAnavayakSAzca kUSmANDakaTapUtanA | devamukhyA gaNAdhyakSA mAtarAzca maharddhikA: ||4|| sarve grahagaNA loke candrasUryA pare tathA | brahmendradhanadA rudrA viSNuskandavirUDhakA ||5|| dhRtarASTrakuberAzca sarve vai vasavastathA | sarvabhUtAzca sarvatra sattvadhAtusamAzritA: ||6|| zubhAzubhaphalai karmai: nibaddhA gatisUtrake | muktAmuktazca sarvatra AgatA samaye sthitA: ||7|| buddhAdhiSThAnabalA RddhyA zRNvanteha tridhA sthitA: | zubhayonijasaMbhUtA azubhaizcaiva svakarmabhi: ||8|| zRNvante sarvabuddhA vai zuddhAvAsapure tadA | tadA dharmaM saugataM cAryaM agradharmazubhodayam ||9|| mantramudratridhAyuktaM niyataM cApi kIrtitam | kSemaM zivatamaM mArgaM AryASTAGgikaM tadA ||10|| @337 tridhA karmapathaM zreSThaM nirvANapuragAminam | dAna zIlatadAdhyAnaM tRdhA mArgopadezitam ||11|| bhagavAnuvAca sarvajJa mantramArgAGgapravartanam | ISatsmitamukho dhIra maJjughoSaM nirIkSya ca ||12|| vAkyaM ca zubhayA yuktaM idaM brahmaravo tadA | zRNvanto bhUtagaNA: sarve sthitA saumyA vizAradA: ||13|| mA vo samayAd bhraMzo bhaviSyati anarthakam | ahitaM dIrgharAtraM vo buddhavAkyamajAnakA: ||14|| patiSyatha tamasyandhe vatsa dUrIbhaviSyatha | idaM va: zreyase yuktA mantramudrA samIritA: ||15|| kariSyathA sadA lokA sadAnugrahanigraham | manyathA matkriyAyuktaM krodho vai ca yamAntaka: ||16|| kariSyati na saMdeha: sadA nigrahatAM yuge | Adau puSpAbhikIrNe vai vivikte vijane sadA ||17|| kartavye maNDale buddhyA dhyAnenAvarjya sarvata: | Adau ca sarvabuddhAnAM padmaM dhyAyIta buddhimAM ||18|| dvitIyaM padmamudyantaM arkasyaiva mahAdyutim | tatrastho maJjuvara: zrImAM kumArAkAracihnita: ||19|| paJcacIrakamUrdhAno jAnukarNakakorpara: | phalita: kRtAJjalipuTo bAlo pRcchantaM sugataM vidum ||20|| vAcaM ca zubhayA yuktAM vadanto sugatAlaye | yo vai sarvabuddhAnAM mahApadmaM sphaTikodbhavam ||21|| vaidUryamayaM padmaM kiJjalkaM hemajodbhavam | mahAmarakatInAlAM karNikAM saha hemajam ||22|| mahAviTapasaMghAtaM mahAratnavibhUSitam | padmarAgamayai: kalikai: anekAkArasubhUSitai: ||23|| azmagarbhamayairdivyai: aGkuraizca vibhUSitam | padmaM munivare dhyAtvA mahoccaM gaganAzritam ||24|| tasmAnnyUnataraM padmaM samacihnaM suzobhanam | tanmana: dhAmato dhyAyenmantrI pratyekArhazrAvakAm ||25|| tasmAnnyUnataraM padmaM tRtIyaM cittena yatnadhI: | caturthaM padmamAvartaM tasmAddhrasvatamaM vidu: ||26|| @338 dhyAyIta paJcamaM padmaM hrasvAhrasvatamaM sadA | samAkArasamodyotaM vyomaM saMsthitasarvatam ||27|| kuryAt tasya vido padmaM cittayA saptage sthitam | vajrapANe: tathA padmaM udayantaM raveryathA ||28|| dakSiNena vido: padme tathA maJjurava: sadA | tato hrasvataraM padmaM lokezasya mahAtmana: ||29|| tRtIyaM padmamityeva samantadyotilAbhine | caturthaM padmamityeva akSayapratibhAnatA ||30|| ISid vimalagate hrasvaM kamalaM paJcamatattvite | tasmAt SaSThatamo yo padma: AryaM cAdharmasaMjJitam ||31|| adhazcaiva samantAd vai udadhiM cApi cintayet | mahAnAge’rdhaniryAnto’nanta: nandopanandakau ||32|| sarvazvetA mahAnAgA: sarvAlaMkArabhUSitA: | abdherjAtA smitamukho gaganAlambanadRSTaya: ||33|| saptazIrSamahAbhogo maNikuNDalabhUSitA | puruSAkAradivyAstu ardhabhogoragastathA ||34|| saptasphaTA sasaumyAstu ardhacakSurgatordhvAmI | vAmato munivarA padme paJcamuSNISasaMsthitAm ||35|| cakravarti tathAdyantAM zakrAyudhasutejitAm | ekAkSarazcakravartistejorAzi: sitonnata: ||36|| abhyunnato jayoSNISavidyArAjamaharddhika: | vajrapANizca yakSeza: adhazcaiva sucintayet ||37|| eteSu cittaM dhImAM rUpibhi: sarvadA sadA | Atmanazca dhiyo yukto mantravinmantrarAD jape ||38|| tatrasthaM niyamasthaM vai padmapatropaviSTa vai | dhyAyIta adhazcAtmAnaM paryaGkenopaviSTa vai ||39|| sarvapApAMzca dezI muninAmantike sadA | tatrastho niyamajo rUpI adhyeSya munivarAM varAm ||40|| dharmacakrAnuvartantAM tiSThantAM sugatAtmajAm | teSAM puNyamatulam anumodyeva jApadhI: ||41|| suzuklamAlatIkusumAM punnAgaM nAgakesarAm | campakAzokatilakAM tagaryAMzcaiva samallikAn ||42|| @339 kSipet puSpAJjaliM divyAM savyAMzcaiva suzobhanAm | sabhUtAmapyabhUtAM vA dhiyA yuktAM suzobhanAm ||43|| vividhAM pUjAvarAM kuryurvidyA caiva manoramAm | vividhAM dhUpavarAMzcaiva tathA gandhAnulepanAm ||44|| citteneva tu tat kuryAt sabhUtA madhyabhAvata: | nivedya balimantrairvai pradIpAMzcaiva tadAnyaset ||45|| vividhAkArasaMpannA vicitrazcitrabhojanAm | anekAkArasaMpantAM dadhyodanamazAlikAm ||46|| yavagodhUmamudgaizca khAdyabhojyasubhUSitai: | nivedya sugate bhaktyA dadyAccAtmAnameva tu ||47|| tathyena nAnyathA cApi citta yenApi ziSyate | eSA zraddhA mayA pUjA sarvapUjeSu ziSyate ||48|| mAM dhyAtvA jApina: sarve niyataM bodhimavApnuyAt | saphalA mantrasiddhizca jAyate ca na saMzaya: ||49|| ihaiva janmani sattvA sidhyante mantradevatA | anyajanmAntare vApi kecit siddhyanti mAnavA: ||50|| vicitrAM bhogasaMpattiM vizeSAMzcApi puSkalAm | vividhA kAlamanovAg dhyAnaM cApi tridhA purA ||51|| buddhairbuddhazataizcApi pratyekArhazrAvakai: | triprakArA tathA bodhi: prApnuvanto yazasvina: ||52|| etaistriprakAraistu mantrasiddhirihoditA | triprakAraistu sattvAkhyai uttamAdhamamadhyame ||53|| tridhA karma samuddiSTam... | praNItaM dhyAnatAM proktaM madhyamaM zIlajaM smRtam ||54|| kanyasaM dAnajaM mukhyaM taccaiva tu punastridhA | praNItaM dharmadAnaM tu madhyamaM tu gataM tathA ||55|| vAkyamAmiSadAnaM tu kanyase va tu kIrtyate | zIlaM cApi tridhA proktamityuvAca muni: purA ||56|| buddhatvapariNAmAkhyaM agryaM zIlamiti smRtam | pratyekabodhau madhyaM tu kanyasaM zrAvakodbhavam ||57|| etallokottaraM zIlaM laukikaM tu prakathyate | taccApi trividhA jJeyaM sAsravotpattikAraNam ||58|| @340 mumukSubuddhibhirbhaktyAdhijJaptyA abhijJasaMbhavA | zreSThA jyeSThatamA loke kathyante RSivarai: sadA ||59|| etadagramayaM loke zIlamAhurmanISiNa: | madhyamaM devajaM jJeyaM kanyasaM tu nRpadvarAm ||60|| taccApi triprakAraistu tridhA karmeSu yojitai: | tridhA ca trividhaizcaiva punarmuktaM tridvisaptapaJcaza: ||61|| trisaptaM saptatiM taccApi tridhA bhinnam | prAdurbhUto’Gkuro’GkurAt dhyAnajaM caivamatyanto ||62|| surezvarau puna: trINi punaraSTASTabhUSitam | yathaiva pUrvanirdiSTaM dhyAneSveva ca kathyate ||63|| evaM taraMgavad bhinnaM punarjvAleva gacchati | budbudAkAravad jJeyaM kSaNotpattiprabhaGguram ||64|| evamevAdyaprayogena zatadhA bhidyate puna: | sahasrazazca sadA jJeyamasaMkhyeyAdyalakSitam ||65|| sAdhyate dhyAnajaM karma agryaM mAnasodbhavam | tasmAd dhyAnavataM mantraM cittaM bodhAya nAmitam ||66|| ayanenaiva te siddhiM lapsyante mantradevatAm | tasmAt sarvaprayatnena jApibhi: siddhilipsubhi: ||67|| kartavyA mAnasI pUjA buddhAnAM sarvata: sadA | ihaiva janmani siddhiM nityaM dhyAnaratasya tu ||68|| sarvatrApratihato hyeSa dhyAnajo zIlasaMvara: | dAnato vibhavo dharma: zIlato suravarodayam ||69|| utpattidhyAnAdAnA zrave... | etat saMkSepato hyuktaM jApinAM mantrasiddhaye ||70|| yaM budhvA mantriNa: sarve kSipramantreSu siddhaye | kSipraM cAnuttarAM bodhiM prApnuvanti na saMzayam ||71||iti|| bodhisattvapiTakAvataMsakAnmahAyAnavaipulyasUtrAt AryamaJjuzriya- mUlakalpAt saptatriMzatima: mahAkalparAjapaTalavisarAd uttamasAdhanaupayikasarvakarmArthasAdhanatattveSu prathama: dhyAnapaTalavisara: parisamApta iti || @341 40 sarvakarmadhyAnapaTalanirdeza: | atha khalu bhagavAM zAkyamuni: zuddhAvAsabhavanamavalokya maJjuzriyaM kumArabhUtamAmantrayate sma-asti maJjuzrI: tvadIye mahAkalparAje paTalavisare dhyAnaje’nAsrave paramazivazAntIbhUte atyantabhUtakoTidharmadhAtupraviSTe sarvatathAgatadharmanetrImanugate paramanirvANamArgAM sAnupraviSTe AryapathakSemazAntIbhUte mahAdharmanairAtmyazUnyatAsvabhAvamanupraviSTe sarvalaukikalokottara- tattvAvatAradhyAnAnugatamanupraviSTe sarvamantracaryAsAdhanavidhisamAsakrIDAnATakabAlacaryAvisphUryA- nAnugatasaMtoSaNasattvacaryAnugatai: | katamaM ca tat ? zRNu tvaM maJjurava ! zrImAM sarvasattvAnuvartanam | dhyAnaM sarvajJato jJeyaM sarvamantrArthasAdhanam ||1|| pUraNaM sarvamantrANAM zodhanaM pApakarmiNAm | yaM dhyAtvA ca janA: sarve siddhiM prApsyantyanAvilAm | sarvAkAravaropetAM dhyAnasaukhyamacintitAm ||2|| bodhitvaM trividhaM prApya uttamAdhamamadhyamA: | atulAM mantrasiddhiM ca astuvanti janA bhavet | sarvArthasAdhanaM loke yaza:kIrtisukhodayam ||3|| dIrghAyuSkatAM loke’smiM devAnAM ca mahadgatim | sarvAzAvAptitAM kSipraM prApnuvanti na saMzaya: ||4|| dviprapaJcAnuttarAM bodhiM lapsyante dhyAnacintakA: | sarvasattvAhitahyagraM sarvamantreSu kIrtyate ||5|| smaraNAdeva mantreSu sarvatantreSu ca puna: | siddhaya: siddhihetUnAM kSipramAzAnibandhanam ||6|| AzAsyaM bhuvi tAM martyA punargacchanti devatA | AjahAra puraM divyaM devatAmandireSviha ||7|| tiSThante mantrarAT sarve tanmukhApidhyAyine | Agatya ca puna: sarvaM devatAmantrarUpiNAm ||8|| kathayanti yathAtathyaM zubhAzubhaphalodbhavam | vAcAM prabuddha: svapne pratyakSaM vAtha jApine ||9|| zubhodayaM phalaM karma pratyakSaM vApi devatAm | pazyante svapnagatA: sarve mantriNA vApi tadantare ||10|| itarAM cApi na pazyante jApino mantralaukikA | dhyAnena pApaM kSIyeta jape cApi supuSkale ||11|| @342 sidhyante mantrarAT sarve acirAt tasya mantriNa: | prabhAvA dhyAnayogasya acintyAdbhutaceSTitA ||12|| evamuktastu dhIreNa zAkyasiMhena tAyinA | abhUnmaJjuravastUSNIM zuddhAvAsapure tadA ||13|| sarve devagaNA mukhyA tridhA dhAtusamAzritA | amucad vAkyavaraM zuddhaM sarvamantrezvaraM gurum ||14|| sAdhu sAdhu mahAvIra sAdhu dharmezvaro vibho: | yastvaM hi sarvasattvAnAM hitArthaM mantrajApinAm ||15|| dhyAnAM ca tattvanirdiSTaM pUrvanirdiSTatAmiti | idAnIM tu mahAvIra * * * * * * * *||16|| evamuktA: surA: sarve agrA hyagratame hitA: | tUSNIMbhUtAstatastasmin zuddhAvAsapure pure ||17|| ityuvAca mahAdhIro munistejo * * * * | zubhayA vAcayA divyA lokatattvArthadarzanam ||18|| kathAyAmAsa saMbuddha: madhurAkSaraghoSajam | zRNotha bhUtagaNA: sarve sthitA trividhAlayA ||19|| dhyAnaM ca bhavanirdezaM kathayanta: samAhitA: | anekArthamanAnAtvaM nairAtmyaM tattvadarzanam ||20|| sarvamantrArthavidhiM sArthaM vividhArthaM tu laukike | sarvadharmezvarA loke yenAyAnti sucintitA | kSipraM ca jApinAM sarve Azu mantrArthasiddhaye ||21|| Adau dhyAyIta mahAvIraM ratnaketuM tathAgatam | ratnazailaniSaNNaM tu guhAyAM ratnajodyate | padmarAgamayaM divyaM mahApadmaM mahonnatam ||22|| bhagavAM tatra niSaNNasthaM paryaGke dharmadezitam | dhyAyantaM mahAvIraM padmasaMbhavameva tu ||23|| padmottaraM ca saMbuddhaM padmAbhaM caiva buddhimAM | dhyAyIta munivarAM paJca ratnAbhaM ca tathAgatam ||24|| samata: supratiSThitA jJeyA guheSveva paJcasu | sarvAM zailamayAM sAdi padmarAgamayaM kvacit ||25|| bhinnendranIlamAbhAsaM kvacit sphaTikasaMnibham | ucchrayaM marakatAbhAsaM pramANaM cApi zatASTakam ||26|| @343 yojanAnAM sahasraM tu lakSaSoDazavistaram | upariSTAttu saMbuddhA aparyantA narottamA ||27|| ityUrdhvamadha: sarvadigvidizazcApi sarvato | prAptaM munivarai: sarvaM saMbuddhairdvipadottamai: ||28|| candrAbhAsaM ca nirbhAsai: zvetapuNDarikAsanai: | haMsagokSIranirbhAsai: zaGkhakundenduhimaprabhai: ||29|| saMbuddhai: sarvamidaM vyAptaM ityUrdhvamadhassaptatiryakam | sadvyomni puSpavarSAdyai: suramukhyai: samantata: ||30|| adRzyakAyasArUpyai: upariSTAt khasamAgatai: | adhazcAtmAnaM sadA cintet paryaGkenopaviSTakam ||31|| padmapatre sthitaM mukhyaM zarIraM cApi nirmalam | abhiSiJcantaM sadA pazyantaM toyadhArAbhi sarvata: ||32|| asaMkhyeyairmunimukhyai: saMbuddhai: dvipadottamai: | prasRtairdakSiNAgrakarai: samantAdaGgulibhi: sadA ||33|| zuklatoyabahubhi: bahudhArAbhirUrdhvata: | samantAt sarvatazcaiva mUrtiM cAtmAna eva tu ||34|| aSTAGgasaliladhArAbhi: sugandhairlayazItalai: | acchairanAvilaizcaiva sarvavyAdhiharaistathA ||35|| jarAmRtyuvinAzinyai: bhinnasphaTikasaMnibhai: | tAdRzaistoyadhArAbhi: AtmAnaM cApi cintayet ||36|| abhiSicyAtmato cinttyA taizcApyAyitamAnasa: | samantAd vAridhArAbhistato dhyAyI sukhI bhavet ||37|| saMtuSTamanaso dhImAM pazyedjJAnaM tadAsanam | citte samAdhitAM lipsye paJcAbhijJAsu cintyadhI: ||38|| evaM yukta: sadA yogI pazyed dharmAM tadA svayam | divyaM zrotraM tathA jJAnaM pUrvajAtimanusmaram ||39|| RddhivikrIDitaM jyotirdivyaM cakSuranAvRtam | paracittagatiM cintAM sarvasattvAzrayaM tam ||40|| sarvaM jJAsyati yogIzo tadA yukte samAhita: | anivarttya: sadA bodho anuttarAyAM na saMzaya: ||41|| buddhabhUmigatAM dharmAM prathamAyAmavikalpata: | prApsyate’sau sadA jApI anivartyo’mRte pade ||42|| @344 anAbhogenaiva samyaG mantrA: sidhyanti sarvata: | ye ca lokottarA: sarve Abhimukhyai: prabhASitA: ||43|| bodhisattvaistu sarvatra abjA vajrodbhavAzca ye | laukikA ye ca mantrA vai brahmarudrendrabhASitA ||44|| yakSamukhyagaNai: sarvai:... | mAtRbhUtagrahagaNai: yakSarAkSasakinnarai: ||45|| devairnAgagaruDaizca siddhavidyAdharaistadA | kUSmANDairvyantaraizcApi kazmalai: pizitAzanai: ||46|| paraprANaharaizcApi rAkSasai: pretadu:svapai: | pizAcairbhUtayakSaizca anekAkArajAtijai: ||47|| ye mantrA bhASitA loke * * ... | te tasya yogino yAnti ISad bodhAya bodhitA ||48|| kSipraM siddhitAM yAnti mantrA: sarvArthasAdhakA: | vacanaM tasya vai mantra: kSipraM tattvArthadarzine ||49|| RSayo ye ca vai devA:...mAnuSodbhavA: | prasahya vRttA mukhyAzca strIpuMsAzcApuMsakA: ||50|| sarve maharddhikAzcApi uttamAdhamamadhyamA: | sarve laukikA cApi ye mantrA lokapUjitA ||51|| taizcApyatha manaizca mantraizcApi mantrajA: | bhASitA munimukhyaizca sarve siddhyanti yogine ||52|| tantramantragatAzcApi oSadhyo maNibhUSaNA: | sarve mantravarA tasya uttamAdhamamadhyamA: ||53|| sarvAzAvAptaye vApi akSare kSarate yadA | sidhyate tasya vai yuktasya evaM yuktasya mantriNe ||54|| evamuktasya mantrasya dhImantasya vizeSata: | prathamaM cihnaliGgastu mantrANAM siddhihetava: ||55|| zarIraM jAyate zreSThaM padmAbhAsaM sukhodayam | gAtrasya zaityatA cApi candanendIvaragandhitA ||56|| karpUrAgarusaugandhyaM padmakiJjalkavarNatA | vaktrAd romakUpebhya: gandho vAti sacAmpakam ||57|| jAtIyUthikapunnAgaM nAgakesarabakulam | dhAnuSkArI sasaugandhI jAtimallikakolajam ||58|| @345 vividhAM dhUpamukhyA vA (vividhA puSpajAtaya: | vividhA gandhamukhyAzca) vividhA dravyajAtaya: | vividhA: sarvagatA gandhA: zubhakarmasamocitA: ||59|| teSAM gandhavaraM hRdyaM abhibhUyobhipravartate | divyaM mAndAravaM gandhaM sakiJjalkaM sakokaNam | sakastUryakaM loke abhibhUya tAM pravAyate ||60|| tatazcihnamimAM jJAtvA gAtre vai cApi zaityatAm | cittaikAgratAM caiva mukhaM caiva vivekajam ||61|| prathamaM dhyAnajaM caiva cittaM jJAtvA tu tIritam | sukhadu:khamupekSAya nirvRte cApi virAgatAm ||62|| upekSaM smRtiparizuddhiM dvitIye prerayate japI | tRtIyaM cittato dhyAnaM caturthaM azrayato vratI ||63|| yathA munivaroddiSTaM dhyAnaM sarvato zubham | tathA mantragato jApI dhyAyedekAgramanomayam ||64|| ye nirdiSTAdyabuddhaistu vartamAnamanAgatai: | saMbuddhai: zrAvakaizcApi sUtrAntAzcApi kIrtitA: ||65|| teSu yogeSu mantrajJA: anupUrvyA dhyAnamAcaret | nivartyaM zrAvakI bodhi pratyekajinamudbhavAm ||66|| mahAkaruNAnubhAvIta mahAmaitrIM cApi yatnata: | yad yad gotrAgataM cittaM tathA cittaM tu bhAvayet ||67|| parahitacittAnmaitrI paradu:khakRpAlutA karuNA | paratuSTimuditA paradoSamupekSaNamupekSA ||68|| ityuvAca mahAbhAgA saMbuddhA dvipadottamA | anityadu:khamanAtmAzUnyatattvaM zivaM padam ||69|| kSemaM zivaM paraM sthAnaM nirdiSTaM lokanAyakai: | kSaNikA: sarvasaMskArA: trividhAstattveSvaceSTitA ||70|| ta evAsaMskRtA dharmAstrividhA bodhisaMsthitA | ta eva zivatamA loke kathitA bodhiparAyaNai: ||71|| pudgalAbhAvanairAtmyaM tIkSNapatanavarNitam | taM nAsti zive mArge kSeme buddhopadezite ||72|| atyantaniSThe dharme’smiM bhUtakoTisamAzrite | dharmadhAtusamAnaM te astinAstivivarjite ||73|| @346 zubhe dharmodaye bodhau triprakArasamodite | atyantaniSThe mokSe ca bahudhA bhedamAzrite ||74|| suprayukte sunirdiSTe sarvabuddhai: sudezite | mArge sthite’tha mantrajJa: sarvapApahare zive ||75|| ye dharmA munivarai: sarvai: pratItyotpannA: zubhAzubhA: | sarve te jAtibhiryoge dhyAtavyA munihetubhi: ||76|| zrAvakAnAM tu yA zikSA adhizIlAnupravartate | adhicitraM ca yad jJAnaM zrAmaNyaphalahetukam ||77|| anAsvaraM sasvaraM jJeyaM jApibhi: sarvadA svayam | jJAtavyaM khaDgiNA zikSA pratyekArhasaMbhavAm ||78|| sarvasattvAkhyasattvaivaM susvaraM tridivoditam | yathAjinaizca nirdiSTaM mArgatattvAnugAminam ||79|| sAsravAnAsravaM dhyAnaM saMvaraM ca zubhodayam | yathAvRtti yathAliGgaM tathA zikSAsu vyavasthitam ||80|| taddharmAsevato jApI mantrasiddhiM samaznute | dhyeyaM ca dhyAnajaM puNyaM puNyaM brahma zubhodayam ||81|| tasya siddhi: sadA jJeyA dhyAnai: puNyaizca bRMhitai: | upohya sarvato mantrI japahomarato vratI ||82|| dhyAtavya: sarvato mukhya: jinaputro maharddhika: | maJjughoSo mahAvIra: kuGkumAkArasamatviSa: ||83|| ISismitamukho devo savyAmAbhogamaNDala: | prasannamUrti: padmastha: samantarazmyAvabhAsita: ||84|| pUrvanirdiSTaje sthAne svamUrtyAbhiSekasevite | upariSTAt toyatArANAM madhye jinavarAlaye ||85|| tatrasthaM tu sukhAsInaM dhyAyIta maJjuravaM zubham | sarvabuddhordhvakaM dRSTiM sanamaskAraM zubhaM prabhum ||86|| vAme karavinyastaM nIlotpalaM zubham | dakSiNena kare hyuktaM zucisthAne sadA zubhe ||87|| sanamaskAraM sadAvRddhaM ISacchIlAsabAlizam | taM dhyAtvA muniputre vai sadAmantrI puna: puna: ||88|| tatrastho dhyAnajo dhImAM AturAyAM tu pazyati | sarve te vyAdhinirmuktA dRSTamAtreNa mantriNA ||89|| @347 adhazca pazyatpAtAlaM sarve bhUmigatA dhanA | vazitA sarvamantrajJa: nityoccATanamantriNAm ||90|| yadUrdhvaM samapazyet siddhAM vyomnAnugAminAm | sarvaM vazayitA loke siddhadravyANi sarvata: ||91|| athottarAM dizAM pazyed yakSAdhyakSAMzca sarvadA | kUSmANDA vittadAzcaiva vittezazca maharddhikA ||92|| IzAno bhUtapatizcaiva... | auSadhyo hemajA: sarve rudrazcaiva sahomayA ||93|| kinnarA marugandharvA RSayo garuDastathA | sarvasattvAzrayA ye ca tathottarA vidize ||94|| bidikSu caiva sarvatra tathA sthAvarajaGgamA: | sarve syurvazamAyAnti dRSTamAtreNa jApine ||95|| evaM pazcimato jJeyaM varuNa maharddhika: | mahAnAgai: sadA sarvaM dRSTvA yAnti saMmUrcchitA ||96|| evaM vaivasvatAM lokAM yamazcaiva maharddhika: | sarve ye rAkSasA duSTA ghorarUpA maharddhikA ||97|| sasutAbhRtyavargaizca paraprANaharA: khagA: | pizitAzanarUpAzca bhImarUpAnugA: sadA ||98|| vyantarA kazmalAzcaiva pretApretamaharddhikA | pizAcA bhUtakravyAdA vyAlAzcaiva maharddhikA: ||99|| anekAkArarUpAstu anekAkArayonijA: | rUpA manojavAzcaiva sattvA hiNDanti medinIm ||100|| dAruNA rudhiragandhena samantAd yojanaM zatam | sahasraM punarAyAnti saptasapte’nuge sadA | mAnuSANAM viheThantAM paryaTanti mahItale ||101|| AhArArthina: kecit kecit krIDAnugAmina: | sarve syurvazamAyAnti dRSTamAtreNa jApine | evaM pUrvAyAM tathA dikSu pUrvAdhyakSAdizAnuga: ||102|| savitu: sarvanakSatrA sajyotigrahacandramA | mahotpAdopagrahAM sattve virAjAMzcaiva dizAM pati: ||103|| sasuto saparivAro vai zastrI vA cApi sarvata: | sarve te vazamAyAnti dhyAnenAvarjite jitA ||104|| @348 vidikSuzcaiva sarvatra sarvaM sarvAsu dikSuSu | surazreSThAsurAzcaiva strIpuMsAdaye bhuvi ||105|| sarvasattvA tathA loke mAnuSA amAnuSodbhavA | sarve te vazamAyAnti ye sattvA triSu sthAvarA ||106|| ye tu dhAtujA mukhyA tathA madhyamakanyasA: | sarve te vazamAyAnti adRzyAdRzyAzca dhyAyine ||107|| trividhaM dhyAnajaM karma jyeSThamadhyamakanyasam | jyeSThe uttamAM bodhiM prApya dhyAyI nivartate ||108|| anuttaraM ca padaM zAntaM pratyekaM mArgakhaDgiNAm | kanyasA zrAvakI bodhi: prApyate paranizritA ||109|| pratItyotpattikadharmANAM hetusaMbhUtalakSaNam | teSAM nirodhadharmANAM evaMvAdI narottama: ||110|| sAkSAtkriyenamarhattvaM caturo paTalasaMbhavAm | hetvAbhAsavidajJAnaM zUnyatA du:khasaMbhavam ||111|| nairAtmyadharmato niSThaM atyantaM bhUtakoTijam | nirodhamArgavad jJeyamarhattvaM cApi kanyasam ||112|| AlayoddhAtano varttmApacchedo vadanAtmatAm | pipAsA pratipacchoSAvartmopacchedo’tha dehinAm ||113|| kAmanadyAM sahatRSNAM zokazalyo’tha dehinAm | rudhyante sarvato dhyAne mArge’smiM dhyAnaje hite ||114|| triprakAraM tathA karma anekAkAracihnitam | tridhA caiva samukhyANAM trividhA bodhi kIrtitA ||115|| kanyasaM zrAvake bodhi: pratyekArhakhaDgiNAm | madhyame ca sadA loke nirdiSTA jinavarai: purA ||116|| uttamaM tu sadA bodhiM samyaksaMbuddhatAM gatim | evamAdyAprayogena tridhA karmakriyAkramam ||117|| zatadhA bhidyate tatra sahasro’tha masaMkhyakam | vrIhyaGkuravad jJeyaM puna: kSetrAGkuravat sadA ||118|| tato’GkurAGkuravannityaM saMtatyA saMprakIrtitAm | bIjauSadhavat karma zukladharmasamanvita: ||119|| sattvavijJAnasaMtatyA punastoyataraMgavat | pravartate dhyAnajA dharmA punardhyIyIta buddhimAM ||120|| @349 yathA dhyAnagato yogI zuddhiM pazyeta sarvata: | trividhaM triprakAraM tu anekAkArasaMbhavAm ||121|| siddhiM mantrayuktiM ca samAdhiM caiva kIrtitam | dhAraNyA bodhisattvAnAM trividhaiva samoditA ||122|| anekAkAravaropetA mantrAzcaiva supUjitA | laukikA lokamukhyAzca tathA lokottarA sadA ||123|| saugatIvartmamAsthAya dhyAnaM dhyAnaparaMparA | sidhyante sarvamantrA vai sarvasattvArthadarzanAm ||124|| prApnuvaMstaM janA: sarve dhyAyatAM sarvato hitAm | yaza: kIrtiyathAyuSyaM sarvavyAdhipraNAzanam ||125|| mArgatattvArthadaM jJAnaM jIvitaM cApi supuSkalam | prApnuvadhvaM narA: zreSThA: nityaM dhyAne samAhitA: ||126|| eSa yoga: samAsena nirdiSTo munivarai: purA | adhunA ca mayoktedaM vidhiyogaM samAhitam ||127|| mayApyanuttarAM bodhiM saMprApte me’mRte pade | ebhireva samAyogai: mantraizcApi supUjitA: ||128|| dhyAnakarmagatai: divyai: zubhaizcApi samAdhibhi: | prApyamanuttaraM jJAnaM buddhatvaM bhagavAnAha ||129|| aparaM tu pravakSyAmi tanme nigadata: zRNu | krIDArthaM sarvamantrANAM krIDAzatakarmajam ||130|| dhyAnajenaiva prayogeNa zRNu maJjuravo janA: | sadA hitAhitaM jJeyaM mantriNAM ca vikurvaNam ||131|| dhyAnajenaiva yogena kuryAd bAlizabuddhinAm | Adau tAvat sadA dhyAyenmahAnAgocchrayaM jale ||132|| mahodadhi: samantAd vai zailarAjavibhUSitam | ratnazRGgaM mahoccaM vai caturantamayaM zubham ||133|| tatrAsInaM mahAtmAnaM buddhaM trailokyavizrutam | sunetraM dharmabhUyiSThaM amitAbhaM ca jinottamam ||134|| jinaputraM sadA zvetaM lokezaM ca yazasvinam | padmaketuM mahAsattvaM mahAkaruNajodbhavam ||135|| sunetre munivare sthAne kumAraM bAlarUpiNam | sadA maJjuravaM vindyAd vicitro bhUtilakSaNam ||136|| @350 indIvarakaraM vAme dakSiNe sugatAnabham | jaleyo’tra mahAnAgo ananto nAma nAmata: ||137|| sarvazvetastathA nityaM saptazIrSajai: sphaTai: | taM dhyAtvA cintayejjApI vicitrAlaMkArabhUSitam ||138|| sugatAt saMpratIcchantaM tanmukhaM cApi cintayet | evaM nandopanandau ca nAgarAjau maharddhikau ||139|| tatpramANocchritau vRddhyA dviguNaM cApi sarvata: | anantakarkoTakastulyai: padmazcApi maharddhika: ||140|| kulika: zaGkhapAlazca kapilazcApi varNata: | mahApadmo’tha nAgendra: padmAbhazcalate sadA ||141|| vAsukistakSakazcaiva ISitkiJjalkavarNata: | padmAbhau sarvato jJeyau vicitrAkArabhUSaNau ||142|| zaGkhazcaiva mahAnAgo zuklAbho varNata: zubhau | zaGkhapAlo maNirnAga: zvetAbho ISi varNata: | sAgarazca mahAnAga: mucilindazcaiva vizruta: ||143|| kRSNanAgo’tha sarvatra kRSNavarNA: prakIrtitA: | sarve tulyapramANAstu nandopanando’tha sUcchritau ||144|| elapatro’tha nAgendro bhogavAM lokavizruta: | sAgaro hyuragAdhyakSa: acintyAdbhutaceSTita: ||145|| karoti vividhAM karmAM zuklAMzcaiva nibodha tAm | mRtakaM viSasuptAM vA sAgare naiva kArayet ||146|| vastrenAvRtakRtvA vai dhyAnayogena dhImatA | AkRtya sAgare sthAne zIghramuttiSThate mRta: ||147|| viSasuptasya sadA nAgo pAdenAkramya cAlayet | taM nyaset sAgare sthAne nirviSo bhavati tatkSaNAt | evaM jvarapizAcAMzca kravyAdAM vyantarAM zubhAm ||148|| rakSasAM pretakUSmANDAM pizAcoragamAtarAm | grahazcaiva sadA loke paraprANaharAM narAm ||149|| ...vicitrA zramamAzritA | mAnuSiM tanumAzritya tiSThante bhuvi mAnuSAm ||150|| gRhNante bAlinAM sattvAM teSAM dhyAnenAnena cintayet | sAgarasya tu nAgendrA cintyAdagratotthitam | dhyAyIta mAtaraM sattvaM kSipraM muJcati bAlisam ||151|| @351 evaM daSTamadaSTAnAM kITalUtotthitAM nRNAm | dadrukiTimakuSThAnAM pAmAkaNDUvicarcikAm | anyAM cotthitAM caiva nityaM bhagaMdararohitAm ||152|| plIhamedodarAM caiva tathA padmaM supadmakam | yakSANAM sapadmakaM caiva tathA padmottaraM kRzam ||153|| jvararogagatAM sarvAM bAdhyantAM nRjabAlitAm | sarvAM sAgare sthAne saMnyaset pannagottame ||154|| vividhAyAsadu:khAnAM sarvavyAdhigadArtinAm | saMnyaset sAgare sthAne dhyAnacintyAhitena vai | kSipraM mocayate nAga: sugatAjJAM pratIcchaka: ||155|| evaM ca muragai: sarvai: sarvakarmakarai: zivai: | uragAdhyakSaistadA sarvaM vyAptamambhodatiryagam ||156|| samantAt sarvato zreSThA uragAdhyakSA maharddhikA: | samayajJA maJjughoSasya AjJe dIkSaNatatparA: | daivayakSAzritA nityaM mAnuSANAM zubhodayA: ||157|| vyatimizraistu karmajJairvyatimizraphalodayA | kAle varSadharA nityaM dhArmikAM vRttimAzritAm ||158|| samantAt toyadhArAbhi:…….| sasyauSadhye tathA vrIhyAM niSpanne phalati haitukam ||159|| megharUpeNa mAzliSTA paryaTanti mahItale | maharddhikA mahezAkhyA kalpasthA mahodayA | teSAM bhogavatI nAma purI ambhodamAzritA ||160|| yadA dharmaparA martyA jambUdvIpeSu sarvata: | tato tiSThante mahAnAgA: parivArAzca teSu vai ||161|| tadA devAsure yuddhe anubhUya jayaiSiNa: | jambUvRkSagatA tasthu: jambUdvIpaM ca madhyata: ||162|| puna: punarnarAM bheje sarvatrApratigocarA: | sarvazuklagatAM karmAM teSu nAgeSu yojayet ||163|| kurvanti samaye bhraSTA ye nAgA jalamAzritA | kITavopadrutAM sarvAM viSAM sthAvarajaGgamAm | mumucu: sarvato nAgA AsuraM pakSamAzritA: ||164|| pramAthI jhalujhaluzcaiva kapardI cApi mahodadhi: | bhImo bhISaNazcaiva durmukho bahumukhastathA ||165|| @352 ete cAnye mahAnAgA atidarpAbhimAnina: | kRSNakarme sthitA nityaM vyatimizreNa vA pare ||166|| mahezAkhyA bhImarUpAzca viSograthijanAjane | adharmiSThA yadA marttyA jambUdvIpanivAsina: ||167|| tadA mahAbhayaM kuryurviSamUrcchAtidAruNam | chardirbhramizca jAyeta mahAmAryopadravAM bahUm ||168|| duSTasarIsRpAM loke visRjantyahitodayA | evaM te ca mahAnAgA bahuprakAropadravAzubhA ||169|| anAvRSTi anAvRSTiM visRjantyahite ratA | teSAM ca darpanAzAya idaM dhyAnaM samArabhet ||170|| maJjughoSaM mahAvIraM bodhisattvaM maharddhikam | vAmotpalakaraM savyaM dakSiNena varapradam | bhinnagorocanAbhAsaM hemakuGkumavidviSam ||171|| garuDaM pakSirAjAnaM ArUDhaM sugatAtmajam | dhyAyIta mastake teSAM daMSTriNAM sarvaviSotkaTAm ||172|| tataste bhinnahRdayA: trastodvignamAnasA: | punarnivartya gacchante pravizante ca ruSAlayam ||173|| utpAtAM bahuvidhAM dRSTvA azubhAMzcaiva sazabdakAm | evaM dhyAyIta mantrajJa maJjughoSaM samAhita: ||174|| bahuprakArA mantrajJa nAgadaMSTrAM prakalpayet | anekAkArarUpAstu aNDajAMzca pradaMzinAm ||175|| vakSye samyagbuddhayA zAstradRSTena karmaNA | tadgotrajazca uragA vai dazante bhuvi mAnuSAm ||176|| teSAM vidhidRSTena zAstreNaiva garutmanA | kuryAt sarvANi karmANi pakSirAjena dehinAm ||177|| kRSNazuklAdayo nAgA ye nAgA bhuvi maNDale | vicaranti mahIM kRtsnAM sUryarUpeNa dehinAm ||178|| sAdhyAsAdhye tato jJAtvA viSaM ca caturo hitAm | pitazleSmagataM caiva vAyuvyativimizritAm ||179|| zleSmaNA vAruNetyAhu: zuklavarNo’tha maNDala: | pittamajJeyajaM nAma tRkoNAkArasaMbhavAm ||180|| @353 agnivarNaM sadA raktamISad bAhubhapiGgalam | kulasthamiva bandhAntaM caturasraM vyatimizritam ||181|| mAhendramiti taM jJeyaM kRSNavarNaM mahonnatam | zleSmANAM ca gajetyAhu: pittajaM dveSasaMbhavam ||182|| mohaM vAyujaM jJeyaM vyatimizraM kRSNavarNitam | tadeva sAttvikaM vindyAcchleSmaNaM zuklavarNitam ||183|| rAjataM paittikaM jJeyaM pItaraktAvabhAsitam | tAmasaM vAtikaM jJeyaM vyatimizrahitotvatAm ||184|| vyantareSvapi sarveSu kITavisphoTakAdiSu | sarIsRpeSu ca sarvatra vyatimizraM liGgamIkSayet ||185|| kRSNAbhaM tatramudyantaM maJjughoSaM sucintayet | garutmasthaM sukhAsInaM bAlarUpaM sukhodayam | cintayed vyantarairduSTaM mAnuSeSAdasaMdhiSu ||186|| tato’rdhaM cintayed divyaM kumAraM bAlarUpiNam | vizvarUpaM mahAtmAnaM garutmattoparisthitam ||187|| tadAsInaM mahAbhAgaM zaratkANDAkAravidviSam | UrubhyAM cintayed dhImAn nAbhisyAdadhyomagam ||188|| pItAbhaM cintayed dhyAyI ura:sthAne susuptigam | maJjughoSaM mahAvIryaM pakSirAjAgravAhanam ||189|| zira:sthAne tathAcintya: dhyAyIta garuDadhvajam | zuklAbhaM vainateyasthaM bahi:sthaM cAtha cintayed ||190|| sAttvike viSamUrcchA tu zleSmaM vamanti sarvata: | lAlA ca sravate’jasraM nimajjate ca muhurmuhu: | taM vidyAt sAttvikaM daSTaM zuklapakSAhito bhavet ||191|| bhramate kampate caiva stabdhe kSobhe sarvezvara: | viSe ca pittaje mUrcchA dAho jAyati dAruNam ||192|| rAjase daMSTriNe daSTro etad bhavati ceSTitam | tAmase tamasaM moha: mUrcchA nidrA ca jAyate ||193|| vyatimizrairvyatimizraM tu ceSTA bhavati dAruNam | sattve bhavati zuklAbha: daMSTre bhavati mAnuSe ||194|| rAjasI pItavajjJeya: chavivarNAMzca kiMcana | kRSNavarNAtha mohAtmA chavivarNAtha jAyate ||195|| @354 vyatimizre dhUmravarNastu ApANDuzcApi kvacittathA | sAttviko rAjasazcaiva zuklapakSAhijodbhavA ||196|| tAmaso mizriNazcaiva ahijA kRSNavarNinAm | tatkulAkulino hyete uragAdhyakSezvaro su ve | AsuraM pakSamAzliSTA vicaranti mahItale ||197|| daMzateSAM mAnuSAM loke adharmiSThA nAgajAtaya: | krUrA: krUratarA loke AhArArthaparA sadA ||198|| kecid viheThanArthAya daMSTriNo prANaharA pare | viSanirnAzanArthAya sarvadaMSTropajIvinAm ||199|| idaM dhyAnavaraM mukhyaM yathAliGgAnuvarNinam | saMnyaset prANinAM cintyA kSipraM muJcati tadviSam ||200|| sarvadA sarvakAlaM tu sarvavyAdhiSu yojayet | sarvopadravAM hanta dhyAneSveva pratiSThitA ||201|| yathA nAgA tathA sattvA rAkSasA grahamAtarA | paraprANaharAzcaiva duSTacittAtha mAnuSA: | sarvavyAdhimatA loke liGgeSveva tu yojayet ||202|| dhyAnaM dhyeyaM tathA muktiM karmaM cApi sadA nyaset | kumArarUpaM mAGgalyaM pavitramaghanAzanam ||203|| maJjughoSaM mahAvIraM jinaputraM maharddhikam | sagarutmante sukhAsInaM udayante ravimaNDale ||204|| dhyAyIta sarvato mukhyaM mantranAthezvaraM vibhum | sarvatra cintito dhyAnasarvavyAdhipraNAzana: ||205|| sarvakarmANi kurvIta sarvasattveSu sarvadA | sarvaM stambhayate hyeSa sarvaM zobhayate zubham ||206|| sarvamantrAzca lokAnAM asmin dhyAne nibodhitA | siddhiM gacchanti te kSipraM parakalpe’pIhoditA ||207|| ye ca tAthAgatA mantrA vajrAbjakulayorapi | …………….zakrendrabrahmarudrayo: ||208|| AdityavasavendrANAM nakSatragrahajyotiSAm | garuDoragayakSANAM RSimukhyA sapUtanAm | sarvamantrAzca sidhyante asmiM kalpe tu dhyAyine ||209|| @355 paratantravidhAne’pi svatantreNAbhyantareNa vA || kuryAt karmasiddhiM ca kSipraM dhyAnagatena vai | AdityamaNDale dhyAtvA udayante vizvarUpiNam ||210|| kumAraM vAlizAkAraM zizubhUSaNabhUSitam | ArUDha maNDale dIptaM garutmante’tha vainate ||211|| mIdRzAkAramavyaktaM mUrje cApi sucintite | dRSTvA parabalastambhaM jAyate ca manISitam ||212|| sarve ca daSTA: stabhyante nRtyante ca parasparam | hasante AturA: sarve grahAviSTAzca dehinAm ||213|| jvarArtA mUrcchitA ye ca uttiSThante drutaM tata: | krandante vividhA ArtA bhImanAdaM karoti vai ||214|| grahamAtarakUSmANDai: gRhItAnAM bhuvi mAnuSAm | ebhirliGgaistadA mantrI lakSayedetAM samAhita: ||215|| icchayA mocayet kSipraM viSasaMkramaNaM tu vai | krIDApayati bhUtAnAM tadA yogI ririMsayA ||216|| AdityamaNDale nADI prayoktavyA viSamUrcchite | ravinADIprayogeNa sarvaprANi sa cAlayet ||217|| nirviSo bhavate sputa: viSasthAvarajaGgama: | tatottiSThate kSipraM viSasupto na saMzaya: ||218|| (anyazca vardhate kSipraM viSArto bhuvi bhUtale | punaranyo punazcApi anyAdanyataro’pi vA ||219||) evaMprakArai: sarvatra zatazo’tha sahasraza: | yAvannADIprayogeNa tAvad bhUtAni pAcayet ||220|| vastrakudyastathA kumbhe azmatoyahutAzane | kSaNena cAlayennADIM tatrastho viSamAviSe ||221|| sarve hyAturA: svasthAstatkSaNAdeva bhUtale | evamAdyaprayogeNa kuryAt karma zatASTakam | asaMkhyaM ca vidhiM kuryAt paramantrAsRtena vA ||222|| eSa prayoga: samAsena dhyAno hyukto’tha jApinAm | prayoktavya: kalpanikhila: paratantro garutmana: ||223|| @356 mataM saMkalpajaM proktaM zaivaM cApi vizeSata: | sarve ca laukikA mantrA prayoktavyA dhyAnavistare ||224|| iha maJjarave kalpe dhyAnenaiva vizeSata: | sarvatantraprayogaizca mantraizcApi supUjite | matayo ye’pi kalpArthA: prayoktavyA iha te sadA ||225|| yoge’smin dhyAnaye divye kalparAjodite iha | dhyAnena sarve niyoktavyA yuktihetuniraJjane ||226|| sUkSmazcittaviSaye mantrasiddhinibandhane | muniputrodite zuddhe sarvabuddhArthamodite | jApino dhyAyate nityaM sarvasiddhi supuSkalA ||227|| iti bodhisattvapiTakAvataMsakAnmahAyAnavaipulyasUtrAd AryamaJjuzriyamUlakalpAd aSTatriMzatima: mahAkalparAjapaTalavisarAd dvitIyasarva- lokatattvArthatArakrIDAvidhisAdhanau- payikasarvakarmadhyAnapaTalanirdeza: parivarta: samApta: @357 41 garuDapaTalaparivarta: | atha khalu bhagavAM zAkyamuni: punarapi zuddhAvAsabhavanamavalokya maJjuzriyaM kumArabhU- tamAmantrayate sma-asti maJjuzrI: sarvabuddhAnumodite tvadIyamahAkalparAjamahAvisare mahAmantraca- ryAnuvartake sarvasamayAnupraviSTe mahAmUlakalpapraviSTAspadabhUte paJcamasarvabhUtarutajJAnAbhijJAnaM sarvabhUtarutajJAnAcintyagocaram | eSa te pakSirAT garutmA svamantracaryAnuvartanarutajJAnAbhijJAnAM sarvamantrANAM sarvakalpAnAM svasamayamanupraviSTasarvalaukikAnAm | eSa eva te bhASiSyati sarva- tiryagyonigatAnAM sarvapakSirAjagarutmanAM sarvamantrakalpagocararutajJAnaM ca caritaM ceti || atha khalu tasmAt parSanmaNDalAd vainateyo garutmAM bodhisattvAdhiSThAnena anekairgaruDa- zatasahasrai: parivRta: utthAyAsanAt parSanmaNDalaM pradakSiNIkRtya yena maJjuzrI: tenopasaMkramya mahAbodhisattvasya pAdau kRtAJjalipuTa: maJjuzriyametadavocat-ahaM mahAbodhisattva asmiM mahAkalparAje sattvAnAmarthAya hitAya sukhAya karmAntarazataM sarahasyaM bhASiSye | tat sAdhu mahAbodhisattva | anumodatu || atha maJjuzrIrvainateyametadavocat-bhASa bhASa mahAsattva | sattvAnukampayA | atha vainateyo buddhAdhiSThAnena svakIye Asane niSadya, prahRSTamanasi karmottarazataM sara- hasyaM bhASati sma- nama: samantabuddhAnAmapratihatazAsanAnAm | tadyathA-om zakuna, mahAzakuna, vita- tapakSa | sarvapannaganAzaka, kha kha khAhi khAhi, samayamanusmara | hum tiSTha bodhisattvo jJApa- yati svAhA | karmottarazataM bhASate sma- nAgAkarSaNaM nAgadamanaM nAganigrahaNaM daSTamadaSTAvezanaM vAcayA sarpamAvAhAnaM, sarpa- nigrahakaraNaM viSakrIDanaM sarvaviSakrAmaNaM vAcA manasA buddhyA vA, poSadhiko trirAtroSita:, zukladvAdazyAM nadItIre zucau deze paJcaraGgikasUtreNASTahastaM maNDalakaM kRtvA aSTapadmapratiSThitaM, tatra madhye bhagavAM dharmaM dezayamAna: likhet | tasya dakSiNenAryamaJjuzriyaM kRtAJjalipuTo bhagavato mukhamavalokayamAnaM likhet | bhagavato buddhasya vAme nArAyaNaM caturbhujaM likhet sarva- praharaNahastam | tatsamIpe garuDaM vikRtarUpam | tadanantaraM vinatAbharaNaM ca likhet | Arya- maJjuzriyasya pRSThata: AryAkSayamatiM sudhanaM subhUtiM ca likhet kRtAJjalipuTA | evamabhyantara- maNDale lekhya, pUrvadvAre bAhyata: zuklabhasmanA vajraM samAlikhet dakSiNena kRSNavarNikayA khaDgam uttareNa pItavarNikayA gadaM likhet | pazcimena raktavarNaM pAzaM samAlikhet || evaM bAhyamaNDalebhya: mUlamantreNa sarvadevAhvAnanaM kRtvA, sarvapuSpai: sarvagandhairabhyarcya, guguludhUpaM, trimadhureNa ca baliM dattvA, teSAmagrata: khadirasamidbhiragnimupasamAdhAya sarva- sattvebhya: kAruNyacittamupasthApya, nAgAsanopaviSTa: sarpakaNTakAnAM dadhimadhughRtAktAnAmaSTa- sahasraM juhuyAt | tata: siddhinimittaM sarpA Agacchanti | arghyo deya: | evaM siddhirbhavati | @358 svamantramAvartya vadet-‘mama siddhiM vidhAya gacchata’ | tato gacchanti tato visarjya mUlamantreNaiva samabhyukSayet | tata: karmaM samArabhet | sarvaM ca balidravyamapsu kSipet | pazcAd vAcAmAtreNa sarvaviSakarmANi karoti || vidveSaNaM kartukAma: sarpAsthIni viSAktAmekaviMzatyAhutiM juhuyAt | vidveSo bhavati || utsAdayitukAma: sarpanirmokakhaNDAnAmekaviMzatyAhutiM juhuyAdutsadyati | kAka- pakSANAmekaviMzatyAhutiM juhuyAt, sadya: kAkavad bhramati | strIpuruSavazI karaNe sarSapANAM ghRtAktAnAmekaviMzatyAhutiM juhuyAt, vazyA bhavanti | rAjAnaM rAjamAtraM vazIkaraNe paramAnnasya ghRtAktasya ekaviMzatyAhutiM juhuyAd vazo bhavati | loSTakamabhimantraya agnau prakSipet, na tapati | tRNena mokSa: | uktena matsyA na badhyanti | cetanamacetanaM vA sattvaM choTikayA AkarSayati | sarvavyAdhine udakAbhiSecanena svastho bhavati | daNDamabhimantrya dvAramAharet, apAvRtaM bhavati | tameva daNDaM nIlapaTaprAvRtaM gRhya saMgrAme gacchet, parasainyaM darzanAd bhidyati | svazATake granthibandhanena sarvamantrA: stambhitA bhavanti mukte mokSa: | sarpavadanaM bhasmanA pUrayet | yasya nAmaM gRhya karoti, sa mUko bhavati | gaNDaviSaM sakRjjaptena udakena hanet | gaNDaM saMkucati | patati ca paravidyA | anena baghnIta | tathaiva mokSa- yati | iSTakamabhimantrya mAvarcya japet | parabaddhagranthiM stobhayati | evaM varSApayitukAma: pUrvoktaM maNDalakaM lekhya, pUjAM kRtvA, agnimupasamAdhAya, varuNasamidhAnAmaSTasahamraM juhuyAt; ADhakaM varSati | evaM yAvaddazADhakaM varSati | pippalAmabhimantrya hastena gRhya, yAvaddizaM kSipati ; tatra azanaM saMkrAmati | agnidAhepyeSa eva vidhi: | udakamavataraNamevaM kartavyam | nAgAnutsArayati | mRnmayaM sarpaM kRtvA yamicchati taM dazApayati | aGgArasarpasya eSa eva vidhi: | punarapi mokSayati | sarSapAn saptajaptAn caturdizaM kSipet | sarpA Agacchanti | maNDalabandha: kArya: | pAnIyenAbhyukSya visarjayet | udakena mokSaNaM leSTunA nAgAkarSaNaM pAMsu parijapya udake kSipet, nirviSa bhavanti | dhanuM gRhya alohAzcatvAra: zarA: caturdizaM kSeptavyA: | sarpaM zaracalitaM gRhya Agacchanti | sa ca nAgo vaktavya: viSaM pratipibeti | pibati, daSTakottiSThati | atha sarpANi zallayituM pAnIye pAnIyenAbhyukSya tasya tasya zarA: patanti | sarpazcAkSato bhavati | valmIkamRttikayA catvAro nakulA kartavyA | pAnIyamabhimantryAbhyukSayed, gatvA sarpA- pahAyA gacchanti | AgatA vaktavyA:-viSaM pratipibasveti | pibanti, mRttaka uttiSThati | aGgAramabhimantrya, rekhAM kRtvA, arkalatayA tADayet; tata: sarpo vadhyairAkRSyamANo Agacchati | viSaM pratipibeti | pibati | daSTako nirviSo bhavati | dhvajaM chatraM vAbhimantrayet | yAvanto mRtakA: viSapItakAzca, sarve nirIkSya nirviSA bhavanti | vAditramabhimantrya vAdayet | zrutvA nirviSA bhavanti | pAMsunA paJcaraGgikeNa maNDalamAlikhya tAlazabdaM dAtavyam | tato nAgA: sarpAzcaturdizamAgacchanti | te maNDalaM pravizanti | na bhetavyam | zikhAbandhamAtmarakSAM ca kArayeta | akSiNyabhimantrya kruddhau nirIkSya vAmAGguSThaM nipIDayet | tatkSaNAdeva patati | sarpaM @359 iva rUpeNa kurute | mukte mokSa: | evaM vAcayA daSTamadaSTaM vA vezayati, mokSayati | viSNu- nirmAlyamabhimantrya yatra rathyAyAM gRhe vA kSipati, tatkSaNAdeva sarpo mAnuSaM dazati | pAnIye- nAbhyukSitA nirviSA bhavanti | hastotkSepeNa SaNmAsikamupastobham | AtmAna abhimantrya sarpairyatheSTaM daMzApayet | viSo’sya na kramate | kaTakakeyUrakuNDalairAtmAnamalaMkaroti | pAMsuma- bhimantrya karNe japet | udakenApi vyajanenApi manasA siddhi: | mantramAvartya bhUmau pAMsuM dadyAt | mRtaka uttiSThati | mahAmAMsaghRtena saha dhUpa: puSTikaraNam | mAnuSAsthicUrNaM kAko- lUkapakSANi ca dhUpa: mAraNam | madanaM tuSabIjAni utsAdano dhUpa: | sarSaparAjikAdhUpaM jvarakaraNaM, kodravabiDAlabiSThaM vidveSaNaM, kappAlacUrNamadhUkacUrNaM caikata: kRtvA madhunA saha dhUpa: utsAdane | moraGgI eraNDanAlaM utsAdane dhUpa: | gopittaM mAnuSAsthi ca ghRtena zatrormAraNe dhUpa: || matsyANDaM prasannA ca karpAsAsthisamanvitam | dezAntaragatasya dhUpa: zIghramAnayati naram ||1|| vidalAni masUrANAM mAMsaM kukkuTANDasya tu | eSa pravizatasya dhUpo deya: akArSaNamata: param ||2|| bhallAtakasya bIjAni tilatailena yojayet | eSAkarSaNa dhUpa: dadyAdAkarSaNasya ||3|| ghRtagugguluM dadyAt | dhUpo roganAzanam | tilasarSapairdhUpaM datvA tAnyeva juhuyAt | saptarAtraM trisaMdhyaM yasya nAmnA vaza: | lavaNaM rAjikAhutimaSTasahasraM juhuyAt trisaMdhyaM saptarAtram | mahApuruSavazIkaraNam | kapAlacUrNaM sahasrAbhimantritaM kRtvA yamicchati taM cUrNena saMspRzya vazamAnayati | zmazAnabhasmasahitena yaM cUrNayati, taM jvareNa gRhNApayati mokSayati | nakularomANi sarSapANi ca sarpanirmokaM yasya nAmnA dhUpo dahati, sa sarvalokavidviSTo bhavati | tilairvazIkaraNaM, arthotpAdanAni ca kurute | tilataNDulairghRtAktairnArIM vazamAnayati | yavatilamaNDUkavasAM nAgasthAne trirAtraM juhuyAt | devAM varSApayati | mRNmayaM garuDaM kRtvA karasaMpuTena gRhya aMsamAtramudakamavatIrya ardharAtraM japet yasya nAmnA, sa vazo bhavati | zmazAne taNDunAM prakIrya devahRdayaM sthApya praharaNaM japet, vRttiM kalpayati saparivArasya | nakulamUSakaromANikarpAsAsthidhUpa: sarvabhUtavazaMkara: | viSaM bhallAtakaM madhunA sahadhUpa: vazIkaraNam | kukkuTANDakapAlAni kaTutailena saha dhUpaM vazIkaraNam | palAzaM surasabIjAni madanapuSpANi dhUpo vazIkaraNe | zatapuSpA devadAruM purISaM maNDUkaM caTakasya dhUpo vazyArtha: | yavAstilA dUrvA ca gomUtreNa dhUpo vazIkaraNe | haritAlaM kAkajihvA ca zoNitena dhUpa: mUkIkaraNe | mAnuSaromANi gomAMsenaikatastailena saMyukto dhUpo rogakaraNe | kAkapakSolUkapakSANi ca nimbatailena uccATane | guggulughRtaM sIdhusahitaM dhUpo’yaM sarvasattva- priyaMkara: | patrakaM tvacaM turuSke dhUpaM sarvasattvAnubandhanakaram | AjJAkaro bhavati | turuSkaM @360 candanaM karpUreNa saha aJjanaM rAjavazIkaraNam | pUjAbalividhAnaM kRtvA viSNupratimAyAagrata: upariSTAnmahAmAMsAhutInaSTau hutvASTasahasraM japet trirAtram, dravyaM yamicchati…| zmazAnabhasmanA pratikRtiM kRtvA mahAmAMsadhUpaM dattvA kuzapiNDakopaviSTa: aSTasahasraM japet rAtrau zmazAne, yamicchati tamAnayati | AjJAM karoti | uccATane karpAsatuSAM juhuyAt kAkapakSai:, kSaNA- duccATano bhavati | zmazAna udumbarasamidhAbhiragniM prajvAlya kapAlopaviSTa: sarpakaJcukaM juhuyAt | annamakSayaM bhavati | zmazAnAsthicUrNaM sarSapasahitamaSTasahasraM juhuyAt yasya nAmnA, sa yojanazatAdAgacchati | sarvakAmeSu kartavya: | devo zvetacandanena vitatapakSa sarvanAgA- bharaNaM tIkSNaghoraM vikRtAnanaM vikRtanakhaM padmopaviSTaM adhodattadRSTiM nimnataraM kASThe kuDye bhittau vA poSadhikena karmakAreNa kArApayet | vitastimAtraM kRtvA tasyAgrata: sarvakarmANi kuryAt | palAze puSTikAmena, bailvaM vazyArthahetunA, udumbaraM ca putrakAmAya, gokAma: zirISa- mayaM, madhukaM vA dravyakAma: kArayed vidhivat | sUkaramAMsena phalakAmam | azvamAMsenApatyaM bhavati | kRSNasAramAMsena zriyArthI, pRthutamAnukIrtikAmo vA strIkAma: pRthivIkAmo vA, vyAghramAMsaM vyavahArAdivijayArthI | mahAmAMsaM vastrArthI | hastibalA rAjavazikaraNe atibalA rAjAmAtyavazIkaraNe azvagandhAM juhuyAt | utsAde hastiromANi, picumardamabhicAre tu ete kASThA proktA: || paTakaraNaM bhavati | dhAtusauvarNapauSTike prakti: | rajatAdIM kIrtivRddhaye | kAkapakSahomenotsAdayati | gRdhrapakSairmArayati | kauzikapakSairvidveSayati | mayUrapakSairvidveSayati | mayUrapakSairdhanAni dadyAt | tittiripakSai: strIM magulipakSai: putrAM, kAkapakSai: suvarNam, TiTTibhipakSairmohanam | zvamAMsenotsAdayati, mahiSamAMsenAkarSayati, AbhicAruke mahAmAMsena, zAntike mRgaromANi, kanyArthI ulUkaromANi, dezaghAtecchA galaromANi, vidveSaNe mAnuSa- romANi, AbhicAruke mAnuSyaromANi, zatrunAzane | sarveSveva teSu trisaMndhyaM saptAhiko- homa: | smaraNamAtreNAhaM sarvaviSakarmANi karomi | satatajapena sarvakarmANi karomi | yo mama bhagavaM asmiM kalparAje mantraM sAdhayamAna: trisaMdhyamudariSyati, tasyAhaM sarvaviSopadravacikitsAM kariSyAmi | pRSThato’nubaddho bhaviSyAmi || atha tasmin samaye svarUpamudrAM bhAvayati sma | aGguSThau parasparaveSTitau kRtvA zeSAGgulyo pakSavat saMsthitA syAd | garuDarUpameva mama proktaM pinAkinA mudrA || asya saMdarzanAnnAgA vidravanti bhayArditA | adhomukhAstu aGgulya: mantreNAnena mantravit ||4|| oM^ ja: || nAgadamanIti vikhyAtA nAgAnAM darpanAzanI | padmakozapratIkAzau aGgulya: pArzvata: sthitau ||5|| @361 aGguSThau madhyata: sthApya niSpIDyAGgulyaM tu yatnata: | nAgadamanIti vikhyAtA divyA divyeSu karmasu ||6|| anAmikA tarjanI caiva madhyamena susaMsthitam | aGguSThau vaktrasaMsthAnaM zeSA pArzvata: sthitA ||7|| garuDanAdeti vikhyAtA sarvanAgAnutrAsinI | yAni ca mayoktAni sarvamantreSu sAdhane ||8|| laukike gAruDe zAstre ******* | sarve te’nenaiva kartavyA sarvasattvAnukampayA ||9|| kiMcitkAryA azeSAstu mUlakalpArthasAdhakA | asmiM kalpavare nityaM sarvasattvAnuvarNite ||10|| prasiddhA: sarvakarmArthA: sarvasattvArthapuSkalA: | te vai mantramukhye tu prayoktavyA: karmavistare ||11|| iha kalpavare mUle pratiSThA kSmAtalena te | samuSatsarvabhUtAnAmiha mantrAzritairguNai: ||12|| vistarejJa: sarvato dRSTyA sarvasattvAnukampane | prasiddhaM siddhikAmAnAM hetuyuktisamAzritAm ||13|| kuryu: sarvata: siddhi: sarvamantreSu dehinAm | sarvasattvAzca sAMnidhyaM kalpeSu manasepsitam ||14|| itihAsapurAvRttaM vartamAnamanAgatam | kathayantyeSa saMyogAnmantramudrasamIraNAt ||15|| AkRSTA eSa bhUtAnAM mantro’yamaparAjita: | IzAna: sarvabhUtAnAM rudro’yaM surapUjita: ||16|| tumbako tryakSarAjJeyo kalpastho’tha mahItale | himAdrinilayo nityaM umApatimahezvara: ||17|| tRzUlI khaDgadhRg jJeya: pinAkI vRSabhadhvaja: | gaNAdhyakSa: zUlinazcaiva mahezAkhyo’tha maharddhika: ||18|| akSaro’kSaramityAhu: kapardI tu gadAyudha: | eSa mantro mahArthastu sarvabhUtArthakampaka: | kuryAt sarvANi karmANi sarvakarmeSu sAdhanam ||19|| eSa devo mahAtmA vai mahAdeveti kIrtyate | prasiddha: sarvakarmArthe phalehatusadAprade | tasya mantraM pravakSyAmi zRNudhvaM bhUtikAGkSiNa: ||20|| @362 oM^ stha: nama: sarvabuddhAnAmapratihatazAsanAnAM trailokyagurUNAmacintyAdbhutarUpiNAm | zivodbhavodbhavabhuvanatrayapUjitAya hUM^ hUM^ phaT phaT || eSa mantro mahAmantra: sarvazatrubhayaprada: | AyuSmat sarvabhUtAnAM karma zAntikapauSTike | sarveSveva hi karmeSu prayoktavyo manasodbhavai ||21|| sarvabhUtarutajJAnaM abhijJajJAnaceSTitam | abhijJavazitA caivaM sarvazAstrajJatAM samam | prApnuyAt puSkalAM cArthAM phalahetusamudbhavAm ||22|| yAvantyo laukikA mantrA sarvAzca supuSkalA | tAM sarvAM prApnuyAnmantrI siddhamantrastu buddhimAM ||23|| yAvantyo laukikA mantrA zaivAzcApi supUjitA | mantrA garutmane cApi siddhihomaphalonmukham ||24|| sarvalaukikamantrAstu indrarudrodbhavodbhavA | te syurmantrarAT sarve nibaddhA vidhihetuta: ||25|| yAmyAgnivAyutoyAnAM kubero mAtaro dayA | saMkhyA dvAdazakA hyeSA brahmezAnapUrakA: | savitu: zakradevAnAM pitAmahasupUjakA ||26|| kAmadhAtvezvarA khyAtA ye mantrAmaracAriNAm | sarve te vazamAyAnti mantre nAmIritAdhipa ||27|| *** svayAmyadagninAM divaukasajalaukasAm | diGmandirAzrayA ye ca vidikSuzcApi cAriNa: ||28|| tadordhvaM nabhastale cApi adha: pAtAladhAmakA: | payozrayasamApannA phaNino ye maharddhikA ||29|| himAdrikukSisaMviSTA vindhyakukSau samAzritA | mahAdhAtuvare citre mahAzaile’tha vizrute ||30|| nAnAdevagaNAkIrNe siddhacAraNasevite | apsarogaNasaMgIte sumero ravirivojjavale ||31|| yatrasthA ye’tra nAgA vai ye tu bhUtagaNAzrayA | vicitrarUpiNo ye vA tata:sthA ye samAgatA | sarve te vazamAyAnti mantreNAnena yojitA ||32|| ye ca divyagaNA mantrA sarvabhUtabhayapradA | sarve te vazamAyAnti mantreNAnena yojitA ||33|| @363 girigahvaradurgeSu vicitrai: kandarodarai: | mandirairhemasaMkAzairnivasanti mahItale ||34|| sarvabhUtagaNAdhyakSA vividhA hAriNo janA: | ******** nivAseSvabhikIrtitai: ||35|| divyabhUtagaNAdhyakSA vicitrAzcaiva rUpiNa: | sarvabhUtagaNAzcaiva vicaranti mahItale ||36|| vividhAkAramukhyAstu vicitrA rUpagatAzrayA | vividhAkAravicArasthau vividhAmbarabhUSaNA ||37|| te sarve mantramukhyena pathevArapazyatA | anetA sarvamantrANAM laukikAnAM maharddhikAm ||38|| sarvabhUtavazaM kartA prabhramantezvaro vara: | sarvamantrezvarAM mukhyAM yamarudrendravAsavAm ||39|| mantranAtho’tha mukhyastu sarvalaukikamagrajI | bibharti sarvato mantrAM kalpAMzcaiva supuSkalAm ||40|| eSa mantrezvaro deva adhipati: sarvamantrarAT | sarvavighnezvaro mantrI smartavya: sarvajApibhi: | ugramugre’tha mantrANAM prabhureva pragIyate ||41|| sarvasmiM zaivatantre vai sarvalaukikaceSTitai: | caritaM cApi bhUtAnAM rutaM cApi japet sadA | mantribhi: sarvakAlaM vai prayoktavya: siddhikAGkSibhi: ||42|| vainateyastadA pakSI praNamya jinavarAtmajam | maJjuzriyaM tathA nityaM sarvAM buddhasutAn tathA | uvAca madhurAM vANIM pakSirAT sa mahAbala: ||43|| bhASa bhASa mahAsattva, gambhIrArthasunizcita | dharmanairAtmyatattvasya agradharmapratiSThita ||44|| mayoktaM kalpavistAre mUlamantrArthagocaram | abhisaMkSepato jJeyaM sarvamantrezvarAdhikam ||45|| laukikeSveva mantreSu prayojya: sarvasAdhane | nAbhyantarapadaM mantraM mayoktaM yaM prazasyate ||46|| @364 jinaputraistu mahAvIrai: sarvazrAvakakhaDgibhi: | nAnyotkRSTatamaM mantraM mayi buddhi: prayujyate ||47|| ISismitamukho dhIra maJjughoSamathAbravIt | athAha madhuraM vAkyaM zabdArthAspadabhUSaNam ||48|| eSa te suvarNamAkhyAta: dharmasvAmI narottama: | visRkSu: sarvamantrANAM dharmanairAtmyadezaka: ||49|| jagadgururmahAvIro buddha AdityabAndhava: | praNetA sarvamantrANAmagramantrezvaro vara: ||50|| prabhurekamanArtho dharmadhAtvIzvaro guru: | sarvasattvAnukampArthaM asmAkaM ca sukhodaya: ||51|| dharmakoTigato niSTho bhUtakoTimanAlaya: | eSa te sarvamantrANAM kathayantyAzu mahAdyuti: ||52|| bodhisattvapiTakAvataMsakAn mahAyAnavaipulyasUtrAd AryamaJjuzriya- mUlakalpAd ekUnacatvAriMzatimo garuDapaTalaparivarta: | @365 42 sarvakarmasAdhanaupayika: paTalavisara: | atha khalu bhagavAM zAkyamuni: punarapi zuddhAvAsabhavanamavalokya, maJjuzriyaM kumArabhUta- mAmantrayate sma-asti maJjuzrI: tvadIya sarvasAdhanaupayikamaNDalavidhAne sarvamantratantreSu mudrA- paTalasamayarahasyam, yai: sarvasaMtrAsabhayaM nAtikramanti, samayasaMcoditamanupraviSTA bhavanti sarvalaukikalokottaramaNDaleSu sAmAnyasAdhanopayikasarvamantratantreSu | sarve sudahyete parama- rahasyatamA paramasaubhAgyatamA paramAzcaryAdbhutatamA: |yairvinA na zakyante sarvamantrA ArAdhayituM sAdhayitum | pUrvaM sarvatathAgatairbhASitavanta: | etarhi ahaMca bhASiSye sarvasattvAnAmarthAya hitAya sukhAya lokAnukampAyai mahato janakAyasyArthAya | sarvamantrajApinAM mahAmantrakozanityau- tsukyadharmadhAtvacintyamahAyAnanairAtmyadharmameghamanuprevazanatAyai | katamaM ca tat ? bhASiSye’ham— zRNu maJjurava, sarvaguhyamudrAsamoditAm | yathA tathA svayaM vAcyaM purA gItamRSisattamai: ||1|| kRtsnamudrAgaNaM hyagraM guhyamantrArthinAM sadA | sarvakAleSu yojyedaM sarvakarmeSu maNDale ||2|| atha maJjurava: zrImAM vihasan paGkajekSaNa: | nirIkSya sugataM zreSThaM sarvadharmIzvaraM prabhum ||3|| kRtAJjalipuTo vIra: jinaputro maharddhika: | uvAca madhurAM vANIM divyazabdArthabhUSitAm ||4|| sAdhu sAdhu mahAprAjJa dharmacakrAnuvartakam | dharmatattvArthamantratvaM yastvaM bhASayase vibho: ||5|| evamuktvA tu sugataM zAkyasiMhaM narottamam | atha maJjurava: zrImAM tUSNIM tasthustadantare ||6|| ityAha bhagavAM buddho dharmadhAtvezvarastadA | zRNotha bhUtagaNA: sarve devasaMghA maharddhikA ||7|| maNDale bhuvi martyAnAM daridrA vAtha du:khitAm | AlikhantAnAM bhuvi mudrANAM sAMnidhyaM vo bhaviSyatha ||8|| ye ca vai sarvabuddhAnAM pratyekArhathakhaDgiNAm | zrAvakANAM tu ye mudrA: kathitA munivarai: ||9|| sarvalaukikamudrAstu jinAbjakulavajriNa: | sarvamudrAstu sarvatra sarvakarmeSu yojitA | tAnahamabhisaMkSepAd vakSye’haM sarvamantriNAm ||10|| @366 yatpUrvaM kathitaM mantraM sarvaM maNDale ca karmasu | sthAnaM homo japa: karma taM tathaiva prayojayet ||11|| maNDale Adito lekhya mudro’yaM buddhanirmita: | sitaM chatro’tha buddhAnAM samantajvAlo’tha bhUSaNam ||12|| paJcaraGgikacUrNaistu samantAnmaNirAjitam | vicitraraGgojjavalaM zreSThaM indrAyudhasamaprabham ||13|| eSa mudro mahAmudro buddhAnAM mUrddhajo vara: | tasya dakSiNata: pAtraM samantAjjyotimAlinam ||14|| tadanantare khakhavaraka: daMSTrA jIvarajo para | zrIvatsasvastikazcakrakarakaM cApi varNitam ||15|| pustako dhvajamityAhu: patAkaM ca tadantare | ghaNTA pazcimajo mudra: kathitaM lokapuMgavai: ||16|| chatre vAmata: padmaM maNimudro tadantare | tadantare vajramityAhustrisUcyAkArasaMbhavam ||17|| utpalaM tu gatAmudra: salila: salilAzrita: | toyazca tadantye vai toyadhArAbhinidazrita: ||18|| tadante kuNDalau jJeyau bhUpAlau zobhanau tathA | tadante’tha mahAzaila: caturatno’tha ujjvala: ||19|| tadante mahodadhirlekhya: vicitro raGgojjvala: | tadante’tha mahAvRkSa: saphalo dalabhUSita: ||20|| eSa vRkSo mahAmudro vAmapArzva jAntajAm | sitAtapatro’tha buddhAnAM mudro hyukto varograja: ||21|| mantre’tha khaDginAM jJeya: pratyekajinayo vara: | cIvaraM mudravaro hyukta: sarvazrAvakasaMbhava: ||22|| AryANAmarhatAM loke daMSTrA caiva pragIyate | tatphalodadhigatAM loke zrIvatso mudramiSyate ||23|| khakharakazca mahAmudra: pratyekajinajo’para: | dharmacakro’tha mudro vai sarvadRSTividAlaka: | kathitaM dharmamudraM tu kArakAkSepaja: smRta: ||24|| prajJApAramitAM loke jinadhAturmudro’tha pustaka: | dhvajapatAkA mahAmudrau vighuSTau lokapUjitau ||25|| @367 sarvAkRSTau mahAvIryau sarvamuSNISasaMbhavau | ghaNTApazcimo mudra: pratyekArhamUrdhaja: ||26|| buddhamudre tu vAme vai padmo lokezasaMbhava: | munimudrastathA jJeya: samanta jyotilAbhine ||27|| vajraM vajriNe mudrA bodhisattvasya dhImata: | utpalaM maJjughoSasya kuNDala: kSitigarbhiNye ||28|| mahAtoyato mudra: kathito gaganAlaye | mahAzailo’tha mudreyaM sarvadRSTividAline ||29|| mahodadhi tathA mudra sugatAtmaja sAgare | mahAvRkSastathA mudra udghuSTo lokavizruta: ||30|| sarvAMzca jinaputrAMstu mudro’yaM tribhavAlaye | ghaNTAsamIpaje sthAne AlikhejjinavarNitam ||31|| mudraM sarvamudrANAM caturasrAkArasaMbhavam | vicitraM raGgajopetaM cAruvarNaM virAjakam ||32|| ….. samantAnmaNivibhUSitam | jvAlAmAlinaM dIptaM paJcaraGgojjvalaM zubham ||33|| piNDikAkAramudyantaM indumarkanibhaM zubham | …. virAjantaM mahAdyutim | eSa mudro mahAvIrya: sarvamantrAlaya: zubha: ||34|| trividhAnAM tu mantrANAM jyeSThamadhyamakanyasAm | sthAno’yaM mudramukhyokta: sarvakarmArthasAdhaka: | etadabhyantaraM lekhyo mahAmuMdrAgarbhamaNDale ||35|| yo yasya maNDale mantra: saMyoktA lokavizrute | tadeva madhye AlekhyaM chatrasyeva mahItale ||36|| tanmadhye maNDale cApi rUpakaM mudrameva vA | varadA rUpakA lekhyA maJjughoSodayastathA ||37|| sarve vai mantranAthAstu sarvamantrArthavA sadA | n aced bhuvi mudrANAmAlikhed vidhiceSTitAm ||38|| tannyastau pUrNakumbhastu vijayetyAhurmanISiNa: | bahi:sthA maNDale cApi mudrAmAlikhed vratI ||39|| yathoktai: pUrvanirdiSTairdvitIye maNDale japI | -sthAneSveva sarvatra digvidizazcApi sarvata: ||40|| @368 Alikhet sarbadevAnAmRSiyakSagarutmanAm | mudrAmAlikhed dhImAM pizAcoragarAkSasAm ||41|| paratIrthye matAM siddhAM kinnarA kaTapUtanAm | kravyAdavyantarAMzcaiva sakUSmANDaM dUSakonArakotsahAm | sarvasattvAM bhRvAMzcaiva rUpArUpyakAmajAm ||42|| dvitIye maNDale nityaM ArUpyaM surajodbhavam | AlikhenmudranityAgraM trikoNAkArasaMbhavam ||43|| pUrvAyAM dizi mAsRtya rekhamAzliSTamujjvalam | etat suramukhyAnAmArUpyAnAM maharddhikAm | mudrA samAdhijetyAhurAdibuddhaistu varNitam ||44|| tatottare tu tathA rekhe brahmaNa: padmajodbhava | rUpAvacaramityAhurmantraM tribhuvanAlaye ||45|| tadeva dakSiNA rekhA garbhamaNDalato bahi: | dakSiNaM dizamAzritya mudre: kAmajo vara: ||46|| nirdiSTo munimukhyaistu kAmadhAtvezvare pare | mudro’yaM nirmito loke sarvadevasamandire ||47|| rudrendravasumukhyAnAM viSNutIrthyAM digambarAm | arkavAsavamauSadhyAM vivazvayamacihnitAm ||48|| lokapAlAM bahistAM tAM yathAmandiradikSu tAm | tathA cAlikhet sarvAMstathA mudrAMstu yojayet ||49|| yo yasya vAhana: khyAta: praharaNAveSadhAriNam | taM tathaiva tathA mudro nirdiSTo lokapUjitai: ||50|| eSa mudragaNo hyukta: sarvalokottara: zubha: | laukikAmatha sarvatra sarvakarmeSu sAdhaka: ||51|| nirdiSTA mudramukhyAzca sarvamudro’tha mantriNAm | Alekhya tu bhuvi mattryaistu jApibhi: siddhikAmadai: | -bodhitattvalipsuriti ||52|| bodhisattvapiTakAvataMsakAt mahAyAnavaipulyasUtrAt AryamaJjuzriyamUlakalpAt catvAriMzatima: mahAkalparAjavisarAt sarvakarmasAdhanaupayika: parisamApta iti || @369 43 mahAmudrapaTalavisara: | atha bhagavAM zAkyamuni: punarapi zuddhAvAsabhavanamavalokya, maJjuzriyaM kumArabhUta- mAmantrayate sma-asti maJjuzrI: tvadIye maNDalavidhAne sarvakarmeSu sarvatantramantreSu AhvAnana-visa- rjana-japa-niyama-homa-sAdhana-rakSAvidhAnAdiSu sarvakarmeSu mahAmudraM eka eva mahAvIramasaMkhyeyeSu sabuddhakoTibhASitaM cAbhyanumoditaM ca | katamaM ca tat ? zRNuSva maJjurava zrImAM gambhIrArthasutatvadhI: | yaM badhvA jApina: sarve….||1|| mahAmudrAM mahApuNyAM mahAmaGgalasaMmatam | mahAbrahmasamaM puNyaM pavitraM pApanAzanam ||2|| mahAkSemaMgamaM zreSThaM nirvANapadamacyutam | zivaM zAntaM tathA jyeSThaM zItIbhUtaM parAyaNam ||3|| sarvamudrezvaraM khyAtaM sarvamudreSu mUrdhajam | sarvatantrezvaraM nAthaM khyAtaM tribhavAlaye ||4|| UrjitaM ca tridhA divyaM bhaumadivyA yeSvapi | sAkSAd buddhamiva cihnaM sarvasattvAzrayaM vibhum ||5|| prapuSTa tribhave nityaM sarvamudraistu mudrarAT | rakSArthaM jApinAM nityaM sarvakarmeSu mantriNAm ||6|| rakSoghnamagadaM khyAtaM maGgalyamaghanAzanam | utkRSTaM sarvakarmeSu duSTasattvanivAraNam ||7|| durdAntadamako loke mahAmudro’yaM pragIyate | sarvamantreSu yukto vai trijanmagatamantriNAm ||8|| hanyurvighnAn sa sarvatra sarvakarmeSu mantriNAm | tridhAyonigatAM mantrAmAvAhayati tatkSaNAm ||9|| punarnayati tAM lokaM punarnAzayate hi tAm | pAtayatyeva sarvatra kRtsnAM caiva mahItale ||10|| puna: kIlayate (mudrAM bandhanorundhanAdibhi: kriyai: | pIDanotsAdano) mudra: zoSaNo vidhvaMsanastathA | punarjIvAdana: khyAto mantriNAM trivabhunAlaye ||11|| zAntikeSu ca karmeSu mahAmudro’yaM prayujyate | zubho’tha sarvamantrANAM zuddho nirmalapApahA | sarvArthasAdhano loke prasiddha: sarvamagrata: ||12|| @370 laukikAnAM ca mantrANAmagryA lokottarAstathA | zreSThA: sarvakarmArthe tathA zAntikapauSTike ||13|| nityaM kSemaMgamo mudra: prayukta: sarvamantribhi: | nityo’yamaparAjito hyukto’gra: sarvamantraistu yojita: ||14|| paraMparAstho bhUtakoTistha: dharmadhAtvezvaro nijau | anakSaro’bhilApyazca akSaro nityamakSaro ||15|| dharmanairAtmyabhUtastha: abhUto bhUtamudbhava: | virajasko’neJjyazca niSTho zUnya: svabhAvata: ||16|| akaniSThastathA jyeSTha: zubho nirvANagAmina: | panthAno’nuttarAM bodhau pratyekArhasaMbhavo ||17|| dharmameghastathA zAnta: ni:sRtA sainyavArija: | tattvArthaparamArthajJa ubhayArthArthapUraka: ||18|| mahAmudro mahaujaska: sarvabuddhai: samudrito | mahArtho mahAvIrya ekavIro maharddhika: ||19|| *** sarvakarmArthasAdhaka: | anekAkAravaropeta anekAkArasaMbhavam ||20|| sarvajJapadavidaM jJeyamazeSo zeSanaiSThikam | jJAnaM jJeyaM mahocchreyaM vighuSTaM munivarAjitam ||21|| sarvabhUtasurAbhyarcya pratyekArhatha pUjitam | mahAmudrottamaM dharmaM acyutaM padamuttamam ||22|| Adau tAvacchucau deze ekavRkSe mahAnage | mahodadhitaTe ramye medhyasthaNDilyamAzrite ||23|| saritkUpe puline vA devamandirazobhane | mArArerbhavane cApi vihArAvasathamandire ||24|| vijane siktasaMsRSTe puSpaprakarabhUSite | sugandhagandhodakAsikte sudhUpe dhUpadhUpite ||25|| prAGmukha: udaGmukho vApi zAntikapauSTikayozcApi | dakSiNe raudrakarmArthe taM jinairvarjitaM sadA ||26|| zrIsaubhAgyavazyArthamAjazcAhetuta: sadA | pazcAnmukhaM tu badhnIyAnmahAmudravaraM param ||27|| uccadRSTi yadA buddhe uttiSThaM dehasiddhaye | adha: pAtAlaM gacchedasurezvaratAM vratI ||28|| @371 23 AryamaJjuzrImUlakalpa: | zucidehasamAcAra: zucimantrasamantravit | tadA mudravaraM yuJjya snAtopaspRzya japtadhI: ||29|| ubhau ca hastau prakSAlyau mRdgagomayasugandhinam | zucitoya sadA zuddhe kRmijantuvivarjite ||30|| navArisrute zuce zauce ubhe haste’tha pUjite | saMyojyetha muSTisthau saMpuTAkAraceSTitau ||31|| ISicchuSirau samantAt SaDaGgulau ucchritau | ubhayAGguSThamadhyasthau kanyaSThAGgulinAmitau ||32|| kRtvAtha hRdayoddeze zuklavastrAvaguNThite | darzayet sarvakarmeSu sAdhane…||33|| sarvabhUte vai kSipraM kRSTamAtreNa Ipsitam | eSa maJjuravo mudra: sarvakarmArthasAdhaka: ||34|| iti || bodhisattvapiTakAvataMsakAnmahAyAnavaipulyasUtrAd AryamaJjuzrimUlakalpAd ekacatvAriMzattamapaTalavisarAd dvitIya: sarvakarmottamasAdhanopayika: mahAmudrapaTalavisara: parisamApta iti || @372 44 mahAmudrApaTalavisara: | atha khalu bhagavAM zAkyamuni: punarapi zuddhAvAsabhavanamavalokya sarvatathAgatadharma- varotvacintyaguNavyRhAlaMkArabhUtakoTiniSThAsaMkhyeyajinamudrAmudritaM sarvasattvacihnabhUtaM mudrA- paTalaparamaguhyatamaM sarvalaukikalokottarazreyasamantratantrakalpavikalpitaM sarvasattvai: paramArtha- darzanapathapravRttibhUtaM sarvamantrasarvasaMjJAsAdhAraNabhUtamihaiva janmani sarvasattvAnAM sarvAzApAripUrakaM sarvabuddhabodhisattvAnAmArAdhanaparasukhahetukabodhisaMbhAraparipUraNanimittam AhvAnana visarjana- gandhapuSpadhUpasarvamAlyopahAravidyAvidyAvezanadarzanasarvakAryArthasAdhanasarvadevanAgayakSagandharvAsura- garuDakinnaramahoragayakSarAkSasapizAcakUSmANDaraudrasaumyabhAvadamakAdhyakSabhUtAdhipatisarvakArya- saMdarzanajvalanAkAzagamanAntardhAnavazIkaraNabodhisaMbhAranimittAzcaryAdbhutaM sarvamantratantrArthAnunItaM sarvavidyArAjanamaskRtaM sarvavidyAsAdhakaM sarvabuddhamAtrAmantritaM yathepsitArthasattvamanorathapari- pUrakaM sarvAsAM sarvamantrANAM dRSTadhArmikahetuniSpAdakaM saMkSepato yathA yathA yujyate, yathA yathA sAdhyate, tathA tathA sAdhayate | eSA maJjuzrI: paramArthapaTalasarvabuddhAnAM paramArthaguhyatamaM bhASiSye | pUrvaM bhASitavAM sarvabuddhai: | bhASiSyante’nAgatA buddhA bhagavanta: | etarhyahaM bhASiSye, tacchrUyatAM mahAsattva | bhASiSye | tacchrUyatAM mahAsattva | bhASiSye | sAdhu ca suSThu ca manasi kuru maJjurava | manojJapratibhAnavAM vakSye’haM vakSye’hamiti || zAkyasiMha narazreSTho saMbuddho RSisattama: | sattvamarthamabhijJAya paramArthArthadarzanam ||1|| guhyamAtrArtthamudrA vai bhASase munipuMgava | zuddhAvAsapure ramie zuddhasattvasamAzrite ||2|| mahAparSadvare zreSThe vItarAgAlaye tadA | bhASite kalparAje tu maJjubhAgItatattvite ||3|| buddhaputraistadAmAtyai: paramArthavidairvidai: | zAkyasiMhastadA Aha zRNudhvaM parSat kathe ||4|| buddhaputrastathA jyeSTha mahAyAnAgradharmiNa: | nAmnA samantabhadro vai ityuvAca girAM varAm ||5|| bAlarUpI mahArUpI kumArastvaM varNyase jinai: | zAkyasya kulajo dakSa: zrImAM buddho nirIkSyate ||6|| tvaM hi vizvamahArAjJo lokAnugrahakAmyayA | tvadIyaM kalpavisaraM mudrAmudritaM tvidam ||7|| adhyeSaya mahAvIra buddhaputra maharddhika | sArabhUtaM kalpasyAsya…maharddhikam ||8|| @373 evamuktastu vIreNa buddhaputreNa dhImatA | maJjumAM tvarito jAta bAlakrIDAbhinirmita ||9|| praNamya sugataM nAthaM jagadekAntacakSuSam | uvAca madhurAM vANIM karuNArdrAmreDitena tu ||10|| kathayeyu bhagavAM buddha: prajJAbalatattvavit | kathaM tuM sarvamantrA vai sidhyanti japinAM dhruvam ||11|| kathaM vai hyavikalpena amoghAn gacchanti prANinAm | sidhyeyu: kSiptajaptAbhi: savArttheSu na yojitA ||12|| A bhavAgrAcca saMsArAdA vIcyAntAzca nArakA: | eteSvAzritA ye ca prANino’rdhatridhAtukA ||13|| AhUyante nigRhyante Avezyante ca pazyatAm | sarvakarmArthayukte ca tuSTipuSTyarthakAraNai: ||14|| dazabhUmyAzritA ye ca saugate vartmani sthitA | bodhisattvA vibuddhAzca pratyekAM vA bodhimAzritA: ||15|| vItarAga mahAtmAna AhUyante supUjitA | samayairmantribhiryuktA imairmudrai: samudritA ||16|| kathayanti yathAbhUtaM svatantrA cApi darzinam | pUrvavRttamavRttaM vA vartamAne ca yogina: ||17|| svargalokakathAcintyA paradehAzritApi vA | anAgataM ca yathAtathyaM nidarzanaM cApi varNitam ||18|| kathayanti yathAnyAyaM mantramudrasamIritA | siddhiM cApi tathA kSipraM dadyAnmudraizca pUjitA: ||19|| mantrajJai: mantribhiryukta: balihomasupUjitA: | kuryAt kSiprataraM siddhiM buddhA buddhasutAstathA ||20|| arhanto’pi mahAtmAna: khaDgiNa: siddhidA: sadA | laukikA ye ca mantrA vai tathA lokottarA pare ||21|| ye ca siddhAstathA yakSA gandharvAmatha kinnarA | asurA surA sadA sattvA sarvasattvA tridhA sthitA ||22|| aparyanteSu dikveSu lokadhAtvantareSu ca | gatipaJcasu ye sattvA yuktAyuktAzca sarvadA ||23|| siddhiM gaccheyu tatkSipraM imairmudrai: sumudritA | eSa vikhyAta: sugatairmantrajJaistu munibhirvimalam ||24|| @374 viTakaM vidhivedM jJeyaM visaraM paTalottamam | sarvabuddhaistathA loke zreyasArthamudAhRtA ||25|| mudrA paJcazikhetyAhu: sarvabuddhai: prakAzitA | zreyasArthaM hi bhUtAnAM maJjughoSasya dhImate ||26|| sarvata: zirajA jJeyA mUrdhnajAstu tathAgatAm | sA tu sarvArthadA jJeyA dharmakozaMprapUraNI ||27|| pUraNArthaM tu mantrANAM mudrANAM ca maharddhikam | sarveSAM lokottarAM zreSThAM laukikAnAM ca sarvadA ||28|| maJjughoSasya tantre tu agrA hyagratamA matA | prabhAvata: sarvakarmANi kSipraM kuryArthanAmata: ||29|| zucirbhUtvA zucau deze badhnIyAnmudravaraM prabhum | Adau hastau tha kRtvA vai suSirAkArasaMpuTau ||30|| AkozaviralAGguSThau nyastAGguSThau tha sUcitau | paJcasUcikavinyastau mudrA paJcazikhA bhavet ||31|| zira:sthAne sadAnyastA ekasUcyA tha aGgulai: | mudrA ekacIrA tu mUrdhni sthAneSu yojitA ||32|| kanyasAGgulivinyastA suzliSTA madhyamau tathA | ….aGguSThau sUcitAvubhau ||33|| trisUcyAkArasamAyogA tRzikhA mudramudAhRtA | sarvairaGgulibhiryuktairAkoSAtsuSirasaMbhavai: | zira:sthAne sadAnyastA mudrA ziravarA bhavet ||34|| sa eva ucchritAGgulyau ISit saMkucitAgrakau | mahAvIrA tu sA jJeyA mahAmudrA maharddhikA ||35|| ete paJca mahAmudrA pUrvaM jinavaraistadA | nirdiSTA sarvamudrANAM kathayanti manISiNau ||36|| jyeSThA mudramukhyAnAM ****mudritAm | lokottarAM tu sarvA vai laukikAnAM ca sarvata: ||37|| etA paJca mahAmudAprayogA siddhihetava: | susiddhA siddhatamA hyetA agrA jyeSThAzca bhASitA | maJjughoSasya mUrdhajA prabhAvAtyadbhuta ceSTitA ||38|| yAvanti saugatA mudrA sarveSAM siddhihetava: | mudrA mudreti vikhyAtA zrImantaM kisalayodbhavam ||39|| @375 maJjughoSasya mUrdhajaM mahApuNyatamaM zivam | yaM badhvA mahAsattvA niyataM bodhimavApnuyAt ||40|| mahAmukhyAvataMsaM taM zrAddhamavikalendriyam | sadA yajJaM prAjJayuktaM ca vidhivat karmamAcaret ||41|| tAdRzena tu yuktena sattvenaiva suyojitA | mudreyaM kurute hyarthAM yatheSTAM cApi puSkalAm ||42|| upadezAttu vidvAMsa: matimanto’rthasAdhakA: | AcAryasaMmatA loke ziSyA grAhyAstu sarvadA ||43|| vidhivat karmadRSTena puruSeNeha bhaktita: | mahAyAnagatairnityaM mudreyaM saMprayujyate ||44|| sarveSAM tu mudrANAM tridhA mantreSu yojitAm | agrAhyagratamA loke ete mudrA prabhAvata: ||45|| siddhyarthaM siddhikAmAnAM tathA mantrai: suyojitAm | kSipramarthakarA hyete sarvasaukhyaphalapradA: ||46|| maJjughoSa: svayaM tiSThenmudrairetai: samAhita: | yasmiM sthAne tu vazcaitA: svayaM maJjurava: sadA ||47|| rakSAM hyagrAM prakalpIta jinaputro maharddhika: | bAlarUpI mahAtmA vai vizvarUpI maharddhika: ||48|| bahurUpI ca sattvAnAM mudrArUpI tha dehinAm | bAlizAnAM tu sattvAnAM saMsArArNavacAriNAm ||49|| teSAmarthakara: kSipraM mudrArUpeNa tiSThate | maJjughoSasya zirajA: sarvamUrdhni pratiSThitA: ||50|| sarvArthasaMpadA hyete japtamAtraistu yojitA | mUlamantreNa saMyuktA hRdayasyAnugatena vA ||51|| sarve saugatibhizca mantrebhizca suyojitA | ye tu abjakule mantrA vajriNe cApi kapardine ||52|| sarvaizca laukikaizcApi mudrairyuktArthaphalapradA | ete paJca mahAmudrA mantrayuktArthaphalapradA ||53|| vikalpyA mantragatAM tyajya mudrairvAtha phalapradA | mahArakSA mahApuNyA baddhamAtreNa dehinAm ||54|| smaritairhyebhirmahAmudrairmahArakSA vidhIyate | ka: punarjaptamAtraistu mantramudrAsamAzritai: ||55|| @376 yAvad vA jApina: sarve niyataM bodhimApnuyAt | apare tu mahAmudrA: zUlapaTTizasaMbhavA: ||56|| mahAzUlo’tha mudrANAM ghoradAruNamucyate | krodharAjena mukhyena yamAnteneha yojitA ||57|| karoti vividhAM karmAM dAruNAM prANarodhinAm | mahAbhayapradAM mudrAM vipasyasyApi mahAtmane ||58|| duSTasattvAM vinAzAya sRSTAstRbhavAlaye | taireva yojitA mantrA vividhAM mudramAzritA ||59|| teSAM vinAzanAyaiva sRSTA jinavarai: sadA | mantracaryArthayuktAyA: zAsanArthAya kalpitA ||60|| vihitA lokanAthaistu mudrA tantrArthadarzanA | duSTasattvaprayuktAnAM garakilbiSarogadAm ||61|| teSAM nirnAzanArthaiva uktAM sarvArthakarmikAm | yamazAsananAzAya mRtyupAzAya mokSaNA: ||62|| nityaM prANaharA mudrA prayuktA mantrayojitA | yamadUtaharA puNyA mRtyunAzanI smRtA ||63|| yamazAsananItAnAmAnetA prANadA smRtA | sarvarogavinAzArthaM yamasyApi bhayapradA ||64|| munimukhyaistathA yuktA prANasaMdhAraNI hitA | zAsane’smin prasannAnAM hitA rakSA vidhIyate ||65|| saphalA nAzanI duSTA gItA maJjurave hitA | sarvArthaprApaNI devI mahAmudrA pragIyate ||66|| mahApraharaNe tvAhu: aparA mudra parAvarA | tathaiva hastau saMnyasya tarjanyau pAzasaMbhavau ||67|| kanyasau sUcayennityaM muSTiyogena yojitau | hastau saMpuTitau nityau aGguSThAvucchritAvubhau ||68|| eSa mudrA mahApuNyA mahAzUle samAgatA | vividhA lokanAthaistu vicitrapraharaNodbhavA ||69|| yo yasya cintayejjApI zatro: praharaNAni vai | tenaiva cchindayed gAtraM cittotpAdAcca tad bhavet ||70|| niyataM nAzayecchatruM mudrA mantrAzca yojitA | nihanyAcchatrugaNAM sarvAM mantrAzcApi maharddhikAm ||71|| @377 yamadUtagaNAM vighnAM graham#MzcApi samAtarAm | pUtanAskandarudrAMzca pretAMzcApi maharddhikAm ||72|| japtA vaizyastAM lokAM kRtsnAM caiva savAsavAm | yamAntakakrodharAjena nAnyaM mantraM prayojayet ||73|| mudrairetai: prayuJjIta mahAzUlasamaistadA | sadyaM vaivasvataM hanyAt ka: punarbhuvi mAnuSAm ||74|| sarvapraharaNIM mudrAM sarvaduSTAM vinAzinIm | vihitA lokamukhyaistu saMbuddhairdvipadottamai: ||75|| tathaiva hastau saMnyasya madhyamAM zRtya kArayet | tathaiva hastau kRtveha muSTiyogena kArayet ||76|| …..aGguSThAgrau tu pIDitau | suSirAvAGgulisaMyuktau madhyAGgulyasamucchritau ||77|| sUcikAgrau tathA nityau tarjanyAGgulimAzitau | eSA mudrA varA ghorA zUletyAhurmunivarA: ||78|| mahAzUlA bhavet sAdhu: tarjanyAkuJcitAvubhau | visRtai: paTTizA jJeyA mahAmudravarA parA ||79|| tadeva saMkucAgrau tu aGgulyAstribhirucchritA | eSA sA trizUlamudreti pravadanti manISiNa: ||80|| vicitrapraharaNA jJeyA aGguSThAvubhayocchritau | mahAzUlasamA hyete mahAvIryA bhayAnakA: ||81|| pApasattvavinAzAya tantre’smiM maJjurave vare | durdAntadamitA hyetA mahAmudrAdbhutaceSTitA ||82|| raudraprANaharA te vikRtAkArasaMbhavA | mahAghoratamA raudrA mahAkrUratamAhitA ||83|| mahAghoravarA jyeSThA bahurUpiNya: prakAzitA | sarvatra jApino buddhA jarAvyAdhivirjitA ||84|| vicaranti imAM lokAM saMsiddhA jApina: sadA | vihitA mRtyunAzAya saMbuddhairbhunipuMrAvai: ||85|| jarAvyAdhivinAzinya: mRtyunAzAya saMsRjet | yojitA mantribhi: kSipraM kRtAntasyApi bhayAnakA ||86|| @378 sRjet prabhuvara: zrImAM zuddhAvAsapure vare | munisattamaje mudrA zAkyasiMhe narottame ||87|| na buddhA mantra bhASante na mudrA krUrakarmiNAm | sattvakAraNavAtsalyAt sarvajJArthaprapUraNI ||88|| RddhivikrIDanArthA vA bodhisaMbhArakAraNA | upAyasattvavaineyA mahAyAnAgraniyojanA ||89|| mahAsaMsArapUraNA....................| adhimuktivazAM sattvAM mantramudrAmudAhRtAm ||90|| AkAza ceti yA buddhA na buddhA vAcAya kalpitA | ni:prapaJcArthayuktAnAM kuta: saMkalpagocaram ||91|| dharmadhAtusamA niSThA bhUtakoTisamA ca yA | mantrayuktAnAM niSThA mudrA....samudritA ||92|| kathayanti bhavAGgAnAM muktyarthaM hetavAM sadA | sarvajJamudramAkhyAtA sarvajJAnArthaprapUraNA ||93|| yuktiyuktArthapUjArthaM mudrAmudramudAhRtA | buddhaizca buddhaputraizca acintyAcintyagocarai: ||94|| sarvajJadarzino mudrA uSNISAdyA: prabhAvitA: | avalokitamudrA tu vajrapANe tha laukikA: ||95|| kathitA: kathayiSyanti zreyasArthaM hi dehinAm | yAvad buddhasutairmudrA munizreSThaizca bhASitA: ||96|| sarvArthapUraNA mudrA prabhAvAcintacintitA | vikalpArthaM hi bhUtAnAM tridhA mantrAstu bhASitA ||97|| eka eva bhavenmantra: yo buddhaistu bhASita: | saugatArthaM tu mantrANAM mantro hyeka: pragIyate ||98|| uSNISAdhipati: zrImAM ekavarNotha vi sadA | cakravartI bhavennityaM takAro rephasaMyuta: ||99|| UkArasahito nityaM yukto’tha pragIyate | sa bhaveccakriNa: zrImAM buddhAnAM mUrdhajo vara: ||100|| bhAparaM mantramityAhurbuddhaputrasya dhImata: | prabhAvAt tatsamo jJeya: makAro’ntyArtha gIyate ||101|| @379 maJjughoSasya vikhyAta: hRdayo’yaM buddhamUrdhnaja: | prabhAvAtizayo jJeya: mahApuNya maharddhika: ||102|| sarvArthapUraNo mantra:….| mudrA paJcazikhopetau ubhayArthArthapUraNau ||103|| mudrA paJcazikhA vApi makAre cApi yojitau | paramArthaM bodhayeccArthaM ihaivArthaM tu bhogadau ||104|| aparaM mantramityAhu:……….| jakAraM rephasaMyuktaM avoSmArtha pUjitam ||105|| eSa mantravaro hyagra: abjaketo’tha mUrdhnaja: | mudre padmavare yukto AryA puSTyArthajanminAm ||106|| jApinAM karmasiddhiM tu kuryAt sarvArthasaMpadAm | aparaM vajriNe mantrAM hraMkAraM bAhumUrdhajam ||107|| eSa mantravaro hyagra: caNDo’tha gIyate | prayukto vajrAlaye mudre kuryAt prAyArthakarmiNAm ||108|| durdAntadamako ghoro mantro’yaM nAzahetava: | uktArthaM zAsanArthaM ca yathoktaM vidhimAcaret ||109|| na kuryAt pApakarmANi sattvanigrahamAdarAt | na yojayenmantravaraM nityaM saumyasattveSu nityaza: ||110|| nAparAdhye’lpadoSeNa sattva nAzayatotsRjet | na kuryAdAdarAnmohAdalpadoSeSu jantuSu ||111|| zAsane duSTacittAnAM aprasannAM prasAdanAm | vinayArthaM tu sattvAnAM damanArthaM pizitAzinAm ||112|| nigrahArthaM tu duSTAnAM saumyasattvaprasAdanAm | ukto mantravaro hyagra: na kuryAt prANAntikaM kadA ||113|| sarvalaukikamantrANAM vajriNe ca maharddhikAm | agro mantravaro hyukta: sarvalaukikadevatAm ||114|| aparo mantravaro hyeSa sarvalaukikadevatAm | mantrANAM mUrdhnajo jJeya: ziva ekAkSaro hyata: ||115|| Izvara: sarvalokAnAM mantrANAM tu laukikAM prabhu: | paramezvaramityAhu: svakAro tA vidurbudhA: ||116|| @380 sarvamantrAstu gIyante yAvantyo laukikA: smRtA: | sarve te yatra vai mantre nibaddhA sarvatra pUjitA ||117|| vihitA munivarai hyetA mudrA sarvatra yojitA | matA zivatamA zreSThA laukikAgrA samAhitA ||118|| IzvarAdyAntarbhUtA vai vipazyagrahamAtarAm | kaTapUtanayakSAdyAM rAkSasAM pizitAzinAm ||119|| garuDadhvajaviSNozca brahmaNazcApi kIMrtitA | mudrA hyetA: samAdiSTA durdAntadamane hitA ||120|| prazastA maGgalA hyetA mudrA hyuktA manISibhi: | vazyAveSaNabhUtAnAM AkRSTA hetavohitAm ||121|| vivikte tu sadA deze zuklapuSpai: suzobhite | sumRSTe siddhagandhaistu zvetacandanakuGkumai: ||122|| jAtIkusumamAlAbhi: abhyarcya sugataM prabhum | zAkyasiMhaM mahApuNyaM sarvamantrezvaraM vibhum ||123|| sarvajJaM sarvadAbhaktyA praNipatya tathAgatam | mantranAthaM ca lokezaM vajriNaM cApi zaktita: ||124|| maJjuzriyaM mahAtmAnaM dharmadhAtvezvaraM gurum | sarvAM buddhasutAM buddhAM anupUrvyA samAhita: ||125|| kuzapiNDe pallave caiva sakSIre sArdre suzobhane | upaviSTa: prAGmukha: zuci: ||126|| udaGmukha: zAntikarme tu pazcAdAhvAnane mukhe | na kuryu: sarvakarmANi yathA daivatamandirAm ||127|| pravRtta: sarvabhUteSu dayAvAM mudrakarmaNi | sarvatra yojitA mudrA kuryAt sarvasAdhanam ||128|| pUrvAbhimukhe pauSTikaM karma mantrANAmAnayane dhruvam | pazcAnmukhe tu kurvIta vazyArthaM sarvabhautikam ||129|| udaGmukhe zAntikaM vindyAt sarvavyAdhipraNAzane | dakSiNe pApakarmaM tu na kuryAt prANAntikaM sadA ||130|| UrdhvaM vighnanAzaM tu uttiSThottamasiddhida: | asurapure karma pAtAlAdhipatestadA ||131|| @381 adhomukhazca kurvIta sarvatrApratipUjitA | vidikSu ca sarvatra yathA yathA ca samAsRtA ||132|| teSu teSu ca kurvIta sidhyante sarvadehinAm | kuryAt sarvatra mudrANAM vidhihomasamAjapI ||133|| tatrasthAM siddhimAyAnti tanmukhAzcApi mudritA | vidhi: zreSTha: kathyatAM tAM nibodhatAm ||134|| zucirvastrazucirbhUtvA sukhazaucasamAhita: | imAM mudrAM prayuJjIta sarvArthAM ca susamAdhikAm ||135|| hastAvuddhRtya gandhaizca zvetacandanakuGkumai: | sudhUpai: prANyaGgarahitai: karpUrAgarucandanai: ||136|| yuktikuGkumamukhyaizca kuryAddhUmavaraM vidU | nivedya vividhA karmAM AcaredU vidhivad sadA ||137|| Acaret pUrvanirdiSTaM karmaM sarvatra kalpabhASitam | prAGmukho’tha tato bhUtvA ubhau hastau susaMpuTau ||138|| mizrIkRtAM tato’nyonyAM aGgulyA veNita: sthitau | madhyamau kanyasau jyeSThau anAmikAgrau ca yojitau ||139|| aGguSThau nizcalau jJeyau samau cApi pratiSThitau | zira:sthAne tadA kuryA lalATadeze tu bhaktita: ||140|| namaskAraM tathA mantraM SaDvarNotha yojitAm | oM^ vAkyeda nama: vAkyaM svAhAkAravarjitam ||141|| huGkArApagataM zreSThaM phaTkArApagataM sadA | pavitraM maGgalaM jyeSThaM hRdayaM tu sadA japet ||142|| eSa maJjuvara zreSTha bAlarUpi surUpiNe | pazcAnme vizvarUpe tu hRdayo’yaM prakIrtyate ||143|| SaDete SaDakSarA jJeyA mantrA zreSThA hRdayottamA | teSAmagratarA hyeSA pravRtta: sarvakarmasu ||144|| idaM mudrottamaM mantraM kuryAt sarvakarmasu | mUrdhni sthAne tato dattvA lalAToddeze tu yuktita: ||145|| madhyamAGgulyaM tu cAled vazyArthaM sArvabhautikam | aGguSThAgrAvubhau nAmyau AkRSTArthaM ca devatAm ||146|| @382 taireva visRtau nityaM visarjyaM mantradevatAm | madhyajyeSThau tathA zrAvakAMzca munivaram 147|| tarjanyau kuJcitau nityau bodhisattvAM kulizodbhavAm | dazabhUmyezvarA ye ca Ahvayante na saMzayam ||148|| kanyasAGgulisaMyuktA AkuJcyAt sarAhvaye | yajJarAkSasapretAMzca kUSmANDA kaTapUtanAm ||149|| daityadAnavasaMghAMzca yakSiNyAzca dhanadapriyA | mAtRvat kurute hyetAM mudreyaM saMprapUjitA ||150|| arthAnarthAM tathA nityamiSTAniSTAM phalapradAm | mahAmudreti vikhyAtA gIyate tRbhavAlaye ||151|| eSa mudra mahAmudrA baddhA mUrdhasu paNDita: | adhRSya: sarvabhUtAnAM bhavate nAtra saMzaya: ||152|| dUrAddUraM namasyanti sarvavighnavinAyakA | mahAbrahmasamaM puNyaM niyataM bodhimavApnuyAt || iti ||153|| bodhisattvapiTakAvataMsakAnmahAyAnavaipulyasUtrAt AryamaJjuzriyamUlakalpAt dvicatvAriMzatima: mahAmudrApaTalavisara: parisamApta iti || @383 45 sarvatathAgatAcintyadharmadhAtumudrApaTalavisara: | atha khalu bhagavAM zAkyamuni: punarapi maJjuzriyaM kumArabhUtamAmantrayate sma-sarvAM ca zuddhAvAsabhavanasannipatitAM devagaNAnAmantrayate sma-zRNvantu bhavanto devasaMghA: maJjuzriyasya kumArabhUtasya mahARddhivikurvaNaprAtihAryavikrIDitaceSTitabAlarUpa svarUpanidarzanayathAzayatva- saMtoSaNamahAyAnAgradharmaprApaNaM sattvapAkasaMyojanamudrA mantraprabhAvatantrasattvayojanamabhiprAyasaMpUraNArthaM mudrApaTalaM paramaguhyatamaM sarvamantratantrakalpeSu bIjabhUtaM sArabhUtaM paramarahasyaM mahAguhyatamaM paramottara- tantreSu sarvalaukikalokottareSu aprakAzyaM paramagopyaM nAziSyANAM ca deyam azrAddhAnAmanutpAdita- bodhicittAnAM matsariNAmanyatIrthAyatanabhaktayAnAM mahAyAnAgradharmavidveSiNAM sarvamantratantreSu agaura- vajAtAnAm | eteSAM prakAzya anyeSAM prakAzyamiti samayajJAnAM buddhazAsane pratipannAnAM surUpa- suveSazrAddhamavikalacittasaMdhAnamahotsAhA sarvamantreSu ca sagauravasarvabuddhabodhisattveSu pratyeka- buddhAryazrAvaka sarvadeva sabrahmacArI sapratIzAdarajAteSu sattveSu mahAsaMnAha saMnaddheSu sakalasattva- dhAtvottAraNAbhyudyamodyateSu mahAkAruNikeSu kSAntisaurabhyasuvacaskeSu sattveSveteSAM deyamanye- SAmadeyamityAha ca || eSa mudrAgaNa: zreSTha: prayukto mantrayojita: | karoti karma vividhA maneSTA manuyojitA ||1|| jApibhi: sarvakAlaM tu prayoktavya: siddhimicchatA | nAmnA trailokyavikhyAta: buddhai: ajita: sadA ||2|| strIsaMpatkaro hyeSa prathita: sarvajantubhi: | zrIvatso nAma mudro’yaM pramukho’STazate bhuvi ||3|| mudrANAmaSTazataM jJeyaM maJjughoSa zRNohi me | purA jinavarairgItaM buddhaputraizca dhAritam ||4|| ahaM vakSye pratyahaM vartamAnamanAgatam | arthArthaM samanumodye rakSye’haM bhuvanatraye ||5|| maJjughoSastathA hRSTa: uvAca vadatAM varam | dezayantu mahAtmAno buddhA: sarvatra pUjitA: ||6|| yaM zrutvA puruSA: prAjJA: niyataM bodhimAzraye | sarveSAM tu pravRttAnAM japahomavrate sthitAm ||7|| dhruvaM mantrAstu sidhyeyurimairmudraistu mudritA: | adhyeSye’haM mahAvIraM zAkyasiMhaM narottamam ||8|| asmAkaM sattvamarthAya dharmakozArthapUraNam | mahAyAnAgradharmArthaM mantracaryArthasAdhakam ||9|| @384 durdAntadamakaM puNyaM pavitraM pApanAzanam | dezayantu mahAvIrA paTalaM mudrasaMbhavam ||10|| pUraNArthaM tu mudrANAM sUcanArthaM tu devatAm | …anukaMpArthaM tu jApinAm ||11|| evamuktavA tu maJjuzrI: kumAro bAlarUpiNa: | nirIkSya sugatazreSThaM sukho maJjuravastadA ||12|| uvAca madhurAM vANIM munizreSTho vinAyaka | kalaviGkaruta: zrImAM meghadundubhinisvana: ||13|| brahmasvareNa vacasA vAco mabhyAcacakSa sa: | zRNotha bhUtagaNA: sarve kalpArthaM mantradevatAm ||14|| samayaM sarvadaivAnAM mukhyaM mudrAzca daivatam | samatikrAnta buddhaistu pratyekArhatasAdhakai: ||15|| ka: punaranyasattvaistu vidyAdaivatalaukikai: | eSa mudrAgaNa:jyeSTha: sarvamudreSu kathyate ||16|| yaM tathAjApina: sarve niyataM sidhyanti devatA | Adau kisalayaM nAmnA dvitIyaM bhavati mekhalA ||17|| tRtIyaM sumekhalA caiva caturthI sumanasodbhavA | paJcamI saMkaletyAhu: SaSThI rekhA praghuSyate ||18|| suvarNA saptamI jJeyA mAlA bhavati cASTamI | navamI aGkuzI khyAtA dazamI saptadazacchadA ||19|| ekAdazI bhavet kuntA sukuntA dvAdazI bhavet | kardamI trayodazI cAtra paTahI paJcadazI bhavet ||20|| SoDazI tu bhaved yaSTi: muSTi: saptadazI vidu: | aSTAdaza samAkhyAtA vajramAlA pragIyate ||21|| hemamAlonaviMzA tu padmamAlA tha viMzati | nAgI nAgamukhI caiva tRtIyA bhavati mahAmukhI ||22|| vakrA ca vakrasahitA chatrI bhavati lohitA | lohitA cASTaviMzA tu nIlalohitikA sinI ||23|| jotsnA jani tAmasI dvAtriMzA kathitA bhuvi | tArA sutArA tArAvartA sumudrajApi ||24|| ghorarUpiNI vikhyAtA rAtrI bhayadA sadA | mahAprabhAveti vikhyAtA yA mudrA bhuvi locanA ||25|| @385 saptatriMzatimudrAstu saMkhyA hyeSA pragIyate | zvetA pANDarA caiva evalA mAmakI ca yA ||26|| mahAbhayaharI devI bhrukuTI tu pragIyate | ajitA aparAjitA khyAtA jayA vijayA parAjitA ||27|| sAdhakI sAdhanI caiva tArA zveteti gIyate | ghaTakarparamityAhu: sugatI gatizodhikA ||28|| padmI padmasutA caiva vajrI vajramanodbhavA | strIsaMkhyA gaNo mudrai: puruSANAM tu pragIyate ||29|| bhadraM mudrapIThaM tu AsanaM zayanaM bhuvi | svayaMbhU zaMbhucakrazca kulizo musalastathA ||30|| svastiko liGgamudrazca pakSirADgarutmana: | mudro garuDadhvajo jJeya: viSNurudrasavAsava: ||31|| brahmA padmodbhava: zrImAM zrIsaMpuTa eva ca | tathyaM yamalamudraM ca mayUrAsanameva tu ||32|| viditaM sarvadig dhImAM kArttikeyArthada: sadA | kumArasyAnucaro jJeyo maJjughoSasya …||33|| tasya mudraM mahAvIryaM tAtA: zaktidhara: sadA | mayUrAsanamudraM tu tasyaivaitat prayujyate ||34|| anena baddhvA mantreNa kArttikeyasya yuktita: | yAvanto laukikA mudrA zaivAzcaiva savAsavA: ||35|| sarve bhavanti baddhvA vai vazyArthaM hi prayujyate | eSa mudrA karo hyarthAM puSkalAM sAdhu ceSTitAm ||36|| prasanno buddhaputrasya maJjughoSasya dhImata: | buddhazAsanamavatIrNo bAlarUpI maharddhika: ||37|| kArtikeyo’tha vikhyAta: mantramukhye’tha laukike | sarveSAM ca prayoktavyo bAlizAnAM vizeSata: ||38|| grahamAtarakUSmANDai: gRhItA kaTapUtanai: | daityadAnavayakSaizca pizAcoragarAkSasai: ||39|| kravyAdairmAnuSaizcApi nityaM cApi vimokSaka: | raudrasattve’tha duSTebhi: pizitAzanavyantarai: ||40|| mudritebhizca manujairmudro’yaM saMpramokSaka: | sarvasattvArthayuktazca prayukta: sukhada: sadA ||41|| @386 saMkSepeNa tu ukto’yaM vistarazcaiva saMjJakam | aparaM mudraM pravakSyAmi yaM baddhvA sukhI bhavet ||42|| jApina: sarvakarmeSu prayuktasyApyamoghavAm | nAmnA buddhAsano nAma mahAmudrA prakathyate | vistara: sarvatantreSu paThyate tAM nibodhata ||43|| yaM baddhvA jApina: sarve niyataM bodhiparAyaNA: | ka: puna: siddhikAmAnAM bhogAlipsaparAyaNam ||44|| pUrvavat caukSasamAcAra: sthitvA ca prAGmukha: zuci: | ubhau hastau samau kRtvA aJjalyAkAramAzritau | kuryAd vikAsitau cAgre ubhAvaGguSThanAmitau ||45|| madhyamAGgulimAzliSTau kuNDalAkAracihnitau | paryaGkenopaviSTe tu nAbhideze tadA nyaset ||46|| eSa mudrAvara: zreSTha: sarvakarmeSu yojita: | uttameSu ca uttiSThe nAdhame madhyame'pi vA ||47|| kSipramarthakaro hyeSa siddha: sarvatra yujyate | mahApuNyo pavitro’yaM maGgalyamaghanAzana: ||48|| sarvapApahara: puNya: mudro’yaM siddhihetava: | dvitIyamaparaM mudrA mahAmudrA prakathyate ||49|| nAmnA zatruMjayI nAma sarvavighnavinAzinI | yaM baddhvA zatrava: sarvAM vazaM kuryAnna saMzaya: ||50|| sarve cchoSamAyAnti gacchante vAtha dAsatAm | rAgo dveSazca mohazca svapakSa: sagaNai: saha ||51|| lobhamAtsaryamAnazca vicikitsA kathaMkathA | pramAdyo mAyA kausIdyaM sAdhyeSyA kumArgatA ||52|| mithyAdRSTidaze mAne dante stambhe ca lubdhatA | dazAkuzalapathA karmA sarve te zatrava: smRtA: ||53|| eSa zatrugaNa: prokto buddhairbuddhasutaistathA | eSa mArgeSvavasthAbhi: prANino yaM ca mAzritA | buddhazAsanahantAra: teSAM mudrA prayujyate ||54|| iyaM mudrA mahAmudrA gItaM buddhai: purA sadA | prayoktavyA prANinAM hyeSA damanArthaM pApanAzanI ||55|| @387 tathaiva purata: sthitvA ubhau pANisamAzraye | samAzliSTau tha tau kRtvA aJjalyAkAramAzritau | aGguSThayugale kSipraM tarjanyau saMnyasedubhau ||56|| kuNDalAkArasaMzliSTau tRtIye parvamAzrayet | eSA arthakarI mudrA dvitIyA kathitA jinai: | zatrUNAM nAzayet kSipraM hRdayAMsi pradoSiNAm ||57|| tRtIyaM mudraM pravakSyAmi maJjughoSa zRNohi tAm | nAmnA zalyaharI divyA sarvazalyavinAzinI | sarvatra yojitA mudrA sarvavyAdhicikitsakI ||58|| viSazastrakRtAM doSAM jalapAvakasaMbhavAm | anilodbhavadoSAMzca duSTasattvagarapradAm ||59|| kravyAdAM mAnuSAMzcApi saviSAM sthAvarajaGgamAm | yacca dehagatAM zalyAM nArINAM prasavAtminAm ||60|| saMsArAbhiratAM cAnyAM praNinAM doSapIDitAm | sarvanetAstathA zalyA: vizalyakaraNI hyayam ||61|| eSa mudrA mahAmudrA smaritA sarvajantubhi: | vizalyA sukhitA kSipraM bhavate nAtra saMzaya: ||62|| nAmamAtreNa te martyA mantrasyAsya prabhAvata: | sarvavyAdhivinirmuktA vicarante mahItale ||63|| pUrvavaccaukSasamAcAro zucirvastrazucI tadA | badhnIyAnmudravaraM zreSThaM tRtIyaM pApanAzanam ||64|| ubhau hastau samAyojya viparItAkArasaMbhavAm | samau vyaktau aJjalyAkArau hRdayasthAne tu taM nyaset ||65|| eSa mudrA mahAmudrA sarvAnarthanivAraNI | yaM baddhvA jApina: sarve niyataM bodhiparAyaNA: ||66|| caturthI tu mahAmudrAM mahAyakSIM tamAdizet | mahAprabhAvA vijJeyA sarvamantreSu jApinAm ||67|| atra yakSagaNA: sarve yakSiNyazca maharddhikA: | mantradevata sarveSu uttamAdhamamadhyamA: | sarvasattvaistu saMpUjyA mudreyaM saMpragIyate ||68|| Adau baddhvA japenmantraM homasAdhanakarmasu | sarvatra yojitA puNyA sarvamantrANi sAdhayet ||69|| @388 vajrapANistathA mAntra: sarvamudrezvarI hyayam | paThitA lokanAthaistu purA jyeSThairhyatItakai: ||70|| tathaiva zucino bhUtvA sthitvA udaGmukhastadA | badhnIyAnmudravare zreSThe sarvakarmeSu jApina: | damanArthaM sarvabhUtAnAm….||71|| yathAyaM kurute kSipraM ya: sattvAceSTitaM bhuvi | ubhau hastau tadA nyasya saMpuTAkAraveSTitau ||72|| kuryAt trisUcikAkAraM aGguSThau kanyasamadhyamau | anyonyasaMzliSTau caturbhizcApyatha nAmitau ||73|| kuryAnmudravaraM hyuktaM zira:sthAne tu saMsthitam | yaM dRSTvA sarvabhUtA vai vidravanti na saMzaya: ||74|| paJcamI tu mahAmudrA zRNu tvaM maJjurava: sadA | nAmnA trisamayA caiva mahApuNyatamA zivA ||75|| durdAntadamanI nityaM sarvasattvArthasAdhanI | ghorarUpI mahezAkSA kAlarAtrisamaprabhA ||76|| kRtAntarUpiNI bhImA yamasyApi bhayAnikA | caNDA ca caNDarUpIti du:prekSA du:sahA sadA ||77|| rudravAsavayakSeSAM rAkSasagrahamAtarAm | devAnanusarAMzcaiva mantramukhyAM maharddhikAm ||78|| sarvasattvAM tathA nityaM durdAntadamakI hitA | akAlamRtyuvinAzAya mRtyunAzAya vai hitA ||79|| sRSTA sarvabuddhaistu kRtAntasyApi bhayAvahA | yaM baddhvA puruSA nityaM samayajJA bhavanti ha ||80|| ye ca mantrAzritA nityaM te’pi muktA jape ratA | teSAM sidhyanti mantrA vai ayatnenaiva dehinAm ||81|| ajApino’pi bhavejjApI azuci: zucino bhavet | saMyukta: krodharAjena yamAnteneha mudrayA ||82|| sarvakarmakarA hyeSA saMyuktA tattvadarzibhi: | sarvavighnavinAzArthaM sarvavyAdhicikitsanA ||83|| sarvasattvArthasaMbhArA sarvaduSTanivAraNA | sarvAsAM pUraNArthAya vihitA munivarai: purA ||84|| @389 eSa mudrA hitA loke samayabhraMzAcca pUraNI | baddhvA tu mudravaraM zreSThaM samayajJastatkSaNAd bhavet ||85|| sarveSAM caiva mantrANAM laukikAnAM ca tatottamAt | praviSTo maNDalo jJeya: mudrA mantreNa Irita: ||86|| tathaiva zucino bhUtvA pUrvavat sarvakarmasu | trisUcyAkAra tathA vajraM aGgulIbhi: samAcaret ||87|| jyeSThamadhyama aGgulyau aGguSThaizca satA nyaset | mUrdhni sthAne tata: kRtvA apasavyena bhrAmayet | eSa mudravarA zreSThA prayukta: sarvakarmasu ||88|| etA paJca mahAmudrA lokanAthaistu bhASitA | niyataM puruSavarA baddhvA saMbodhyagraM spRzanti ha ||89|| sarvAsAM pUrayatyete jApinAM manasodbhavAm | sarvatathyaM yathAbhUtaM darzayanti yathepsitam ||90|| apare mudravarA zreSThA paJca caiva prakAzitA | zira: vakro’tha gAtraM ca utpalaM kavacaM tathA | ete mudravarA divyA maJjughoSasya dhImata: ||91|| purA lokavarairmukhyai: kathitA tattvadarzibhi: | ahaM ca maJjuravaM vakSye kathyamAnaM nibodhyatAm ||92|| zRNuSvaikamanA nityaM mudrA mudravarottamAm | pUrvavaccaukSasamAcAra: sthitvA dhAtuvarAgrata: ||93|| badhnIyAt karapuTe nityaM mudrAM paJcArthasaMjJikAm | ubhe karapuTAgre tu kuDmalAkArakArite ||94|| dadyu: ziravare nityaM ziramudreti saMjJitam | yathaivotpalamudrA tu nyasta: dUravare sadA ||95|| sA ca sarvata: kSiptA gAtramudrA vidhIyate | sa caiva kuto jJeyA vakramudrA tu sA bhavet ||96|| tathaiva hastau saMnyasya nAbhisthAne tu saMnyaset | ISi tarjanyAGgulyanAbhimAtmana: saMspRzet ||97|| sA bhavet kavacamudrA tu AtmarakSA tu sA bhavet | sarvatra yojitA hyete saphalA sarvArthasAdhikA ||98|| ete mudrA mahAmudrA maGgalyA aghanAzanA | jApibhi: sarvakAlaM tu prayoktavyA: saphalA hitA: ||99|| @390 mahAvIryA mahApuNyA sarvAnarthanivArikA: | ye baddhvA puruSA nityaM niyataM bodhiparAyaNA: ||100|| apare paJca mahAmudrA lokanAthasya tAyina: | munine zAkyasiMhAya tathA ratnazikhe gurau ||101|| supuSpAya sukezAya tathA sumanasorave | saMkusumAya ca buddhAya tathA padmottare vare ||102|| saMpUrNAya sunetrAya zuddhA caiva jagadguro: | pitAmahAya caiva muktAya jagadvarAmbaramuktaye ||103|| eteSAnAM ca buddhAnAmanyeSAM ca mahAtmanAm | atItAnAgatA sattvAM vartamAnAM svayaMbhuvAm ||104|| sarveSAnAM ca buddhAnAM mUrdhni saMbhUtilakSaNA | mahAprabhAvA mahAmudrA samantAjjvAlamAlina: ||105|| uSNISA iti vikhyAtA tRdhAtusamAlaye | cakravartI mahApuNyo maGgalyo maghanAzanA ||106|| sarveSAM ca vidyAnAM vidyArAja: smRta: prabhu: | ekAkSarasaMyukta: mantro sugatamUrdhaja: ||107|| mudro tasya vido jJeyo prabhurekAkSarasya tu | cakravartI jinakule jAta mudra: paramezvara: ||108|| ubhau hastau samAzliSya saMpuTAkAracihnitau | muSTiyogena baddhvA vai madhyAGgulyau susUcitau ||109|| ISit saMkocyavatkRtvA kuNDalAkAradarzitau | eSa sarvatrage mudrA sarvamantrezvaro vido ||110|| mUrdhAnaM devataM kRtvA suSirAkArakuDUmalam | ISinnAmitatarjanyau kanyasaM tu supUjitau ||111|| eSa mudravara: zreSTha: tejorAze tu kathyate | tadeva sapuTa cAgryA chatrAkArasaMjJakam ||112|| vikAsyAGgulI sarvAM sitAtapatreti saMjJitam | jyoSNISaM hitaM devaM hi madhyAGgulyau susUcitau ||113|| tadeva visAritau cAgre pANibhi: sarvatogatai: | uSNISasaMbhavA jJeyA sarvatrArthadarzibhi: ||114|| munimUrdhajasaMbhUtA mudrA agrA pragIyate | paJcamA tu bhavet sA tu sarvamuSNIpasaMbhavA ||115|| @391 anena vai sarvabuddhAnAM yAvantamuSNISamUrdhajAm | sarve te ca samAyAnti sarvakarmeSu yojitA ||116|| sarve munivarairmudrA ye gItA bhuvanatraye | sarveSAM tu mudrANAM mudreyaM paramezvarI ||117|| anenAvAhayenmantrAM anenaiva visarjayet | anena sarvakarmANi kuryAt sarvatra jApina: ||118|| ete paJca mahAmudrA purA gItA munivarai: | sarvakarmArthayuktA vai sarvamuSNISasAdhikA ||119|| yAvanto munivarai: gItA uSNISA bhuvanatraye | sarveSAM tu sarvatra ime paJcArthapUraNA ||120|| sarvamuSNISato jJeyA mudrA vai ca asaMkhyakA | teSAM paJca varA proktA sarvamuSNISasAdhanI ||121|| avalokitamudrasya paJca vaite sumudrakA: | prakRSTA padmakule zreSThA mudre te bhuvi maNDale ||122|| uSNISaM ca zirovakrapadmamudrA ca kathyate | mahAkaruNajA devI tArA bhavati paJcamI ||123|| pUrvaM caukSasamAcAra: dhautavastra: sujaptadhI: | pANinA zirasA mRzya Urdhvahasto bhavennara: ||124|| vAmapANitale lekhyAM muSTiyogena veSTayet | eSa uSNISamudro’yaM avalokitamUrdhajAm ||125|| tadeva zikhare dattvA ziramudrA pragIyate | tadeva saMkucitau cApi nAbhideze pratiSThitau ||126|| vikAsya aGgulI sarvAM padmamudreti sA vido: | upariSTAdeva vakrAnte hastau tau na samAzrite ||127|| anyonyamizritau hastau viralAGgulimAzritau | tadeva vakramudrA tu padmaketo’tha gIyate ||128|| yA tu padmadhvaje mudrA nAgaloke prakathyate | sa bhavenmuSTiyogena ubhau hastau samAzritau ||129|| ubhau tarjanyatAM cordhvau sUcIbhUtau sucihnitau | aGguSThapIDitau zreSThau tArAmudreti kathyate ||130|| eSA mudravarA zreSThA karuNA padmadhvaje vido: | ityevaM paJca mahAmudrA kathitA padmAlaye sadA ||131|| @392 bodhisattvasya mukhye tA lokezasya mahAtmane | atra padmakule bhavanti bandhaM sarvakarmasu ||132|| mantranAthezvaro ye ca vidyA devatalaukikA | sarve te atra vai mudre mudrA yAnti sumudritA ||133|| ye ca yakSezvarA gItA vajrapANimaharddhikA | mahAmantrArtharaudrAzca krodhaprANaharA tathA ||134|| ye cAnye laukikA mukhyA mantrayuktAzca devatA | sarve te ca samAyAnti mudrairetai: sumudritA ||135|| ete mudrA mahAmudrA pavitrA pApanAzanA | yaM baddhvA jApina: sarve kSipramAyAnti kSiprata: ||136|| muktA tAthAgatI mudrA anyeSAM paramezvarI | avalokitanAthasya sarvavyAdhicikitsane ||137|| mudraitau paJca mahAbhogA vicaranti mahItale | strIrUpadhAriNo bhUtvA sarvasattvArthayojitA ||138|| yaM baddhvA puruSA prAjJa niyataM bodhiparAyaNA | aparA paJca mahAmudrA vajrapANi maharddhikA ||139|| ya eSa vajrezvara: zrImAM sarvamantrezvara: prabhu: | dazabhUmyapati: zrImAM sarvAnarthanivAraka: ||140|| mahAbhayaprado caNDa: duSTasattvanivAraNa: | durdAntadamako dhImAM dakSa: sattvArthasiddhiSu ||141|| yakSarUpeNa sattvAnAM AtmanA ceSTite bhuvi | sattvArthakriyAyukta: dharmArthamavatArayed ||142|| bodhisaMbhAramarthAya viceruryakSarUpiNa: | ye te sattvA hitAloke yakSiNyA saha mohitA ||143|| teSAM siddhirna bhavenmantrAM vAcAduzcariteritAm | bodhisattvo mahApuNya: bahurUpI maharddhika: ||144|| pradoSya cittaM mantreze kuta: sidhyanti mAnavA: | mudraitA paJca varA proktA buddhaizcApi maharddhikA ||145|| vajrapANirmahApuNyA tAM ca kSipraM suyojayet | tathaiva hastAvudvartya zvetacandanakuGkumai: ||146|| tathaiva saMpuTAkArau kuDmalAkAraveSTitau | zira:sthAne tathAnyastau…cApi susthitau ||147|| @393 sA tu vajrazirA jJeyA mahAmudrA hitA vido: | yakSasenApatermudrA dvitIyA bhavati mUrdhajA ||148|| uSNISamudrA hitAloke uSNISaM yakSapaterhitam | tadeva vajraM zirAmudrA UrdhvamaJjalisthApitAm | eSa mudrA mahAmudrA uSNISeti pragIyate ||149|| tRtIyA vajrodbhavA nAma lalATasthAne tu sA bhavet | saMnyastAJjalisaMpUrNA dhruvau madhyeSvanAmikau | eSA vajrodbhavA nAma vajrapANe’rthasAdhikA ||150|| caturthI tu mahAmudrA vajravakreti gIyate | uttAnau hastatalau nyasya veNikAkArasaMbhavau ||151|| vakSa:sthAne tathAnyasya madhyAGgulyAM susUcitau | eSA mudrA mahAmudrA varAyakSavare hitA ||152|| sarvavajrAlayA ca sA |… paJca mAtrA mahAmudrA vajrapANi maharddhikA ||153|| tathaiva hastau saMnyasya nAbhisthAne tu kArayet | tarjanyAM kuJcitau kRtvA aGguSThAgre tu nAmayet ||154|| tRtIye parvamAzliSya kanyasau ca susaMsthitau | baddhvA ca veNikAkArAM zeSairaGgulibhistadA ||155|| eSA vajrAlayA nAma mahAmudrA pragIyate | atraiva sarvamudrA tu laukikA ye ca vajriNe ||156|| zaivA: zakrakAzcApi riSINAM ca maharddhikA hitA | sA varA mataGgino hyagrA mudrA proktA mahAtmabhi: ||157|| yakSarAkSasapretaizca kUSmANDai: kaTapUtanai: | ye tu mudrA varA proktA viSNvIndraizca vanAhvayai: ||158|| IzAnamAtarairlokagrahaizcApi…| bhAskarenduvivasvAkSairvasavazcApi supUjitai: rakSAtmakai: ||159|| sRSTA mudravarA ye tu sarvabhUtagaNai: sadA | sarve caiva samAyAnti mudre’smiM vajramAlaye ||160|| prathitA mudravarA hyagrA kule’smiM vajramAhvaye | muktA tathAgatIM mudrAM avalokIzasyApi mahAtmana: ||161|| mudrA hyeke tu muktA vai anyeSAM prabhuriSyate | eSA mudrA mahAmudrA yakSasenApatervido: ||162|| @394 yaM baddhvA puruSA niyataM sarve bodhiparAyaNA: | eSA mudrA vara: zreSTha: paramAhustathAgatA: ||163|| ityetA paJca mahAmudrA vajrapANeryazasvina: | jApibhi: sarvakAlaM tu smartavyA ca mahAbhaye ||164|| Azu nazyanti bhUtA vai kravyAdA pizitAzinA | yakSarAkSasapretAMsi kUSmANDA: kaTapUtanA ||165|| devagandharvamanujA: kinnarAzca sasiddhakA: | grahamukhyavarA garuDA mAtarAzca maharddhikA: ||166|| ye’pi te lokamukhyAzca brahmAviSNumahezvarA: | sarvasattvAzca vai loke yeSu sarvatra mAzritA: ||167|| sarve te dRSTamAtraM vai vidravanti na saMzaya: | ete mudrA jinairhyAsI vajradhRte prabho: | mantranAthasya yakSeze lokIzasyApi mahAtmane ||168|| tasmAcca jApibhi: sarvai: niyataM siddhilipsubhi: | smartavyA japakAle tu sarvamantreSu siddhidA | yo’sau kisalayetyAhu: mudrAmAdau pragItavAm ||169|| tathaiva hastau saMnyasya ura:sthAne nyased budha: | tAmAdau veNikAM kRtvA aGgulIbhi: samantata: ||170|| sA vidyA kisalaye mudrA laukikAM mantradevatAm | tAmAdau yojayet kSipraM kSudrakarmeSu dhImatAm ||171|| jvararogagatA sarvAn nAzaMyennAtra saMzaya: | saiva sumanasA jJeyA kanyasAGgulinAmitau ||172|| paTahI tu bhavet sA tu madhyamAGgulinAmitau | kandarpI ca bhavet sA ca ubhau aGguSThamucchritau | ghaTakharparikA jJeyA anAmikAgrasunAmitau ||173|| tathaiva kuDmalaM kRtvA hastAgrau ca subhUSitau | utpalAkAracihnaM tu mudramutpalamucyate ||174|| vikAsitobhayau hastau aGgulIbhi: samantata: | eSA vai padmamudrA tu bhave jyotsnA sanAmitau ||175|| tathaiva yojitAM sarvAM aGgulyAgrAgrakAritA | eSA suparNine mudrA suparNIti pragIyate ||176|| @395 tadeva laM(saM)puTAkAraM viparyastAkAraceSTitam | sA bhaved yamalamudrA tu garutmasyApi mahAtmane ||177|| tathaiva hastau saMnyasya muSTiyogena yojitau | ubhayAGguSThamadhyasthau liGgamudreti gIyate ||178|| utthitAGguSThamadhyasthau liGgamudreti gIyate | utthitAGguSThamadhyasthau tadevaM zakhamiSyate ||179|| tadeva hastau visrajya jayA bhavati vizrutA | vijayA bhavate mudrA kanyasAGguliveSTitau | anAmikAbhi: samAyuktA ajitA bhavati pUraNI ||180|| visRjya hastau saMyuktau vAmahastena mIlayet | aGguSThAgramadho nAmya muSTiM baddhveha paNDita: | eSAparAjitA jJeyA mudreyaM ca supUjitA ||181|| catu: kumAryo vidhi jJeyA bhaginyeSu prakIrtitA | tumbarustveSa vikhyAta: jyeSThabhrAtA prakalpyate ||182|| nauyAnasamAzritA hyete ambhodheratu nivAsina: | vicaranti imaM sthAne mahApuNyamaharddhikA: ||183|| vazyArthaM sarvabhUtAnAM sRSTvA brahmavido vide | sarvatra pUjitA hyetA guhyamantraistu yojitA ||184|| amoghA siddhimetAMsi sarvakarmeSu yojitA | kSipramarthakarA: siddhA maGgalyA maghanAzanA: ||185|| zucinA zucikarmeSu sAdhanIyA tathottamai: | utthitaM jvalanaM zAntaM khacaraM kAyi siddhaye | madhyaM samadhyakarmeSu azaucaM kazmalAdiSu ||186|| ye cApi pApakarmA vai nityocchiSTAzca dehinAm | teSAM siddhyantyayatnena kSudrakarmANi vai sadA ||187|| tathaiva hastau saMyamya nAbhideze samAnayet | madhyamAGgulyata: sUcyA veNikAkAra veSTayet | sumekhalA ca sA mudrA udveSTA bhavati mekhalA ||188|| tameva madhatalau nyastau mudrA bhavati saMpuTA | saivamucchritA grIve zrIsaMpuTamucyate ||189|| nAbhisthAne tadA nyasya apasavyena bhrAmayed | rajanI mudravarA hyeSA duSTasattvanivAraNI ||190|| @396 dakSiNe karamudyamya muSTiyogena mAzrayet | mudrA muSTivaretyAhu: sarvamantrANi cUrNanI ||191|| saivAGgulimutsRjya ubhau hastau prayojitA | muSTimudrA varetyAhu: pizitAzananAzanI ||192|| sA tu saMkucitA jJeyA aGgulyAgrau sukuJcitau | mudrA sukuntA vijJeyA kuntA caiva prasAritai: ||193|| tArA sutArA vidhijJeyA ekarUpau ubhau bhavet | utpalAkArasaMnyastA tarjanIbhi: susaMhRtA ||194|| ekasUcikamityeva saMpuTAkAraveSTitau | tadeva prasAritA hastau tArA bhavati ghuSyate ||195|| tadeva hastau saMnyasya aJjalyAkArakAritau | tarjanyA mizritau zreSThau tRtIye parvaNi sthite ||196|| aGguSThau cAnte mudrA bhavati locanA | tadevAGgulimutsRjya tarjanyau saMprayojitau ||197|| tadeva vihitA mudrA mudrA mAmakyA saMprayojitau | evalA mudravaretyAhu madhyamAGgulyai: sunAmitai: ||198|| zvetA yA abhramudrA vai karaizcAtra prasAritai: | paNDarA tu bhavenmudrA muSTibhi: saMprapIDitai: | mahAprabhAvA mahApuNyA tarjanyAvucchritAvubhau ||199|| tadeva hastau saMmizra saMpuTAkAraveSTitau | tarjanIbhi: tato kRtvA netrAkAraM tu pIDayet | bhrukuTI mudravarA khyAtA mahAbhayaharI sadA ||200|| ityete cASTa mudrA vai kathitA jinavarai: purA | mahAprabhAvA mahApuNyA mahezAkhyA maharddhikA ||201|| sarvamudreSu sarvatra mantraizcApi vizeSata: | sarvatra pUjitA hyete smartavyArthaphalapradA ||202|| mahArakSA pavitrAzca maGgalya maghanAzanA: | sarvatra pUjitA buddhai: sarvamantrAMzca sAdhayet ||203|| tArA bhRkuTI caiva zvetA paNDaravAsinI | mAmakI locanA caiva sutArA tAravartinI ||204|| ityete ca mahAmudrA paThitA lokatattvibhi: | eSa rakSAvidhi: prokta: mahArakSeSu kathyate ||205|| @397 mahApApaharI hyetA mahAmudrA svayaMbhuve | lokIzasya ca vIrasya mahAyakSapatestathA ||206|| ete mudrA mahApuNyA niyatA siddhihetava: | kathitA lokamukhyaizca saMbuddhaizca yazasvibhi: ||207|| tathaiva hastau saMnyasya veNikAkArasaMbhavau | saMpIDitau viparyastau mudrA bhavati saMkulA ||208|| tathaiva sUcikAgraM tu aGkuzasyAhu varNita: | tathaiva karapuTo’graM vai unnanAmyo zira:sthitau ||209|| vikAsya aGgulIM sarvAM chatrA bhavati zobhanA | saMyamya muSTimAkArau rAtrI bhavati devatA ||210|| tAmasI visRtairnityaM mudrA bhavati tattvata: | tathaiva aGgulAM veSTau UrdhvamaGguSThanAmitau ||211|| viSaninIzanA sRSTA rekhamudrA yazasvibhi: | manasA nAmitau jJeyA mahAmAnasamudritai: ||212|| tathaiva hastAvutsRjya ekahastena mIlayet | tarjanyau veSTayenmadhyAM eSA sA garuDadhvajA ||213|| ubhau hastau samAyuktau veNimAzritya madhyajau | haMsamAleti mudreyaM nAmnA sarvatra gIyate ||214|| tadeva visRtau hastau tRsUcyAkAraveSTitau | sA bhavet vajramudrA tu mudrA zreSThatamA hitA ||215|| prakRSTA sarvamudrANAM vajrapANe: samAhitA | tadeva visRtAGgulyau padmamAlA tu sA bhavet | jyeSThA mudravarA khyAtA padmaketo: samA bhavet ||216|| eSA mudravarA divyA mahApuNyA mahodbhavA | prayuktA sarvakarmeSu siddhimAyAnti dehinAm | bhuvi maNDalavikhyAtA prasiddhA sarvakarmasu ||217|| vaktrArthavakritA jJeyA ubhau pANitale same | saMnyastAGgulimagre tu tarjanyAGgulimucchritA ||218|| mudrA vakramiti jJeyA arddhavaktrA tu kanyasai: | samau muSTitalau jJeyau aGguSThottamanAmitau ||219|| lohitAmudramityAhu: madhyamAnAmitasulohitA | nIlalohitikA jJeyA mudrA rudrasya mUrdhnajA ||220|| @398 mahAprabhAvA vikhyAtA yA mudrA bhuvi maNDale | sarvavighnaharI devI duSTasattvanivAraNI ||221|| sA mudrA kathyate loke zRNudhvaM bhUtikAMkSiNa: | tathaiva hastau saMyamya muSTimAdau prakalpayet ||222|| visRtau madhyamau jJeyau ISit saGkucitAtha sUcitau | mahAmudrA iti khyAtA mudrA sA bhayasUdanI ||223|| tathaiva sUcyAgrau tau hastau suvyaktamIlitau | eSA viSNumiti khyAtA mudrA sarvatra pUjitA ||224|| vrAhmI tu bhave mudrA ubhau aGguSThamizritau | tathaiva kuGmalAkArA mudrA vaindrIti ucyate ||225|| sA bhavenmAhezvarI mudrA ubhau kanyasamucchritau | tadeva hastAvutsRjya nRtyayogena mAzrayet ||226|| vAmabAhustadA nityaM ubhayAgraM prakalpyate | dakSiNaM bhujamAzliSya tarjanyAkAraveSTitam ||227|| eSA vajradharA nityaM varAhIti prakalpyate | tadeva visRtau bAhu nRtyayogena kalpitau ||228|| ubhau tarjanyAkArata: kSiprau vajracAmuNDi mucyate | sa eva visRtAkArau ubhau pANau samAzritau ||229|| UrdhvamAzritya gatA dRSTi: ghorA cAmuNDi mucyate | kaumArI tu bhavenmudrA kArttikeyasya mahAmahI ||230|| tadeva hastau vinyasya sUcyAgraM tu mIlayet | visRtairaGgulIbhizca iyaM mudrA sarvamAtarI ||231|| eSA sarvamudrANAM mAtarANAM tu maharddhikA | etena sarvakarmA vai bAlizAnAM tu kalpayet ||232|| sUtikAnAM ca nAriNAM garbhasthAnaM ca dehinAm | rakSamokSaNamudreSu pretavyantarakazmalai: ||233|| mokSaNArthaM tu kalpIta grahamAtaranairRtAm | hitArthaM prANinAM loke mudrA bhavati sukhAvahA ||234|| zreyasa: sarvamantrANAM bhUtAnAM prayuktA sukhadA hitA | kSudrakarmeSu sarvatra yojayet sarvatra jApina: ||235|| ete mudrA sadA mantrairetaireMva prayojayet | tathaiva hastau saMnyasya svakuNDalAbhogaveSTitau ||236|| @399 aGgulIbhi: samantAd vai mudrA nAgIti gIyate | tathaiva maGgulimadhyasthau sUcyAgraM tu mIlitau ||237|| bhavennAgamukhI mudrA prakRSTA sarvakarmasu | yA sA mudravarA jJeyA mAlA loke prakalpate ||238|| tathaiva hastau saMnyasya aGgulIbhi: samantata: | veNikAkAra baddhA vai muSTyAkAraM tu kArayet ||239|| tathaiva saMpuTAkArau aGguSThau madhyanAmitau | sA bhavenmAlamudrA tu sarvakarmArthasAdhanI ||240|| tathaiva maGgulibhirnityaM ucchritai: saptabhi: sadA | sA tu saptacchadA mudrA tRSu lokeSu gIyate ||241|| ete mudravarA hyagrA yathoktAste darzitA purA | eteSAnAM tu mudrANAM nirdiSTA pUrvavistarAm ||242|| sarvA hyekatamA jJeyA vidhinirdiSTadarzitA | vistarArthagatA hyete vikalpArthA: savistarA: ||243|| smRtA: sarve bhavenmudrA sarvamudraistu mudritA | mudrA cASTazatA jJeyA uktA sarvArthasAdhikA ||244|| eka eva bhavet teSAM yathAsaMkhyArthapUraNI | nRtyayogena sthitvA vai UrdhvaM pazyejjApina: ||245|| lalATamaGgulI nyasya tarjanyA kanyasAnvitAm | kRtvA vai netrayogena sthitako’JjalinA nyaset ||246|| sarvatrAdarzanI nAma mudrA cASTazatAtmikA | anena mantrA sidhyante yathoktA sarvajJadarzinA ||247|| sarvamudrAstu atraiva prayoktavyA hyavikalpata: | yathoktamudrAgaNA hyeSa ukto’yaM mantra samAsata: ||248|| iti || AryamaJjuzrImUlakalpAt bodhisattvapiTakAvataMsakAnmahAyAnavaipulyasUtrAt sarvatathAgatAcintyadharmadhAtumudrAmudritA tricatvAriMzatima: svacaturtho mudrApaTalavisara: | @400 46 mahAmudrApaTalavisara: | atha khalu bhagavAM zAkyamuni: punarapi zuddhAvAsabhavanamavalokya maJjuzriyaM kumArabhUta- mAmantrayate sma-zRNu tvaM maJjuzrI: paJcamamudrApaTalavisaraM tvadIyaM sarvatathAgatadharmakozAnupraviSTaM paramaguhyatamaM dharmadhAtvasaMkhyeyAcintyamudrAmudritaM sarvamantracaryAnupraviSTaM paramarahasyatamaM sarvalokotta- rotkRSTatamaM sarvalaukikAnucaritAM modyatamam | katamaM ca tat ? bhASiSye’ham | pUrvaM tathAgatai: bhASitavanta: || atha maJjuzrI kumArabhUto bodhisattvo mahAsattva: punarapi utthAyAsanAd bhagavata: caraNayornipatya bhagavantametadavocat-tat sAdhu bhagavAM dezayatu sarvamantracaryAnupraviSTAM sarvasattvA- nAmarthAya asmAkaM cAnukampAmupAdAya mahApraNidhAnamahAnirhAramahAbodhimaNDopasaMkramaNacaryApari- pUraNatAya paJcamaM mahAmudrApaTalavisaram | saMkSepata: paJca caiva mahAmudrA: | aparyantA ca sthitamudrAM AhvAnanavisarjanasarvakarmArthasarvamanorathamAzAparipUraNatAyai sarvamantratantramahAmudrAnu- pravezanatAyai sarvasattvasaMtoSaNamahAsamayasarvamudrAnupravezanatAyai yasyedAnIM kAlaM matthase iti || evamuktastu bhagavatA zAkyasiMha narottama | maJjupratibho dhImAM tUSNIM tasthau tadAntare ||1|| iyaM vasumatI kRtsnA SaDvikAraM prakampire | sarvabhUtagaNA trastA kSubhitaM cApi jhaSAlayA: ||2|| tRdhAtugataya: sattvAstatkSaNAdeva mAgatA: | dRSTvA AgatAM sattvAM vavre vANi RSisattama: ||3|| zAkyakulajo dakSa: mudrAM deze tu tatkSaNAt | yaM baddhvA puruSA prAjJA niyataM bodhiparAyaNA: ||4|| sarvamantrAzca siddheyu saugatA ye ca laukikA | paJca caiva mahAmudrA baddhA munivarai: purA ||5|| adhunA zAkyamuddekSya: baddhvaitA tRbhavAlaye | svayameva bhagavAM zAstu hastottAnatAM kRthA ||6|| veNikAkAramAveSTya madhyamAGguli nAmayet | kanyasau saMsparzayed dhImAM ubhA aGguSTha ucchraye ||7|| aGkuJcamaJjalyAkAraM darzayenmaJjurave hitAm | eSA mudrA mahAmudrA sarvabuddhAnuvarNinI | sarvathA sAdhitA devI pUrNeti ca gIyate ||8|| tadeva hastau bhrAmayitvA tu nAbhideze tu saMnyaset | AzAsaMpAdinI kSipraM mahApuNyA hitA hi sA | manoratheti samAkhyAtA durdAntadamanI sadA ||9|| @401 tadeva hastau saMnyasya muSTiyogena veSTayet | ura:sthAne sadA nyasyA tRtIyA bhavati sunirmalA ||10|| caturthI tu bhavet sA tu zira:sthAne sumudrayA | paJcamI tu bhave jyeSThA muktA sarvagatAM nu guNAn ||11|| lokadhAtrI tu sA jJeyA prasiddhA sarvakarmasu | eSa eva sadAyoga: prayoktavya: sarvakarmasu ||12|| AkRSTAvaGgulitarjanyau AkRSya vazyatA hitA | vikSiptairvisarjanaM kuryAt manasA mokSa eva tu | sarvaM darzayet kSipraM sarvakarmArthasAdhayediti ||13|| AryamaJjuzriyamUlakalpAt bodhisattvapiTakAvataMsakAt mahAyAnavaipulyasUtrAt catu:catvAriMzatima: mahAmudrApaTalavisara: parisamApta iti || @402 47 caturbhaginImaNDalamanupravezasamayaguhyatamapaTalavisara: | atha khalu bhagavAM zAkyamuni: punarapi zuddhAvAsabhavanamavalokya taM ca mahAparSanmaNDalaM anantavyUhAlaMkArasarvajyotiprabhAsvara vikurvANAnantaguhyatamaM sarvaguhyatamaM sarvamantrAnucaritaM nAma samAdhiM samApadyate | samanantarasamApannasya bhagavata: UrNAkozAd razmayo nizcaranti sma | sarvatazca samantA dazasu dikSurityUrdhvamadhastiryak mahatAvabhAsenAvabhAsya sarvamantrAM saMcodya punarapi bhagavata: UrNAkozAntarhitA | samanantarAntarhite razmibhi: caturdikSu ca adhazcordhvaM catvAra: kumAryo bhrAtRsahitA tasminneva mahAparSanmaNDale adha: sumeruparvatarAjasamIpe buddhAdhi- SThAnenAdhiSThito’bhUt | saMnipatitA saMniSaNNA mahAbodhisattvakumArabhUtaM riddhyA vikrIDana- saMdarzanArthaM mahAmantracaryAnirhArArthaM sarvalokottaralaukikamantracaryAkrIDAsamanupravezavazamAkarSasamA- zvAsanacaryAsamanupravezanArtham || atha khalu bhagavAM zAkyamunirvajrapANiM bodhisattvaM mahAsattvaM tasminneva parSadi saMnipati- tam, ISinnirIkSya sarva ca bodhisattvagaNam || atha sA sarvAvatI parSadiha mahApRthivI ca devatAgaNaparivRtA mahAbhUtaikamantrAlayaM oSadhyo mahAjyotISiM nAgAM saMcAlya pracalitA raNitA praraNitA kSubhitA saMprakSubhitA | dakSiNA digunnamati, uttarA digavanamati, pazcimadigunnamati, pUrvA digavanamati, antAdavanamati, madhyAdunnamati, madhyAdavanamati, antAdunnamati, mahatasya cAvabhAsasya loke prAdurbhAbo’bhUt | anyAni cAprameyAni asaMkhyeyAzcaryAdbhutAni prAtihAryANi saMdRzyante sma | tAzca devasaMghA ni:prapaMcamahatAlambanajJAnazAntipadaM nAma samAdhiM samApadyate sma yanna zakyaM sarvapratyekabuddhA- rhattvamahAbodhisattvairapi jJAtum | ka: punarvAda: samApadyetuM anyeSAM sarvalaukikalokottarANAM tIrthAyatanAnAM abhibhavanArthaM sarvamantratantrAnupravezanArthaM sarvavimokSadharmaparipUraNArthaM sarvasattvAnAM ca zAntipadamanuprApaNArthaM sarvabhUtamanukampAbhUtakoTitathatAcintyabodhimaNDavajrAsanamAkramaNatiSTha- padamanuprApaNArthaM ca bhagavAM zAkyamuni: dhyAyanta: sthito’bhUt || atha khalu maJjuzrI: kumArabhUto bodhisattvo vajrapANiM bodhisattvaM mahAyakSasenApati Amantrayate sma-bhASa bhASa tvaM bho jinaputra sarvamantracaryAnupravezaM sarvalaukikamantrANAM sArabhUta- tamaM paramarahasyaM sarvabhUtasattvAnAM samayAnupravezaM yathAzayamanorathasarvapAripUrakam | anujJAtastvaM bho jinaputra | sarvabuddhairbhagavadbhi: atItAnAgatapratyutpannaistathAgatamantrakozasarvajJatAparipUraNArthaM iha kalparAjapaTalavisare sarvavikrIDAlIlAcintyAzcaryAdbhutavikurvaNasaMdarzanArthaM sarvajJajJAnamudbhAvanArtham || atha khalu vajrapANi: bodhisattvo mahAsattva: maJjuzriyaM kumArabhUtamAmantrayate sma-zRNvantu bho | dharmadhara sarvatathAgatAnAM samatAnurakSaNadakSakathAyAsyahaM catu:kumArINAM bhrAtRsahitAnAM sarahasyaM paTavidhAna homajApakAlakriyAniyama: pratimAvidhAnamaNDalasamaya AhvAnanavisarjanA- pUjanArghadIpagandhadhUpamAlya vilepanacUrNavastra nivedanadhvajapatAkaghaNTAmAlapradIpasrag vidhi sAdhana @403 sAdhyopAyaniyamakrama: zAntikapauSTikAbhicAruka antardhAnAkAzagamanapAdapracArikavazIkaraNAve- zanavidveSaNotsAdanazoSaNamohanastambhanamAraNavividhasattvAkArakaraNapIDanatarjanabhartsanabahupadApada- karaNakriyo mArgasaMdarzanayatheSTakarmaphala: bandhanarohaNAvandhyakaraNasarvakarmamantratantrasAdhanaupayikeSu sthAneSu niyojana: siddhiparipUraNA | tacchrUyatAM bho jinaputra || atha vajrapANi: zrImAM praNipatya sugataM vibhum | uvAca madhurAM vANIM...zabdArthabhUSitAm ||1|| anelAM karNasukhAM caiva madhurArthasukUjitAm | bahvArthakarImiSTAM sarvamantrAspadakarI brahmasvaraninAdinIm ||2|| kalaviGkarutA ghoSA spaSTagambhIrasaMyamI | * * * * sUkSmArthatattvAvacodanIm ||3|| sarvamantrezvarIM caiva vAcaM bhASe’tha vajradhRk | zRNotha bhUtagaNA: sarve devasaMghA maharddhikA ||4|| vakSyamANAM tathAkalpa savistaraM sarvakarmikam | caturmUrtirmahaujaskacaturdikSu samAgamam | caturvarNasamAyuktaM caturakSarabhUSitam ||5|| caturmantrasamopetaM sa pumAM paJcamAzritAm | caturthagatimAhAtmyaM caturbhUtasamAgamam ||6|| sabhrAtRpaJcamaM jyeSThaM mahAbhUtAkAzamudbhavam | sarvatrApratihataM zreSThaM sarvamantrArthasAdhanam ||7|| sarvakarmakaraM pUjyaM jyeSThaM maGgalyamaghanAzanam | pravRttaM sarvabhUtAnAM mantrarUpeNa zreyasAm ||8|| catu:kumAryeti vikhyAtA kumArA paJcamAtmakA | vAdyambu jyotiSiM pRthivIM khapaJcamAtmakAm ||9|| teSAM mantrarUpiNyAM vipAko bhavati dehinAm | paJcamo zreyaso mukhyo bhrAtRrUpeNa mantrarAT | teSAM mantraM pravakSyAmi aparAkhya zRNotha me ||10|| atha te sarvabhUtA vai prahRSTamanasA abhUt | niSaNNA dharmatAM jJAtvA saumyacittA samAhitA | zrotukAmA hi vai sarvo nizcalAyatalocanA ||11|| atha maJjuvara: zrImAM UrdhvakSa sugatAtmajam | vajrapANiM mahAyakSaM sarvamantrezvarAlayam ||12|| @404 kRpAvakRSTahRdayo aparo’bhUt tadantare | …sarvabuddhA vai pratyekArhazrAvakA ||13|| bodhisattvA mahAsattvA dazabhUmisamAzritA | sarvasattvA tathA loke mukhyA agratamAzca ye ||14|| niSaNNA sarvata: sarva gatipaJca suyojitA: | janmino varamukhyAzca parA: parapUjitA ||15|| bhavAgrA hyAvIciparyantAM anantAM dhAtumAzritAm | trijanmAdhyakSaparyantA dazabhUmAdhipA parA | zrotukAmA hi vai sarve nipetustaM samAgamam ||16|| atha vajradharAdhyakSo viditvA sarvamAgatam | sattvAM bodhisattvAMzca sarvamantrezvarAlayAm | surajyeSThAM tathA devAM dazabhUmyezvarAm ||17|| sarvasattvAM viditvainAM prasannAM buddhazAsane | mantraM pratyAhareddhImAM mantranAthezvarastadA ||18|| nama: sarvabuddhAnAmapratihatazAsanAnAm acintyAdbhutarUpiNAm | oM^ turu turu hulu hulu mA vilamba samayamanusmara mama kAryaM sAdhaya hUM^ hUM^ phaT phaT svAhA || sarvakarmiko’yaM mantra: | hRdayo’yaM sarvabuddhabodhisattvAnAM sarvalaukikalokottarANAm | sarvavyAdhirAjAdhipatInAM ca mUlamantro’yam, anena sarvakarmANi kArayet || sarvadravyANi sAdhayet sarvakarmakaro vibhu: | anena tu sadA karma kuryAt kSiprArthasAdhane | tatra mantraM pravakSyAmi devasaMghA zRNotha me ||19|| oM^ deva svAhA | sArthavAhAyastumburermantra: | oM^ jaye svAhA | oM^ ajite svAhA | oM^ aparAjite svAhA | ete mUlamantrA sabhrAtRsahitAnAM caturbhaginInAM lokapUjitAnAM hRdayAni bhavanti | tAsAm oM^ rUpiNi oM^ virUpiNi vizvAtmane | ete hRdayodbhavA mantrAstumburerhRdaye mantrA bhavanti | oM^ devezAya svAhA | upahRdayAni bhavanti | oM^ vAmAni pizAci oM^ mahA- rAkSasi svAhA | oM^ vikRtarUpiNi svAhA | oM^ prakIrNakezI kRtAntarUpiNi svAhA | oM^ vajrarUpiNi kRtAntarAtri bhayAnaki svAhA | tumbure: sArthavAhasyopahRdayaM bhavati | oM^ caturvakravibhUSitamUrtitrinetrAlambodara bahurUpi svAhA | oM^ dhu dhu jvalaya sarvadizAM svAhA | sarveSAM bhaginInAM bhrAtRsahitAnAM divyastu mantro’yam | oM^ hUM^ sarveSAM zikhA | oM^ hrI: ja: sarveSAM zira: | oM^ dhyAyini svAhA | sarveSAM mantra: | oM^ dRk sarveSAM netra: | oM^ bhaginInAM bhrAtRsahitAnAM candanakuMkumAnuliptAnAM samayAca rakSitAnAM himavantasasAgaracAriNAM dRDhavratAnAM buddhadharmasaMghAnujJAtAnAm zrI: | hrI: | rIm | vrI: | bhuja: | eSa sarvabhaginInAM @405 sarvabhrAtRsahitAnAM gAtre mahAmantra: sarvakarmika: prasiddha: sarvakarmasu paramaguhyatama: | oM^ AyAhi mahAdeva vizvarUpiNe svAhA | oM^ tumbare sArthavAhasyAhvAnanamantrA: oM^ gacchagaccha mahAdeva vizvAtmane svAhA | tumbure: sArthavAhasya visarjanamantrA: oM^ AyAhi devi kumArike kiM cirAyasi samayamanusmara | mama kAryaM saMpAdaya svAhA | jayAyAhvAnanamantrA: oM^ AyAhi mahAbhogini kAryaM me sAdhaya samayamanusmara svAhA | oM^ mahAyogAndharivistIrNa- dhanapriye svAhA | ajitAyA AhvAnanamantrA:-oM^ zmazAnavAsini rUpaparivartini dehAnucare svAhA | aparAjitAyA AhvAnanamantrA: punareva sarvamaNDalAM laukikalokottarAmAlikhet | sarvakarmeSu ca yojayet | parakalpavidhAnenApi IpsitamarthaM sAdhayet | asminneva kalpavisare mUlakalparAjapaTalasaMmatAsaMmatazcatu:kumAriNAM kumArasahitAnAmAdimAkhyAyate mantro’yaM buddhAtmajo yamicchati || sarvakarmikamityAhu: buddhaputrA maharddhikA | kulAgrA mantramukhyAzca sarvamantrezvaro vibhu: ||20|| karoti vividhAM karmAM vicitrAM sAdhuvarNitAm | prasahyaM cApi bhUtAnAM cittaM harati tRjanminAm ||21|| gatyarthavazyatAhetu nApatyArthasamudbhavam | prasahyaM kurute karma gatiyonivinirgata: ||22|| caturbhaginyeti vikhyAtA... | sabhrAtRsahitA nityaM mahodadhinivAsina: ||23|| nauyAnasamArUDhA sabhrAtRsahapaJcamA | karNadhAro’tha cittAsAM tumbururnAma saMjJita: ||24|| vicaranti mahIM kRtsnAM sattvAnugrahatatparAm | vicitrarUpadhAriNyo vicitrAbharaNabhUSitA: ||25|| vicitraiva phalaM tAsAM vicitropakaraNapUjitAm | paryaTanti mahIM sarvAM sazailasahasAgarAm ||26|| tAsAM mantro mahAjyeSTha: tumbururnAma iSyate | sArthavAhasya mantro vai tryambakasya janAdhipe | caturakSarasaMyogA oGkArasapaJjaka: ||27|| prathama: sarvamantrANAM cArcanaM kuryAt gandhadhUpadIpamAlyopahAravizeSai: | balividhAnaM dattvA japaM kuryAt anAkulapadAkSarai: guhyapradeze | eSAmanyatamaM zreSThaM mantraM gRhItvA tri:kAla- maSTasahasraM japet | AgatAyA arghaM dattvA sarvakarmANi kArayet | arghamantraM cAtra bhavati-oM^ pravigRhNatu bhaginya: sabhrAtRsahitA cArgham | samayamadhitiSThantu svAhA | arghamantrA sarveSAM bhrAtRsahitAnAM sarvopacAramantrANi bhavanti-oM^ jvala jvala mahAhutAzArci mahAdyutInAM @406 svAhA | sarveSAM pradIpamantrA:-oM^ dhUM^ dhUM^ | bharitavAsini dhUpazikhe surabhigandhamanohare pratigRhNatu devya: bhrAtRsahitA: dhyAyantAM svAhA | dhUpamantra: sarveSAm- oM^ kusumavAsini kusumADhye surabhimAle sugandhimanohare vane kusumA jAtA: sukumArA: sugandhina: | tAM nivedito bhaktyA pratigRhNadhvaM manojavA svAhA | puSpamantrA:-anena pUjAM kurvIta | oM^ gandhagandhAdhivAse svAhA | gandhamantrA:-oM^ baline balini svAhA | balimantrA:- oM^ lAlAvati svAhA | nivedyamantrA:-oM^ sU | vastramantrA:-oM^ phaT | ghaNTAmantrA:- oM^ svaravyaJjanamantrA:-oM^ chAdaya chatramantrA: | oM^ dodhUyate dhUyate svAhA | camaramantrA | oM^ kelimahAkeli hRdayaMgame svAhA | sarvadravyopakaraNAJjanarocanAdarzaprasAdhanamantrA:- oM^ samastavyApini svAhA | sarvadigbandhavajraprAkAramantrA:- oM^ maNDaline svAhA | ityUrdhvamadha: bandhamantrA: | sarvatazca samantAzeSabandhaM bhavati oM^ nama: sarvabuddhAnAmapratihatazAsanAnAm oM^ hUM^ ha: | sarvakarmiko’yaM mahAvidyArAjA zAsano nAma vazitA sarvabhUtAnAM catu:kumArINAM sabhrAtRsahitAnAM pIDano zoSaNo rodhano bandhana: vazayitA nigrahAnugrahe rata: sarvabhUtagraha- mAtara sarvakarmeSu apratihatazAsana: guhyepradeze avavarake vA japyamAnazcaturbhaginInAM sabhrAtR- sahitAnAM yaM rocate taM kArayati | yAcyamAnastu yaM varaM rocate, taM varaM yAcayitavyA | zIghraM varamanuprayacchati | evaM bandhanatADanatarjanatarjanamAraNAdIni karmANi kurvanti | anenaiva vidyArA- jenopatapyamAnA sahajapyamAnA sarvakarmANi kurvanti | AsAM mantrANi bhavanti | visarjanAdhyeSaNA- dIni kAryANi kurvanti || oM^ rUpiNi gaccha gaccha samayamanusmara svAhA | jayAyA visarja- namantrA: | oM^ vAmane pizAci prakIrNakezi vizvarUpiNi gaccha gaccha mama kAryaM sAdhaya svAhA | vijayAyA visarjanamantra:- oM^ lahu lahu rUpiNi gaccha gaccha samayamanusmara mama kAryaM samAdAya svAhA | ajitAyA visarjanamantrA:- oM^ vizvarUpiNi vikRte vikRtAnane sarvaduSTa- nivAraNi gaccha gaccha mamArthaM sAdhaya svAhA | aparAjitAyA visarjanamantrA: | ete visarjanA- dhyeSaNamantrA: | yanmanISitaM kAryaM | vicitrakusumairaJjaliM pUrayitvA yAcayitvA prasAdya ca devInAmagrata: sabhrAtRsahitAnAM kSeptavyA: | tatastA muktA bhavanti | sabhrAtRsahitA sAMnidhyaM ca kalpayante | yatheSTaM ca varamanuprayacchanti vicaranti yathAsukhamiti | vAcA vaktavyA prati- dinaM ca kartavyamevamuparudhyamAnA mokSaNAcca sAMnidhyaM na parityajanti | satatakriyA anyathA uparudhyamAnA nAvatiSThante kartavyam || atha te bhaginya: sabhrAtRsahitA: tharatharAyamAnA: pIDyamAnAzca vepathurupajAtazaGkA bodhisattvAnubhAvena caturdikSurAgatya evaM vAcamudIrayante-paritrAyasva bhagavaM vajrapANi paritrA- yasva | pIDitA: sma bhagavaM supIDitA: sma | gatiranyA na vidyate | tvameva bhagavaM zaraNam | tvameva trANamiti || atrAntare vidyArAjena zAsane suzAsitA sarvadevanAgayakSagandharvAsuragaruDakinnara- mahoragamanuSyAmanuSyA sarvasattvAzca sarvagatisaMgRhItAzca suvinItAzca suzAsitA mahAvidyA- @407 rAjena vajrAdhipatinAnubhAvena tA: bhaginya: bhrAtRsahitA: bhItA: suvinItA ArtasvaraM krandamAnA: avatiSThante | atha khalu maJjuzrI: bodhisattvo mahAsattva: tAM devatAM bhrAtRsahitA- nAmantrayate sma-mA bhaiSTata bhaginya: mA bhaiSTathA | buddhaM zaraNaM gacchadhvam, dvipadAnAmagram | dharmaM zaraNaM gacchadhvam | virAgANAmagram | saMghaM zaraNaM gacchadhvaM gaNAnAmagryam || atha tA bhaginya: sabhrAtRpaJcamA: buddhaM zaraNaM gacchanti | dharmaM zaraNaM gacchanti | saMghaM zaraNaM gacchanti sma | tatastA: sukhasaumanasyA: parameNa sukhasaumanasyena samanvAgatA abhUvan | muktagADhabandhanAtmAnaM saMjAnate sma | prItIsukhasamarpitA: labdhaprasAdaparamasaMjAta- hRSTaromakUpA: idamudAnamudAnayanti sma- aho AzcaryamidaM prApto ratnatrayodbhave | sukhitA: sma kSaNAllabdhAt sarvadurgatighahitA: | sugatau svargamokSau ca sadA buddhinivezitA ||28|| tatastAM tuSTamanaso maJjughoSaM nirIkSa ca | praNipatya caraNau mUrdhanA idaM vAcamudIrayam | trAtastvaM sarvadu:khebhya: gatistvaM bho mahAdyute: ||29|| yastvaM sarvadharmANAM gabhIrapadamakSarA | tvaM dezayase nAtha bandhubhUta namo’stu te ||30|| AjJApaya mahAvIra mantranAthaM jinAtmajam | kimAnItA: sma devena AjJAM kiMkaravANi ha ||31|| evamuktastu vIro vai sarvabuddhAtmajo vibhu: | uvAca madhurAM vANIM devatAbhi: sa codita: ||32|| gaccha tvaM zaraNaM bhUya: vajrapANijinAtmaje | avaivartikasaMdho vai bodhisattvAgrajo bhavet ||33|| tRratnamAdau kRtvA vai vaMzajaM jinavarAtmajam | citraM ca bodho IradhvaM maitracittA bhavotsukA | tato vA sarvata: kRtvA jaghnu: svasthatAspadam ||34|| tatastA devatA: sarve praNipatya jinAtmajam | AjJAM saMpAdya sarvaM vai yena vajrI tadonmukhA ||35|| namaskRtvA tu tAM kSipraM vajrapANiM mahAdyutim | abhiSTutya tata: sarve sthitA: tanmukhodbhavA: ||36|| prasamIkSya tadA kanyA sabhrAtRsahapaJcamA | vajrapANiM ca yakSezaM nirIkSamANA: sthitA: | abhUvaM nityArthamAspadA devya: anityArthArthabhUSitA: ||37|| @408 praNAmamadhurAM vAcAmAtmamantrArthazobhanAm | namaste sarvabuddhAnAM bodhisattvAM maharddhikAm ||38|| pratyekArhasaMghaM ca asatAMzcaiva yoginAm | AtmamantrArthavistAraM kathayAmo mahAdyute ||39|| yathAtattvAvabodhArthaM janAnAM tu mahItale | sarahasyaM guhyamantrANAM tvadvakSAnnisRtAtmanAm | anurakSArthamantrANAM AspadArthArthabhUSaNAm ||40|| evamukte tu mantreza: vajrapANirmahAdyuti: | ISismitamukho bhUtvA vilokya vikasanmukha: ||41|| pUjayAmAsa tAM kanyAM sabhrAtRsakhIjanAm | anujJAtaM mayA yUyaM nirvizaGkA bhaviSyatha ||42|| saMzrAvya kalpavistAraM sarahasyaM samaNDalam | jantubhi: pUjitA nityaM varaM vo dAsyatha sarvadA ||43|| RSibhi: pUjitA yUyaM yakSarAkSasakinnarai: | garuDairdevagandharvai: asuraizcApi maharddhikai: ||44|| kUSmANDai: mAtaraizcApi samagrai: somabhAskarai: | lokapAlai: dhanAdhyakSai: patadbhi: vasavaistathA ||45|| tairiveyaM surAdhyakSai pizAcoragamAnuSai: | bhUtAdhyakSai: nizAdhyakSai: pizitAzanavyantarai: | rAkSasAdhipamukhyaizca raudracittairviheThakai: ||46|| daityadAnavasaMghaizca yamai: pretamaharddhikai: | mAnuSAmAnuSaizcApi brahmaviSNumahezvarai: ||47|| suramukhyairmahAjyeSThai: siddhacAraNapUtanai: | yogibhirjinaputraizca pUjitA vo bhaviSyatha ||48|| …na saMdeho prabhAvA varakramA | jayAyA mantramityAhu: kalpavistAravistarA ||49|| navakoTyastu mantrANAM tantrakalpasavistarA | vijayA caiva mantrANAM SaSTirlabdhA prakIrtitA ||50|| ajitAyA tu bhavenmAtra lakSaSoDazakodbhavA | aparAjitAyA tu kanyAyA catu:koTya: udAhRtA: ||51|| tumbure: sArthavAhasya navakoTyo’tha gAyata: | tatpramANA bhavet kanyA nRsurAsurapUjitA: ||52|| @409 sarvaM zaivamiti khyAtaM sarvairbhUtalavAsibhi: | mayaiva nigaditaM pUrvaM kalpe masmiM savistare ||53|| pazcAdanyo jana: prAhu: kalpamantrAM pRthak pRthak | tumburu: sArthavAhasya tryambakasya tu dhImate: ||54|| anantA kalpavistArA zarvasyAsya kapardine | yatprabhAvArthaM mantrANAM siddhiM yAsyanti bhUtale ||55|| anujJAtAtha vai yUyaM kalparAje’tha vai sadA | bhASadhvaM mantratantrANAM sarahasyaM savistaram | saguhyaM guhyatamaM cApi sarvasattvasukhodayam ||56|| ityuktvA vajradhRk zrImAM vajramAzritya lIlayA | tUSNIMbhUta tadA tasthau ratnapaGkajamucchRte ||57|| atha tA: kanyakA: kSipraM sabhrAtRmatha paJcamA: | praNipatya mantranAthaM vai yakSezaM jinavarAtmajam ||58|| vajrapANiM mahAvIraM mantranAthezvaraM vibhum | uvAca madhurAM vAcAM ekaikAmanupUrvata: ||59|| maNDalaM tu samAsena vakSye’haM bhujayodayam | jyeSThamaNDalamityAhu: jayA jyeSThamagAyata ||60|| vijane rahasi saMpAte vigate caiva mahAjane | pracchanne’graprasaMbAdhe sarittIre ziloccaye ||61|| vivikte kAnane ramye buddhAdhyuSitamandire | zUnye devakule cApi zUnye vezmasu zodhite ||62|| ekavRkSe zubhe ramye mahodadhisamAzraye | ekaliGge zmazAne ca vigate dhUmapAMsubhi: | vajrAsanamahApuNye dharmacakre suzobhane ||63|| yatra zAntiM gato buddha: yatra jAto mahAmuni: | ete sthAnA bhavenmukhyA maNDalAlikhane zbhA | gaGgAtIre’tha sarvatra sadvIpapulinAzraye ||64|| saridvarAzca mukhyA ye kIrtitA lokavizrutA | teSu tIreSu sarvatra nityaM maNDalamAlikhet ||65|| samantAt sarvatoyAntA mahodadhisamaplavA | himavantavindhyA toyAntA prasthitA nimnagAmbudhe: | saridvariSTheSu tIreSu yukto maNDalamAlikhet ||66|| @410 anye vA rahasi bhUbhAge uDaye vA suzobhite | devAyatanaramyeSu stUpe cApi mahocchrite | dhAtugarbhe tathA caitye vApIkUpAsu vIthikai: ||67|| teSu tIreSu sarvatra madhye cApi suzobhitai: | goSThe padmasaratsarvAM kvacit toyAzrayodbhavai: | anyairvA sthAnAgrairnityaM vihArArAmabhUSitai: ||68|| yatheSTamanaso tuSTi: munijuSTe mahItale | parvatAgrairgrahaizcApi kandarai: sAnucihnita: ||69|| zAntairAvasathairdivyai: grahaizcApi vijantubhi: | dhyAnAnukUlai: prazastaizca RSimukhyairniSevitai: ||70|| yatra vA manaso tuSTi: tatra maNDalamAlikhet | eSu sthAneSu vai nityaM yathoddiSTai: supUjitai: ||71|| nipeturdevatA: kSipraM sAMnidhyaM cApi kalpayet | tatra sthAne tadA nityaM japahomakramo vidhi: ||72|| ye sAdhyA mantramukhyAzca uttamAdhamamadhyamA: | sidhyanti mantrA: sarve vai siddhakSetreSvihodite ||73|| sidhyanti sarvamantrA sarve vai jyeSThamadhyamakanyasA | vividhA hi bhave siddhi: trividhaiva kriyAvidhi: ||74|| triprakArastu mantrANA tridhA kAlaprabhedata: | trisaMdhyaM sarvamantrANAM tridhA karmaphalonmukhA: ||75|| zAntikaM karma nirdiSTaM jayAkhye maNDale zubhe | vijayAkhye tu pauSTyarthaM ajitAkhye cAbhicArukam ||76|| aparAjitAkhye tathA nityaM nirdiSTaM kSudrakarmasu | sarvakarmasu mantrajJa: tumburAkhyaM samAlikhet ||77|| paJcaiva maNDalA jJeyA ambhodhe tu nivAsinAm | samantAccaturasraM vai uktimAtraM khaned bhuvi ||78|| caturhastASTahastaM vA saMzodhya pANinA puna: | kaThaNNa: zarkarAGgAra: tuSakezamavaskarAm ||79|| kapAlAsthizakRdduSTAM saMzodhya pANinA tata: | svayaM cApi paraistatra sarvAvaskaratAM japet ||80|| kRmijantusamAkIrNA: saMzodhya: yatnato vratI | ApUryAraNyamRttikai: zucibhizca sugandhibhi: ||81|| @411 nadIkUlodbhavairmedhyaistathA valmIkAgrasaMbhavai: | goSThabhUtalayormadhye tadanyairvA pArthivodbhavai: ||82|| sikatAbhi: samantAd vai saMchAdya prasannadhI: | athavA gomayamizrairvA mRttikAbhi: samantata: ||83|| samantamAlepayet kSipraM paJcagavyasamAzritai: | kuGkumAktaistathA snigdhai: vividhai: gandhamizritai: ||84|| mRttikAbhi: samantAd vai maNDalaM tu samantata: | Alepya bhuvi yatnA vai mantravinmantratantravit ||85|| paJcAGgikacUrNaistu vividhai: dhUpavAsitai: | AlikhenmaNDalaM divyaM samantA caturhastakam ||86|| aSTahastapramANaM vA jyeSThaM maNDalamucyate | caturhasto’tha kaniSThaM madhyamaM parikIrtyate ||87|| paJcahasto’tha vikhyAta: SaT hasto’thamuktavAn | sarveSAM tu devInAM sabhrAtRsahitAtmanAm | maNDalapramANamityukta: samantAccaturazritam ||88|| caturdvAraM catu:koNaM catustoraNabhUSitam | AlikhenmaNDalaM divyaM prazastaM cArurUpiNam ||89|| madhye kumAramAlikhya bAlarUpasubhUSaNam | kuGkumAkAravarNAbhaM vAmamadhye’tha saMsthitam | nIlotpalaM samantAdyakaralagnopazobhitam ||90|| dakSiNe karavinyastaM zrImAlaM phalamAyatam | kiMcidvaradaM devaM maJjughoSaM mahAprabhum ||91|| kiMcidunmIlitAkSaM tu ISit prekSaNadevatAm | dakSiNena samantAd vai mahodadhi samAlikhet ||92|| tatrasthA nAvArUDhaM devyAM bhrAtRpaJcamAm | AlikhenmantravidyAnAM suveSAM cArurUpiNAm ||93|| vicitrAbharaNavinyastAM vicitrapraharaNodyatAm | kumAryAkAraceSTAnAM sabhrAtRkumAravikramAm ||94|| nauyAnasamArUDhAM sabhrAtRsahapaJcamAm | karNadhArasamopetAM tumburu: sArthavAhikAm ||95|| mahodadhi samantAd vai manDalAbhyantaraM sthitam | RSAdyai prANibhiryuktaM sphoTakaM vAripujitam ||96|| @412 AlikhenmaNDalaM dhImAM gupte rahasi sarvata: | yathA hi vidhinirdiSTaM tattvaM cApi kIrtitam ||97|| tat sarvaM kArayet kSipraM laukikeSveva yojayet | yAvanti zaivatantre’smiM ye tantre cApi gAruDe ||98|| brahmAdyairRSimukhyaizca bhRgvaGgirasakAzyapai: | mArkaNDamunivaraizcApi pulastyAgastisaMbhavai: ||99|| vAsavai: zakradevaizca rudrendrasabhAskarai: | vividhai: sattvamukhyaizca yamAdyai: pretamaharddhikai: ||100|| grahamAtarakUSmANDai: yakSarAkSasapUjitai: | mAnuSAmAnuSe loke cittanAthairmaharddhikai: ||101|| pUjitA kalpavistArA viSNurudrasavAsavai: | kathitA kalpamAhAtmyaM nikhilAzcaiva bhUtale ||102|| tasmiM maNDale yojyA sidhyantIha na saMzaya: | vividhA yonimukhyaistu vividhAkAraceSTitai: ||103|| kathitA kathayiSyanti devInAM kalpavistarAm | tasmiM samaye niyoktavyA jayAkhye maNDale bhuvi || iti ||104|| bodhisattvapiTakAvataMsakAnmahAyAnavaipulyasUtrAdAryamaJjuzrImUlakalpAt paJcacatvAriMzatama: paTalavisarAt prathama: caturbhaginImaNDalamanu- pravezasamayaguhyatamapaTalavisara: parisamApta iti || @413 48 catu:kumAryapaTalavisara: | atha khalu vijayA nAma devI tatraiva parSadi saMnipatitA saMniSaNNAbhUvam | sa svakaM maNDalopacaryAsAdhanavidhiM bhASayati sma- Adau tAvad vivikte deze pracchanne rahasi paJcaraGgikacUrNena zuklakRSNapItaraktaharitai: cUrNai: paJcamyAM zubhe sitakRSNayo: pakSe caturthyAM vA maNDalamAlikhet | caturhastapramANaM sama- ntAccaturazraM catu:koNaM catustoraNabhUSitam | samantAnmaNDalamadhye mahodadhiM samAlikhet, caturmu- drAlaMkRtam | madhye sArthavAhazca mudrAmaNDalAkAraM induvarNAbhaM pUrvottare koNe jayA mudrA ardha- candrAkArasitaM dakSiNapUrvakoNe vijayA mudrA tRkoNAkAraM pItanirbhAsam, pazcimadakSiNakoNe ajitAyA mudraM bandhAkAraM raktAvabhAsam | uttarapazcimakoNe aparAjitAyA mudraM vajrAkAraM kRSNanirbhAsam | sarvatazca mudrANAM jvAlAmAlina: kartavyA: || pUrvavaccaukSasamAcAreNa bhUtvA catu:koNe catvAra: pUrNakalazA: sthApayitavyA:, Amrapallava- pracchAditamukhA: sarvavrIhiratnaparipUrNagarbhA; | madhye tu sArthavAhasya tumbure: paJcamaM kalazaM tathaivA- mrapallavapracchAditamukhaM pratyagravastrAvakuNThitAzca kAryA: | tacca tathaiva balinivedyapuSpAdayo yathA mudrAstathaiva kAryA | tadvarNAzca puSpadhUpagandhAdaya: tat sarva tathaiva kAryam | caturdizaM ca bali: kSeptavyA | ardharAtre madhyAhNe cAbhicAruke pratyUSe pauSTike aparAhNe zAntikamastaMgate vA savitari karmatrayaM cApi yathAkAlopadiSTamaNDalahomajapasAdhaneSu prayoktavyam || zucino dakSazIlAzca strIpuruSAdaya: avyathitAzca pravezayitavyA: saradArikAzca guhya- mantradhAriNo Adau pravezayitavyA: | prAGmukhaM sthApayitvA vijayAyA mUlamantreNodakamabhimantrya saptAbhimantritaM kRtvA sarveSAmabhyaSiJcet | sakRdahorAtroSitAnAM zucivatraprAvRtAnAmaSTau prabhRti yAvadekaM prAGmukhaM pazcAd dvAreNa pravezayet | pratyagramukhapracchAditAM kRtvA ekaikaM vijayAyA mudraM baddhvA aJjaliM kRtvA pItapuSpaM dattvA kSipApayet | vijayAyA mantraM kRtvA mukhamutsAdya maNDalaM darzApayeta | pradakSiNaM ca kArApayet | sarveSAM mudrAM darzayet | tato’nu- pUrvata: sarve pravezayitvA yAvadaSTAviti || pUrvaM tAvad devInAmAhvAnanamantreNa bhrAtRsahitAnAM mUlamantreNa yathocitai: puSpairAvAha- yet | pUrvaM pazcAd dhUpaM datvA yathocitaM namaskAraM kRtvA yatrotsahate ziSya: strIpuruSadAraka- dArikA vA, sa tasmiM maNDale bahirabhiSecayitavya: rAjavat sarvopakaraNai: yathAbhirucitairvA mantraM maNDalAcAryasya tuSTiryena vA tuSyeta tayAbhiSecayet | abhiSicya ca eka vA trayo vA abhiSecanIya: AryAbhiSekeNa evaM ca vaktavyam-zRNu kulaputrakuladuhiturvA labdhAbhiSeka- stvamanujJAta: sarvadevatAbhizca sabhrAtRsahitaizca | svamantratantreSu yatheSTaM maNDalamAlikhya svamantrANAM vidhiniyamacaryAkalpavistarAM dadasveti vaktavya: | tadanye vidyAbhiSekeNAbhipeca- yitavyA dvitrayo vA janA: | zeSAstu svamantracaryAyA: zikSApayitvA visarjayitavyA || @414 tato maNDalAcAryeNa candanodakenAbhyukSya arghaM dattvA svamantreNaiva dhUpapuSpAdibhi: devatA visarjayitavyA | sarvaM copakaraNaM AtmanA grahatavyam | gRhya ca svaM pratyaMzaM tritIyabhAgaM sarvama- nAthebhyo dAtavyam | zeSamudake plAvayitavyam | taM pRthivIpradezaM suliptaM kRtvA suzobhitaM vigatarajaskaM yatheSTato gantavyam | yathAsvaM mantracaryAsu ca tathA zikSApayitavyA: | sarve ziSyA: pracchanne rahasi vigatajanasaMpAte svadevatAmudrAMzca bandhApayitavyA: | taireva mantrai: pUrva- nirdiSTairmantrai: suvizeSata: sarvamantrA siddhiM gacchantIti || Azu siddhikriyAyuktimantrANAM ca vizeSata: | jayAkhye maNDale hyuktaM pUrvanirdiSTahetubhi: ||1|| tatkarmavidhinirdiSTa: vijayAkhye maNDale zubhe | dvitIyaM maNDalamityAhu: nirdiSTaM tattvArthamantribhi: ||2|| vijayA nAmato jJeyA sarvakarmArthasAdhikA | IpsitAM sAdhayedarthAM sarvamantreSu mantravit ||3|| pUrvaM japto mantrastu sarvakarmeSu mAnavI | tayAtmadevatA rakSA vijayAyA tu kIrtyate ||4|| parAbhavazca vighnAnAM Arambhazca phalonmukha: | maNDale vijayAkhye tu dvitIye sarvArthasAdhane ||5|| darzanAnmuJcate puMsa: sarvakilbiSamAyatai: | japAd yogAcca mantrajJa: pApazuddhizca jAyate ||6|| parAbhavazcAnyeSAM mantrANAM tu bhUtale | paripakSagatAM doSAM svaduSTAduSTayonijAm ||7|| nAzaye tatkSaNAnmantrI vijayAkhye maNDalAvRto: | sarvakarmikamityAhu: vazyAkarSaNabhUtikam ||8|| saphalaM karmajaM loke puSTizAntyarthasAdhakam | sarvArthasAdhako hyeSa maNDalodadhisaMbhavo ||9|| vijayAkhye bahumata: puNya: prazasta: somapUjito | nityaM nityatamo puNyo maGgalo maghanAzana: ||10|| sarUpo rUpamantazca dhanya: sarvArthasAdhaka: | likhanAnmantribhi: kSipraM UrdhvagAmarthasAdhakam ||11|| iti || ajitAdevamityAhu: prasannA buddhazAsane | maNDalaM trayamekaM vai kathitaM lokapUjitam ||12|| pUrvaM riSivarairmukhyai: kathitaM lokacihnitai: | adhunA ca pravakSye’haM ajitAkhyaM maNDalam ||13|| @415 yad tat tathaiva niyojayet | kiMtu varNavaraM raktaM raktaizcApi cUrNakai: ||14|| tathaiva balipuSpAdyAM gandhadhUpAdibhi: kramai: | sarvaraktamayaM bAhyamasRggrastAGgazobhanam ||15|| tathaiva mudrAM sarvatra bhImAM caiva viyojayet | balihomakriyAyukti: raktaizcApi niyojayet ||16|| kalazAzcaiva raktAbhAM raktavastrAMzca dApayet | tathaiva mukhaveSTaM vA raktacchatraM tathaiva ca ||17|| AsanaM zayanaM yAnaM raktaM caiva samAlabhet | tathaiva raktamantrANAM strIpuMsArthakAraNam ||18|| rAgArthaM AvRte mantrAM rAgiNasyaiva yujyate | nAnyamantreSu mantrajJo matiM kAretha kartRNAm ||19|| buddhimanta: sadAyogI mantrajJo mantramIrayet | kAmArthaM saMpadaM prAptA vazyAkarSaNahetukam ||20|| prApnuyAt saMpadAM sarvAM ajitAkhye maNDale’dbhutAm | sarvabhUtavazArthAya maNDalaM bhuvi mucyate ||21|| kathitaM mantribhirnityaM cittavikSepakAraNAt | AkRSya mahojaM karma vazyAbhautikaceSTitam ||22|| vikSiptacitto martyo vai AviSTAviralekSitAm | dAsabhUtaM samAyAtaM sarvajJAsaMpratIcchakam ||23|| vivazaM vazamAyAtaM kiMkarAnuvazavartinam | tAdRzaM mAnuSaM dRSTvA punareva saMpramokSayet ||24|| striyaM vA yadi vA puMsaM dArakaM vAtha dArikAm | bhUyo’pi mUlamantreNa ajitenaiva mokSayet ||25|| pUrvanirdiSTakarmaizca vidhiyuktairmahItale | AlikhenmaNDalaM dhImAM sarvadaiva prayojayet ||26|| saphalaM karma nirdiSTaM samantraM mantrakarmaNi | pUrvamanyaprayogaistu sAdhayed vidhimuttamAm ||27|| sAdhyamAnA hi sidhyante sarve mAhezvarA gaNA: | vidhAnajJApato rUpaM mudraM mantrArthatantratA ||28|| kriyAyogapramANaM tu kathyamAnAtivistarA | etat pramANato jJeyaM maNDale’smin nibodhatAm ||29|| @416 hastA ca duSTasaptA vA SaTpaJcacaturastathA | dvihastahastamAtraM vA vRtA maNDalamudbhavet ||30|| jyeSThamaSTastathA hastaM sapta SaT paJca madhyamA: | caturhasta dvihastaM vA hastamAtraM tu kanyasam ||31|| jyeSThe zAntikaM kuryA tathA madhye tu pauSTikam | AbhicArukamantreSu kuryAt kanyasamaNDale ||32|| vazyArthaM sarvabhUtAnAM nityaM jambhanamohane | kuryAt sarvakarmANi jApI mantrarata: sadA ||33|| ajitAkhyaM maNDalanirdiSTaM sarvagrahavimokSaNam | yatra bhUtA: pizAcAzca grahamAtarapUtanA: ||34|| dRSTamAtrA vazamAyAnti nityaM jambhitamohitA: | darzanAnmaNDale nityaM kSipraM gacchanti vazyatAm ||35|| iti || aparAjitA tu devyA vai praNamya jinavarAtmajam | vajrakaM guhyakendraM tu maJjughoSaM subhUSaNam ||36|| sarvAM buddhasutAMzcaiva…mahaujasAm | sabhrAtRpaJcamAM devImimAM vAcamudIrayet ||37|| ahamapyevaMvidhaM kAryaM maNDalArthetiyuktijam | vavre ca zubhasaMgItaM …kyarthAkSarasaMsRSTireSapra ||38|| mahAprabhAvaM mahaujaskaM durdAntadamakaM matam | sakRSNaM kRSNavarNAbhaM kAlarAtrisamaprabham ||39|| yamadUtAkhyavarNAbhaM...| sAkSAd vivasvataM ghoraM paraprANaharaM bhayam ||40|| yathAvat pUrvanirdiSTaM devInAM tu maNDale | tathaiva tat kuryAt sarvaM varjayitvA tu varNato ||41|| zmazAne nityamAlekhyaM pure dakSiNata: sadA | sadhUme jvAlAmAlIDhe asthikaGkAlaveSTite ||42|| madhyasthe savasRje deze tatrasthe tu mahItale | zmazAna bhasmanA lekhyaM kRSNavarNe tu bhUtale ||43|| yathaivaM pUrvanirdiSTaM mantrairarcavidhikramam | tat sarvaM kSiprato mantrI sarvaM caiva niyojayet ||44|| svamantraM mantranAthaM ca tumburuM sArthavAhakam | …mahodadhisamAvRtAm ||45|| @417 ajitAyAmAzu nirdiSTA vijayA khaDgapANinI | dhanurhastAM sadA devI jayA tAmabhinirdizet ||46|| vicitrapraharaNA hyetA vicitrAbharaNabhUSitA | vicitragatisattvAkhyA vicitraveSaceSTitA ||47|| Alikhya maNDale hyatra kRSNavarNA tu bhUtale | paraprANaharaM hyetat maNDalaM bhuvi ceSTitam ||48|| vividhArthakriyA mantrA vividhA karmamudbhavA | tat sarvaM pUrvavat kRtvA pazcAt karma samArabhet ||49|| japahomakSayA mantrA maNDalAMzcaiva darzanam | pravezaM maNDale hyasmin tatpUrvaM vidhimudbhavai: ||50|| eSa saMkSepato hyukta: kathyamAno’tivistaram | maNDalaM devimukhyAyA: kanyasAyA tu kIrtitam ||51|| aparAjitAkhyanAmata: jJeyo maNDalaM bhuvi vizrutam | ajitaM sarvata: pUrvaM rAkSasezvarakinnarai: ||52|| bhUtairdaityamukhyaistu yamamAtarasagrahai: | kUSmANDairvyantaraizcApi pizitAzai: sapUtanai: ||53|| tantre tu sarvato mantrai: kravyAdaistu sakazmalai: | asurAdhyakSai: mahAghorai: sarvabhUtamahodayai: ||54|| iti || atha tumburu: sArthavAho vaisvaM maNDalamabhASayam | tumburAkhyaM vAmato martyAM vajradhRk taM nibodhatAm ||55|| pUrvanirdiSTamityAhu: punareva mahItale | praNamya vajriNaM mUrdhnA imAM vAcamuzikSire ||56|| sarvaM pUrvanirdiSTaM maNDalaM caturodayam | prathamaM sarvakarmAntaM dvitIyaM tu ihocyate ||57|| vyatimizraM tathA yuktyA anupUrvamihAgatam | maNDalaM caturAkhyaM tu sarvabhUtaprasAdhakam ||58|| zUnyavezma tathA nityaM zUnyadevakule sadA | pracchanne rahasi visrabdhe svagRhe vAvarake’pi ca ||59|| vicitrairaGganepathyai vicitraizcArupUrNakai: | paJcaraGgikacUrNaistu vividhairvA phalodbhavai: ||60|| zAlitaNDulapiSTaistu vicitrairaGgamujjvalai: | zuklacUrNaistathAyuktai: candanAgarudhUpitai: ||61|| @418 vimizraizcandanacUrNaistu kuGkumAgaruyojitai: | karpUrakasturikAsiktai: priyaGgukezarAdibhi: ||62|| spRkkAsIrasamAyuktai: kRSNAgarusudhUpitai: | cUrNairvividhagandhairvA nityaM maNDalamAlikhet ||63|| tri:snAyI japahomI ca tricelaparivartina: | vyatimizrapakSe tathA mantrI sitAsitasucihnite ||64|| yatheSTaM tithinakSatre nityaM maNDalamAlikhet | caturhastapramANaM vai yathoktaM vidhipUrvake ||65|| tat sarvamAlikhed dhImAM mantraM yatnAddhi cetasA | catu:koNaM caturdvAraM catustoraNasaMyutam ||66|| madhye saripatirnityaM maNDale’smiM samAlikhet | madhyasthaM padmamArUDhaM dharmacakrAnuvartinam ||67|| zAkyasiMhaM mahAvIraM mantrI buddhaM samAlikhet | zeSaM mudravarai: kSipraM svabhrAtRsahapaJcamam ||68|| Alikhet sarvato mantrI catu:koNe tu sarvata: | jyeSThAt padmavare tasthau adhastAd buddhasyAmbudhe: | tumbure mudramAlekhyaM sitavarNo’tha sarvata: ||69|| sarve zuklavarNAbhA kundendu zaziprabhA | kumudAkArasaMkAzA sarvavastusuzuklakA ||70|| pUrvanirdiSTayogena devInAM tu vidhAnavit | tat sarvaM kuryAnmantrI sarvakarmArthasAdhanam ||71|| || iti || yathaiva maNDalaM sarvapaTe smitaprayojayet | trividhaM paTanirdiSTaM maNDale’smiM yathAvidhi ||72|| zeSaM yatheSTavat kuryAt paTamaNDale bhUtale | AlekhyaM mantratantre’smiM yathAvihite mate ||73|| phalake paTTake vApi yathAkASThasamudbhavai: | AlekhyA: devatA: sarve sabhrAtRsahapaJcamA: ||74|| yathaiva maNDale sarvaM tat sarva Alikhet paTe | ambera vApi nirdiSTaM yathocitasamudbhave | nirdiSTaM paTamantrajJai: pratimAnAM tu kItyate ||75|| candanaM malayamityAhu rAgaM cApi sakesaram | punnAgaM caiva mantrajJai: nityaM pratimAsu yojayet ||76|| @419 piyAlaM padmakaM vindyAt rodhrakASThaM mahItale | saralaM devadAruM ca kAzmIraM caiva saghaNTakam ||77|| kuTajArjunajambUkaM priyaGguSThomakodbhavam | raktacandanakASThaM tu vizeSAt paTamucyate ||78|| plakSodumbarakASThaM ca sahakAraM vizeSata: | puNDarIkaM sasarjaM vai sinduvAraM siddhodbhavam ||79|| vakulaM tilakaM caiva kASThaM saptacchadaM tathA | vividhA vRkSajAtInAM puMsastrInapuMsakAm ||80|| sarveSAM grahaNaM kASThe mUlagaNDe tatordhvagam | zAkhAsu sarvato grAhyA madhukastiktakASThayo: ||81|| picumandaM tathA kASThe’riSTe bhUtatarau tathA | putraMjIvakakASTheSu nityaM caivAbhicAruke | azvatthe zAntikaM vindyAt kASThe cApi mahItale ||82|| pauSTyarthaM kASThamityuktaM azokaM zIrSameva vA | sarvakarmANi sarvatra sarvakASTheSu yojayet ||83|| mUlakASThena pratimAyA mUlanakSatrayojitA | tatastambhakRte kASThe jyeSThanakSatra yojayet | tata: zAkhAkRtaM kASThaM sarvanakSatra yojayet ||84|| tatordhvanakSatrarevatyA induvAreNa kArayet | mUla AdityavAre vai stambha: zukrAdyamIkSyate ||85|| sarvavAraistathA mukhyai; sarvagrahaNAdRte | mUle rasAtalaM gacchet AsuriM tanumAvizet ||86|| tata: stambhakRtai: kASThai: gaNDaizcApi samudbhavai: | vazyAkarSaNabhUtAnAM jambhastambhanamohanAm ||87|| kuryAdAbhicAraM vai teSu pratimA samAvizet | tatordhvaM nabhastalaM gacchedUrdhvakASThasamudbhavai: ||88|| pratimAM devya samAyukte surayAna samAzrayAm | zAkhAsu sarvato gacchedantardhAnasukhodayAm ||89|| dizAM ca sarvato mantrI yatheSTaM vA karma samArabhet | kASThA: sarve tu nirdiSTA: pratimAlakSaNamiSyate ||90|| nauyAna ca samArUDhA devyAkArasubhUSitA: | kumAryAkAracihnAstu paJcacIrakamUrdhajA: ||91|| @420 tathaiva karavinyastau maNDale’smi hi bodhitA: ||92|| tumburu: sArthavAho vai karNadhAro mahAdyuti: | karavAlakaranyasto vAhamanto’tha savyake | tiryagnAvagatA mantrA tryaGguladvyaGgulodbhavA ||93|| dIrghazo vitastimAtraM vA nAvaM caiva sukArayet | susRSTaM zvetasaMkAzaM zaGkhendudhavalasaMnibham ||94|| jayA kArayed dhImAn tumburuM ca vizeSata: | vijayAM pItanirbhAsAmajitAM caiva suraktikAm ||95|| aparAjitA kRSNavarNA vai zuklAM caiva anAmikAm | prasannAM tumburumUrtyA jayAM caiva vinirdizet ||96|| ISidbhrukuTino devyA vijayA cAparAjitA | ajitA saumyavezA tu kartavyAtha sarvata: ||97|| aGguSThaparvamAtraM vA kanyasAGgulimAtratA | sarvA: pramANaveSAkhyA kathitA sarvamantriNai: ||98|| dantI bhogagadA khyAtA sauvarNapArthivodbhavA: | pRthivyAmadhipatyorvA kuryAmetAM suzobhanAm ||99|| raupyaM tAmramayIM vApi pratimA khyAtA vazAvahA | AkarSaNaM ca bhUtAnAM kAMsI hyuktA mahItale ||100|| trapusIsakalohaizca pratimA hyuktAbhicAruke | samArai ratnavizeSaizca pravAlasphaTikasaMbhavai: ||101|| kuryAt pratimAM saumyAM Azu siddhililupsubhi: | kapAlAsthimayai pratimai: karma kazmalajodbhavam ||102|| zRGgai: vividhamukhyAdyai: yathAnyastArthalAbhinAm | siddhyante sarvamantrA vai kSudramantrAzca bhUtale ||103|| yathAsaMbhavato lAbhA yathAprAptArthasaMbhavA | siddhyante sarvata: kRtvA pratimAbhizca yojitA: ||104|| iti || atha tumburu: sArthavAha: sarveSAM sAdhanavidhAnaM samAcakSate sAmAnyata:- dantamayIM pratimAM kRtvA devInAM kanyasAGgulipramANAmatigupte pradeze AhUya mUlamantrai: vAmahastena dhUpaM dattvA jayAyA mUlamantraM japet | aSTasahasramaSTazataM vA japaM kRtvA yanmanISitaM tat sarvaM svapne kathayati | trisaMdhyaM saptadivasAni japa: kartavya: | yathepsitaM tat sarvaM saMpAdayante | vazyAkarSaNagrahavimo- kSaNAdIni sarvANi kSudrakarmANi kurvanti yatheSTaM vA sattvavazIkaraNe | uttamasAdhanAdiSu karmANi nimittAni darzayati | jAtIkusumairdevInAM pratimAM tADayet | rAjA vazyo bhavati | @421 jAtIkalikai: devInAM pratimAM tADayet | aSTazatavArAM paJcakalikAbhi: trisaMdhyaM sapta divasAni | yAmicchati rAjakanyAM mahAdhanopetAM varAGgarUpiNIM tAM labhate | jAtIpuSpai: paJcabhi: kusumai: pratimA ekaikA AhantavyA trisaMdhyaM saptadivasAni aSTazati | yAmicchati varAGganAM tAM labhate | tAmeva pratimAmAdAya mUrdhani dhArayet kezAvRtaM kRtvA | bhartA cAsya dAsatvenopatiSThati | Urumadhye saMnyaset | paramasaubhAgyaM labhate | gRhItvAdhvAnaM vrajet | corairna muSyate | parabalaM dRSTvA stambhayati | saMgrAmamavataret | zastrairna hanyate | ariM mohayati | parasainyaM hastyazvarathaparyaTatIM stambhayati | aJjanamabhimantryAkSINAM japet | yaM prekSati so’sya dAsabhUto bhavati | gorocanAma- bhimantrya Atmavaktre tilakaM kRtvA yaM prekSati so’sya vazo bhavati | yAvat tilakastiSThate tAvanmaithune’vyavacchinnarato bhavati | evaM vastradhUpagandhamAlyapuSpopakaraNavizeSAMzca yajJopavIta- daNDakamaNDalukASThopAnahAzayanayAnAsanabhojanAdiSu sarvopakaraNavizeSAM saptAbhimantritAM kRtvA AtmanA parairvA kArApayet | sarvasattvA vazyA bhavanti kiMkarAnuvartina: | mASajambulikAM saptAbhimantritAM kRtvA pracchanne sthAne devInAmagrata: agnau aSTasahasraM juhuyAt trisaMdhyaM sapta divasAni sarve raNDA: sarve DAkinya: sarve bhUtagrahA: sarve ca kazmalA: vazA bhavanti kiMkarAnu- vartina: | yojanazatagamanAgamane ca gomUtreNa piSTvA pUrvAhNe piNDArakavandakaM AmravandakaM ca gRhya sahasrasaMpAditaM kRtvA pAdaM lepayet | divyodakena jyeSThodakena vA sarvakarmasu yojya sarva- pUjiteSu ca kalpeSu paramantravidhAnenApi | kiM tvayaM vizeSa: | yatra maNDale sArthavAhasya tumburu- rbhagavAM dharmasvAmI buddha: sarvasattvAnAmagra: zAkyamunirabhilikhita:, tasmiM maNDale dRSTasamayasya karmANi kartavyAni | AzusarvakarmANi siddhyantIti | dazasahasrANi pUrvasevAjApa: kArya iti || jayA svakalpaM bhASate | marakatendranIlapadmarAgasphaTikAdibhi: pravAlAGkurAzmavaidUryaratna- vizeSai: suvarNarUpyamayairvA pratimAM kRtvA devInAM kanyasAGgulapramANA yavaphalamAtraM vA muktAphalaM vA pratimAM kRtvA nauyAnasamArUDhA caturbhaginInAM sabhrAtRsahitAnAmantaza: pratimAM kRtvA pUrva- vad yathAbharaNapraharaNavizeSANAM devInAM zucau deze candanakuGkumakarpUrodakAbhiSikte taireva maNDalaM kRtvA atigupte sthAne mArgazIrSamAse kArtikapUrNamAsyAM vA anye vA sitapakSe pratihArakakusu- mAgame anye vA zukle’hani prazaste tithau candrabhArgavavAre rohiNIrevatyanurAdhA jyeSThanakSatrA bhikSAhAreNa udakasaktavAhAreNa vA havi: phalabhakSaNe vA mocAmraphalasanAlikerai: pUrvaM jayAyA: akSaralakSaM japet | japtA kRtapurazcaraNa: tathAgatabimbodayamaNDalaM tumbururdRSTvA kRtarakSa: zuklAmbara- dhara: sragvI mAlatIkusumAvabaddhaziraSka: ahorAtroSito bhUtvA sAdhanamAvizet | pUrvavadarghaM kRtvA jAtIkusumaughaM mahAkRpApiNDItagaranAgakesarapunnAgairvA eteSAmanyatamena navairvA mahatIM pUjAM kRtvA mAlatIkusumAnAM paJca paJca gRhItvA devInAM tADayet | sabhrAtRsahitAnAM lakSatrayeNa | SaDbhi: mAsai: vidyAdharo bhavati | kSaNena brahmalokamapi gacchati divyarUpI | yatheSTagatirantara- kalpaM jIvati | anyakalpavidhAnenApi sarvalaukikai: mantrai: sidhyatIti || ajitA svakalpaM bhASate vijayA caiva mantriNI | ubhAvapyetau mahAdevyau svamantrayonijau sarvakarmANi kurvanti pUrvavat | kiMtu eteSAmayaM vizeSa:- vijayAyA: pItapuSpai: ajitAyA: rakta- @422 puSpai: tadvarNaizcopakaraNavizeSai: sarvakarmANi sAdhayet | vijayApyevamAhu: | pratimA pItaraktA kAryA | pUrvavat tathAgata maNDalaM kRtvA tumburo: sArthavAhasya ajitAyAstAmramayI raktacandana- mayI vA | mama kalpe tu rUpyarAgamayI pItanirbhAsA gorocanakuGkumAktA ca kAryA | tathaiva sarvaM pUrvanirdiSTam | ubhau parasparata: devyAvevamAhu: | vijayA ajitA ca | yathAbhilaSita- manasepsitaM sarvakarmANi sAdhaya iti || aparAjitA evamAha-ahamapi kalpaM bhASe | yanmayoditaM maNDalesmiM sarvaM tathaiva kartavyaM svamantreNaiva zmazAnAGgAreNa zmazAna bhasmena vA devInAM pratimAM likhya kRSNapuSpairabhyarcya zatrornAma gRhya japet guhye pradeze zmazAne vA | tatkSaNAnmRyate | unmattako vA bhavati | apasmAreNa vA gRhyati | gotrotsAdanaM vA karoti sAdhakasyecchayA | tatraiva zmazAne mahAmAMsaM juhuyAt | arIn nAzayati stambhayati zoSayati mahArAkSasena gRhNApayati gotrotsAdaM vA karoti sAdhakasyecchayA | sarvaviSayajanapadaM mahAmAryopasargeNa gRhNApayati | puna: svasthIkaroti | evaM sarvakarmANi krUrANi paraprANaharANi sadyopaghAtAni | kRSNapakSe caturdazInavamyaSTamISaSThIcaturthyA- dibhistithau kAryANi | AdityAGgArakazanaizcaravArairahobhi: sarvakarmANi sidhyanti ayatnenaiva | zmazAnAGgAraM gRhya caNDAlakapAle nAmamAlikhet pratibimbaM vA striya: puruSasya vA likhet | tatkSaNAdeva sidhyanti | bhage’GguliM datvA ca pratibimbe kapAlasthe tatkSaNAd dahyamAnA strI Agacchatti yojanazatAdapi | kapAlaM gRhya japed adRzyo bhavati | kajjalaM gRhya akSINyaJja- yet | madanAgninA dahyamAnA strI Agacchati | sarvakarmANi kartavyAnIti || evamuktA devyo bhagavantaM yAcayanti sma-tad vadatu bhagavAM dharmasvAmI buddho svamantraM ca | yA cAsmAkamanukampArthaM sarvasattvAnAM ca hitAya sukhAya svamantracaryAm || atha bhagavAM tathAgata: zAkyAdhirAjatanaya: tAM kanyAmISadavalokya bhrAtRsahitAmimAM vAcamudIrayanti sma-na yUyaM kanyakA bhrAtRpaJcamA tathAgatasya guNamAhAtmyaM mantracaryAprabhAvaM zrotuM caryAM vA pratipadyetum | ko’nya: sadevake loke sazramaNabrAhmaNikAyAM pUjAyAM zrotuM caryAM vA pratipadyetum | varjayitvA utpAditabodhicittAnAM dazabhUmipratiSThitezvarANAM bodhisattvAnAM sarvamantracaryAnirhArasamanupravezasarvatathAgatajJAnamAyAprativiziSTamUrdhvaja: ko’nya: zakta: zrotuM jJAtuM vA nirdezaM mantracaryAsamanupravezamAcakSituM sarvasattvAnAM ca prakAzayitum | varjayitvA tathAgatA- nAmarhatAM samyaksaMbuddhAnAM tatpratipannAnAM ca sattvAnAmutpAditabodhicittAnAm | na yUyaM kanyakA: zakyatha | tena hi bodhicittamutpAdayadhvam | sarvasattvAnAmantike maitracittA hitacittA bhavatheti || evamuktvA tA: kanyakA: tRzaraNaparigRhItA: utpAditabodhicittAzca niSaNNA dharma- zravaNAya tUSNIMbhUtA iti || AryamaJjuzrImUlakalpAt bodhisattvapiTakAvataMsakAt mahAyAnavaipulyasUtrAt SaTcatvAriMzatimapaTalavisarAd dvitIyasAdhanaupayikamaNDala- pravazAnuvidhizcatu:kumAryapaTalavisara: parisamAptamiti || @423 49 japaniyamAdisarvakarmapaTalavisara: | atha tA devatA bhagavantaM zAkyamuniM sarvAMzca bodhisattvAM sarvazrAvakapratyekabuddhAMzca tri: pradakSiNIkRtya zirasA praNamya buddhaM bhagavantaM nirIkSamANA: sthitA: abhUvaM nirIkSamANA: samantratantrakalpavistarANi ca bhASante sma-svamudrANAM cauSadhyo yathAbhimataM bhASante sma | anujJAtA tathAgatenArhatA samyaksaMbuddhena sattvAnAmarthAya sarvamudrAmantrapaTalavisaraM bhASate sma svakaM svakaM mudrApaTalamoSadhInAM ca kalpaM bhASante sma || tumburu: sArthavAho evamAha-Adau tAvad gandhena hastAvudvartya candanamizreNa vAnyairvA sugandhajAtibhirdevInAmagrata: prAGmukha: sthitvodaGmukho vA vAmahastena dakSiNahastAGguSThaM muSTiyogena gRhItvA apasavyena bhrAmayitvA nAbhideze sthApayet | muSTiyogena zira:sthAne vA nyaset | eSa bhagavaM tumbure: sArthavAhasya samayamudrA mama | tadeva hastau karmArthasAdhakA vAmahastenAGguSTha- mabhyantare prakSipya dRDhaM pragRhya muSTiyogena nAbhideze nyaset | eSa bhagavaM mama jayAyA mudrA sarvakarmakarA | tadeva muSTiM tarjanyAM vikAsya tarjayet | dakSiNAM dizi sarvAvighnA pranazyante | eSa dvitIyo mahAmudra: dvitIyamaGgulimutkSipya pazcimAM dizi mAvarjayet | eSa dvitIyo mahAmudra: sarvaduSTA nAgAM stambhayati | nirviSIkaraNe ca prayoktavya: | tRtIyamaGgulimutkSipya uttarAyAM dizi Avarjayet | sarvayakSayakSIkinnaramahoragakUSmANDAzca vazyA bhavanti AkRSTA: | eSA tRtIyA mahAmudrA bhavati sarvAzApAripUrikA | sarvakarmAzcAbhimukhA bhavanti | caturthamaGguliM vikAsya abhyantarasthitamaGguSThaM saMkocya hastatale pUrvAyAM dizi Avarjayet | sarve devA vazyA bhavanti | devAnAmagrata: prAGmukho bhUtvA darzayet | sarvabhUtA vazyA bhavanti | sarvasattvAnAM ca priyo bhavati | eSA caturthA mahAmudrA sarvakAmaphalapradA | dvau hastau saMyamya sarvamaGguliM vikAsya aJjalyAkAreNa mUrdhanyA spRzet | UrdhvamadhazcAvalokayet AbrahastambaparyantAt adhazca rasAtalam | sarvadevadAnavAM vazamAnayati | eSa paJcamo mahAmudra: sarvakarmArthasAdhaka: | etadeva bhagavaM paJca mahAmudrA sarvakAmaphalapradA bhavatIti || vijayA evamAha-paJca eva bhagavaM mama mahAmudrA bhavanti | vAmahastenAGguSThAbhyantaraM kRtvA yathA nakhA na dRzyante tathA kAryam | dRDhaM muSTiM kRtvA prahAramArjanayogenAdha: avaloka- yet | eSa prathamA mahAmudrA | dvitIyamapi Urdhvamavalokane tRtIyaM digdakSiNamavalokane | caturthaM sarvadiggrahaNe | paJcamaM zirasi nyastam | eta eva paJcamahAmudrA sarvakAmaphalapradA bhavanti iti || ajitA evamAha-ubhau hastau saMyamya ubhau aGguSThamadhye prakSipya suSiraJjalyAkAraM kRtvA madhyamAGgulisUcikau kanyasAGgulimucchritau pAzAkAraM kRtvA ubhau tarjanyau tathaiva cAnA- mikAmavaSTabhya ajitA nAma mahAmudrA bhavati durdAntadamakA puNyA | sarvakarmArthasAdhaka: | tadeva mudraM dakSiNAM dizimAvarjayet | dvitIyA mahAmudrA vijayA nAma bhavati | evaM pazcimAyAM dizimAvarjayet | jayA nAma mahAmudrA bhavati | evamuttarAyAM dizimArjayet | aparAjitA @424 nAma bhavati mahAmudrA | evaM pUrvAyAM dizimAvarjayet | mahAsArthavAho nAma mahAmudrA bhavati | eta eva paJca mahAmudrA: sarvAzApAripUrakA bhavanti iti || aparAjitA evamAha-paJca eva bhagavaM mama mahAmudrA bhavanti | pUrvavat hastau prakSAlya kRSNapakSe bandhayitavyA: | tenaiva vidhinA yathA sAdhane’smiM tathA yojyA: | dakSiNAbhimukhaM sthitvA devInAmagrata: ubhau hastau saMzliSya madhyamAnAmikAtarjanyAdibhi: trisUcyAkAraM tRzUlaM kRtvA kaniSThikAGgulimadhyamaGguSThau ca madhye prakSipya hastatale’smiM mUrdhni sthAne tadA nyaset | prathamaM mahAmudra: aparAjitA nAma | evaM sarve prayoktavyA: yathA ajitAyA: | yannAmikA bhaginya: bhrAtRsahitA:, tannAmakA: sarveSAM mahAmudrA bhavanti | yadeSa hastatale, etat sAgaram | yadetadaGguSThaM yad bhrAtustumburo: | yadetadaGgulya: sarve bhaginya: anupUrvasaMjJakA: | tarjanI jayA madhyamA vijayA anAmikA ajitA kanyasA aparAjitA | etadanupUrvakrameNa padbhyAmeva yojya: | dhyAtA: namaskRtAzca sAMnidhyaM kalpayanti | cintitA nAcintitA mudrA bhavanti sarvakarmakarA: sarvAzAparipUrakA: | viSamasthe cintayitavyA mahAmudrA: | bhayaM na bhavati iti || tumburu: sArthavAha evamAha-atheSAM sAmAnyata: agadAbhidhAnaM bhavati | asmAkaM ca oSadhInAM prabhAvo yena vazyA bhavanti sarvabhUtA: | katamaM ca tat ? azvatthanyagrodhazRGgAM gRhItvA kSIreNa poSayitvA gokSIreNAloDya sitapakSe azvininakSatreNa induvAre tithau saptamyAM pUrvAhNe RtumatyA: striyAyA aprasavadharmiNyA: sArthavAhamantreNa parijapya saptavArAM tathaiva mudrAM badhvA pAyayet pUrvAbhimukhAM kRtvA | nArI garbhaM graheSyate | putraM janayate dIrghAyuSyam | supatinA ca saha svaptavyam | teSAmeva mUlaM gRhItvA mUlanakSatreNottarAyAM dizi gatAyAM zilAyAmAditya- vAreNa sUkSmacUrNAni kArayet | yasya dAdAti sa vazo bhavati | AhArapAnabhojanAdiSu gandha- mAlyatAmbUlAdiSu prayoktavyam | yathA zarIreSu vizati tathA kAryam | spRzati vAcA sattve- nopatiSThati | tadeva zRGgau tenaiva vidhinA yathA striyA tathAtmanA pibet | strIzatamapi gacchati avyavacchinnareta: | tathA striyAmapi bRhalliGgatAmabhinirvartayati | gorjaruka: zatapAdI vA nara- zakraphalAni tathaiva cUrNamidaM payasA saha peyaM yasya gRhe pramadAzatamasti | evamanena prakAreNa pUrvamUlAM svamudrAM mantreNopetA: varjayitvA viSamupaviSaM ca sarvaM yojyam | sarvakarmiSu ca sarvabhUtAnAM vazIkaraNamuttamaM sAdhanIyAzceti || jayA evamAha-jayantImUlaM gRhya tathaiva kartavyaM yathA tumbure: | sarvakarmANi sAdhayati | athAkAzagamanamicchet jayantImUlaM tRlohapariveSTitaM kRtvA puSpayogena somavAreNa zuklapakSasaptamyAM sapUrNamAsyAM caturdazyASTamyAM trirAtroSitena zucinA kuGkumamizraM kRtvA mukhe prakSeptavyA: | candra- grahe mukte antarhito bhavati | svamantraM akSaralakSaM japtvA guDikAM prakSipya candragrahe mukte vidyA- dharo bhavati kAmarUpI yatheSTagati: | viMzativarSasahasrANi jIvati | udgIrNe punardRzyati | mAnuSe puna: evaM sarvakarmANi karotIti || @425 vijayA evamAha-kiMtu ayaM vizeSa: | agastivandAkaM gRhya jyeSThodakena divya- vAriNA vA piSTvA svamantreNAbhimantrya pAdau mrakSayedyojanazataM gamanAgamanaM karoti akhinnaM yAvanna tyajate | vijayAmUlaM gRhya tathaiva kartavyam | tathA jayAyA: sarvaM karoti iti || ajitA evamAha-ajitamUlaM saMgRhya tathaiva kartavyam | sarvaM sAdhayati iti | aparAjitA evamAha-aparAjitAmUlaM gRhya zuklakRSNau sapatraphalamUlau sarvaM tathaiva kartavyaM yathA sArthavAhasyeti | kiMtvayaM vizeSa:- AzukAri kSipraM sidhyatIti | putraJjarI kRtAJjalI sahA ca sahadevA ca mahoSadhI | chatrAdhicchatrA tathA devI mahAkAlazca vizruta: | nAkulI gandhanAkulyau tathA saMkucitakarNikA ||1|| eteSAM mUlamAdAya zUrjacUrNAni kArayet | anena pRSTamAtrAstu vazamAyAnti dehina: ||2|| raktazAlituSaM caiva kuGkumaM sahacandanam | kastUrikAsamAyuktaM divyavArisamaplutam ||3|| trilohAkArayeveSTaM vai guTikAM kurvIta mantravit | akSamAtraM tata: kRtvA guTikAM vaktre tu tAM nyaset ||4|| candragrahe’tha rAtrau vA japenmantraM samAhita: | prabhAte siddhamantrastu yatheSTaM yAti dehaja: ||5|| parivartayate jApaM vaktrasthA guTikA sadA | yatheSTapazurUpI vA samantAddhiNDati medinIm ||6|| udgIrNe tathA yukti: svadehI bhavati jApadhI: | anyathA yadi vaktrasthA vizvarUpA bhavet sadA ||7|| svamantreNAtmarakSaM tu kRtajApI viziSyate | anyathAhRyate guTikA yadi rakSAM na karoti jApI ||8|| sarvamantrAstu sidhyante mantrarAT sarvalaukikA: | pUjanAt sarvakalpAnAM sarvasarvaizca bhASitAm | te’smiM siddhimAyAnti mantratantrAbhibhASitAm ||9|| vicaranti mahIM kRtsnAM vicitrA veSadhAriNo | gatiyonividehasthA: zvAnavAyasarUpiNa: | mArjAra tatholUkA: mUSamaNDUkavRzcikA: ||10|| sarvayonisamAkIrNA: videhA dehavisthitA: | paryaTanti mahIM kRtsnAM sarvabhUtarutAvina: ||11|| @426 sarvasattve vazA veSA sarvabhUte priyodayA | kurvanti ca sadA martyA tadA teSAM niyojayet ||12|| nAnyeSAM kathyate loke pUjitAzcaiva devatai: | sarvaM ca sarvato jJeyaM sarvamantraprasAdhakam ||13|| kathitaM kathayiSyanti ye cAnye bhuvi mAnavA: | tat sarvaM kalpavisaraM iha coktaM lokamAtarai: ||14|| evamuktAstu devA vai sUtrAntasahapaJcamA: | tUSNIMbhUtA tatastasthu praNamya jinapuMgavam ||15|| niSaNNo dharmazravaNAya tasmiM parSadvaredvare | adhiSThAnAM ca buddhAnAM azeSANAM ca jinAtmajAm ||16|| adhyeSya ca mahAvIraM tUSNIM bhUtAstadanantare | atha vajradhRk zrImAM pUjayAmAsa devatA: ||17|| sAdhukAramadAt teSAM sattvAnugrahakAmyayA | sAdhu sAdhu tata: kanya samaye tiSThadhva yatnatAm ||18|| iti || AryamaJjuzriyamUlakalpAt bodhisattvapiTakAvataMsakAt mahAyAnavaipulyasUtrAt saptacatvAriMzatimapaTalavisarAt tRtIya: catu:kumAryopayikasarvasAdhanajapa- niyamamudrAoSadhitantramantrasarvakarmapaTalavisaraM parisamApta iti || @427 50 yamAntakakrodharAjaparivarNanam | atha khalu bhagavAM vajrapANiryakSasenApati: tasyAM parSadi saMnipatito’bhUt saMniSaNNa: | utthAyAsanAdekAMsamuttarAsaGgaM kRtvA dakSiNaM jAnumaNDalaM pRthivyAM pratiSThApya sa yena bhagavAMstenA- JjaliM praNamya bhagavantametadavocat-yo hi bhagavaM maJjuzriyA kumArabhUtena krodharAjA yamAntako nAma bhASita:, tasya kalpaM vistarazo bhagavatA na prakAzitam, nApi maJjuzriyA kumAra- bhUtena | ahaM bhagavaM pazcimatAM janatAmavekSya bhagavati parinirvRte zAsanAntardhAnakAlasamaye vartamAne mahAbhairavakAle yugAdhame sarvazrAvakapratyekabuddhavinirmukte buddhakSetre tathAgatazAsana- saMrakSaNArthaM dharmadhAtucirasthityarthaM sarvaduSTarAjJAM nivAraNArthaM ratnatrayApakAriNAM nigrahArthaM vaineyasattva- kauzalAcintyabodhisattvacaryAparipUraNArthaM acintyasattvapAkamabhinirharaNArthaM ca pazcime bhagavaM kAle pazcime sugatasamaye zAsanavipralope vartamAne ya imaM yamAntakaM nAma krodharAjAnaM yathAvidhi- kalpavinirdiSTaM prayokSyati, tasya siddhirbhaviSyati | niyataM ca duSTarAjJAM zAsanApakAriNAM ca sattvAnAM mahAyakSANAM mahotsAhinAM nigrahAnugrahapravRttAnAM mahAkaruNAvirahitAnAM teSAmayaM krodharAjA prayoktavya: nAnyeSAm || atha bhagavAMtUSNIM bhAvena buddhavikurvaNAdhiSThAnaM nAma samAdhiM samApadyate sma | maJjuzrI: kumArabhUto’pi tUSNIMbhAvena sthito’bhUt | sarvAvantazca parSanmaNDalaM SaDvikAraM prakampamajAyata | bhItAzca devasaMghA uttrastA: sarvabAlizA: | sarvadevAzca nAgAzca dAnavendrA: samAtarA: ||1|| sarve ca grahamukhyAdyA devasaMghA: prakampire | mAnuSA: prakampe bhinnamanaso duSTacittAzca pUtanA: ||2|| ArtA bhItA: tataste vai raudracittA narAdhipA: | zaraNaM te tadA jagmu: dharmarAjasya zAsanam ||3|| guhyakendrasya yakSasya vajrapANimahAdyute: | maJjughoSasya te bhItA: kumArasyaiva mantrarAT | samayaM ca tadA cakre maJjughoSasya antike ||4|| paritrAyasva bho bAla sarvasattvAnukampaka | nirdahiSyAmi no adya krUramantrai: sudAruNai: || krodhena mUrcchitA hyadya pratiSThAma mahItale ||5|| tatastAM bodhisattvA vai bAlarUpI mahAdyuti: | mA bhaiSThatha surA: sarve yakSarAkSasadAnavA: ||6|| samayaM vo mayA hyukta: alaGghya: sarvadaivatai: | bhAnuSAmAnuSAzcApi sarvabhUtaistu kevalai: ||7|| @428 maitracitta sadAbhUtvA tanmantraM smarate sadA | saMbuddhaM dvipadAmagryaM zAkyasiMhaM narottamam ||8|| tenaiva bhASitaM mantraM uSNISAdyA: salocanA: | trailokyaguravazcakrI tejorAziM jayodbhavam ||9|| vijayoSNISamantrAdyAM padmapANiM salokitam | avalokitanAthaM ca bhRkuTI tArAM yazasvinIm ||10|| devIM ca sitavAsinyAM mahAzvetA yazovatIm | vidyAM bhogavatIM cApi hayagrIvazca mantrarAT ||11|| ete hyabjakule mantrA pradhAnA jinani:sRtA | ekAkSarazcakravartI vA mantrANAmadhipatiM prabhum ||12|| smRtvA devadevaM ca mantranAthaM mahAdyutim | krodhamaprabhavo tasya yamAnto nAma nAmata: ||13|| avalokitanAthasya cetAMsi karuNodayA: | mahAkaruNAkRSTamanaso pUrvabuddhai: prakAzitAM ||14|| sA tArA tArayate jantUM avalokitabhASitA | vidyA samAdhijA AryA strayAkhyA saMjJArUpiNI ||15|| bodhisattvo’tha carate bodhicArikamuttamAm | lokadhAtusahasrANi asaMkhyA bahudhA puna: ||16|| paryaTanta tadA devI sattvAnAM hitakAraNA | strIrUpadhAriNI bhUtvA mantrarUpeNa dehinAm ||17|| vidhineyatadAM sattvAM bodhiyAneti yojayet | caryA bodhisattvAnAM acinteyaM prakAzitA ||18|| vajrapANiM tathA vIraM mantrANAmadhipatiM smaret | mAmakIM kulaMdarIM devIM trailokyapratipUjitAm ||19|| zaGkulA mekhalAM caiva vajramuSTiM yazasvinIm | krodhendratilakaM zatruM nIladaNDaM sabhairavam ||20|| ete dUtagaNA: krodhA: vidyAdhyakSA: prakIrtitA: | pradhAnA vajrakule sarve asmadrakSitA hi te ||21|| gajagandhaM tathA loke bodhisattvaM maharddhikam | mahAsthAnagataM dhImaM bodhisattvaM maharddhikam ||22|| jyeSThaM tanayamukhyaM tu samantabhadraM suzobhanam | ya: smaret tadA kAle bhayaM teSAM na vidyate ||23|| @429 maNibhadraM tathA nityaM jambhalaM yakSamuttamam | sarvazrAvakapratyekaM buddhAnAM ca kuto bhayam ||24|| smaraNAt pUjanAt teSAM mahArakSA prakIrtitA | bRhat phalaM tadA devAM puNyAbhAM ca asaMjJkA ||25|| strIrUpadhAriNIM devIM vItarAgAM maharddhikAm | ratnatraye ca pUjAM vai prasannA jinazAsane ||26|| teSAM na vidyate kiMcit mitrAmitrabhayaM yadA | samayaM tatra ityukta: alaGghyaM sarvamantribhi: ||27|| etat krodhavare khyAtaM yamAntasyaiva varNite | samaye ca sthitAM sattvAM abhakSA: sarvamAnuSA: ||28|| tataste hRSTamanasa: sarve devA hyamAnuSA: | samaye tasthire sarve jinaputrAnubuddhinA ||29|| yakSasenApati: kruddha: vacanaM cet parAbhavam | saMprakampya tadA sarvAM lokadhAtumasaMkhyakAm ||30|| nirarthaM krodharAjaM tu kimarthamidaM prakAzitam | jinaputraistadA pUrvaM sattvAnAM vinayakAraNAt ||31|| prabhAvaM krodharAjasya udyaSTaM ca purAtanam | evamuktAstato vajrI vajraM nikSipya tasthure ||32|| tata: prahasya matimAM bAlarUpI maharddhika: | kumAro maJjughoSo vai imAM vAcamudIrayet ||33|| mA praduSya mahAyakSa vajrapANi maharddhika | mayA prakAzito hyeSa krodharAjo maharddhika: ||34|| tavaiva mantraM dAsyAmi yathecchaM saMprakAzaya | tvayA na zakyaM krodhasya prabhAvaM parikIrtitam ||35|| tayaiva saMsthito hyeSaM dehastha iha dRzyate | AkRSTa: tena vai tubhyaM hRdayaM te yadi pRcchasi ||36|| na zakyaM nivartituM hyatra krodhAviSTo hi vai prabho | yathecchaM saMprakAzayasva samayaM tyaktvAnumanyata: ||37|| asnAte prasupte ca grAmyadharmAnuvartite | tailAbhyakte arakSe ca duSTacitteSu vA sadA ||38|| tyakto mantravarai: sarvai: aprasanneSu zAsane | vaicikitso tathA martyo azrAddheSu du:sthite ||39|| @430 saddharmaratnasaMghe ca pratikSeptavyA: samAhite | nagnake ca sadocchiSTe azucyAcAragocare ||40|| agupte hyamantrayukte ca nityocchiSTe hi nirghRNe | devAvasathacaityeSu vihArAGgaNamaNDale ||41|| maithunAbhiratA tatra teSAM krodho vinAzayet | samayabhraSTA prasannAzca mantrayuktimajAnakA: ||42|| iSiskhalitagatAcArA teSAM krodho nipAtayet | sarveSAM mAnuSAM loke apramAdo na vidyate ||43|| pramAdamabhirAginya: samayabhraMzAnucchidriNe | hanyante krodharAjena aprayuktaistu mantribhi: ||44|| sarvathA bAlizA: sarve pramAdA vazagAmina: | vItarAgAM sadA muktvA pratyekArhazrAvakAm ||45|| sarve vai krodharAjasya vadhyA daNDyAzca sarvata: | evamuktastu maJjuzrI karuNAviSTena cetasA ||46|| acintyaM carya buddhAnAM bodhisattvAM maharddhikAm | evamuktvA tata: sarvAM tUSNIM bhUto hi tasthure ||47|| atha vajradhara: zrImAM bhUyo vajraM parAmRzet | gRhya vajraM tadA tuSTo labdhvAnujJAM prabhASate ||48|| iti || AryamaJjuzriyamUlakalpAd bodhisattvapiTakAvataMsakAnmahAyAnavaipulyasUtrAt aSTacatvAriMzatama: yamAntakakrodharAjaparivarNanamantramAhAtmya- niyamapaTalavisara: parisamApta iti || @431 51 yamAntakakrodharAjAbhicArukapaTala: | atha khalu vajrapANirguhyakAdhipati: sarvAvantaM mahAparSanmaNDalamavalokya sarvAstAM zuddhA- vAsopariniSaNNAM bhUtasaMghAnAmantrayate sma-zRNvantu bhavanto mArSA yamAntakasya krodharAjasyA- parimitabalaparAkramasya durdAntadamakasya vaivasvatajIvitAntakarasya duSTasattvanigrahatatparasya mahAbo- dhisattvasya maJjuzriyabhASitasya mahAbodhisattvasyAdau tAvat paTavidhAnaM bhavati || na tithirna ca nakSatraM nopavAso vidhIyate | arINAM bhayamutpanne paTametaM likhApayet ||1|| gRhya kRSNe nizApakSe caturdazyASTamau tithau | zmazAne mRtakaM prApya brAhmaNasya ambaraM tam ||2|| gRhya tato rAtrau asRNAM raGgayet tata: | bhUyo jalazaucaM tu suzuSkaM kArayettata: ||3|| krUraM citrakaraM kruddhaM bhISaNe cApi lekhayet | zmazAne kRSNapakSe ca trirAtreNaiva samApayet ||4|| aSTamIM caturdazIrAtrau mahAvasAdIpadIpita: | tatra: sthita: citrakara: dakSiNAbhimukha: sadA ||5|| kapAle mAnuSAsIne kRtarakSa: samAhite | svayaM vA AlikhenmantrI aridu:khabhayArdita: ||6|| prathame rAtrimArabdhe arINo’pi mahadbhayam | dvitIye mahAjvareNApi AviSTa: zatrumUrcchita: ||7|| tRtIye muJcate prANAM paralokagato bhavet | kRtastasya bhavecchAnti aprasannena mantriNA ||8|| dehaM zuSyati zatrorvai gRhabhaGgopajAyate | likhanAd paTamevaM tu yamAntasya mahAbhaye ||9|| SaNmukhaM SaTcaraNaM lekhyaM kRSNavarNaM vRkodaram | …kruddhaM vyAghracarmanivasanam ||10|| nAnApraharaNaM ghoraM daNDahastaM bhayAnakam | raktanetraM saroSaM ca trinetragaticihnitam ||11|| UrdhvakezaM sajAlaM vai dhUmravarNaM kvacit tathA | kRSNAJjananibhaM ghoraM prAvRNmeghasamaprabham ||12|| kRtAntarUpasaMkAzaM mahiSArUDhaM tu Alikhet | krUrakarmaM mahAbhImaM raudraM rudraghAtakam ||13|| @432 yamajIvitanAzaM vai udyantaM sattvaghAtakam | krUraM bhRzaM sarvakarmANaM bhISaNApatidAruNam ||14|| bhayasyApi bhayatrAsaM mArakaM sarvadehinAm | etat kruddhavaraM likhya AtmazoNitavarNakai: ||15|| vyatimizramujjvalairlekhya mahAvasAgavyamizritai: | kapAlabhAjanaizcApi mAnuSAsthisusaMbhavai: ||16|| kUrcakairvarkikairmukto mRtakezasusaMbhavai: | abhuJjAnastathAlikhya svayaM vA citrakareNa vA ||17|| prabhUtabalipuSpAdyai: raktamAlyairvaracandanai: | mahAmAMsavasAdhUpairvasAdIpaizca bhUSitam | kArayet paTavaramAdau ante madhye ca pUjanA ||18|| parisphuTaM tu paTaM kRtvA vittaM dattvA tu zilpine | prabhUtaM cApi mUlyaM vai yena vA tuSyate sadA | avadhyaM tasya kartavyaM dharmaM cApi sahAbhayam ||19|| yathepsitaM tasya kurvIta vIramUlyaM samAsata: | saphalaM zilpine karma nirAmiSaM cApi varjayet ||20|| tathA tathA prayuJjIta yathAsau saMpratuSyate | mahArakSA ca kartavyA anyathA mRyate hyasau ||21|| sakuTumbo nazyate karmI AtmanazcApi rakSayet | japtavidyena karttavyaM nAnyeSAM vidhirucyate ||22|| parisphuTaM tu paTaM kRtvA dRSTvA vA manasepsitam | sarvAM ca kArayet karmAM raudrAM zatrUpaghAtakAm ||23|| gRhya paTavaraM gacched yatheSTaM yatra vAJchitam | mahAyakSAM mahArAjJAM mahAvittasagarvitAm ||24|| mahAmAnAtimAnAnAM krUrAM krUrakarmiNAm | ratnatrayApakArINAM nAstikyAM mantravarjitAm | apUjakAnAM tu mantrANAM tadbhaktAsRtanindakAm ||25|| jApinAM nindakA ye ca teSAM caiva parAbhavA | teSAM prayoga: kartavya: vidhidRSTena karmaNA ||26|| adharmiSThAM tathA nityAM sarvasattvAnutApinAm | teSAM tu karma prayuJjItaM sadya: prANoparodhinam ||27|| @433 gRhyAriSTaphalaM patraM tvacaM cApi samUlata: | kAJjikaM AmlasaMyuktaM mAnuSAsthisacUrNitam ||28|| kaTutailaviSaM caiva amlavetasamArdrakam | rAjikaM rudhiraM caiva mAnuSodbhavasaMbhavam ||29|| gRhya sarvaM samAyuktaM paTaM sthApya vivekata: | dakSiNAbhimukho bhUtvA paTazcApi udaGmukha: ||30|| kRtvAgnikuNDaM yatheSTaM vai zuklakASThai: kaTumudbhavai: | jvAlayaM kaTakaizcApi tasmiM kuNDe samAhita: | gRhyAt sarvasamAyuktaM vidhinirdiSTahaumikam ||31|| agnirAhUya mantraistu krodharAjasya vai puna: | baddhvA zUlamudraM tu sarvakarmeSu vA iha ||32|| sahasrASTamAhutiM dadyAdagnikuNDe saroSata: | prathame putramaraNaM sattve prApte tu taM bhavet ||33|| dvitIye cApi bhAryA vai pArSadyA: sanAyakA: | tRtIye maraNaM tasya yasyoddizyaM hi tat kRtam ||34|| ardharAtre yadA jApa: kriyate paTasaMnidhau | zatrUNAM ca vadhArthAya tat tathaivAnuvartate ||35|| rASTrabhaGgaM bhavet tasya senAyAM mArisaMbhavam | agnidAhaM mahAvAtaM mahAvRSTizca jAyate ||36|| samastaM sarvatazcakaM paracakreNa hanyate | vividhopadravA tasya mahAvyAdhisamAkulam ||37|| dehaM zuSyati sarvaM vai tasya rAjJo na saMzaya: | amAnuSAkIrNa sarvantaM gRhaM tasya samAkulam ||38|| dhRtiM na labhate zayyAM AvartaM ca mahItale | rAkSasai: pretakravyAdai: gRhaM tasya samAvRtam ||39|| Arto bibheti sarvatra tIvradu:khai: sudu:khita: | azaktA rakSituM tasya mahezvarAdyA bhuvi devatA ||40|| brahmAdyA lokapAlAzca zakrAdyA tridazezvarA: | sarvamantrA: sarvadevAzca sarvalaukikasaMbhavA ||41|| duSTAre mAnine kruddhe tadantaM tasya jIvitam | ardharAtre tu madhyAhne bhASite yatra jApina: | kruddho vaivasvata: sAkSAd yamarAjAvakalpate ||42|| @434 yatheSTaM kRSNapakSe ca paTaM saMsthApya mahItale | mahatiM pUjAM baliM kRtvA zmazAnAraNyasaMbhave ||43|| ekavRkSe tathA liGge zaile prAnte guhAsu vA | ekAkI advitIyazca sadA karma samArabhet ||44|| mahAraNye vivikte ca zUnye devakuleSu ca | zUnye mandire nadyAM ambudhe: taTamAzrite ||45|| tatra deze samIpe vA tatrasthe vA yathepsitam | yojanAzatamabhyantara sadA karmANi kArayet ||46|| etat pramANakarmANi kArayecchucinA sadA | aprameyasthito vApi gatadezAmita: zuci: ||47|| acintyamantraviSaye acintyaM mantragocaram | acintyo RddhimantrANAM acintyaM siddhi jApinAm | acintyaM dRzyate karma phalaM cApi acintyakam ||48|| krodharAjasya yamAntakasya mahAtmane | karmaM RddhiviSayaM vikurvaNaM ca mahodayam | acintyaM rUpiNAM siddhi dRzyate ha mahItale ||49|| azaktA rakSayituM sarve bodhisattvA maharddhikA: | kiM punarlokikA mantrA: sagrahA mAtarAzca tA: ||50|| IzAnazca saviSNurvA sa ca skando puraMdara: | samaye dhAritA te’pi sajinA jinaputrakA: ||51|| bodhisattvA mahAtmAno dazabhUmisamAsRtA: | pratyekabuddhA hyarhanta vItarAgA maharddhikA: | azaktA rakSayituM te’pi samayaM tai: purA kRtam ||52|| saMkSepeNa tu vakSyAmi zRNudhvaM bhUtakAGkSiNA | nAnyo nivartane zakta: aprasannena jApine | kutastasya bhavecchAntiratuSTe mantravare iha ||53|| yadA prasannamanasa: karuNArdrA vA bhavet kadA | jApina: krodharAjasya yamAntasya mahAtmane | tadAdau labhate zAntiM dhRtiM vA jIvadhAraNam ||54|| picumandaM kaTutailaM ca kAJjikaM viSapaJjamam | rudhiraM mAnuSaM mAMsaM lavaNaM trikaTukaM puna: ||55|| @435 rAjikaM zaGkhacUrNaM ca amlavetasamArdrakam | dhurdhUrakasya tu mUlAni kozAtakyA tathaiva ca ||56|| eraNDamUlaM yavakSAraM kusumbhaM cApi kaNTakam | madanodbhavamUlaM ca lazunaM gRJjanakaM tathA ||57|| palAzazAkhoTakaM caiva palANDuM sasurAsavA | sarvAnyetAni samaM kRtvA juhuyAt agnau paTasaMnidhau ||58|| hute sahasramaSTe tu zatrunAza: samUlata: | sarvAM vA rAjikAM hanyA pAriSadyAM zubhAzubhAm ||59|| samUloddharaNaM tasya dvitIye saMdhye tu juhvatA | tRtIye samanuprApte saMdhye juhvata jApinA ||60|| durbhikSaM bhavate tasya jane cApi sanaigame | anAvRSTimahAmArya: rAkSasAkIrNasarvata: ||61|| agnidAhaM zilApAtaM vajranirghAtasAzani: | janapadaM dezaviSayaM vA yavA: tasya narAdhipe ||62|| bahvopadravasaMpAtaM paracakrAgamaM tathA | anekadhA bahudhAzcApi tasya deze upadravA: | jAyante vividhAkArA: mahAlakSmIpraNAzanai: ||63|| dhUrdhUrakamUlaM juhuyAdekaM unmattistasya jAyate | kaTukaM juhvato nityaM mahAdAhena gRhyate | atyamlaM juhvato magnau mahAjvaraM zItasaMbhavam ||64|| saMbhavet tasya dehastha: duSTarAjJAM balagarvitAm | mahAyakSAM dhaninAM krUrAM mahAsainyasamAzritAm | dvirAtre saptarAtre vA maraNaM tasya jIvitam ||65|| yo yasya devatAbhakta: nakSatro vA nAmato likhet | zmazAnAGgArai: kRtiM kRtvA paTasyAgratabhUsRtam | Akramya pAdato mUrdhnA saMkruddho japamAcaret ||66|| akasmAd vividhai: zUlai: gRhyate’sau narAdhipa: | mahAvyAdhisamAkranta: mRyate vApi tatkSaNAt ||67|| pazunA hanyate cApi vyaGgo vA bhavate puna: | bhakSyate rAkSasai: krUrai: kazmalAmAnuSodbhavai: ||68|| kravyAdai: pUtanaizcApi pizAcai: pretamAtarai: | tatkSaNAddhanyate cApi AtmanazcApi sevakai: ||69|| @436 atha vajradhara: zrImAM ityuktvA pariSettadA | sarvabuddhAM namaskRtya tUSNIM bhUto tata: sthire ||70|| lokAnAM hitakAmyArthaM punarevamUmucat | sarvAM yakSagaNAM mantra: yakSINAM ca sa sarvata: ||71|| uvAca bodhisattvo vai yakSasenApatistadA | yakSINAM paTalaM vavre sarvakarmopasaMhitam | sarvAkarSaM vazaM caiva sarvazalyAnanuddharam ||72|| maithunArthI yadA mantrI rAgAndho vAtha mUDhadhI: | na zakya pratipakSeNa sugatAjJairnivAritum ||73|| anAdimati saMsAre purAbhyastaM sudu:khitai: | du:khA du:khataraM teSAM gatiruktA tathAgatai: ||74|| zobhanAM gatimApnoti brahmacArI jitendriya: | bhadraM zivaM ca nirdiSTamante zAntimavApnuyAt ||75|| triyAnasamatArUDha: mApnuyAnte sunirvRtim | viparItA: kugatigrastA ye rAgAndhA tapasvinAm | saMsAragahane ghore bhramanti gatipaJcake ||76|| teSAM du:khitAmarthe kAmabhogaM tu varNyate | te nirvRtA sarvapApA tu tridhA doSanivartitA | zAsturAjJAsamAviSTA mucyante sarvabandhanA ||77|| iti || AryamaJjuzriyamUlakalpAd bodhisattvapiTakAvataMsakAnmahAyAnavaipulyasUtrAd ekUnapaJcAzatima: yamAntakakrodharAjAbhicArukaniyama: dvitIya: paTalavisara: parisamApta: || @437 52 yamAntakakrodharAjasarvavidhiniyamapaTala: | atha khalu zAntamatirbodhisattvo mahAsattva: tasminneva parSatsaMnipAte saMnipatita: saMni- SaNNo’bhUt | utthAyAsanAt sarvabuddhaM praNamya parSanmaNDalamadhye sthitvA bhagavantaM zAkyamuniM tri: pradakSiNIkRtya caraNayornipatya sa yena vajrapANi: mahAyakSasenApati: tena vyavalokya vAcamu- dIrayati sma-ati krUrastvaM vajrapANe yastvaM sarvasattvAnAM sattvopaghAtikaM kAmopasaMhitaM ca mantra- tantrAM bhASayase | na khalu bho jinaputra bodhisattvAnAM mahAsattvAnAmeSa dharma: | mahAkaruNA- prabhAvitA hi mahAbodhisattvA bodhisattvA bodhisattvacArikAM carante sarvasattvAnAmarthAya hitAdhyAzayena pratipannA bhavabandhanAnna mucyante | na ca punarbho jinaputra sattvopaghAtikAM dharmadezanAM tathAgatA arhanta: samyak saMbuddhA: sarvasattvAnuddizya bhASante mahAkaruNAsamanvAgatatvAt | sarvasattvAnAM hitAdhyAzayena pratipannA bhavanti || atha khalu vajrapANirbodhisattvo mahAsattva: zAntimatiM bodhisattvamAmantrayate sma-evaM hi zAntamate bodhisattvena zikSitavyam, evaM pratipattavyam | yathA tvaM vadasi, yathA tvaM prakAzayasi tathA sarvabuddhA: bodhisattvAzca maharddhikA: | tathAhaM nirdekSyAmi paramArthato || bhUtakoTiM samAzRtya dharmakoTiM tu mucyate | acintyaM sattvakoTiM vai paripAkamacintitam ||1|| acintyA buddhadharmAstu caryA bodhimacintikA | vaineyasattvamAgamya acintyaM caritaM hi tai: ||2|| caryA bodhisattvAnAM acintyA parikIrtitA | sarvamantreSu tantro’yaM acintya tatprabhAvata: ||3|| krodharAjasya mantrasya yamAntasya mahAtmana: | acintyaM RddhiviSayaM gatimAhAtmyamacintyakam ||4|| acintthA hi zAntamate bodhisattvAnAM mahAsattvAnAM caryAniSpanditasattvadhAtunirhAram | evaM hi zAntamate bodhisattvena mantrajApinA cittamutpAdayitavyam | kAmamasya sattvasyArthAya bahvapuNyaM prasunuyAt | mahAnarakopapattizca | na tvevAyaM sattva: bahutaramapuNyaskandhaM prasunuyAt | mA nAmAyaM sattvo trayANAM bodhInAmabhavyo bhavet | evaM hi zAntamate bodhisattvena mantrajApinA cittamupasthApya upAyakauzalyaM cAbhicArukaM ca karma prayoktavyam | sarvakarmiSu ca nimittagrAhiNA bhavitavyam | nAkuzalagrAhiNA | sattvavaineyamupAdAya ca zikSitavyam | karuNAviSTena cetasA || api ca bho jinaputra dharmAdharmazubhAzubhaM kuzalAkuzalagatimAhAtmyasattvopAyavinayani- rhAratAM dharmadhAtunirhAratAM ca pratipadyante buddhA bhagavanta: sarva eva dharmadezanAsattvopAyapAyakAM ca pratipadyante | tathaiva bho jinaputrAsmAbhi: zikSitavyam-yaduta tvavinayanAya sattvapAkAnuzAsa- nAya ca | tatra bhavanto jinaputrA: yo’yaM parSanmaNDalamahAsamayopaviSTA: tatra sarvai: samagrai: zrotavyaM zraddhAtavyaM ya eva kuzalAkuzalagaveSaNairbhavitavyam | yadRta tathAgatadharmadezanAbhiratairbhavitavyam || @438 atha zAntamatirbodhisattvo mahAsattva: vajrapANiM yakSasenApatiM vyavalokya tUSNIM bhUta: svake Asane niSaNNo’bhUt acintyA buddhadharmA iti manasikRtya buddhaM bhagavantaM vyavalokayamAna: || atha vajrapANirguhyakAdhipati: sarvaM tat parSanmaNDalamavalokya bhUya: krodharAjasya kalpaM bhASate sma zRNvantu bhavanto devasaMghA: ye sattvadhAtunisRtAzca sarve bhUtagaNA: | Adau tAvat kRtarakSa: taM paTaM krodharAjasya parigRhya viveke sthAne gatvA ekaliGge mahezvarasyAyatane taM liGgaM viSarudhirarAMjikAkAJjikenAbhyajya picumardapatrairarcayitvA mAnuSAntranAlIbhi AtmanA yajJopavItaM kRtvA mAnuSazirakapAlena dakSiNahastena saprahAro bhUtvA vAmahastena tarjanyA liGgaM tarjayamAna: paramakrodhAbhibhUta: avamAnitaduSTarAjAnai: mahAparibhavagatamAnasa: anyairvA dhUrtapuruSai: mahAyakSairma- hAdhanairmahApracaNDai: mahAnAyakai: zuddhAraM pithayitvA nagnako muktazikha: mahezvaraliGgaM vAmapAdenA- kramya krodhamantraM tAvajjapet yAvanmahezvaraliGgo madhye sphuTita iti dvividalIbhUtam | mahAMzca huGkAra: zrUyate | tato na bhetavyam | tadaho eva duSTarAjJa: anyo vA ya: kazcinmahAyakSa: aristatkSaNAdeva jvareNa gRhyate | amAnuSeNa vA gRhyate rAkSasAdibhi: | tatraiva muhUrtaM japed yAvat kSaNAdeva zatrojIvitaM maraNaparyavasAnaM bhavati | yadi rAtryantaM jape tatsarvakuTumbo nazyati || aparamapi karma bhavati-madhyAhne tathaiva mahezvarAyatanaM gatvA nimbapatrairabhyarcya mahAmAMsadhUpaM dattvA mantraM japet yAvacchatrorbhavanamagninA dahyate, zatrozca mahAjvarakampo bhavati | yadi jApaM na tyajate kruddho vA dakSiNamUrtaistiSThate sa zatrurmRyate | gotrotsAdo bhavati | atha pratyAyanaM karoti, bhUyo liGgamudakena prakSAlya suzItalena kSIreNa snApayet | gavyena bhUya: | svastho bhavati || aparamapi karma bhavati-mahezvaraliGgasya dakSiNAmUrtau madanakaNTakakASThairagniM prajvAlya vaikaGkatasamidhAnAM viSarudhirarAjikAbhyaktAnAM aSTasahasraM juhuyAt | sarve zatravo mahAvyAdhinA gRhyante | azaktA bhavanti sarvakarmeSu | dvitIye divase mahAjvareNa mahAzUlena vA gRhyante vividhairvA rogai: amAnuSairvA maraNAntikai: | tRtIye divase tRbhi: saMdhyai: sarveNa sarvaM jIvitaM tyajante | pratyAyane kSIraM juhuyAt | zAntirbhavati | sarvajanapadeSu sarvazatrvazca svasthA bhavanti | evaM sarvadevAnAM sarvabhUtAnAm | yo yasya devatAbhakta: tamAkramya kuryAt | tasya nakSatramantrasaMjJatAM pAdenAkramya vAmena karma kuryAt varjayitvA tu tAthAgatiM vidyAm | sarveSAM ca pAdAGguSThaM vAmena gRhItvA karma kuryAt | na cAkrameNApi calayeyetkadA sarvalaukikamantrAzcAkramya kuryAt | asiddha eva krodharAjA jApamAtreNaiva karmANi karoti | sarvamantrAM vinAzayati | sarvazatrUM ghAtayati sarvayantrAM pAtayati | saMkSepato yathA yathA prayujyate sarvalaukikalokottaramantravidhAnenApi tat sarva karoti | sarva sAdhayati | jApamAtreNa sarvAzAM pAripUrayati | paThitasiddhA eSa krodharAjA uttamAM siddhimanuprayacchati | manasecchayA zatruM ghAtayati | mahAzUlamudrayA saMyukta: sarvakarmANi karoti || aparamapi karma bhavati-madhyAhne zmazAnaM citAvekarAtropita: kRSNacaturdazyAM zmazAnakA- SThairagniM prajvAlya viparudhirAktAM rAjikAM juhuyAt | tato hAhAkAraM kurvanta: sarvapretA Aga- @439 cchanti | na bhetavyam | tato vaktavyam-zatruM me ghAtayeti | evamastviti kRtvAntardhIyante | tato muhUrtamAtreNa yojanasahasramapi gatvA zatruM ghAtayanti | kulAnutsAdayanti | evamAdIni karmANi kurvanti || aparamapi karma bhavati-viveke zucau deze zucivastraprAvRtena zUnyagRhaM pravizya karpA- sAsthyAhutInAM aSTasahasraM juhuyAt | tato taM bhasma ubhAbhyAM hastAbhyAM gRhya zucau vastrakhaNDe badhnIyA pRthak pRthak | dvau poGgalikAM kRtvA zarAvasaMpuTe sthApya mahAkRtarakSAzcAtmano dravyaM ca gRhamapravizya mahAzmazAnaM gatvA rAtrau kRSNacaturdazyAM kRSNASTamyAM vA citau sthitvA dakSiNA- bhimukha: zarAvasaMpuTaM gRhItvA sthitako nagnako muktazikha: | sa kruddho nirbhayo bhUtvA vidyAdaza- sahasrANi japet | siddho bhavati | tad bhasma yadi kazcidamAnuSo dravyaM prArthayate, na dAtavyam | haThaM karoti, krodharAjaM smRtvA huMkAra: prayoktavya: | tatkSaNAdeva nazyate | sarvavighnAnAmeSa eva vidhi: | vAmadakSiNakaragRhItaM bhasmacihnaM kArayet | apramattena rakSAM kArayitvA Agantavyam | prabhAte sUryodaye snAtvA zucinA zucivastraprAvRtena svagRhaM praveSTavyam | asthAne vA yathAbhimate gantavyam | tato yo dakSiNahastena gRhItaM bhasma tena manuSyAdvipadacatuSpadAM sarvaprANibhUtAM sadevanAgayakSAM mUrdhnA tADayet, vazA bhavanti | yad vAmena hastena gRhItaM bhasma tena sarveSAM manuSyAmanuSyANAM sarvAsAM strINAM mUrdhni tADayet, vazyA bhavanti | dakSiNena yad gRhItaM bhasma tena manuSyANAM nAbhideze tADayet, napuMsakA bhavanti | aGgajAtadezena ca cUrNayet, asamartho bhavati | grAmyadharmaniSeviNo yasyA striyAyAM abhiSakto bhavati tasyAGgajAte guhyapradeze bhasma- nAvacUrNayet | asamarthA sA bhavati anyapuruSAtisevane | naSTavraNA bhavati yAvantaM tadeva puruSaM prApnuyAt | punareva tasyA: tadvraNamukhaM prAdurbhavati | kAmamithyAcAramazakto nisevitum | evaM puruSasyApi | puruSendriyaM dakSiNahastabhasmanAvacUrNayet | so’pi asamartho bhavati para- dArAbhigamane | parimlAnamiva tiSThate | tasya tadaGgajAtaM yAvad dAtravazAt tasyaiva tat puna: prAdurbhavati | striyasya vA puruSasya vA yena vA tad bhasma punardattaM bhavati, tasya vazena vartati vA na vartati vA yatheSTaM vA taM karoti | yadi balAt kurvanti, yeSAM tu tad dattaM teSAM guhya- pradezAni krimaya: prAdurbhavante | yairbhakSamAnA jIvitAd vyaparopyante | mAsAbhyantareNa pUtikA vA bhavanti durgandhakuNapasadRzA: mahApradararogAdibhi: puruSavyAdhibhi: puruSA gRhyante | mahA- zvayathuzcopajAyate | yena teSAM tenaivAbAdhena kAlakriyA bhavati | azaktA vA bhavanti prati- sevituM dAsasyecchayA | yathAbhirucitaM tat sarvaM kArayati | spRSTamAtro yadi na prApnoti sparzanaM darzanapathe sthitA adarzane vA anuvAte ca bhasmamutsRjet yathA tasya bhasmanA ISidavadhUlita: | manasA ca cintayitvA dAtA bhasmamutsRjet | yat tena cintitaM bhavati tat sarvANi karmANi karoti | parahastena vA AtmanA vA yathAbhilaSitaM tat sarvANi karmANi karoti | nAnyathA cAvandhyaM bhavati || @440 atha zayanAsanAdInAM AstaraNaprAvaraNAdInAM vividhAni vAlaMkaraNavizeSANi nAnA- vastrANi vA vAhanayAnopAnahacchatrAdInAM sarvANyupakaraNavizeSANi bhojanapAnabhakSaNAdInAM sarvANi zarIropayojyAni bhANDopakaraNAni puSpatAmbUlaphalagandhadhUpAdInAM sarveSu taistaM bhasma- nAvacUrNayet | arINAM yUkamatkuNakrimibhi: samantAvaccharIramAkIrNaM bhavati | bhakSate ca | vividhadu:khavihato bhavati | saptarAtreNa mRyate | azaktA: sarvavaidyA: sarvadevAzca nivArayitum | azaktA: sarvamantrA: rakSayitum, varjayitvA tu tena dattaM bhavati || atha pratyAyanaM bhavati | yaSTImadhuM nIlotpalaM zvetacandanaM caikIkRtya zItalenAmbhasA pISayitvA taccharIraM mrakSayet mUrdhnA prabhRti yAvat pAdatalam AryamaJjuzriyamUlamantraM japatA | svastho bhavati || aparamapi karma bhavati-strINAmanuvAtaM gatvA yatrepsatA sarvaduSTaDAkinistrINAM garvitAnAM ca prayoktavyaM nAnyeSAm | tamenamanuvAte sthitvA bhasmamutsRjet | manasA cintyayitvA sarvabhaga- stanAnyapahRtAni bhavanti | puruSasyApi puruSendriyaM zmazruromANi ca stanAni ca prAdurbhavante || evaM vividhavicitrANyanekAni karmANi karoti, pareNa vA kArApayati | yatra vA prIti- rutpadyate, tena vA kArApayati striyA vA puruSeNa vA | yatra vA cittasya nirvRttirutpadyate tasya tad bhasmaM dattvA yatheSTaM kArApayati | prayogatazca zikSApayet | evaM mahAvyAdhibhi: gRhNApayati manasA cintayitvA mUrdhni sparzanAnmastakazUla: mukhasparzanAnmukhapAka: evamanupUrvyA yAvad hRdayaM hRcchUlakukSizUlaM vA upajAyate | evaM padbhyAM jaGghAbhizcAsRgudbhavai rogairduSTazoNitAdiSu rogairgRhNApayati | saMkSepato bhArayati zoSayati pAcayati AkarSayati vazayati | yathA yathA prayujyate tathA tathA tat sarvaM karoti copaghAtikaM AkarSaNavazIkaraNaM ca | sudUre’pi sthita: karmANi karoti | sudurgaM kuDyasamIpaM gatvA, anuvAte sthitvA, tadeva bhasmotsRjet | ubhau pANigRhItaM prAkAraM pratolI aTTAlAzca prapatante | tadAdhyakSaM bhavanaM ca mahAgnidAhamupajAyate | senAbhaGgaM ca bhavati | mahopadravaizcopadruto bhavati | sarvamavamucya prapalAyati vA, grahaNaM vAdhi- gacchati | evaM parabale’pi anuvAte bhasmamutsRjet | mahAbalasenAyA bhaGgo bhavati | dAhajvareNa vA gRhyate | hastyazvarathapatAkAdaya: senApatizca bhaGgamupajAyate | grahaNaM vA abhigacchati | evamanekaprakArANi yatheSTAni zatrunAzAya karmANi karoti | Atmano mahArakSA | ye ca svasenAyAM vA sakhAyAnAm | atha pratyayanaM karoti | sarvata: sarveSAM paTasyAgrata: kSIrAhutisahasraM juhuyAt | svasthA bhavanti adhRSyAzca || atha yakSiNIM sAdhayitukAma:- naTI naTa tathA bhaTTa revatI cApi vizrutA | tamasurI tha lokA mekhalA cApi sumekhalA || ityetA aSTa yakSiNya: sarvakAmaprasAdhikA ||1|| @441 naTikAyA mantra:-oM^ naTi mahAnaTi AgacchAgaccha divyarUpiNi svAhA | asyo- pacAra:-phalake paTTake vA abhilikhya mAMsAhAreNa vA kSIrAhAreNa vA vidyA aSTasahasraM japtavyA | AlekhyA ca sarvAlaMkArabhUSaNI zyAmAvadAtA vRkSAzritA ekavastrA muktakezA, saMraktanayanA ISismitamukhA sAdhakaM tarjAyamAnA | dakSiNahastena vAmena pANinA vRkSazAkhAma- valagnA sarvAGgazobhanA vicitrapaTTanivastA | tasyaiva krodharAjasya paTasyAgrata: unmanA uttarAmukhaM sthitvA palAzakASThairagniM prajvAlya gugguluguTikAnAM dadhimadhughRtAktAnAM aSTasahasraM juhuyAt trisaMdhyaM yAvat sapta divasAni | tata: saptame divase udArAM baliM kRtvA ghRtapradIpAMzca prajvAlya mantraM japatA tAvat tiSThet yAvadardharAtram | tata: sA yakSiNI svayameva mahAvabhAsaM kRtvA svarUpeNAgacchati | AgatA ca bravIti-kiM mayA kartavyam iti | tata: sAdhakena vaktavyam- bhAryA me bhavasva iti | evamastviti kRtvAntardhIyate | tata:prabhRti bhAryA bhavati sarvakAmadA | svabhavanaM nayati | rasAyanaM prayacchate yat pItvA divyarUpI bhavati mahAyakSapratispardhI | yadi nAgacchati, dvitIye vAre krodharAjasahitaM japenniyatamAgacchati | na ceducchuSyaM mRyate || naTTAyA mantra:- oM^ naTTe zuklAmbaramAlyadhAriNi maithunapriye svAhA | etasyaiSa eva vidhi: | bhaTTAyA mantra:- oM^ bhaTTe bhaTTe Alokini kiM cirAyasi ? ehyehi AgacchAgaccha | mama kAryaM kuru svAhA | eSA vinApi paTena sidhyate | zira: sthAne maNDalakaM kRtvA gugguludhUpaM dahatA vidyAmaSTasahasraM japet mauninA ekAkinA zucinA dvAraM pidhAya | mAsena rAtrau niyatamAgacchati | AgatA ca kAmayitavyA bhAryA bhavati sarvakAmadA | yadyasau bhavanaM pravizate paJcavarSasahasrANi jIvati | na cedatraiva jambUdvIpe vicarati | paJcavarSazatAni jIvati | tayA sArdhaM krIDati | sarvAjJAM saMpAdayati | tena saha yatreSTaM tatra gacchati | rasAyanamanuprayacchate | iSTabhAryevAvahitAdhyAzayaM karoti || revatyA mantra:-nama: sarvayakSINAm | oM^ rakte raktAvabhAse raktAnulepane svAhA | revatyA yakSiNI zreSThA lalantyA maithunapriyA | ISid raktena vastreNa nIlakuJcitamUrdhajA ||1|| sarvAGgazobhanA yakSI kAmabhogaratA sadA | kAmadA bhogadA nityaM varadAM tAmabhinirdizet ||2|| pUrvavat paTamabhilikhya etasyA ayaM vizeSa:- raktapaTTanivastA raktapaTTAMzukottarIyA raktAvabhAsA ca varNata: || mekhalAyA: mantra:- oM^ mekhale mahAyakSiNi mama kAryaM saMpAdaya svAhA || sumekhalAyA mantra:- oM^ mekhale sumekhale mahAyakSiNi sarvArthasAdhani oM^ samayamanu- smara svAhA || @442 AlokinyA mantra:- oM^ lokini lokavati svAhA || eteSAmeta eva vidhi: || tamasundaryAyA mantra:- oM^ ghuNu guhyake ghuNu ghuNu guhye ehyehi guhyake svAhA | asyopacAra: na | etAyA paTavidhAno’sti-Adau tAvat zucinA zucivastraprAvRtena pUrNamAsyAM vivikte sthAne dvAraM pidhAyitvA andhakAre Alokavarjite vidyAM dazasahasrANi japet | pUrva- sevA kRtA bhavati | tata: sAdhanamArabhet | pUrNamAsyAdArabhya yAvadaparA pUrNamAsI atrAntare karma bhavati | rAtrau zayanakAle zayyAmArUDha: pracchanne guptapradeze ekAkinA dvAraM pidhayitvA saMkucitakarNikAM vAnapuSpaM ca kaTutailena mizrayitvA hastau pAdau prakSAlayitvA dakSiNaM bAhu- maSTazatAbhimantritaM kRtvA svapet maunI | evaM pratyahaM yAvat paurNamAsyAt | tato’rdharAtre niyata- mAgacchati | AgatA ca na mantrApayitavyA | tUSNIbhAvena kAmayitavyA SaDbhi: mAsai: | yadA mantrApayati tadA mantrayitavyam | tata: prabhRti siddhA bhavati | bhAryA bhavati sarvakAmadA | divyaM cAsya sukhasaMsparzam | adarzanenaiva sarvakAryANi saMpAdayati | rasarasAyanAni saMprayacchati | pRSThamAropya sumerumapi nayati | rAtrau jambUdvIpaM bhrAmayati | yojanazatasthitamapi zatruM ghAtayate | yathAjJaptA tat sarvaM saMpAdayati varjayitvA parastriyAbhigamanam | sarveSAmayaM vidhAnam | parastrIM nAbhigacchet | tenaiva saha saMvaset | yadi gacchenmaraNonmattiM vA prayacchante | eSA andhArasundarI nAma yakSiNI anekayakSIzatasahasraparivRtA | dine dine ekaikAM yakSiNIM kSaviTiM ? preSayati | siddhA satI sarvasAdhakAnAM anekamantraparivArAM ca sarvayakSIN#M ca maharddhikA tamAvRtA | sarveSAmeva eSa vidhi: | kiM tarhi teSAM darzanaM bhavati | etasyA darzanaM na bhavati || andhAravAsinInAma yakSINAM maharddhikA | guhAvAsinI naravIrA kumArI lokavizrutA ||1|| madhuyakSI manojJA ca saptamA surasundarI | ityetA: sapta yakSiNya: sattvAnugrahakArikA: ||2|| paryaTanti imaM lokaM kRtsnAM caiva medinIm | ISit kSaNamAtreNa utpatanti surAlayam ||3|| saMgrAmaM devadaityAnAM yudhyante ca maharddhikA: | dharmiSThA karuNAviSTA: sattvakAmA: suvatsalA: ||4|| sattvAnAM hitakAmyarthaM paryaTanti mahItale | na tAsAM kiJci du:sAdhyaM sarvakarmakarA: zubhA: | sattvAnAmupabhogArthaM bodhisattvena bhASitA ||5|| guhyavAsinyA mantra:- oM^ guhile guhamati guhavAsi Anaya bhagavati mamAntikaM samayamanusmara svAhA | khadirakASThairagniM prajvAlya pRyaGgupuSpANAM ghRtAktAnAM aSTasahasraM juhuyAt trisaMdhyaM mAsamekam | pUrvasevA kRtA bhavati | tata: pazcAt sAdhanamArabhet | phalake vA paTTake vA kuDyAyAM vA azleSakairvarNakai: navabhAjanakUrcakai: | Adau tAvat parvatarAjA sumerurlikhApayitavya: @443 caturasra: catu:zRGgocchRta: saptaparvatapaGktipariveSTita: | teSAM parvatAnAmante guha: parvatani:zrita: Alikhitavyam | tatrasthA divyarUpiNI sarvAlaMkArabhUSitA ekAkinI yakSiNI guhavAsinI nAma likhApayitavyA paTTavastranivastA paTTAMzukottarIyA kanakavarNA vicitracArurUpI | taM tAdRzaM paTamabhilekhya zucau pradeze zucinA kSIrAhAreNa vidyAM dazasahasrANi japet | mahApUjAM kRtvA yathAzaktito vA | tato japAnte mahAvabhAsaM kRtvA divyarUpI yakSiNI svayamevAgacchati | AgatAyA jAtIkusumai: zvetacandanodakavyatimizrai: argho deya: | tata: sA bravIti-vatsa kiM kartavyam | vaktavyam-mAta me bhavasveti | kRtvAntardhIyate | na ca tatra cittaM dUSayitavyam | nApi kAmo- pasaMhitaM prArthayitavyam | AryA sA maharddhikA ca | kAmaM prArthayati na siddhyate | tata: prabhRti mAtRvat sarvakAryANi karoti | aSTazataparivArasya bhaktAcchAdaM prayacchate | viSamasthasya trAyate mahAvanyaparvatasyoparisthitasyApi sarvakAryANi saMpAdayati | kAmitaM ca bhojanamanuprayacchate | rasarasAyanAdIn sarvamanuprayacchati | yatheSTaM cAnuvartate | kuTIkuTAdImabhinirmiNoti | suvarNa- sahasramanuprayacchati dine dine | sarvaM vyayIkartavyaM tadaha eva | yadi na karoti, cchinno bhavati | sarveNa sarvaM bhavati || aparamapi karma asyA:-asyaiva paTasyAgrata: khadirakASThairagniM prajvAlya vigatArcidhUmavigatai: aGgArai: dakSiNahastatale manazilayA pratikRtimabhilikhya nAma ca puruSasya striyA vAmahastatale tatraivAGgArarAzau tApayet mantraM japatA | yojanAzatAdapi striyamAnayati | yaducyate tat sarvaM kArayati | rAtrau etat karma, na divA || naravIrAyA mantra:- oM^ naravIre svAhA | tathaiva etasyA paTamabhilikhya varjayitvA guhA- layaM azokavRkSAzritA likhApayitavyA | etasyA: ayaM vizeSa:-sarvaM tathaiva karma yathA guha- vAsinyA | ayaM ca vaktavyA-bhaginyAsveti || etasyAparo’sti karma-candragrahe suvarNagairikAM bhUrjapatreNa veSTayitvA mukhe prakSipya tAva- jjaped yAvaccandro mukta iti | tata: suvarNagairikayA yasyA nAma likhati striyasya vA Ayojana- zatAsthitA apyAnayati | prabhAte tatraiva nayati | bhaginIva kAryANi karoti | Apatsu mahA- rakSAM karoti | sarvANyeva striyAM jApamAtreNa vazIkaroti | naravIrAyA eSa vidhi: || yakSakumArikAyA mantra:-oM^ yakSakumArike svAhA | asyA ayamupacAra:-goroca- nena bhUrjapatre likhApayitavyA kumArI ardhabarbarAzirA sarvAlaMkArabhUSitA ekavastrA dakSiNahastena bIjapUrNAvasaktaphalA vAmahastenAzokavRkSazAkhAvalagnA | tAdRzaM bhUrjapatraM zira:sthAne upari sthApayitavyam | guhye pradeze ekAkinA ca svaptavyam | zvetacandanena ca maNDalakaM kRtvA trisaMdhyaM jAtIkusumairabhyavakIrya gugguludhUpaM dahatA vidyAmaSTasahasrakaM japet yAvanmAsamekam | tato pUrNamAsyAM jAtIkusumai: mahatIM pUjAM kArayitvA ghRtapradIpAMzca nivedyAMzca dattvA kuza- piNDakopaviSTena rAtrau tAvajjaped yAvat svarUpeNaiva kumArI paJcazataparivArA vaizravaNasya duhitA Agacchati | sarvaM taM dizAbhAgamavalokayitvA svarUpeNAntarikSe tiSThati | sA evamAha-kiM @444 mayA kartavyam ? tata: sAdhakena vaktavyam-trayANAM varANAmanyatamamekaM varaM prArthayitavyA | mAtRtve bhaginItve bhAryAtve ca | yadi mAtA bhavati, na cittaM dUSayitavyam | dUSayato vinAza upa- jAyate | mAtRvad vartayitavyA | sA ca mAtA paJcazataparivArasya bhaktAcchAdanamalaMkaraNa- vizeSANi ca sarvatra cintitamAtreNaiva saMpAdayati | dine dine dInArasahasraM dadAti | atraiva jambUdvIpe vicarata: sarvaM saMpAdayati | bhaginI bhavati, tadA yojanazatAdapi strIyamAnayati | tatraiva nayate | bhaginIvat sarvakAryANi saMpAdayati | atha bhAryA bhavati, svabhavanaM nayate | divyaM varSasahasraM jIvati | yadA mRyate, tadA ADhyakulopapatti: | sarvAjJAM bhAryeva saMpAdayati || vadhUyakSiNyA mantra:-oM^ ni: | eSA vadhUyakSiNI | asyAmupacAra:-zvetacandanena dakSiNaM bAhumupalipya vAmata: kuGkumena sahasrAbhimantritaM kRtvA rAtrau ekAkinA mauninA pracchanne pradeze dvAraM pidhAya paJcASTau vibhItakaphalAni tilataile prakSipya pacet | taM tailaM gRhItvA vibhItakaphalAM parityajya nave bhANDe sauvarNe rAjate tAmre mRnmaye vA sthApya pAdAnte zayyAyAM sahasrAbhimantritaM kRtvA anenaiva mantreNa ekAkSarayakSiNyA andhakAre vivikte zayane puSpAbhikIrNe svaptavyam | Agatya cAmAnuSI pAdau mrakSayati divyasukhaM sparzakomalahastatalA yasyA: sparzanA- deva divyaM sukhasaMsparzanidrAmupajAyate | yena sUryodaye’pi rAtryante du:khena pratibudhyate | pratibuddhApi san tadeva cintayet | na ca kAmayitavyA, nApi mantrApayitavyA | SaDbhirmAsai: siddhA bhavati | tata: sA divyarUpI abhinavavadhvA vayAt samAnA paricArikai: parivAritA pradIpahastA svaprabhodyotitAlokA zayanAsanaparigRhItA vicitrAbharaNojjvalA Agatya ca mantrApayate kAmabhogopakaraNaparigRhItA | Agatya ca sAdhakaM kaNThe pariSvajate | tata: prabhRti iSTabhAryeva manuvartate | AgatA ca kAmayitavyA | rAtrau paricarya prabhAte’ntardhIyate zayyAyAM muktAhAraM tyajya suvarNasahasramUlyam | dine dine parityajya gacchati ca | sarvaM niravazeSaM vyayIkartavyam | yadi kiMcit sthApayati bhUyo na bhavati | na kasyacit kathitavyam | yadi kathayati bhUyo nAgacchati | anarthaM vA kurute mAraNAntam | paramaguhyakA hyete paramagopyA na dvitIyasattvamArocanaM kSamante | mAtApitRsuhRtsvAmibAndhavAnAmapi nArocayitavyam | antaza: pazusyApi tiryaggatAnAM prANinAM nArocayitavyam | paramaguhyametat | sarvaguhyakAnAM sarvayakSiNInAM ca eSa eva vidhAnA | siddhA api asiddhA bhavanti yadyArocayate | anyastrI maithunAbhigamanaM ca bhAryAyA ca varjayet sadA || manojJAyA mantra:-oM^ manohare madonmAdakari vicitrarUpiNI maithunapriye svAhA | asyAmupacAra:-udyAnavATikAyAM azokavRkSasyAdhastAt savibhaktAM kuTiM kArayitvA aguptatarAM kRtakavATArgalaprakArocchritAM zucinA lakSemakaM japet | tata: karmamArabhet | mahAvasAM saMgRhya zmazAnavATakena vartiM kRtvA dvAraM pidhayitvA pradIpaM prajvAlayet | sadazaM ca vastraM kezApagataM bahirdvAraM sthApayet | pratyagraM rAtrau sA nagnikAgatya taM vastraM nivAsya pravizate mAnuSastrIrUpiNI bhUtvA | tata: sAdhaka: tena sArdhaM ramate yAvat pradIpaM jvalate | nirvRte pradIpe’ntardhIyate | tasmiM @445 vastre suvarNamekaM baddhvA vastraM parityajya zayyAyAmapakrAmati | atha sAdhakastAM haste gRhNAti | aGguleyikaikAvamucyAvakramate | atha kaNThA divyamuktAhArAM atha bAhAt kaTakaM kaTyAM mekhalAM padbhyAM nUpuraM zIrSe maNiM evamanyataraM divyamAbharaNamekaM yatra yatra gRhyate tatra tatrAnuprayacchati | avadhyAM gacchati cAgacchati ca | evaM pratyahaM niravazeSaM vyayIkartavyam | evaM yAvadbhirmAsai: mantrApayati, tadA mantrayitavyam | bhAryA bhavati nityasthA | rasAyanaM prayacchati yaM pItvA dIrghakAlaM jIvati | manasA dhyAtvA khadirakIlakaM bhUmau nikhAnayet | divyaM vimAnamupapadyate | uddhRte’ntardhIyate | asyA yA mantra: dvitIyamasti | oM^ mahAnagni nagnije svAhA | tenaiva dIpaM prajvAlya anena mantreNASTazatAbhimantritaM kRtvA kArayet | niyatamAgacchati | kIlakaM cAbhimantrya nikhAnayet | uddhRte dIpe nirvRte cAntardhAnaM kIlakaM mAnuSaM vasAkIlaM ca | so zRGge gavalama- hiSazRGge vA zmazAne cailavartinA voDhavyam | dezAntare yatreSTaM tatra dadAti | svayaM vA karoti na ca mantrA dAtavyA | atha dadAti, chinnavidyo bhavati | yasya dadAti tasyaiva tat saMpadyate | yatra vAbhirucitaM yatra vA sthAne gupte karoti | eSA siddhi: Avartya nApagacchati | anyAM vA ramApayate | kiMtu tai: sArdhaM na mantrayati | anyastrIdarzanAbhirucitaM manasepsitaM tadAnurUpI tasyopasaMkramato hyapUrvasya sAdhakavazAditi || surasundaryAyA mantra:-oM^ surasundari svAhA | asyAmupacAra:-khadirakASThairagniM prajvAlya ghRtAhutInAM aSTasahasraM juhuyAt | trisaMdhyaM mAsamekaM, zuklapUrNamAsyAM kuzapiNDakopaviSTa: zucinA zucau deze mantraM tAvajjapedrahasi yAvadardharAtre niyatamAgacchati | tato mAtA bhaginI bhAryA yathaiva pUrvaM tat sarvaM karoti | sarvaM ca vistarato vaktavyam || ityetA: sapta yakSiNya: vajrapANisamAjJayA | paryaTanti mahIM kRtsnAM trailokyaM ca surAsuram ||1|| viceru: kRpAlubhyo martyAnAM maithunapriyA: | ke’pi dAryAstathA bAlA mUDhAzcAparayakSikA ||2|| paryaTnti tathA rAtrau siMhakAmyaparA hitA | bAlAnAM jIvanAzAya lolupA mAMsabhojikA ||3|| tathA rudhiragandhena jambUdvIpaM hi mAgatA: | prANAparodhikA yakSI nityaM sA zoNitapriyA ||4|| paryaTanti gRhAM sarvAM ArakSAmRtakasUtakAm | teSAM nigrahamityukta: samayo’yaM saMprakAzita: ||5|| yathA saMgraharAgaM ca nibandhyaM ceha bAlizAm | tathA sarvamidaM proktaM sattvAnAM hitakAraNAt ||6|| @446 maithunArthI yathA mantrI rAgAndho mUDhacetasa: | mantrairAkRSya bhuJjIta yakSIM vA atha rAkSasIm | nAgI ca matha gandharvI daityayoSimatha kinnarIm ||7|| pAtAlabhavanaM ramya asurANAM purottamam | pravizet tatra mantrajJa: yatra strINAmasaMkhyakam | tatra gatvA vaset kalpaM mantrajJo mantrajApina: ||8|| maitreyo nAma saMbuddha: yadA buddho bhaviSyati | tadAsau zroSyati saddharmaM zrutvA mukto bhaviSyati ||9|| surakanyAsurIM caiva vidyAdharavarAGganAm | mantrairAkRSya bhuJjIta divyasaukhyaratiM tadA ||10|| jambUdvIpagato mantrI tatraivAnayate sadA | zucisthAne tadA gupte zaucAcArarata: sadA ||11|| mUDhAnAmuttamA siddhi: kadAcit tena jAyate | vinmUtramazucisthAnaM sadA durgandhi pUtikam ||12|| vyAdhi du:kha tathA zokaM maraNAntaM du:khabhAjanam | viyogaM ratisaMpRktaM na spRzenmAnuSIM striyam ||13|| anityadu:kha tathAzUnyariktastucchamazAzvatam | bAlamullApanaM cApi saMkalpajanitodbhavet ||14|| na gacchet kAmato mantrI sarvakAmAmanAdijAm | teSAM viratimityukto vimukti: teSu siddhitAm ||15|| sidhyante tasya mantrA vai ye viraktA tu kAmata: | viNmUtrarudhirAsiktAM + + + caiva pUjitAm ||16|| jarAmRtyusuzokAM ca na spRzenmAnuSIM tanum | na bhajenmaithunaM tatra mohAndhA rAgacetasAm ||17|| na siddhirlabhate mantrAM teSu sevI sadAzucI | mantrajJo mantrajApI ca saprajJo’tha jitendriya: | zaucAcArarato dhIra: sarvamantro’pi hi sadA ||18|| padmoccA samodA ca ajitA cApi jayA sadA | zyAmAvarta tathA yakSI ityetA yakSimaharddhikA ||19|| padmoccAyA mantra:-oM^ padmocce svAhA || asyA: kalpa:-gaGgAkUle samudrataTe vA udyAnapuSpavATikAyAM madhye uDayaM kRtvA zucitaraM AtmanA ca zucirbhUtvA zilApaTTakAkAraM mRNmaye kRtvA tatraiva rAtrau dvAraM pidhayitvA sarvakAmabhogyAdyupakaraNAnyupahRtya tatraivAtmasamIpe yakSiNyA: @447 zayyAM kalpayet | tato vidyAM daza sahasrANi japet | evaM yAvanmAsAbhyantareNa niyatamA- gacchatIti | AgatA ca kAmopabhogyA bhavati bhAryA | divyaM ca muktAhAraM zayyAyAM parityajya prabhAte gacchati | evaM yAvad dine dine SaDbhirmAsai: nityasthA bhavati tanmuktAhAraM na grahe- tavyam | yadi gRhNAti tanmAtra evamupapadyate dInAralakSamUlyaM tat hAraM maNiratnopazobhitaM SaT- bhirmAsairatikrAntai: | nityasthA bhavati bhAryA sarvakAmadA | yathA rUpamabhilaSitaM tathA rUpaM kRtvA upatiSThate | yathAbhirucitamAtmAnamabhinirmiNoti | sAdhakasyecchayA sarveSAM yakSINAmayaM vidhAna: yathA nirdiSTAnAM atra anyatra || jayAyA mantra:- oM^ jaye sujaye | jApayati sarvakAryANi kuru me svAhA || kanakAbhA citrAGgI nIlakuJcitamUrdhajA | sarvAGgazobhanA devI bhomyA ca subhagA zubhA ||1|| priyaMvadA pramadA zreSThA surUpA cArudarzanA | prazastA kAraru: zukra: sarvalokasupUjitA | ISidraktena vastreNa jayAM tAmabhinirdizet ||2|| asyA: kalpa:-Adau lakSamekaM japet | pUrvasevA kRtA bhavati | tato mahAraNyaM pravizya phalAhAra: tAvajjapedyAvat svarUpeNopatiSThate | AgatA ca bravIti-kiM karomIti | yadi mAtA bhavati, mAtRvat sarvAzAM paripUrayate | rAjyaM dadAti | mahAdhanapatiM karoti | dIrghAyuSka- tAmadhitiSThate | atha bhaginI, yathepsitaM strImAnayati yojanasahasrasthitAmapi | dInAralakSaM dine dine dadAti | sa ca vyayIkartavya: | atha bhAryA bhavati, svabhavanaM nayate | divyavimAnAbhirUDho tayA sArdhaM ramate dIrghakAlaM triMzad varSasahasrANi | yatheSTaM vicarate | mahAyakSapratirUpo bhavati || pramodAyA mantra:-oM^ SThrI: | hrIM^ mahAnagni hUM phaT svAhA | asyA: kalpa:-ardha- rAtre aparimANo jApa: kartavya: | bhUyo nidrAM gacchet | mAsAbhyantareNa niyatamAgacchati | bhAryA bhavati sarvakAmadA | dine dine paJcaviMzatidInArAmanuprayacchati | AtmanA ca saMkozaM dIrghakAlaM ca jIvApayati || evamaparimANAni yakSiNIzatasahasrANi bhavanti | evaM pizAcA: pizAcamaharddhikA: nAga- kanyA: asurakanyA: apsarA surayoSid daityakanyA | evaM vidyAdharINAM sarveSAM sarvata: mAnuSINA- mamAnuSINAM ca mantrANi bhavanti asaMkhyeyAni | tathaiva yakSANAM devAnAM nAgAnAM RSINAM gandharvANAM asurANAM pretAnAM rAkSasAnAM ca mahAbrahmaNa: mahezvarasya mahAviSNo: mAtarANAM aindrANi cAmuNDivArAhipramukhAnAM mantrANi bhavanti pRthak pRthak | sarve ca samaye AkRSTA: iha krodharAjena yamAntakena AnItA grastA samaye sthApitA maJjughoSasyopanAmitA anuparivArA anupUrvasthitA paricArikA | sarveSAM saMkSepata: yatra pratimA svayaM vA pratikRtiM kRtvA krodharAjAnaM yamAntakaM tAvajjapedyAvat pratibimbaM prakampya pracalate prasvidyati vA | ayaM svarUpeNAgacchante | yaducyate tat sarvaM saMpAdayante || @448 evaM yApi tA: catu: kumArya: mahAyakSiNya: bhrAtu: tumburusametA divyarUpiNya: ambu- rAzisamAzritA: nauyAnasamArUDhA: sarvalo(ka)supUjitA: sattvAnugrahakArikA: teSAmapyeSa eva vidhi: | yaduta- paTabhittiphalake samAkIrNo likhitApi vA | nauyAnasamArUDhA bhrAturjyeSThAnuneyikA ||1|| ambudhe antargatA kanyA catureva samAnugA | teSAM pracchannata: sthApya krodhaM jApya samArabhet ||2|| cala: kampa: tathA sveda: jAyateSu ca sarvata: | tata: siddhA iti jJAtvA mantrajApI japaM tyajet ||3|| svarUpeNaiva rAtryante kathayanti zubhAzubham | sarvathA sAdhakA te vai bhavante ha sajApine ||4|| sarvaM kurvanti AjJaptA: krodhamAkRSTamUrcchitA: | somAdyairgrahavarairnityaM RSibhi: rAkSasaistathA ||5|| pizAcairgaruDaizcApi supUjitA te maharddhikA: | mahezvarAdyaistathAbhUtai: pUjitA te maharddhikA: ||6|| etaizca bhASitA kalpA mantratantrA: savistarA: | te tu sarve prayoktavyA sakalpA kalpavistarA: ||7|| sarve te krodharAjasya vaze tiSThantyayatnata: ||8|| yAvanti kecinmantrA vai ucchuSyA kazmalodbhavA: | sarve te krodharAjasya niyuktA te prakAzitA ||9|| AryA ye ca mantrA vai viziSTA sarvatogatA: | utkRSTA: pravarA hyagrA: bhASitA jinavaraistathA | tathA mantradhare mantrA mayA caiva prabhASitA ||10|| ye cAnye mantramukhyAstu kuleSveva hi paJcasu | bhASitA jinaputraistu laukikAzcApi maharddhikA ||11|| sarvAMstAM samAkRSya krodharAjo maharddhika: | sarveSAM mantratantrAstranibaddhAste iha zAsane ||12|| yo yeSAM vidhirAkhyAta: tenaivAyaM niyojita: | krodharAjA yamAntastu utkRSTa: sarvakarmika: ||13|| tArAM ca bhRkuTIM caiva tathA paNDaravAsinIm | mahAzvetAM tathA vidyAM mAmakyAM kulizodbhavAm ||14|| @449 uSNISaprabhAM sarvalocanAM caiva devatAm | sarvAM tathAgatiM vidyAM maJjughoSaM ca dhImatam ||15|| mahAsthAmaM samantaM ca tathA padmavaraM prabhum | yayApi loke yakSezaM bodhisattvaM maharddhikam ||16|| yaduktaM jinaputraM tu sarvAGgaM lokavizrutam | vajrasenaM suSeNaM ca matsutAM cApi dhImatAm ||17|| mayA ye bhASitA mantrA nAvaj~nAM kArayejjapI | te sarvAM pUjayennityaM alaGghyAsteSu bhASitA ||18|| na japI yojayet tatra krodharAjaM supUjitam | vidyAcchedaM na kurvIta teSu mantreSu sarvadA ||19|| sarvAMzcaiva yathA karmAM laukikAM mantradevatAm | umAzaMkarabrahmAdyAM hariM cApi supUjitam ||20|| yathA tantreSu mantrANAM sarveSveva tathA kRtA | sarvaM ca sarvato mantrAM sarvaM caiva samArabhet | sarvamantrapravRttistu dRzyate krodhasaMbhavA ||21|| eSa mantro mahAkrodha: yamAnto nAma nAmata: | AkRSya ghAtayet kSipraM yamasyApi mahAtmane ||22|| vaivasvataM kRtAntaM vai zakrazcApi mahAtmana: | AkRSTA vasitA ghorA durdAntadamako prabhu: ||23|| eSa mantro mahAmantra: kathito maJjubhANinA | sarvakarmakara: krUra: sarvamantraprasAdhaka: ||24|| ityevamuktvA tata: zrImAM vajrapANirmaharddhika: | praNamya buddhaM mahAvIraM zAkyasiMhaM narottamam | mantraM ca kAzrito vajrI mantraM bhASe maharddhikam ||25|| zRNvantu sarve sattvA vai sarvabhUtagaNA: zubhA: | sarvamaitragaNAdhyakSA bhASe’haM mantramuttamam ||26|| bhASitaM bodhisattvena maJjughoSeNa dhImatA | durdAntadamakaM ghoraM sarvaduSTanivAraNam ||27|| vineyArthaM tu sattvAnAM bodhisattvena bhASitam | ahaM ca bhASahe hyatra parSanmadhye sudAruNam ||28|| nama: samantabuddhAnAM abhAvasvabhAvasamudgatAnAm | nama: pratyekabuddhAryazrAvakANAm | namo bodhisattvAnAM dazabhUmipratiSThitezvarANAM bodhisattvAnAM mahAsattvAnAm | tadyathA- oM^ kha @450 kha khAhi khAhi duSTasattvadamaka asimusalapAzaparazuhasta caturbhuja caturmukha SaTcaraNa gaccha gaccha mahAvighnaghAtaka vikRtAnana sarvabhUtabhayaMkara aTTahAsanAdine vyAghracarmanivasana kuru kuru sarvakarmA | cchinda cchinda sarvamantrAM | AkarSAkarSaya sarvabhUtAM | nirmatha nirmatha sarvaduSyaM | pravezaya pravezaya maNDalamadhye | vaivasvatajIvitAntakara kuru kuru mama kAryaM daha daha paca paca mA vilamba mA vilamba samayamanusmara hUM hUM phaT phaT sphoTaya sphoTaya sarvAzApAripUraka he bhagavaM kiM cirA- yasi mama sarvArthaM sAdhaya svAhA || eSa sa: bhArSA: sarvadevagaNA: yamAntako nAma krodharAjA yamarAjAnamapyAnayati ghAtayati zoSayati pAcayati damayati | evaM sarvamantrAM sarvadevAM kiMpunarmAnuSaM prati du:khitam | dazabhUmi- pratiSThitAmapi bodhisattvAnAnayati | kiM punarlaukikAM mantrAm | evamaparimitabalaparAkramo’yaM krodharAjA | evaM sarvamantratantrabhASiteSvapi sarvakarmANi kurute | sarvamantrANAM yathA yathA prayujyate tathA tathA karoti | paThitasiddha eSa krodharAja yamAntako nAma parisamApta iti || AryamaJjuzrImUlakalpAd bodhisattvapiTakAvataMsakAnmahAyAnavaipulyasUtrAt paJcAzatima: yamAntakakrodharAjAsarvavidhiniyama: tRtIya: paTalavisara: parisamApta iti || @451 53 rAjavyAkaraNaparivarta: | atha khalu bhagavAM zAkyamuni: tasmAt samAdhervyutthAya mahAsAgaropamAyAM parSanmaNDalaM dharmaM dezayamAna: sarvasattvAnAM sarvabhUtagaNAnAmagrata: saMniSaNNa: | tatra vajrapANi pramukhAnAm- nekabodhisattvasaMvyeyasahasrAM zAriputrapramukhAM anekAsaMkhyeyArhatsahasrAM vaizravaNapramukhAM asaM- khyeyArcacAturmahArAjikadevaputrAM zakrapramukhAM trAyastrizAM asaMkhyeyadevaputrAM suyAmasaMtuSita- nirmANaratiparanirmitavazavartibrahmakAyikabrahmapurohitamahAbrahmaparIttAbhApramANAbhAsvarairyAvat puNya- prasavA bRhatphalA bRhAtapAkaniSThA devAnAmantrayate sma-zRNvantu bhavanto devasaMghA: | sarvabodhisattvAryazrAvakA: anityA: sarvasaMskArA utpAdavyayadharmiNa: | utpadya hi niruddhyante teSAM vyupazama: sukham ||1|| avidyAprabhavA: sarve utpadyante sahetukA: | sahetuM du:khamUlaM tu skandhA hyukttA: samodayA: ||2|| teSAM nirodhinI vidyA sukhahetusukhakriyAm | du:khaprahANamityukttaM saMkSepeNa nivAraNA ||3|| tadeva trividhaM yAnaM nirdiSTaM ca mayA iha | anityadu:khamanAtmano kSaNikaM sarvasaMskRtam ||4|| zUnyaM sadA sarvadA sarvaM nirdiSTaM bhavabandhanam | tadvirAgA tridhA yAnti ye sattvA gotranisRtA ||5|| bodhisattvAstadA buddhA pratyekAM bodhinizritAm | tathA pare hyaharahanno vItarAgA maharddhikA ||6|| zrAvakIM bodhi nisRtya tridhA zAntigatA hi te | eSa dharmo samAsena nirdiSTo me zubhAzubham ||7|| azubhaM varjayennityaM sarvadA zubhamAcaret | ahiMsAM sarvabhUtAnAM yathA dharmo parkAzita: ||8|| eka eva bhavenmArga dharmANAM gatipaJcake | anAzravazca yo dharmo bhUtakoTisamAzrita: ||9|| sa eSa kathito mArga: Adibuddhai: purAtanai: | mayApi kathitaM sarvaM zAntanirvANagAminam ||10|| dharmakoTiM samAsRtya bhUtakoTiM tu labhyate | akoTI sarvadharmANAM bhUtakoTimudAhRtA ||11|| eSa dharma: samAsena dvividhaiva prakAzitam | zRNvantu sarve devA vai bodhisattvA maharddhikA: ||12|| @452 arhanta: zrAvakA mahyaM nirvANaM me yadA bhuvi | abhUt sAlavane madhye himavatkukSisaMbhave ||13|| nadyAM hiraNyavatyAyAM mallAnAmupavartane | yamakazAlakavane madhye nirvANaM me bhaviSyati ||14|| yAvat saMjJI tathA nagare caitye makuTavardhane | nadItIre sadA ramie nirvANaM me tadA bhuvi ||15|| sarve vai bodhisattvAstu zrAvakAzca maharddhikA: | devA nAgA tathA yakSA lokapAlA maharddhikA ||16|| zakrabrahmasuyAmAzca akaniSThAdyAstathA pare | sarveSAM saMnipAto vai tasmiM sthAne bhaviSyati ||17|| yamakazAlakavane tatra mallAnAmupavartane | gaGgAyAmuttare tIre mahAnadyAstathA pare ||18|| himAdrerdakSiNe bhAge abhUt sAlavane vane | apazcime me tathA zayyA tasmiM sthAne bhaviSyati ||19|| nadyA tIre tathA ramie hiraNyAkhye zubhe taTe | sarvadevasaMghAdyAM saMnipAto bhaviSyati ||20|| manujai: nRpavarai: sarvai manuSyAmanuSyasaMbhavai: | sarvabhUtaistathA martyai bAlizAbAlizaistadA ||21|| mahotsavamahotsAhaM tasmiM sthAne samAgamam | kRtamantramahaM divyaM maccharIre tu sAmiSe ||22|| nirAmiSaM tadA sthApya zAntimApnoti nirvRtim | dharmakoTiM parityajya bhUtakoTiM tu saMvizet ||23|| apazcimA me tathA jAti: nagare kapilavAstuke | zAkyAnAM ca kule mukhye jAto’haM bhavacArake ||24|| tato’haM tyaja du:khAtmyaM niryAto’haM gRhAttathA | bahutIrthAM tathA sevya na ca prApto mRta: puna: ||25|| duSkaraM ca mayA cIrNaM kAyaM saMtApyatazcainam | SaDAbdamuSita: bhraSTadehaM vApi vizuSkata: ||26|| na ca kiMcinmayA labdhaM yena jJAnamavAvRtam | tatotthAya mayA tatra AhAraM kRtha zubhodanam ||27|| devatAsUcitaM mArgaM gato’haM tatra bhUtalam | nadyA nairaJjanAtIre vRkSarAje suzobhane||28|| @453 nAnApuSpasamAkIrNe tathAraNye’tha bhUtale | mahAvanaphalopete nAnAvRkSasamudbhave ||29|| mahAnadIpariveSTyAnte tarumUle tato hyayam | yo svakaM dRSTamAtraM tu bhUbhAgaM dhRtisaMlabhe ||30|| tathaivAhaM taM taruM dRSTvA parNazAkhopazobhitam | mahAvRkSaM mahAcchAyaM mUlagUDhopazobhitam ||31|| azvatthe’zvatthatAM gacchet tarumUle niSadya vai | dhRtiM tatrAbhivindAmi dhyAnaM cApi samAdhikam | prAptaM tatra anAzAM vai rAtryante jAtirantakam ||32|| moraNa bahudhA vighnA anekAkArasuyojitA: | bhagnasainyaparAvRtya gatosau svabhavanaM puna: ||33|| tadarthe mantratantrA vai bhASitA bahudhA puna: | anekAkAraprayogAzca dhyAnA jJAnAzca bhASitA: ||34|| tridhA yAnaM punastatra caritaM sarvasevitam | pratipakSA hi doSANAM tridhA caiva parkAzita: ||35|| tatotthAya punargatvA urubilvAM zubhodakAm | snAtvAmbhase tatra RSiM pravrajya saziSyakAm ||36|| sattvArthaM bahudhA kRtvA prakrAnto’haM tata: puna: | puna: kAzipurIramyAM anupUrvyA samAvizet ||37|| tatra sthAne tu gatvA vai parA buddhA maharddhikA: | tatrAhaM sthito deze jane kAzijane svayam | pravartya cakraM sAdharmyazAntiM nirvANakArakam ||38|| sasurAsuralokAnAM gatiM paJcAsunisRtAm | sarvabhUtasukhArthAya tatra dharma: parkAzita: ||39|| Adibuddhai: purA tatra dharmacakraM pravartitam | mayApi dizI tatra dharmacakro hyanuttara: ||40|| bhavamuktisukhArthAya sattvadoSanivAraNA | pravartya cakraM brAhmAM vai kSemaM zAntaparAyaNam ||41|| bhavamArgavinAzArthaM catu: satyasamAdhijam | AryASTAGgikaM mArgaM caturbrAhmavibhUSitam ||42|| sapratItyasamutpAdaM dvAdazAkArakAritam | avidyAnirodhasaMyuktaM vidyAmutpAdanemijam ||43|| @454 bhrAmitA koTitathyaM vai bhUtakoTisukoTijam | anulomavilomAbhyAM gatimAhAtmyanemijam ||44|| saMpradezazivaM cakraM bahusattvA vimokSa ca | vimucya kAzipurIM ramyAM zrAvastyAhaM tadA game ||45|| tIrthikAnAM tathA varjyA prAtihAryairvikurvanai: | sAMkAzye tathA kRtvA Rddhirjanapade tadA ||46|| bahutIrthAyatanAM sthAnAM saMpratoSya tadA puna: | agnibhANDe jane kRtvA devAvataraNaM zubham ||47|| trAyastriMzeSu deveSu zakra saMyojya dharmatAm | akaniSThAdyAM tathA devAM brahmAdIzapuraMdarAm ||48|| savaizravaNayakSendrAM caturmahArAjakAyikAM sadA | mattAkaropamANAzca trivINAM mAladhAriNAm ||49|| devAM yakSagaNAM sarvAM bhaumAM divyAntarIkSakAm | AryAM yakSagaNAdhyakSAM sarvAMzcaiva surAsurAm ||50|| kRtvA dharmaphale yuktAM nirvANAnugasatrivAm | zreyasaiva tadA yojyA bahuprANAmacittakAm ||51|| asaMkhyA gaNanA teSAM saMsArAntAdanantakAm | mahAsAhasralokAnAM dhAtvAdhyAmacittakAm ||52|| bahu sarvaM sadA satye bhUtArthe saMniyojya vai | ihAhamAgatastatra zuddhAvAsopari sthita: ||53|| pravartya mantrasaddharmatridhAyAnasamAnugam | sattvAnAM vinayamAgamya kalparAjamidaM puna: | parkAzye bahudhA loke maJjughoSasya dattavAM ||54|| nirvRte tu mayA loke zUnyIbhUte mahItale | maJjuzriyo’tha sattvAnAM buddhakRtyaM kariSyati ||55|| ArakSaNArthaM saddharmAM jinendrANAM parinirvRtA | satatA rakSaNA nityaM maJjughoSo bhaviSyati ||56|| mantraprabhAvanArthaM tu kathitaM kalpavistaram | tasmiM kAle yugAnte vai mahAghore sudAruNe ||57|| narAdhipA mahAkrUrA parasparavadhe ratA: | pApakarmA durAcArA alpabhogA tadAyuge | bhaviSyanti na saMdeho tasmiM kAle yugAdhame ||58|| @455 mamAgamya ca pUjArthaM abhUt sAlavane vane | nadIhiraNyAvatItIre caitye makuTabandhane ||59|| parinirvRte zayAnaM me zAntadhAtusamAsRte | citAmaropite dehe saMbhoge bhogavarjite ||60|| dRSTveva tat purA karmaM mAmevAdbhutaceSTitam | mayaiva vinayatAgamye buddhavaineyaceSTite ||61|| caritaM taM zubhaM citraM smRtvA sarve narAdhipA: | sarve pUjAM kariSyanti sadevAsuramAnuSA: ||62|| samAgatyatha bhUpAlA: sarve pUjAmahotsavAm | kariSyanti na saMdeha: tasmiM kAle mamAntike ||63|| citAmAropite dehe sAmiSe guNamudbhave | azubhAnte zubhe caiva sarve puNyavivarjite | bhUtakoTyo’tha zUnyAste paJcaskandhasamodaye ||64|| bahusattvA tu taM dRSTvA mahApuNyArthe tu yojitA | mahAzrAvakA mahAtmAna: vItarAgA maharddhikA | bodhisattvAstu sarve vai dazabhUmisamAzritA ||65|| parivArya sthitA sarve sarve caivAnukampakA | sarve vai devasaMghAstu AryA sapRthagjanA ||66|| sarve caitaM mahApuNyaM sthAnaM caikatra mAzritam | cittaprasAdaM pratilebhe’nityadu:khArthamAzrayam ||67|| sarve bhUtagaNAttasthu: caityAnte’pi samIpata: | pUjAM ca mahatIM cakre cucukroza rurodanam ||68|| mumucu: sAzrubindUni sabASpANi karuNeritAm | evaM ca krozire sarve anityaM du:kha zUnyatAm | dharmaM didezitavAM buddha: sAMprate’tha mahItale ||69|| saivAdya munivarA: zreSTha: saptamo RSipuMgava: | zAkyaja: sarvasattvAgryo darzanaM tasya apazcimam ||70|| sa eSa bhagavAM zete anityadu:khAbhibhASiNa: | zUnyaparamArthamAkhyAyI AdizAntArthabhASiNa: | kimarthaM devasaMghA bho na prabodhayata taM prabhum ||71|| AgatA iha sarve vai buddhaputrA maharddhikA | dharmArthikA mahAvIrA zrAvakAzca maharddhikA ||72|| @456 sarve vai du:khitA sattvA mAnuSAzca surAsurA: | samayo vartate hyatra dharmacakrAnuvartanai ||73|| utthAtu bhagavAM kSipraM buddhavelAnuvartane: | mahAsAgare cale vollaGghyA munitadgatai: ||74|| na cAvamanyAM bahUM sattvAM cirakAlaM samobhije | dhyAnaM vimokSa saMsestu zAntanirvANamArge ||75|| niSeptuM vA bhUtato muni: | … evaM parkAraM hyanekAM bahupralApAM pralapavaMcUre ||76|| tUSNIMbhUtAtha sarve vai devasaMghA maharddhikA | AkrandamatulaM kRtvA sapraNAmA tatasthire ||77|| cukUJcu viramutkozya sAzrukaNThA sagadgadA | sazokAcittamanaso brahmAdyA: sasurAsurA: | manujA narAdhipA: sarve niSaNNAstatra mahItale ||78|| apara: zAkyajo mukta: vItarAgo maharddhika: | jJAnino devadevasya buddhasyaiva mahAtmane ||79|| aniruddho nAmato bhikSu: anujo’sau manuja: zubha: | susUkSma nipuNo vyakta: gItanItivizArada: | parivArito rahamukhyaistu anekaizcApi narAdhipai: ||80|| sa bhASe madhurAM vAcAM ni:zvasanta: suceritAm | karuNArdracetasAM kSiptAM mallAnAM samarAdhipAm ||81|| mA tAvanmArSA hyatra citAvagniM pradAyatha | yAvad bhagavata: putra: agrato dharmatodbhava: ||82|| mahAkAzyapanAmena zrAvako’sau maharddhika: | mahAmune hyagradhIjAta brAhmaNo’sau nirAmiSa: ||83|| MagadhAnAM jane jAta: parvate tatra samAhita: | tiSThate grahapippale nagare rAjagRhe vare ||84|| sa evAgamanaM kSipraM kariSyati na cAnyathA | yA tatra devatAbhaktA sa ceholkAM nivArayet ||85|| mA tAvaccitisaMdIpaM kariSyatha vRthA zramam | yAvat so maharddhiko hyagra: zrAvako muninaurasa: ||86|| pradakSiNIkRtya gurave buddhastrailokyapUjite | mUrdhnA praNamya pAdau zAstuno lokapUjitau ||87|| @457 tadAyaM citidIpArthaM sarve tatra kariSyatha | AdIptA caityabhUtAd bhaviSyati tadA imA ||88|| sarve mA vRthA kurvaM zramaM kevala bho iha | evamuktAstu te sarve aniruddhena dhImatA | niSaNNA sarvamallAstu mAnuSAste samarAdhipA: ||89|| mAnuSANAmutpanno’haM mAnuSaizcApi vardhita: | bhogairbahuvidhA cAnyai: kalAzilpazubhodayai: ||90|| manuSyANAM bodhilabdhA me tarumUle mahItale | manuSyANAM dharmanirdiSTa: sarvasattvopakArakam ||91|| ata eva manuSyANAM citA dIpArthayojitA | manuSyo’haM sarvabhUtAnAM agryatvaM ca samAgata: | manuSyaloke ca zAnti me parinirvANaM tu kalpitam ||92|| ye kecit sarvabuddhA vai atItAnAgatavartinA | sarve vai manuSyaloke’smiM manuSyA dehamudbhavA ||93|| jAti bodhi tathA cakraM sAdharmyaM carituM zubham | zAntiM samAvizet sarve pratyekAmarhatastridhA | mAnuSIM tanumAzritya gatA zAntimanuttarAm ||94|| upakAraM mayA teSu kRtaM kalpAmacintikAm | ApazcimaM mayA zAnte zItIbhUte nirodaye | sthApitA dhAtavastatra zUnyIbhUte mahItale ||95|| manuSyANAM hitArthAya pUjAnugrahakAmyayA | sasurAsuralokAnAM RSiyakSagarutmatAm ||96|| rAkSasAM pretakUSmANDAM pizAcAM pretamaharddhikAm | sarvAMzcaiva bhUtAnAM sagrahAzcaiva mAtarAn ||97|| sarvAMzcaiva tathA lokAM dhAtvAcintyAmasaMkhyakAm | sarvaprANibhRtAMzcaiva pUjanArthAya dhAtava: | sthApitA te tadA kAle zUnyIbhUte mahItale ||98|| kecidravyAgatai: martyai: devarAjaizca cAparai: | pAtAlavAsibhizcAnyai: dAnavendrairmaharddhikai: | nAgarAjaistathA daityai: dhAtavo me pRthak pRthak ||99|| apahRtya hRtArthA ye guNavanto’tha maharddhikA: | kariSyanti tadA pUjAM nItvA svabhavanaM puna: ||100|| @458 bhaviSyanti na saMdeha: sarvabuddhA maharddhikA: | uttamAdhamamadhyasthA tridhA cittaprasAdata: ||101|| bhaviSyanti te tridhA loke buddhakhaGgararhadgatA | tridhA yAnaM tathA loke triprakAraM samoditam ||102|| mahAyAnAnuvarNinaM mArgaM tatkarmAzritanirgatA | bhaviSyanti tadA loke pratyekAM bodhini:zritAm ||103|| zrAvakAzca pare tatra vItarAgamaharddhikA | bhaviSyanti tadA loke tridhA gotravibhUSitA ||104|| mahIpAlA mahAbhogA mahAsaumyAtha cakriNA: | divyAM mAnuSasaMpattI: anubhUya ciraM tadA | kAlamAsAdya ante vai tridhA zAntiM gatA hi te ||105|| Adimadbhi: purAbuddhai: varttamAnairhyanAgatai: | sarveSAM eSa mArgo vai yathAyaM saMprakAzita: ||106|| tatra nirvANabhUmA vain iSaNNA: sarvadevatA | vibhinnamanasodvignA: sahagadgadabhASiNa: ||107|| evamAha tadA sarve aho kaSTaM hyanityatA | buddhamaharddhikA loke parinirvANAsRtApi te ||108|| evamuktAstu te sarve devarAjA maharddhikA | …tUSNIMbhUtAya tasthire ||109|| mAgadhAnAM jane zreSThe kuzAgrapurivAsinAm | parvataM tatsamIpaM tu vArAhaM nAma nAmata: | tatrAsau dhyAyate bhikSu: guhAlIno’tha paipale ||110|| zrAvako me suto hyagra: auraso dharmatodbhava: | mahAkAzyapanAmAsau niSaNNo guhavare tadA ||111|| piNDapAtaM tadA bhuktvA niSaNNazcintayet svayam | bahukAlaM mayA buddho vandito’sau mahAmuni: | sAMprataM gantumicchAmi svayaMbhuvaM taM narottamam ||112|| kutra vA tiSThate bhagavAM zAkyato munisattama: | samanvAharati tatrastha: mahAkAzyapaviprarAT ||113|| evaM samanvAhRtavAM nuM cittenaiva muninA munim | divyena cakSuSA lokaM sarvalokAMzcAvalokayet ||114|| @459 akaniSThAdyaM tathA lokAM avabhAsyA lokadhAtava: | sarvAM samagrasattvAkhyAM mahAsAhasrodbhavodbhavAm ||115|| zrAvakAnAM gocaraM yAvat pazyate divyacakSuSA | zAsanaM nirvRtaM zAntaM zItIbhUtaM nirAmiSam ||116|| parivAritaM samantAd vai devasaMghai: maharddhikai: | manujairnarAdhipaizcApi asurairyakSarAkSasai: | sarvabhUtagaNaizcApi bodhisattvairmaharddhikai: ||117|| mahAyazai: zrAvakaizcApi prAjJadhUrdharatAM gatai: | sarAgairvItarAgaizca divyAryairmanujaistadA ||118|| citAmAropitaM vIraM buddhamAdityabAndhavam | devadevaM tadA zreSThaM munInAM sattamaM prabhum ||119|| parivAritaM samantAd vai bhUpAlairdvIpavAsibhi: | tRNolkairgRhItasaMhastai: mallaizcApi manujezvarai: ||120|| nAdIpayituM samarthA te devatAbhirnivAritA | vratinA caivamuktena aniruddhenaiva bhikSuNA ||121|| sAzrukaNThaM sa cotkRSTAM vighuSTAMzcaiva medinAm | hAhAkAraravaM ghoraM dundubhInAM ca nAditam ||122|| divyaM RSigaNAkIrNaM apsarAgaNasaMstutam | siddhavidyAdharIgItaM kinnarodgItaM ca tad vanam ||123|| madhurAkUjitodghuSTaM pakSiNAM ruditaM zubham | citraM manojJavAditraM divyamAnuSyanAditam ||124|| apsarAgaNasaMgItaM siddhavidyAdharocitam | yogibhi: sarvata: kIrNaM abhUt sAlavanaM vanam ||125|| samantAt parivRtaM zreSThaM zayAnaM munipuMgavam | tato’rdhvaM ni:zvasya sazoko vai vItazoko ||126|| azrubinduM pramuJcaM vai zramaNa: kAzyapastadA | agrazrAvako mahyaM pRthivyAmAvartate tadA ||127|| vAcaM cAbhASate kSipraM aho kaSTaM pravartate | yatra nAma tathAbuddhA: parinirvartyanAzravA: ||128|| anityaM du:khazUnyaM tu iha teneva bhASitam | na dRSTo me zAzvato vizvaM anyajanmAnuvartinam ||129|| @460 tatotthAya tata: kSipraM magadhAnAM nRpatiM vrajet | ajAtazatruM du:khArtaM pitRzokasamarpitam ||130|| gRhaM tasya tadA gatvA tamuvAca narAdhipam | nirvRto’sau mahArAja saMbuddho dvipadottama: ||131|| kSipra yojaya mAnaM tu gacchAmo zAstumantikam | dharaNisthaM zayAnaM vai nirjvaraM gatacetasam | sarvavairabhayAtItaM saMbhogyaM kAyasaptamam ||132|| zrutvA tadvacanaM krUraM sudu:khI sau nRpati: puna: | anta:pralApaM krandanta: vAcAM bhASe tadA nRpa: ||133|| ubhAbhyAmapi bhraSTo’haM zAstuno pitarasya ca | sarvairbAndhavai tyaktvA avizvAsyo’haM tathAjane | patito’haM ghoranarakaM ka: zaraNyaM vRNomyaham ||134|| paritrAyasva mahAvIra zrAvaka: zAstumagraka: | mahAkAzyapo mahAtejA nAsti me jIvitaM iha ||135|| ityevamuktvA tu nRpo mukhyo mAgadhAnAM narAdhipa: | prapatita: tatkSaNAmurvyAM agrazrAvakapAdayo: | nizceSTo mUrcchitastatra sahasA zayate mahIm ||136|| tvaM kumAra tadA kAlaM maJjughoSa maharddhika | samantAd vicarase lokAM sattvAnugrahakAmyayA ||137|| citAmAropite dehe mama sthAne vane tadA | mantra tvaM niSaNNo’bhUd bodhisattvagaNAvRta: ||138|| maccharIraM hi pUjArthaM tvayA kRtveha mahItale | samantAdAlokayase bhUtAM ko hi du:khI kamuddharet ||139|| ityahaM patito bhUmau kumAro gambhIratathyadhI: | maJjuzriyA tha tvayAvazya bhUpAlasyAtidu:khite ||140|| tatrastho’pi tvayA tasya tvayaiva vinayino’sau | bodhisattvAvagamyo yo na tacchakyaM maharddhikai: | daivatai RSibhizcAnyai: pratyekArhazrAvakai: | tatrastha: svapnavatpazyenmaJjughoSaM narAdhipam ||141|| tvayaiva RddhimAviSTa: sa rAjA zokamUrcchita: | pazyate’sau tadA svapne pratyakSaM ca bAlinam | kumAraM vizvamAtmAnaM maJjughoSa maharddhikam ||142|| @461 vikurvantaM tathA dharmaM bodhisattvaM sabAlakam | vicitraM acintyatAM RddhiM maJjuzrI: tvatprasAdata: ||143|| avIcigamanaM nRpate: utthAnaM ca sattvaram | vividhAM dharmatAMzcaiva apAyaM nAzazobhanam ||144|| gatimAhAtmyaguNAMzcaiva sarvazrAvakavarjitAm | vistareNa tata: kRtvA sUtrakau kRtyanAzanam ||145|| ajAtazatrornRpate: vinodaM cAtivistaram | samAsena idaM proktaM vistarArthArtha bhUSitam ||146|| vacanaM sarvabuddhAnAM AdimadhyAvasAyinAm | sarvasattvahitArthAya bhASita: kalpavistara: ||147|| tvaM kumAra tadA kAle maJjuzrIrvaca sarvata: | vineSyasi mahIpAlAM pApakarmAnuvartinAm ||148|| acintyaM te RddhiviSayaM vApi acintitam | sarvabhUtagaNAMzcaiva tvaM vinetA bhaviSyasi ||149|| ityevamuktvA mahAvIro buddhAnAM ca mahAdyutim | maJjughoSaM tadA kAle zuddhAvAsoparisthitam | uvAca vadatAM zreSTha: saMbuddho dvipadottama: ||150|| bhaviSyasi tvaM saMbuddha: bahukalpAbhinirgatai: | acintyairgaNanAsaMkhyairmAnuSairgaNanAsamai: | maJjudhvajo’tha nAmo vai buddho loke bhaviSyasi ||151|| buddhakRtyaM tadA kRtvA anupUrveNa vo sadA | vimocyatha bahuM sattvAM parinirvANaM te bhaviSyati ||152|| ityukta: kumAro vai bAlarUpI maharddhika: | sa dIrghaM ni:zvasya saMvigna: karuNAviSTa cetasA ||153|| ciramAlokya saMbuddhaM sAzrubindUn mumUcya ca | sapraNAmAJcalipuTa: niSasAda tata: puna: ||154|| tato kSmAtalAdhastha: ajAtAkhyo nRpottama: | praNamya zirasA vipraM mahAkAzyapamadbhutam ||155|| vibuddhazcetanAyAtaM pAdau vandya agraNI: | ni:zvasya ca ciraM kAlaM vistarArthaM nivedya ca ||156|| niSaNNo nRpate: putra: ajAtAkhyo magadhezvara: | mahAkazyapaM tato vavre gacchAmostaM citAlayam ||157|| @462 pUjitaM caityabimbasthaM upakArArhamAnuSam | tatrastha: zrAvako hyagra: RddhyA caivamupAgamam ||158|| tasyotvahRte cittaM ayuktaM mama Rddhiye | padbhyAM gantumicchAmi mahAcaityaM samAgamam ||159|| apazcime gati: zAstu: darzanArthaM tu mAgamam | tato’rdhapathe tasthu: saMgharAme tu sa vratI ||160|| yAvatpazyate tatra saMgharAmanivAsinam | mahallaM bhikSunavakamumAyasattvaM vimohitam ||161|| sa dRSTvA upasaMkrAnta mahallo taM ciroSiNam | mahezAkhyaM mahAbhAgaM zuddhasattvanirAmayam ||162|| upasaMkramya taM vipraM vanditvA pAdayostadA | uvAca taM mahAbhAgaM svAgataM te kimAgatam ||163|| kutra vA yAsyate kSipraM udvigno vA kiM vatiSThase | uvAca so taM RSiM taM bAlaM AyuSyaM na zrutaM tvayA ||164|| zAstA vai sarvalokasya saMbuddho dvipadottama: | pitA me agradhI: buddha: pradIpArciriva nirvRta: ||165|| astaM gato mahAvIra: zUnyIbhUtA hi medinA | sarvazUnyAstathA lokA: zUnyA bhUtAzca me dizA: ||166|| tata: prahRSTo mahallo'sau viparIto bAlacetana: | prasahya vacanaM cAha nirvRto'sau pradIrghaka: ||167|| pralambabAhuratyuccacchatrAkArasamazira: | asmAkaM nAyako hyagra: zikSAzikSasuvartina: ||168|| yatheSTaM vicariSyAmi sAMprataM tena nirvRte | ityevamukto mahallena prahRSTo’sau maharddhika: ||169|| bhRkuTiM kRtvA tato vaktre huMkAro'sau prayojayet | ruruSya tatkSaNAd vipra: vAsanAbhAvito yati: ||170|| hanyAnmahItale tatra pAdAGguSThena tatkSaNAt | sarvaM pracalitA urvI parvatoccA: samo rava: ||171|| kSubhitA: sAgarA: sarve sarve vRkSAzca parvatA: | kandarA guhavinyastA nAgarAjAzca devatA ||172|| naSTA lokA mahI tasmiM kAle candrabhAskarau | nivAta vA tatastasthu: ulkAzcApi papedure ||173|| @463 tato’sau mantramiti khyAta: zrAvakANAM kulodbhavam | ekAkSara: sahuMkAra: sarvakarmakara: zubha: ||174|| asAdhito’pi karotyeSa jApamAtreNa mantrarAT | sarvazastraMstathA stambhaM viSaM sthAvarajaGgamma ||175|| sarveSAM duSTasattvAnAM jApamAtreNa stambhana: | karoti karmavaicitryaM anyAMzcaiva vizeSata: ||176|| prapalAno mahallakastatra tUSNIMbhUto hyato gata: | RddhyA cAvarjitastena vinayitvA ca tatkSaNAt ||177|| zrAvakeNa tadAgreNa nIto'sau citisaMnidhau | padbhyAM gato hi so bhikSu: vItarAgo maharddhika: ||178|| gatvAsau pazyate tatra munino dehacitAzritAm | anekadhA daivasaMghaistu mahApUjAM pravartitAm | vividhAkAravaropetAM sarvAkArasubhUSitAm ||179|| citAmAropitaM dehaM munino gautamasya vai | dRSTvA tu taM mahAbhAgaM mahAkAzyapamadbhutam ||180|| sarve te vItadoSA vai bhikSavazca maharddhikA: | sarve devagaNA bhUtA: hAhAkAraM pramuJcya ca | Akrandya ca mahacchabdaM ravaM cApi suzokajam ||181|| pratyudgamya tata: sarve devanAgA maharddhikA: | uvAca taM mahAbhAgaM vandasva dvipadottamam ||182|| tavaicodIkSaNaM taM vizvA devasaMghA samAnuSA: | sarve bhUtagaNAzcaiva RSiyakSanarAdhipA: | citAdIpanataM niSThA azaktA dIpayituM citAm ||183|| tato’sau vItadoSastu mahAbhogo maharddhika: | kRtvA pradakSiNaM bAhu bahudhAnusmRtya tathAgatam | citAnte antime bhAge vandate’sau maharddhika: ||184|| AyasIM ca tadA droNIM bhittvA pAdau vinirgatau | vanditvA pAdayormUrdhnA parAmRzya puna: puna: ||185|| udvIkSya bahudhA tatra caraNau munivare varau | praviSTA bhUyasastatra AyasIM droNimAzritau ||186|| niSaNNo’sau tatotthAya vItarAgau maharddhika: | parivAro’tha arhantai: vItarAgairmaharddhibhi: ||187|| @464 rAjA mAgadho mukhya: Agato’sau citAntike | anupUrvyA tathA yAnai: hastyazvarathavAhanai: ||188|| mahAsainyA tha bhUpAlA: sarve sabalavAhanA: | AgatA vandituM tatra muniM zAkyamuniM tadA ||189|| zayAnaM bhUtale zAnte prAnte’raNye…| nadyA hiraNyavatItIre caitye makuTabandhane ||190|| zAntadhAtusamAviSTe bhUtakoTisamAsRte | mAgadho nRpatistatra mahAsainyasamAgata: ||191|| so’pi pazyati taM divyaM vividhAkAraceSTitam | mahAnuzaMsaM prabhAvaM ca AzcaryaM bhuvi maNDanam ||192|| caittadehajaM tatra citAmAropitaM munim | Anando nAmato bhikSu: suzaikSe paricAraka: ||193|| yamevaM manujaM zreSThaM vatsalo me sadA rata: | bhaviSyati tadA kAle Arte viklavamAnasa: ||194|| mahAkAzyapaM tato gatya pAdayornipatito bhuvi | evaM covAca du:khArta: vepathuM te sagadgada: ||195|| adya me nirvRta: zAstA anAtho’haM sa sAMpratam | satimelayanaM trANaM tvameva parikIrtita: ||196|| tenaiva municandreNa vyAkRto’haM tavAntike | sarvaklezaprahANAM tu arhattvaM tvamantike ||197|| rAtryAM pazcime yAme nirdiSTaM tena jinena vai | vriyate tubhya nityaM vai mayaiva parinirvRta: ||198|| buddhakRtyArtha tubhyaM vai kRtaM tena hitaiSiNA | mayApi du:khita: tyaktvA zAntiyAto mahAmuni: ||199|| aniruddho nAmato dhImAM samAzvAsayati taM yatim | mA rodaM tathA zocaM mA zokaM ca samAviza | mA vraja kutra vasthAnaM etameva samAzraya ||200|| eSa eva bhavecchAstA nirvRte lokacakSuSe | muninA vyAkRte hyatra buddhakRtyaM kariSyati ||201|| vayaM ca bhavasA sArdhaM anuyAsyAma kAzyapam | RddhimAtraM mahAbhAgaM tejavantaM mahAdyutim| dvitIyamiva zAstAraM pratibimbaM mahItale ||202|| @465 mahAkAzyapamukhyaM tu zrAvakANAM maharddhikam | tiSThantaM ghriyamANaM vai mA zokaM cettu vai kRthA ||203|| evamAlApina: sarve karuNAviSTA maharddhikA | vItarAgA mahAyogA muniputrA niSaNNavAM ||204|| citAmAdIpito taistu mallaizcApi narAdhipai: | AdIpte tu samantA vai bhasmIbhUtaM tu taM citam ||205|| taM dRSTvA devasaMghA tu bhogavanto mahoragA: | zAntaye taccitAsthAnaM candanodakavAriNA ||206|| mahAvarSaM pramuJcantA sthitA bhUyo’tha tatkSaNAt | mahApuSpaughamutsRjya punareva mahItale ||207|| AgatA tatkSaNAt sarve jinadhAtuM supUjanA | sarve parasparaM yuddhaM kartumArabdha tatkSaNAt ||208|| brahmAdyA zakrayAmAzca sarvadevagaNAstathA | nivAritA vItarAgaistu zrAvakaizca maharddhikai: ||209|| mahAkAzyapena vibhajya vai dhAtavo jinamUrtijA | stokastokAni datAni pUjanArthAya sarvata: | tridhA yAnaparAvRttiM niSThAzAnti ca kAraNAt ||210|| mahAkAzyapastadA yogI vItarAgo maharddhika: | cintayAmAsa taM bodhyaM mahallakasya abhASitam | mAhaiva pravacanaM kRtsnaM dvAdazAGgaM sukhodayam ||211|| sUtravinayAbhidharmaM vai dhUmakAlikatAM vrajet | astaM yAte mahAvIre vipralopo bhaviSyati ||212|| saMgAtavyamimaM kRtsnaM vacanaM buddhabhASitam | gacchAma: sahitA: sarve vItarAgA maharddhikA: | mAgadhAnAM puraM zreSThaM rAjAkhyaM nagaraM zubham ||213|| kuzAgrapure ramie parvate suziloccaye | vaizAlyAM ca zubhe deze caitasthAne suzobhane ||214|| evaMprakArA hyanekAMzca zAsanArthaM tu kAraNAt | mallA palAyina: sarve cakrire sa maharddhikA ||215|| tasmiM kAle yugAnte vai astaM yAte mayA tu vai | mahIpAlA bhaviSyanti parasparavidhe ratA ||216|| @466 bhikSavo bahukarmAntA sattvA lobhamUrcchitA | azrAddhA yugAnte vai upAsakopAsikAstathA | parasparavadhAsaktA: parasparagaveSiNa: ||217|| chidraprahAriNo nityaM savraNA doSadastathA | bhikSavo hyasaMyatAstatra munirastaM gate yuge ||218|| sthApitA rakSaNArthAya zAsanaM bhuvi me tadA | aSTau maharddhikA loke vItarAgA nirAsravA: ||219|| arhanta: tadA jyeSThA rAhulAdyA prakIrtitA | teSAM darzanaM nAsti tasmiM kAle yugAdhame ||220|| amoghaM darzanaM teSAM siddhikAle tu mantriNAm | mayAtra sthApitA: sarve Rddhimantro maharddhikA: ||221|| praNihitaM mayA teSAM daNDakarma mahAyazAm | AjJollaGghanaM teSAM kiMcicchiSyA vyatikrame ||222|| tiSThadhvaM yAvat saddharmaM bhUtakoTiM nirAmiSam | mama vAkyamidaM puNyaM yAvad ghuSyate tale ||223|| tata: zAntA nirAtmana: parinirvAtha nirAsravA: | bhaviSyati tadAkAle zAsanAntarhite munau ||224|| bhikSAbhikSukA: sarve bhikSuNyazca sumatsarA: | tarkukA: kutsitA nityaM paribhUtA tadAyuge ||225|| susthitA zAsane mahyaM gRhadAragaveSiNa: | upAsakAzca tadA kAle parade#rasadAratA: ||226|| cihnamAtraM tadA saMjJA parizeSveva caturvidhe | vairAbhyAsaratA: sarve parasparaviheThakA: ||227|| tIrthikAM krAnta bhUyiSThA sarvAkrAntA ca medinA | bhaviSyanti tadA kAle dvijavarNaratA janA ||228|| mithyAcArA tathA mUDhA prANihiMsAratA narA | mayA tu parinirvANo vyAkRto’yaM kalau yuge ||229|| vahunAryA narAzcaiva parade#raratA: sadA | akuzaleSu ratA: sarve kuzalArthArthavarjitA: | bahusattvA bhaviSyanti mayi zAntagate bhuvi ||230|| @467 mamaitaccharIra pUjA tu devasaMghA mahojasA | manuSyAzcaiva mahAtmAno yakSabhUtagaNAstathA | asurA atha gandharvA kinnarAzca maharddhikA: ||231|| garuDA atha gandharvA rAkSasA RSayastathA | siddhA yoginazcaiva .. mahojasA ||232|| vividhAkArasattvAstu vividhAM gatiyonijA: | bhavasUtranibaddhAstu cchinnabandhanadhImatA ||233|| kariSyati tadA pUjAM zarIre’smiM gatijvare | nadIhiraNyavatItIre yamakazAlavane vane ||234|| caitye makuTabandhe tu mallAnAmupavartane | parinirvRte ca tatrAhaM zAntiM gacched bhayavarjitAm ||235|| mamaitad dhAtu saMgRhya hriyamANai: paraistadA | devaizca rasuraizcApi sarvabhUtagaNaistathA | vibhajya sa pRthag bhAgeSu vyastaM kAritA abhUt ||236|| manuSyarAjA mahAsainya: ajAtAkhyo mAgadhastadA | prArthayAmAsa sarveSAM zrAvakAM sumaharddhikAm ||237|| mamApyakRtapuNyasya piturmaraNakAriNa: | abhyuddharatha mahAtmAnaM du:khitaM patitaM tu mAm ||238|| tato’grya: zrAvako dhImAM buddhasya sutamaurasa: | mahAkAzyapeti vikhyAta: prajAnAM hitakAraka: ||239|| taM tu dRSTvAtha vaiklavyaM ajAtAkhyAsya dhImata: | samanvAharati tatkAlaM RddhayA caivamadhiSThayet ||240|| bhAgaikaM gRhNayAmAsa sadhAtUnAM jinani:zritAm | anyaidapahRtAdanyai: bhogibhizca mahAbalai: ||241|| anyonyarabhasAt kSobhaM kRtvA caiva parasparam | nItvA dhAtuM tadAkAzai: svagRhaM cApi tasthure ||242|| mahAkAzyapo tadA bhikSu: agrazrAvaka: tadA muni: | cintayAmAsa….||243|| aho kaSTaM manuSyeSu zUnyo’yaM bhuvi maNDale | buddhai: pratyekabuddhaistu zrAvakaizca maharddhikai: ||244|| AlokahInA sattvA vai bhavacArakacAriNA | te du:khAM vividhAM tIvrAM anubhaviSyati te ciram ||245|| @468 dhAtuM pUjayitvA tu lokanAthasya tAyine | anubhaviSyanti te saukhyaM devalokamanalpakam ||246|| rAjyaM ca matha bhogAMzca mantrasiddhisudurlabhAm | prApsyanti vividhAkArAM vicitragaticeSTitAm ||247|| lokasyAgrA saMpadAmiSTAM tridhA mokSabhUSitAm | pUjayitvA tu dhAtUnAM prApnuyAt siddhimuttamAm ||248|| evaM cintayitvA tu brAhmaNo lokavizruta: | zrAvako munivare jyeSTha: kAzyapo nAma nAmata: ||249|| saMgRhya ca tadA dhAtuM saMbibharti tadA bhuvi| stokaM datvA ajAtAkhye mAgadhasyaiva yatnata: ||250|| evaM narAdhipeSu sarveSu aSTeSvapi mahAdyuti: | sarvebhya: sarvato dadyAcchrAvako’sau mahAtmana: ||251|| punareva bhavastasthau anityasaMjJamabhAvata | zocayAmAsa sattvAnAM karuNAviSTena cetasA ||252|| rodiSyanti ciraM sattvA kalpAM bahuvidhAM tathA | saddharmintardhite loke zAstuno zAkyapuMgave | saMgAtavyamimaM vAcyaM mAhaivaM dhUmakAlikam ||253|| tato’bhyutthitavAM vIra: prabhAvAmRtacetasa: | AmantrayAmAsa mantrajendraM ajAnAkhyaM narAdhipam ||254|| gacchAmo rAjagRhaM nagaraM zAstu zAsanasatkRthA | gAthakumbhasuvinyastAM dhAtuM prakSipya yatnata: ||255|| te’tra pUrveNa AyAtA kSipraM rAjagRhaM tadA | sthAnaM veNuvanaM prApya sthApayAmAsa jinodbhavAm ||256|| stUpaM mahAdbhutaM kRtvAsau lokanAthasya tAyine | pUjayAmAsa taM stUpaM vividhAkArabhUSaNai: ||257|| mAlyacIvaracchatraizca cUrNagandhaistu dhUpanai: | chatrai: patAkairvicitraizca ghaNTAmAlyavilepanai: | anekAkAravicitraistu dIpamAlAbhi sragmibhi: ||258|| pUjAM kRtvA mahIpAla praNAmagatacetasa: | mUrdhnA praNamya taM stUpaM praNidhiM cakrire tadA ||259|| lokAgraM pUjayitvA tu yanmayA kuzalaM bahu | anekatAthAgatIpUjAM prApnuyAhamacintiyA ||260|| @469 utthAya tato rAjA mahAkAzyapamabravIt | azru saMparAmRjya bASpAkulitalocana: | kRpAviSTahRdaya: pitaraM saMsmaret tadA ||261|| Aryo me mahAprAjJa: sAkSibhUto bhavasva mAm | yanmayA kAritaM pApaM niyatAvIciparAyaNam ||262|| tAdRzaM dharmarAjaM tu zAsturvacanapathe sthitam | ghAtayitvA tu taM pitaraM na zaknomi vinoditum ||263|| kalyANamitra Aryo me dharmArthaM deSTumarhati | evamukto mahAtmAsau agrazrAvako jine | kAzyapo nAmata: dhImAM imaM vAcamudIrayet ||264|| mA bhaiSTa mahArAja kRtaM te kuzalaM bahu | asti te janmino’bhyAsa: anekazatadhA purA | buddhAnAmanutpAdA pratyekajinasaMbhava: ||265|| nagaryAM vArANasyAM zreSThiputra abhUt tadA | ajJAnAd bAlacApalyAd rathyAyAM niryayau tadA ||266|| sa eva bhagavaM tatra pratyekajinamAgata: | bhikSArthI hiNDate tatra lokAnugrahakAmyayA ||267|| bAlasya dRSTvA taM prasannagatamAnasam | pAdayornipatya papraccha kiM kariSyasi tairbhikSu ||268|| tUSNImeva sthito bhagavAM khaDgakalpamasaMbhava | tadA tena tub Alena cIvare gRhyamasthita ||269|| gaccha gaccha imaM zreSThaM mandiraM dhvajabhUSitam | asmAkametadAvAsaM pAdau prakSAlya bhokSase | bhuMkSva kSipraM yathAkAmaM krIDiSyAmo yatheSTata: ||270|| tato’sau vItadoSastu trimalAntakaghAtaka: | anupUrveNa yayau tatra parAnugrahatatpara: | gatvA dvAramUle’smiM sthita eva mahAdyuti: ||271|| tatastena tub Alena pravizitvA amba ucyate | dehi bhakSa mayA amba bhikSAMzca vividhAM bahUm ||272|| mitro me hyAgato hyatra pAMsukrIDanakazcirAt | modiSyasi ciraM tena tiSThate dvAramAgata: ||273|| @470 tadA sa tvaramAnA tu dvAraM niryayu tatkSaNAt | pazyate taM mahAbhAgaM zAntaveSaM maharddhikam ||274|| tadA sA kSipramAgatya gRhItvA bhAjanaM zubham | suprakSAlya tato hastau …. ||275|| gRhItvA odanaM caukSamanekarasabhUSitam | vividhAkArabhakSAMzca bhAjane nyasya rAjate ||276|| Agamya ca tadA kSipraM pAtre…nivedya ca | pAdayornipatitA sA tu sasutA dharmavatsalA ||277|| gRhItvAsau piNDapAtaM tu AkAze abhyagacchata | tato’sau jvalamAnastu dIpamAleva dRzyate ||278|| tena teSAM vAciko dharma vidyate khaDgacAriNAm | prabhAvaM RddhisattvAnAM darzayanti mahAtmana: ||279|| atikAruNikA te’pi sattvebhyo gatamatsarA: | paralokArthaM tu sattvebhya: RddhiM saMdarzayanti te ||280|| tena karmavipAkena mAtrayA saha bAlaka: | paJcajanmasahasrANi devatvamatha kArayet ||281|| devAnAM devarAjAsau sA eva jananI abhUt | amanuSyANAM cakravartitvaM manujeza abhUt tadA ||282|| anubhUya ciraM saukhyaM bimbisArasuto iha | yaste AkarSito bhagavAM cIvarAnte’tha gRhya ca ||283|| vAcA durbhASitA uktA bhikSuvAdena codita: | pAMsukrIDanako mahyaM bhavasveti purA tadA ||284|| vAco gatasya karmasya aniSTasya kaTukasya ca | tIvraM pratApanAdu:khaM anubhUya ciraM bahu | narake patito ghore anIpsako du:khadu:saham ||285|| karmapAzAnubaddhAstu sattvA gacchanti durgatim | hasadbhi: kriyate karma rudadbhiranubhUyate ||286|| pUrvaM bAlizabhAvena pratyekajinatAyine | vAcA nizcAritA duSTA tasya karmasya IdRzama ||287|| narakebhya: vyasitvA tu manuSyatvamihAgata: | nArake cetanA hyAsId vipAkajAte narAdhipa ||288|| @471 tena tIvreNa roSeNa jIvitA te dvatapUrvikAm | pUrvikAM vAsanAM smRtvA pratyekajinacAriNIm | saMmukhaM darzito buddha: pUjyazcaivamakAritA ||289|| tenaiva hetunA hyAsId rAjyatvamiha kAraya | evaM veNuvane teSAM anyonyA saMlaped bhuvi ||290|| ekazca agraziSyo me dvitIya: sa narAdhipa | praNamya zatadhA stUpaM svagRheNaiva yayau tadA ||291|| tato’sau ziSyamukhyairme pippalAguhavAsina: | saMnipAtya muniM sarvAM vItarAgAM maharddhikAm ||292|| dvAdazAGgaM pravacanaM kRtsnaM vinayaM caivamagAyata | tanmayA kathito dharma: pUrvaM jinavaraistathA ||293|| sa tena ziSyavarAgreNa triprakAraM samAdizet | grathanaM sUtrabhedena vinaye vAbhidharmata: ||294|| tRbandhAnmocayet sattvAM tridoSAM cApi zoSayet | tRdu:khAnmuktavAM dhIra: triyAnaM sthApayet tadA ||295|| zAsanArthaM tu buddhAnAM kArayiSyati agradhI: | mahArAjAjAtavikhyAto mAgadheyo narAdhipa: ||296|| yAvadA daGgaparyantaM vArANasyAmatatparam | uttareNa tu vaizAlyAM rAjA so’tha mahAbala: ||297|| bhaviSyati na saMdeha: zAsanArthaM kariSyati | tvayA kumAra nirdiSTa: vyAkRta: s8Antimuttame ||298|| tasyApi suto rAjA ukArAkhya: prakIrtita: | bhaviSyati tadA kSipraM zAsanArthaM ca udyata: ||299|| tadetat pravacanaM zAstu likhApayiSyati vistaram | pUjAM ca mahatIM kRtvA diksamantAnnayiSyati ||300|| na cAsya durgatiM cAsya deveSUpapatsyate | viMzad varSANi triMzacca pitRNA sahajanmina: ||301|| velAyAmardharAtre tu paJcatvaM yAsyate tadA | gotrajenaiva rogeNa abhibhUto’sau bhaviSyati ||302|| mahArogeNa du:khArta: divasAni SaDviMzati | samastavyAdhigrasto’sau vividhAkAramUrchita: ||303|| @472 cyuto’sau narapati: kSipraM dezeSUpapatsyate | niyataM prApsyate bodhiM so’nupUrveNa yatnata: ||304|| ete cAnye ca bahava: atItA ye’pyanAgatA | kRtvA tu vividhAM kArAM pratyekajinatAyiSu ||305|| iSTAM viziSTAM saMpattiM divyAmAnuSikAMstathA | te’nupUrveNa gacchanti zAntiM nirjarasaMpadam ||306|| hInotkRSTarAjAno madhyamAzca narAdhipA: | Adye tu yuge kathitA nahuSAdyA pArthivAdaya: ||307|| budhazukrodayo nityaM mantrasiddhA narAdhipA | zAntanuzcitrasucitrazca pANDavA samarAdhipA: ||308|| yAtavA vArayatyAzca riSizApAstamitrA tadA | kArtika: kArttavIryo'sau dazarathadAzarathI purA ||309|| arjuna: siddhamantrastu dvi[ja]droNasuto’para: | azvatthAmA paro mantrI sAdhayAmAsa mantrarAT ||310|| zAstumUrjitamantrAstrai: kSmApatyaM kArayet tadA | samantAt triSu dvIpeSu jambUdvIpagatA tadA ||311|| devakArAMzcaiva mantrANi….pArthivAdaya: | te’pi tAthAgatiM pUjAM anumodyA diviM gatA: ||312|| buddhatvaniyatA te’pi kecit pratyekayAnikA | zrAvakatvaniyatA kecit sarve mokSaparAyaNA: ||313|| kAlavyasthAnurUpeNa AyuSazca vikalpate | uttamA dIrghamAnuSye MadhyA madhyamake tathA ||314|| antime tu yuge kaSTe kaliprApte yugAdhame | * * * * * pArthivA tu kalipriyA: ||315|| anyo’nyavairasaMsaktA parasparaviheThakA: | nIcotpattimAyAtA: zastrasaMpAtamRttava: ||316|| zastrapravRttisamutsAhA paradArAbhiratAstadA | bhaviSyanti na saMdeha: bhUpAlA lokakutsitA: ||317|| dhUrtA nikRSTakarmANa: anAryA matsariNastathA | bhaviSyanti tadA kAle madhye dvAparayo kalau ||318|| saMkSepeNa tu vakSyAmi kumArastaM nibodhata | vartamAne tu yatkAle pArthivA bhuvi maNDale ||319|| @473 teSAM tu rUpacihnAni varNatazca nibodhatAm | prasenajit kosalo rAjA bimbisArastathApara: ||320|| udayana: kSatriyazreSTha: zatAnIkasamudbhava: | subAhu: sudhana: khyAto mahendracandrasamastathA ||321|| licchavInAM tathA jAta: siMho vaizAlyamudbhava | udAvidyotamudyotamahAsenazca kathyate ||322|| ujjayanyAM tathA caNDa: kapilAhve pure nRpa: | rAjA zuddhodanazcaiva vairATAkhyo mahAbala: ||323|| ityete kSatriyA proktA mahIpAlA: zAstu pUjakA: | saMmukhaM buddha pazyanti zAkyasiMhe narottamam ||324|| dharmaM zrutvA tataste’pi ciraM prApsyanti saMpadAm | niyataM mokSakAmAstu zAntiM prApsyanti te’pi tAm ||325|| ityete lokavikhyAtA bhUpAlA kSitimaNDale | varNata: kSatriya: prokta: cihnato nAma saMjJita: ||326|| pUjayiSyati te vAkyaM mayaiva kathitaM bhuvi | tvayaiva vyAkRto loke kumAro bAlarUpiNa: ||327|| ajAtAkhyo nAmasau niyataM bodhiparAyaNa: | mayi varSazate parinirvRte bhuvi maNDale ||328|| nirAloke nirAnande ajJAnatamasAvRte | bhaviSyati tadA zUnyA medinA jinavarjitA ||329|| tasmiM kAle mahAghore kusumAhve nagare tadA | azoko nAma vikhyAta: pArthivo bhuvi pAlaka: | tIvrakArI saroSI ca nirghRNo’sau bhavet tadA ||330|| kalyANamitramAgamya vItarAgaM maharddhikam | bhikSuM zIlasaMpannaM nijvaraM gatacetasam | pUrvavAsanahetuM ca pAMzudAnaM maharddhikam ||331|| niyataM kSetrasaMpannaM pArthivo’sau mahAdhana: | dharmAdharmavicArI ca saghRNI kAruNiko hi sau ||332|| hetumuddhATayAmAsa vItarAgo maharddhika: | tvayA hi nRpate: pUrvaM ajJAnAd bAlacApalAt ||333|| jine zAkyasiMhasya pAMsu aJjalinA tadA | pAtre bhasme pratiSThApya prAptA saMpattayo divi ||334|| @474 devalokaM cyavitvA tu pitRlokamihAgatam | bhuGkSva rAjyaM mahIpAla jambUdvIpaM sakAnanam ||335|| ArAdhya mantraM yakSasya jambhalasya mahAtmane | tato bhUtaratha: siddha: kSitipazca mahAtmana: ||336|| yakSAstasya tiSThante AjJo dIkSitamAnasA: | nAgAzcaiva tiSThante bhavyA: kiMkarahetava: ||337|| evaM maharddhikA dharmAtmA balacakrI abhUt tadA | yatheSTagamanaM tasya niSeddhA na kvacit bhavet ||338|| pUrvasthApitakArye tu jinAnAM dhAtuvarA bhuvi | nagare rAjamukhye tu vane veNuvane tadA ||339|| gRhya dhAtu dhare dhAtuM kuzalAlambanamAnasa: | pUjayAmAsa taM stUpaM yathApaurANamakArayat ||340|| gRhyantaM dhAtukumbhaM tu vibhajya zatadhA puna: | kSaNenaikena medhAvI yakSANAmAjJA vinirdizet ||341|| jambUdvIpa imaM kRtsnaM stUpAlaMkRtabhUSaNam | kArayantu bhavanto vai dhAtugarbhAM vasuMdharAm ||342|| AjJA pratIcchate yakSA: ardharAtre tu yatnata: | amAnuSeyAM kRtiM kRtvA zilAyaSTyocchritAM bhuvi ||343|| anekastambhasahasrANi ropayAmAsa te tadA | pUjanArthaM tu caityAnAM cihnabhUtaM ca dehinAm ||344|| kRtvA tu vividhAM stUpAM lokanAthebhya tAyiSu | kSaNenaikena te yakSA nRpate’ntikamAgatA: ||345|| praNipatya tato mUrdhnA vAcA nizcAra guhyakAm | yathAjJaptaM kRtaM sarvaM kiM na pazyasi bhUtale ||346|| tato’sau pArthiva: kSipraM Aruroha rathaM tadA | vividhAkArapUjArthaM anekAkArazobhanAm ||347|| kAJcanaM rAjataM tAmraM vividhAM stUpabhUSaNAm | tato bhUtarathaM kSipraM pUrayAmAsa pArthiva: ||348|| kSaNenaikena taM dezaM yatra ted hAtudharA jinA | vicitrAkArapUjAbhi: pUjayeta narAdhipa: ||349|| @475 zobhane medinAM kRtsnAM jinadhAtudharaistadA | praNidhiM cakrire rAjA dharmAzoko mahAtmavAn | anena kuzalArthena buddho bhUmAmanuttara: ||350|| evaM viditvA mahAtmAsau dharmAzoko narAdhipa: | mRto’sau devatAM yAti niyataM bodhiparAyaNa: ||351|| azItivarSANi saptaM ca pUjaye dhAtuvarAM bhuvi | jIved varSazataM sArdhaM kRtvA rAjyamakaNTakam ||352|| svakarmajanitAstasya vyAdhirutpannadehaje | tenaiva vyAdhito du:khI mRta: svargopago bhavet ||353|| mahatIM saMpadaM prApya anubhUya divaukasAm | anupUrveNa medhAvI bodhiM prApsyati durlabhAm | mantrA siddhyanti tatkAle vajrAbjakulayorapi ||354|| jambhalAdyAstathA yakSA asmiM zAsanavartina: | yakSiNyazca samAkhyAtA hArityAdyA maharddhikA: ||355|| cakravartisamutpAde mantrAsidhyanti cakriNa: | jinaistu kathitA ye mantrA vidyArAjA maharddhikA: ||356|| uSNISaprabhRtaya: sarve ye cAnye jinabhASitA: | uttamAM sAdhanAM kuryAt tasmiM kAle suzobhane ||357|| uttamairnAdhamA: sAdhyA uttamAM gatimAzritai: | dilIpo nahuSazcaiva mAMdhAtA sagarastathA ||358|| sAdhayitvA tut e mantrAM cakriNAM jinabhASitAm | tejorAzistadA siddha: nahuSasya mahAtmana: ||359|| rAjA sitAtapatrastu siddhastu sagarasya vai | dilIpasya tathA mantraM siddhamekamakSaram ||360|| mAMdhAtasya tathA loke siddha uSNISamunnata: | jayoSNISastathA siddho dhuMdhumAre nRpottame ||361|| kandarpasya tathA rAjJo vijayoSNISa kathyate | prajApatistasya putro vai tasyApi locanA bhuvi ||362|| prajApate: suto nAbhi: tasyApi UrNamucyati | lAbhino RSabhaputro vai sa siddhakarma dRDhavrata: ||363|| tasyApi mANicaro yakSa: siddho haimavate girau | RSabhasya bharata: putra: so’pi mantrAn tadA japet ||364|| @476 so'nupUrveNa siddhastu mahAvIraM bhuvistadA | ete cA’nye ca bahava: pArthivA lokavizrutA: | sAdhayitvA tu mantrANAM rAjyaM kRtvA divaMgatA: ||365|| jinendrairye tu uktAni vidyArAjA maharddhikA: | te sarve zobhane kAle yuge’zItisahasrage | siddhA: sAdhayiSyanti mantratantrArthakovidA: ||366|| ete cAnye ca bahava: pArthivA lokavizrutA: | tato’zItisahasrANi varSANAM zatameva vA | rAjyaM kRtvA tata: svargaM niyataM bodhiparAyaNA: ||367|| madhyame tu tadA kAle divyAmAzcaryamaharddhikA: | mantrA: siddhimevAsurabjapANisamoditA: | mantribhirnaramukhyaistu bhUpAlai: sArdhabhUmikai: ||368|| rAjA ca brahmadatto vai vArANasyAM mahApure | siddha: abjapANistu lokIzo lokavizruta: ||369|| mahAvIryo mahAtmAsau atikAruNiko mahAn | sattvAnAM mantrarUpeNa dideza dharmadezanAm ||370|| rAjA brahmadattena anubhUtaM mAnuSaM sukham | tato’sau siddhamantrastu sadeha: svargamAvizet ||371|| tasyApi ca suto dhImAn puNyakarmA dRDhavrata: | tasyApi siddho mahAvIryo haryAkhyeti vizruta: ||372|| tena mantraprabhAvena jita: zakra abhUt tadA | tasyApi suta: zvetAkhyo rAjAbhUt sarvadastadA ||373|| tasyApi varadA mantrA mahAzvetA nAma nAmata: | sAdhayitvA tu tAM mantrAM jIved varSazatatrayam ||374|| tena mantraprabhAvena sukhAvatyA sa gacchati | niyataM bodhimevAsya ye cAnye vyAhRtA mayA ||375|| madhyame tu tadA kAle madhyamantrAMstu sAdhayet | adhame’tiyuge kaSTe mayi buddhatvamAgate | mantrA: siddhiM prayAsyanti vajrAbjakulayorapi ||376|| tvayA kumAra mantrA vai ye pUrvaM kathitA bhuvi | te’pi siddhiM prayAsyanti mantrA vai bhAgahetutAm | itarANi tu mantrANi laukikAM vividhAM tathA ||377|| @477 kazmalA vikRtarUpAzca antarikSA tu khecarA | bhaumyA ca matha yakSiNya: pizAcyA vividhAstathA | garuDA: kinnarAzcaiva pretA rAkSasabhASitA ||378|| pizAcoragarakSANAM nAgInAM ca maharddhikA | mantrA siddhiM prayAsyanti yuge kaSTe yugAdhame ||379|| kumArarUpAstu mantrA vai kumArirUpAstu sarvadA | te’pi siddhiM prayAsyanti tasmiM kAle bhayAnake ||380|| trividhAstu tathA mantrA triprakArAstu sAdhanA | trividhenaiva kAlena trividhA siddhiriSyate | saMkSepeNa tu vakSyAmi kathyamAnamativistaram ||381|| rAjJesau zokamukhyasya pRSThate ta bhave nRpa: | vizoka iti vikhyAto loke dharmAnucAriNa: ||382|| tasya siddhA imA mantrA devI paNDaravAsinI | vizoka: sAdhayitvA tu AjahAra divaukasAm ||383|| nAkapRSThe ciraM saukhyamanubhUya sa mahAnRpa: | punareva gacchanmAnuSyaM dharmazIlo hi buddhimAn ||384|| rAjyaM vividhasaMpattiM anubhUya mahAdyuti: | pUjayed dhAtuvarAM zrImAM varSANi SaTsaptati | tato jvareNAbhibhUto’sau bhinnadeho divaM gata: ||385|| tasyApyanantare rAjA zUrasena: prakathyate | vighuSTo dharmacArI ca zAsane’smiM sadA hita: ||386|| tenApi sAdhitA mantrA devI tUpamahAzriyA | tenApi kAritA zAstu: kArA sumahatI tadA | stUpairalaGkRtA sarvA samudrAntA vasuMdharA ||387|| tasya karmavipAkena vyAdhirutpanna dehajA | pakSamekaM kSayitvAsau cyutadeho bhaviSyati ||388|| kRtvA rAjyaM varSANi daza sapta ca mAnavI: | cyuto’sau svargamAviSTo niyataM bodhiparAyaNa: ||389|| tasyApyanantaro rAjA nandanAmA bhaviSyati | puSpAkhye nagare zrImAM mahAsainyo mahAbala: ||390|| tenApi sAdhito mantra: pizAco pIlunAmata: | tasya mantraprabhAvaM tu mahAbhogo bhaviSyati ||391|| @478 nIcamukhyasamAkhyAto tato loke bhaviSyati | taddhanaM prApya mantrI sau loke pArthivatAM gata: ||392|| bhaviSyati tadA kAle brAhmaNAstArkikA bhuvi | siddhyAbhimAnalubdhA vai nagare magadhavAsina: | bhaviSyanti na saMdeho mithyAgarvitamAnina: ||393|| tebhi: parivArito rAjA vai…. | dharmazIlo’pi dharmAtmA teSAM dAsyati taM dhanam | kalyANamitramAgamya pUje dhAtuvarAnasau ||394|| kevalaM tu tadAbhyAsAd dAnAviklavahetunA | vihArA kAritA tena SoDazASTau ca dhImatA ||395|| bhaviSyati tadA kAle nagare puSpasAhvaye | mantrimukhyo mahAtmA vai ghRNI sAdhu tathA dvija: ||396|| sa bhaviSyati dharmAtmA tasyA rAjJo’tizAkyina: | so’pi siddhamantrastu yakSiNI vIramatI bhuvi ||397|| tenApi kAritaM zreSThaM jinAnAM dhAtuvaro bhuvi | atiprAjJo hi saMvRtto yakSiNyAstu prabhAvata: ||398|| tena vAsanakarmeNa pUrvavAsanacodita: | anupUrveNa medhAvI bodhiM prApsyati durlabhAm ||399|| strIkRtena doSeNa mRtyuM prApsyanti mAnavA: | vararucirnAma vikhyAta atirAgI abhUt tadA ||400|| nando’pi nRpati: zrImAM pUrvakarmAparAdhata: | virAgayAmAsa mantrINAM nagare pATalAhvaye ||401|| viraktamantravargistu satyasaMgho mahAbala: | pUrvakarmAparAdhena mahArogI bhaviSyati ||402|| mahAjvareNa du:khArta: ardharAtre bhaviSyati | Ayustasya ca vai rAjJa: SaTSaSTivarSAM tathA | niyataM zrAvake bodhau tasya rAjJo bhaviSyati ||403|| tasyApyamyatama: sakhya: pANinirnAma mANava: | niyataM zrAvakatvena vyAkRto me bhaviSyati ||404|| so’pi siddhamantrastu lokIzasya mahAtmana: | sAdhayet prajJAkAmastu krodhaM hAlahalaM dvija: ||405|| @479 tasya rAjJo’para: khyAtA candragupto bhaviSyati | japendrayakSasiddhastu kArayed rAjyamakaNTakam ||406|| mahAyogI satyasaMghazca dharmAtmA sa mahIpati: | akalyANamitramAgamya kRtaM prANivadhaM bahu | tena karmavipAkena viSasphoTai: sa mUrchita: ||407|| ardharAtre ruditvAsau putraM sthApayed bhuvi | binduvArasamAkhyAtaM bAlaM duSTamantriNam ||408|| tato’sau candraguptasya cyuta: kAlagato bhuvi | pretalokaM tadA lebhe gatiM mAnuSavarjitAm | mantrAbhyAsAt tadA yukto gatiM tyaktvA divi gatam ||409|| mantrahetusamutpAdAt kuzalAlambanacetanAm | pratyekaM bodhimAyAti so’nupUrveNa narAdhipa: ||410|| rAjJAtha bimbasAreNa bAlenAvyaktacetasA | purA kAritaM caityaM siMhadattena bhavAntare||411|| tasya karmaprabhAvena divaM yAto hyanindita: | paJca janmasahasrANi amarebhyo bhuktavAn sukham ||412|| svargalokAccyavitvA tu manuSyendropapadyate | jAto rAjakule candraguptasya dhImata: ||413|| bAla eva tato rAjA prApta: saukhyamanalpakam | prauDho dhRSTazca saMvRtta: pragalbhazcApi priyavAdinam | svAdhIna eva tad rAjyaM kuryAd varSANi saptati ||414|| mantrA kezinI nAma siddhA tasya narAdhipe | kumAra tvadIyamantre tu siddhiM gaccheyu te tadA ||415|| bhaviSyati tadA kAle mantrasiddhistvayoditA | kumArarUpI vizvAtmA lokAnAM prabhaviSNava: ||416|| bhaviSyati na saMdeho mantrarUpeNa dehinAm | …. hitakAmyayA ||417|| tasmiM kAle sadA siddhirbhaviSyanti paThitA bhuvi | mantrI tasya rAjJasya bindusArasya dhImata: ||418|| cANakya iti vikhyAta: krodhasiddhastu mAnava: | yamAntako nAma vai krodha: siddhastasya ca durmate: ||419|| @480 tena krodhAbhibhUtena prANino jIvitAddhatA | kRtvA tu pApakaM tIvraM trINi rAjyAni vai tadA ||420|| dIrghakAlAbhijIvI sau bhavitA dvijakutsita: | tena mantraprabhAvena sa dehamAsurIM bhajet | AsurIM tanumAviSTa dIrghakAlaM sa jIvayet ||421|| tato’sau bhinnadehastu narakebhyo vigacchata: | tato’sau nArakaM du:khaM anubhUyeha durgati: ||422|| vividhA nArakAM du:khAM aniSTAM karmajAM tadA | kalpamekaM kSayitvAsau krodhamantrapracoditam | cyuto’sau narakAd du:khAt tiryagebhyopapadyate ||423|| nAgayoniM samApadya bhImarUpI bhaviSyati | nAgarAjo mahAkrodhI mahAbhogI viSadarpita: ||424|| dAruNaM karmacArI ca…. | cyuto’sau duSTakarmA tu yamalokamagacchata ||425|| sunidA yamarAjAsau pretarAjo maharddhika: | evaM du:khasahasrANi anubhUya puna: puna: ||426|| so’nupUrveNa durmedhA bhuvimAyAta mANava: | mAnuSyaM janmamAyAta: bhImarUpI bhaviSyati | daridra: krodhanazcaiva alpezAkhyo bhaviSyati ||427|| pratyekabuddhA ye loke nirAzA: khaGgacAriNa: | hInadInAnukampyAstu vicaranti mahItale | sattvAnAM hitakAmyarthaM praviSTA piNDacArikAm ||428|| te taM durmatiM dRSTvA vai paracittavidostadA | te tatra manubaddhAstu kAruNyAnnAnyahetava: ||429|| tena kulmASakhaNDAstu gRhItA bhakSahetunA | krodhamantrAbhibhUtena hetumuddhATitA tadA ||430|| teSAM niryAtayed bhikSaM tatraikasya mahAtmana: | idaM bho: pravrajitA: sarve bhakSayadhvaM yathAsukham | tasyAnukampA buddhebhya: RddhiM darzitavAM tadA ||431|| tato’sau vismayAviSTa: prabhAvodgatamAnasa: | prapatet sarvato mUrdhnA buddhebhya: khaGgakalpiSu | AkAzena gatA: sarve vItadopA yatheSTata: ||432|| @481 tenApi kuzalArthena pratyekAM bodhicintitAm | yAdRzA hi mahAtmAna: zAntaveSA maharddhikA: | tAdRzo’haM bhavelloke mA du:khI mA ca durgati: ||433|| kSINakarmAvazeSastu cyuta: svargopaga: sadA | so’nupUrveNa dharmAtmA pratyekaM bodhi lapsyate | tasmAnna kuryAnmantrebhya: sAdhanamAbhicArukam ||434|| buddhairbodhisattvaizca pratiSiddhamAbhicArukam | atikAruNikA buddhA bodhisattvAstu maharddhikA: | prabhAvArthaM tu mantrANAM darzitaM sarvakarmiNa: ||435|| cintAmaNayo mantrA bhASitAstu tathAgatai: | bAlarUpA mUDhacittAstu krodhalobhAbhibhUtaya: | parasparaM prayojyante ye mantrA AbhicAruke ||436|| pratiSiddhaM tathA buddhairbodhisattvaistu dhImatai: | sarvaprakAra tu mantrANAM sattvebhyo bhogavardhanam ||437|| uttiSThamatha rAjyaM vai madArakSAM dhanyahetava: | AkarSaNaM tu sattvAnAM vividhAM yonimAzritAm | sAdhanIyAstu mantrA vain a jIvamuparodhata: ||438|| tasmiM kAle bhaviSyanti bhikSavo me bahuzrutA: | mAtRcInAkhyanAmAstu stotraM kRtvA mamaiva tu | yathAbhUtaguNoddezai: yathAkAramabhASata ||439|| prasAdya sarvatazcittaM buddhAnAM zAsane rata: | mantrasiddhastu durlakSya: maJjughoSastavaiva tu ||440|| guNavAM zIlasaMpanna: dharmavAdI bahuzruta: | purA tiryag gatenaiva imAM stotramabhASata ||441|| nRpAkhye nagare ramie khaNDAkhye ca vaneva tu | sArdhaM ziSyagaNenaiva viharAmi yathAsukham ||442|| tatrastho vAyasa AsI mAM cittaM saMprasAdayet | prasAdya ca mayi cittaM bhinnadeho divaM gata: ||443|| devebhyazca cyavitvA tu manuSyebhyopapasvate | manuSyebhyopapannastu pravrajecchAsane mama ||444|| pravrajitvA mahAtmAsau yathAbhUtaM hi mAM tadA | staviSyati tadA kAle mAtRttInAkhya savratI ||445|| @482 stotropahAraM yathArthaM ca nAnAdRSTAntahetubhi: | prakartA sarvabhUtAnAM hitAyaiva subhASitam ||446|| anugrahArthaM tu sattvAnAM stotracodanatatpara: | bhaviSyati tadA kAle yugAnte lokanindite | tena karmavipAkena bhinnadeho diviM gata: ||447|| so’nupUrveNa medhAvI anubhUya vividhAM sukhAm | bodhiM prApsyati sarvajJiM uttamArthamacintiyAm ||448|| caturthe varSazate prApte nirvRte mayi tathAgate | nAgAhvayo nAma sau bhikSu: zAsane’smiM hite rata: | muditAM bhUmilabdhastu jIved varSazatAni SaT ||449|| mAyUrI nAmato vidyA siddhA tasya mahAtmana: | nAnAzAstrArthadhAtvarthaM ni:svabhAvArthatattvavit ||450|| sukhAvatyAM copapadyeta yadAsau tyaktakalevara: | so’nupUrveNa buddhatvaM niyataM saMprapatsyate ||451|| saGganAmA tadA bhikSu: zAstratattvArthakovida: | sUtranItArthaneyAnAM vibhajya bahudhA puna: ||452|| lokAbhidhAyI yuktAtmAtucchazIlo bhaviSyati | tasya siddhA....zAladUtIti kathyate ||453|| tasya mantraprabhAvena buddhirutpannazreyasI | saMgrahe sUtratattvArthaM zAsanasya cirasthite | jIved varSazataM sArdhaM tyaktadeho diviM gata: ||454|| anubhUya ciraM saukhyaM dIrghasaMsArasaMsaram | anupUrveNa cAtmAsau bodhiprApto bhaviSyati ||455|| evaM bahuvidhAkAro bhikSavo mayi zAsane | prajJA dharmazIlAstu bhavitAbhUt tadA yuge ||456|| apazcime tu tadA kAle….nandanAmata: | so’pi mantrArthayuktAtmA tantrajJo’tha bahuzruta: | tasya bhadraghaTa: siddha: yakSamantrapracodita: ||457|| mahAyAnAgrasUtre tu mayA ca kathitA purA | tasmiM kAle ghaTe tasmiM ujjahAra mahAtapA ||458|| tasya dRSTa: sadA tatra pustake’smiM mantrarUpiNe | rakSA na kAritA tatra ghaTe’smiM yakSasAdhite ||459|| @483 apramAdAt smRtibhraMzA ghaTo mUrdhnaTake hRta: | tato’sau siddhamantrastu bhikSurmantratapI abhUt ||460|| ghaTaM nirIkSayAmAsa nAbhipazyeta tatra vai | tato’sau krodharaktAGga: visphUrjana abhASata ||461|| AbrahmastambaparyantaM zakrAdyAM samahezvarAm | mantrenAkRSyamAneyaM nAhaM mantrI na mantrarAT ||462|| ye mantrA buddhaputraistu mantrA jinavaraistathA | bhASitA nigrahArthAya durdAntadamakApi vA ||463|| te tu sarve bhuvirnAsti yadi nAkRSyAmi corINAm | tatotthAya tato mantrI siddhakarmadRDhavrata: ||464|| yathA tu vihite mantre prayogAkRSTahetava: | prayojayAmAsa taM dikSu kSiprAkarSaNatatpara: ||465|| kSaNena smRtamAtreNa kSiprakarmA yatirhyasau | huGkArekeNa mAtreNa brahmAdyAmAnayed bhuvi ||466|| AkRSTA sarvadevAstu brahmAdyA: sazakrakA: | hAhAkAraM pramuJcAnA ArtA bhairavanAdina: | kiM karoma kimAnItA nAma yaM mantrAparAdhina: ||467|| zIghraM ca tvaramANastu bhikSurdhImAM vizArada: | divaukasAM mantrayAmAsa ghaTaM pratyarpayatha ito iha ||468|| anyonyaM vai surA: sarve sa bhikSu: saMprabhASata | kSipraM vadata bhadraM vo ye nenApahRto ghaTa: | nirIkSayAmAsa te devA: na dAsyante’tha samantata: ||469|| samanvAharati deveza: kenAyaM ghaTako’pahRta: | pazyate vajriNa: zrImAM bodhisattvo mahAdyuti: ||470|| tasyAsti suto ghora: mahAroSI sudAruNa: | nirmito vighnarUpeNa viceru: sarvato jagat ||471|| tenAsau ghaTo nIta deveza: saMprabhASitam | asti vajrakule vighna: krIDate lIlayA bhuvi ||472|| pUjito’hamimeneti tenAsau ghaTako hRta: | evamuktvA tu deveza: punareva diviM gata: ||473|| sarve visarjitA devA: svamantreNaiva te tadA | kSaNenaiva tu tatraika: muhUrtasutarAnapi ||474|| @484 AnayAmAsa taM vighnamavazAt saghaTaM tadA | tatastena tu vighnena pretAnAM ghaTamAdade ||475|| tato nItena tu vighnena imAM vAcAmabhASitA | pretaloke ghaTo nIta: na vayaM tatra doSiNa: ||476|| ruSTo so’pi mahAmantrI taM vighnamabhyabhASata | gaccha gaccha mahAvighna mA bhUyo evamAcaret ||477|| tatastena tu te pretA AnItAstatkSaNAdapi | kSubhitAkrAntamanasa: dInA: sUcImukhA hi te ||478|| ArtasvaraM ca krandeyurmahAghoratamA hi te | cukrutu: karuNAM vANIM paritrAyasva mahAtmana ||479|| ghaTaM vo iha AnItA yatheSTaM kurute vayam | mahAkAruNiko mantrI vepathu: saMprajAyatAm ||480|| karuNArdreNa manasA imAM vAcAmabhASata | kiM du:khaM bhavatAM loke saMprabhASatha mAciram ||481|| te UcurdInamanasA bubhukSAsmat saMprabAdhate | triSitA: pretaloke’smiM ciraM kAlaM mahAtmana: ||482|| mahAkAruNiko bhikSusteSAmeva pradadau ghaTam | tataste tuSTamanasA: sattvarAmAlayaM gatA: | teSAM cintitamAtreNa annapAnaM bhaved ghaTe ||483|| bhavitA candanamAle’smiM bhikSurnandako bhuvi | tasmiM kAlAdhame prApte jIved varSazatatrayam| mahAtmA bodhinimnastu kSipraM prApsyati durlabhAm ||484|| bhaviSyati na saMdeha: tasmiM kAle yugAdhame | rAjA gomimukhyastu zAsanAntardhApako mama ||485|| prAcIM dizimupAdAya kazmIre dvArameva tu | nAzayiSyati tadA mUDha: vihArAM dhAtuvarAMstathA ||486|| bhikSava: zIlasaMpannAM ghAtayiSyati durmati: | uttarAM dizamAzritya mRtyustasya bhaviSyati ||487|| amAnuSeNaiva kuddhena sarASTrA pazuvAndhava: | AkrAnto’drikhaNDena pAtAlaM yAsyati durmati: ||488|| atho atha gatistasya narakAnnarakataraM bhRzam | du:khA du:khataraM tIvraM saMprapatyati dAruNam ||489|| @485 avIcirnAma vikhyAtaM narakaM pApakarmiNA | mucyate’sau mahAkalpaM gomiSaNDo durAtmana: | akalyANamitramAgamya kRtaM pApa sudAruNam ||490|| tasmAt sarvaprayatnena zAsane’smiM tathAgate | prasAdyamakhilaM cittaM saMprabhokSyatha saMpadAm ||491|| buddhatvaniyataM mArgam aSTAGgapathayAyinam | gamiSyatha sadA sarve azokaM nirjarasaM puram ||492|| tasyAnantare mahIpAla: buddhapakSa iti zruta: | mahAyakSo mahAtyAgI buddhAnAM zAsane rata: ||493|| bhaviSyati na saMdeha: tasmiM kAle yugAdhame | atiprIto hi nRpati: zAstu: zAsanatatpara: | vihArArAmacaityAMzca zAsturbimbAnanuttamAm ||494|| vApya: kUpAzca…..anekadhA: | kArayitvA mahArAjA divaM gacched gatAyuSa: ||495|| tasya siddho mahAvIrya: abjaketurmahItale | pRthivyAM pAlanAM prArthe bodhisattvasya mahAtmane ||496|| tasya mantraprabhAvena jIved varSazatatrayam | tena karmAvazeSeNa kSipraM bodhimavApnuyAt ||497|| tasyApi ca suto rAjA mahAsainyo mahAbala: | gambhIrayakSo vikhyAta: pRthivImakhiloditAm ||498|| so’pi rAjAtha yuktAtmA tasmiM kAle bhaviSyati | vihArAvasatha caityAMzca vApIkUpAMzca naikadhA | kArayiSyati na saMdeho bhUpati: sa mahAdyuti: ||499|| tenApi sAdhitaM mantraM maJjughoSasya dhImata: | SaDakSaraM nAma yad vAkyaM mahArthaM bhogavardhanam ||500|| tasya mantraprabhAvena mahAbhogI bhave hyasau | anupUrveNa medhAvI kSipraM bodhiparAyaNa: | vividhAkArakArAMstu zAsane’smiM tathAgate ||501|| bhaviSyati tadA kAle uttarAM dizimAzRta: | nepAlamaNDale khyAte himAdre: kukSimAzrite ||502|| rAjA mAnavendrastu licchavInAM kulodbhava: | so’pi mantrArthasiddhastu mahAbhogI bhaviSyati ||503|| @486 vidyA bhogavatI nAma tasya siddhA narAdhipe | azItivarSANi kRtvAsau rAjyaM taskaravarjitam ||504|| tata: prANAtyaye nRpatau svargaloke jajagmasu | tatra mantrAzu sidhyanti zItalA zAntikapauSTikA ||505|| tArA ca lokavikhyAtA devI paNDaravAsinI | mahAzvetA parahitodyuktA akhinnamanasAM sadA ||506|| ityevamAdayo proktA bahudhA nRpatayostadA | anekadhA bahudhAzcaiva nAnArUpa vivarNitA: ||507|| zAstupUjakAste’pi mleccharAjA na hai…| vaviSa: suvRSazcaiva bhAvasu zubhasustathA ||508|| bhAkrama: padakramazcaiva kamalazcaiva kIrtyate | bhAgupto vatsakazcaiva….pazcima: ||509|| udaya: jihnuno hyante mlecchAnAM vividhAstathA | ambhodherbhraSTamaryAdA bahi: prAjJopabhojina: ||510|| zastrasaMpAtavidhvastA nepAlAdhipatistadA | vidyAluptA luptarAjAno mlecchataskarasevina: ||511|| anekA bhUpatayo proktA nAnA caiva dvijapriyA | bhaviSyanti tadA kAle cInaM prApya samantata: ||512|| rAjA hiraNyagarbhastu mahAsainyo mahAbala: | vistIrNazca tantrazca prabhUtajanabAndhava: ||513|| mlecchapraNato vijayI ca zAstu: zAsanatatpara: | tenApi sAdhito mantra: kumArasyaiva mahAdyute: ||514|| ….. vidyArAjAmaSTa akSaram | mahAvIraM nAma vikhyAtaM saMpadAnAM mahAspadam ||515|| tena bAladhiyo rAjA rAjyaheto: samAhita: | yasya smAritamAtreNa buddhatvaM niyataM padam ||516|| so’lpakAryaniyuJjAna: rAjyahetornarAdhipa: | AkAGkSamAnayadyevaM varadAnamanuttamam ||517|| brahmAdyA devatAM kRtsnAmAjJApayati sarvadA | kiM punarmAnuSAM loke itarAM bhAvakutsitAm ||518|| jIvitvA varSazataM sArdhaM divaM gacchanmahAnRpa: | so’nupUrveNa dharmAtmA uttamAM bodhimApnuyAt ||519|| @487 tasmiM deza imA vidyA ye kumAreNa bhASitA | satvarA te’pi sidhyante nAnye vidyA kadAcana ||520|| bodhisattvo mahAdhIra: maJjughoSo mahAdyuti: | tasmiM deze tu sAkSAd vai tiSThate bAlarUpiNa: ||521|| siddhikSetrAtha paraM divyaM mAnuSyai: sAdhayiSyati | turuSkanAmA vai rAjA uttarApathamAzrita: ||522|| mahAsainyo mahAvIrya: tasmiM sthAne bhaviSyati | kazmIradvAraparyantaM baSkalodyaM sakAvizam ||523|| yojanazatasaptaM tu rAjA bhuGkte’tha bhUtalam | saptasaptatisahasrANi lakSau dvau tasya bhUpate: | bhaviSyati na saMdeho tasmiM kAle yugAdhame ||524|| so’pi siddhamantrastu jIved varSazatatrayam | sAdhitA kezinI vidyA narAdhyakSeNa dhImatA ||525|| AtmanA zreyasArthaM tu vihArAM kArayed bahUn | SaDAzItisahasrANi kuryAt stUpavarAMstathA ||526|| mahAyAnAgradharmaM tu buddhAnAM jananIstathA | prajJApAramitA loke tasmiM deze pratiSThitA ||527|| sa rAjA bhinnadehastu svargalokaM gamiSyati | so’nupUrveNa kSitIpeza: bodhiM prApsyati muttamAm ||528|| tasyAntare kSitipate: mahAturuSko nAma nAmata: | dhImata: bahumata: khyAto gurupUjakatatpara: | sadA so’pi sAdhe sa mantraM vai tArAdevIM maharddhikAm ||529|| so’pi prasiddhamantrastu rAjyaheto tha bhUtale | mahAyakSA mahAsainya: mahezAkSo’tha bhUpati: ||530|| saMmato bandhuvargANAM rAjA so’pi bhaviSyati | aSTau sahasravihArANAM tasmiM kAle bhaviSyati ||531|| tasya mantraprabhAvena jIved varSazatadvayam | yadAsau bhinnadehastu tuSitebhyopapadyate | sonmatto devaputrANAM bodhisattvo maharddhika: ||532|| so’nupUrveNa dharmAtmA bodhyaGgasamabhipUrata: | prApnuyAmatulAM bodhiM so’nupUrveNa yatnata: ||533|| @488 tatra deze sadA kAlaM tiSThate pravaraM bahu | jinaistu kathitaM pUrvaM adhunA caryayA bhuvi | vItarAgai: samAkrAntantaM: nAgaizcApi maharddhikai: ||534|| lokapAlAstathA yakSA: zAstu: zAsanarakSakA: | bhaviSyanti tadA kAle saddharmArakSakA bhuvi ||535|| evaM bahuvidhA: proktA: bhUpAlA lokavizrutA: | kathitA: kathayiSyanti tasmiM kAle sudAruNe ||536|| pazcAddezaparyantaM ujjayanyAmata: pare | samudratIraparyantaM lADAnAM janapade tathA ||537|| zIlAhvo nAma nRpati: buddhAnAM zAsane rata: | purIM valabhya saMprApto dharmarAjA bhaviSyati ||538|| vihArAM dhAtuvarAM citrAM zreyasAM prANinAMstathA | kArayiSyati yuktAtmA bhUpatirdharmavatsala: ||539|| pUjAM ca vividhAkArAM jinabimbAM manoramAm | pUjayeddhAtuvarAM agryAM lokanAthebhyo yazasviSu | nAsau mantrasiddhastu kevalaM karmajottama: ||540|| tatra deze samAkhyAto bhikSu: piNDacArika: | zIlavAM buddhisaMpanno buddhAnAM zAsane rata: ||541|| kAlacArI mahAtmAsau praviSTo piNDacArikam | pazyate rAjakulaM zreSThaM vistIrNaM ca janAvRtam ||542|| praviSTo tatra bhikSArthI kSudhayA ca samanvita: | tRSito klAntamanaso na lebhe piNDakaM tadA ||543|| gRhItvAsau puruSai: kSipraM niryayu: tadgRhAt param | tato’saudvignamanaso rakSito rAjabhaTaistadA ||544|| niryayurnagarAt tasmAt svAlayaM tatkSaNAd gata: | kSudhito tRSitazcaiva du:khI ca durmatiM gata: ||545|| tato’sau bhaktacchinnastu ardharAtre samupasthite | prANatyAgaM tadA cakru: yatI sau laghucetasa: | praNidhiM ca tadA cakre lADAnAmadhipatirbhavet ||546|| tato’sau kAlagato bhikSurghagakhye nRpatau kule | utpadyeta mahAtmAsau zAstu: zAsanapUtraka: ||547|| @489 dazavarSANi viMzaM ca rAjyaM kRtvAmakaNTakam | lubdha: svajanaprayogeNa ajIrNayati mUrchita: ||548|| bhinnadeho tato rAjA kAlaM kRtvA diviM gata: | devA tuSitavarA nAma maitreyo yatra tiSThati ||549|| dharmazrAvI mahAtmAsau tatrAsau upapatsyate | dharmaM zRNvanti satkRtya maitreyasya mahAdyute: ||550|| so’nupUrveNa bodhiM ca … prApsyati durlabhAm | zIlAkhye nRpatau vRtte capalastatra bhaviSyati ||551|| varSArdhapakSamekaM tu paJca mAsAM tathaiva tu | rAjyaM kRtvA vibhinno'sau zastribhi: zastrajIvibhi: ||552|| strIkRtenaiva tu doSeNa zastrabhinno adho gata: | tasyApyanujo dhruvAkhyastu dhruva: sthAvaratAM gata: ||553|| sevakakRpaNo mUrkha: lADAnAmadhipatirbhavet | zeSA narAdhipA: sarve mUrdhAntAstu sevakA: ||554|| teSAM ca pUrvajA vaMzA: zIlAhvoparate tadA | bhavitA bhUpataya: sarve ambhoje tIraparSagA: ||555|| nRpa: indro sucandrazca dhanu: ketustathaiva ca | puSpanAmo tata: proktA dvAravatyAM purodbhava: ||556|| valabhyAM purimAgamya AdyamasyAnupUrvakA | prabhAnAmA sahasrANi viSNunAmA tathaiva ca ||557|| anantA nRpatayo proktA yAdavAnAM kulodbhavA: | teSAmapazcimo rAjA viSNunAmA bhaviSyati ||558|| RSizApAbhibhUtastu sapaurajanabAndhava: | astaM gate nRpo dhImAM udake plAvitA purI ||559|| dvAravatyA tadA tasya mahodadhisamAzritA | uttarAM dizi sarvatra nAnArambhanitamvayo: ||560|| anantA nRpataya: proktA nAnAjAtisamAzritA: | zakavaMza tadA triMzat manujezA nibodhitA ||561|| dazASTa bhUpataya: khyAtA sArdhabhUtikamadhyamA | ante nAgasenA tu viluptA te pare tadA ||562|| tato viSNuharazcaiva kuntanAmArjita: para: | IzAnasarvapaGktizca grahasuvra tathApara: ||563|| @490 tataste viluptarAjAna: bhraSTamaryAda sarvadA | viSNuprabhavau tatra mahAbhogo dhanino tadA ||564|| madhyamAt tau bhakArAdyau mantrimukhyau ubhau tadA | dhaninau zrImatau khyAtau zAsane’smiM hite ratau | japtamantrau tathA mantre kumArastvayi mantrarAT ||565|| tata: pareNa bhUpAlo jAtAnAmanujezvarau | saptamaSTazatA trINi zrIkaNThAvAsinastadA ||566|| AdityanAmA vaizyAstu sthAnamIzvaravAsina: | bhaviSyati na saMdeho ante sarvatra bhUpati: | hakArAkhyo nAmata: prokto sArvabhUminarAdhipa: ||567|| tatra deze ime mantrA siddhiM gaccheyu vai tadA | dharmarAjena ye proktA vidyA zAntikapauSTikA ||568|| vividhAM bhogaviSayAM saMpadAM vividhAMstathA | nAnA ca rUpadhAriNyo yakSiNyazca maharddhikA: ||569|| bhaviSyanti tatra vai siddhA tasmiM kAle yugAdhame | dakSiNAM dizimAzritya sasamudrAM vasuMdharAm ||570|| rAjAzvetasucandrazca sAtavAhana eva tu | mahendraM zaMkarazcaiva vallabho’tha mahIpati: ||571|| sukezikezizca vikhyAtA:.... dakSiNAM dizi | maGgalo vallabha: prokto govinda: bRndarevamu: ||572|| mutpAta: potazcaiva mahendra: candra eva tu | gopendro indrasenazca pradyumno mAdhavastadA ||573|| gaNazaMkarazcaiva vyAghraM siMho tathA budha: | budha: zuddhastathA kumbha: nikumbhazcaiva kIrtyate ||574|| mathita: sumitazcaiva….. | bala: pulinazcaiva sukezi: kezinastathA ||575|| anantA bahavo khyAtA bhUpAlA dakSiNAM dizi | atItAnAgatA cApi vartamAnA nibodhitA ||576|| nAnAmRtyubhave hyete nAnAvyAdhisamAplutA | zastrasaMpAtadurbhikSai: mRtA: kecid diviM gatA: ||577|| ityete nRpataya: sarve kathitA vipuravastathA | mahendrAnta nRpotAkhyAta: tathAsahatistathA ||578|| @491 ….bhaviSyanti tadA abhUt | tasmiM kAle tadA deze mantrANAM siddhimicchatAm ||579|| sAdhanIyA imA mantrA: krodhAdyA: kulizocitA: | AbhicArukakarmeSu vazyArthe ca tathA hitam ||580|| maJjuzriyo’tha mAhAtmA vai kumAro bAlarUpiNa: | sidhyate ca tadA deze kaliprApte ca tadA yuge ||581|| parvatavindhyamAzritaM sAgare lavaNodake | kArtikeyeti samAkhyAta: sattvAnAM varadAyaka: ||582|| AjJAM bho bodhisattvena maJjughoSeNa dhImatA | sattvAnAM hitakAmyarthaM nivased dakSiNAM dizI ||583|| kArtikeyasya ye mantrA: kathitA maJjubhANinA | tasmiM deze tadA siddhi: bhaviSyati na saMzaya: ||584|| zrIparvate tadA deze vindhyakukSinitambayo: | dvIpeSveva ca sarvatra kaliGgodreSu kIrtyate ||585|| traiguNyA mlecchadezeSu ….samantata: | ambhodhe: kukSitIrAntA: nRpA khyAtA anantakA: ||586|| kAmarUpakalAkhyA hi himAdre: kukSimAzritA: | bahavo nRpatayo proktA udrasaMdhiSu sarvadA ||587|| nAnAmlecchagaNAdhyakSA zAstupUjanatatparA: | indro sucandramahendrazca bhUpAlamlecchavAsina: ||588|| kSmApAlau ubhau tatra SoDazArddhA zAsane ratA | pUjakA: zAstubimbAnAM tvatprasAdA…. ||589|| bhaviSyanti na saMdeho prasannA zAsane jine | bahavo nRpavarA: proktA: pUrvAyAM dizimAzritA: | atItAnAgatA ye tu vartamAnAzca sarvadA ||590|| AdyaM nRpavaraM vakSye gauDAnAM vaMzajo bhuvi | jAto’sau nagare ramie vardhamAne yazasvina: ||591|| lokAkhyo nAma sau rAjA bhavati gauDavarddhana: | mAmAnutpannaloke’smiM bhavitAsau dharmacintaka: ||592|| bahava: kSitipA: krAntA vividhA jIvakarmiNa: | madhyakAle samAsvAsA madhyamA madhyadharmiNa: | anante ca yuge nRpendrA zRNu tattvata: ||593|| @492 samudrAkhyo nRpazcaiva vikramazcaiva kIrtita: | mahendranRpavaro mukhya sakArAdyo mata: param ||594|| devarAjAkhyanAmAsau …. yugAdhame | nirddhAkhye nRpa: zreSTha: buddhimAn dharmavatsala: ||595|| tasyApyanujo balAdhyakSa: zAsane ca hite rata: | prAcIM samudraparyantAM caityAlaMkRtazobhanAm ||596|| kariSyati na saMdeha: kRtsnAM vasumatIM tadA | vihArArAmavApIzca udyAnA maNDavakAM sadA ||597|| kariSyati tadA zrImAM saMkramAM setukAraka: | zAsturbimbAn tadA pUjet tatprasannAMzca pUjayet ||598|| kRtvA rAjyaM mahIpAlo ni:sapatnamakaNTakam | jIved varSAM SaTtRMzat tRMzAhaM pravraje nRpa: ||599|| tatotmAnaM ghAtayed rAjA dhyAyanta: saMpramUrcchita: | putrazokAbhisaMtapta: yativRttisamAzrita: ||600|| tato’sau bhinnadehastu narakebhyopapadyata | trINi ekaM ca divasAni uSitvA narakaM gatim ||601|| dehamutsRjya diviM gacchet sadA nRpa: | devAnAM sukRtinAM loka: zuddhAvAsa iti smRta: | devarAjA bhavet tatra zuddhAtmA bodhinimnaga: ||602|| zataza: sahasrazazcaiva anubhUya diviM sukham | punareva mAnuSyaM prApya buddho bhUyo bhavAntare | tenaiva kAritaM karma anyajanmeSu dehinAm ||603|| purImujjayanIM khyAtA mAlavAnAM jane tadA | tatrAyanImukhya: vaNijo yo mahAdhana: ||604|| buddhAnAmasaMbhave kAle zUnye loke nirAspade | pratyekabuddhA loke’smiM viharanti maharddhikA: ||605|| sattvAnAM hitakAmAya vicaranti mahItale | purI ujjayinI prApya praviSTA piNDacArikA: | vargacAriNo mahAtmAna: rathyAyAmavatare tadA ||606|| vANyAjeyastustadA saiva dRSTvA tu saMmukhaM munim | nimantrayAmAsa tadA bhaktena svagRhaM caiva nayet tadA | nItvA munivarAM kSipramAsanena nimantrayet ||607|| @493 saMghIbhavadhva bhavata: bhaktakAlo’yamupasthita: | te’pi tUSNIM mahAtmAno na vAcAM bhASire tadA ||608|| pAtraM ca nAmayAmAsa vANije yasya sarvadA | vaNijA iGgitajJAzca buddhimanto bhavet tadA ||609|| pAtraM ca pUrayAmAsa vividhAkArabhojanai: | tadAsau svahastenaiva teSAM prAyaccha yatnata: ||610|| gRhItvA tu tata: sarve prajagmu: sarvato nabham | dIpamAleva dRzyante vyomamUrtisamAzritA: ||611|| tato’sau hRSTaromastu saMvegabahulastadA | bhUmyAM ca patitastatra RddhyAvarjitamAnasa: ||612|| praNidhiM ca tadA cakre pravyAhAravacaM yathA | anena kuzalamUlena yanmayA prAptamadyata: ||613|| eSA munivarA magna bhaved buddho hyanuttara: | dazajanmasahasrANi cakravartI tadA bhuvi ||614|| tato’sau vyuktadehastu koTiSaSTidivaukasAm | anubhUya ciraM saukhyaM tyaktvA janma divaukasAm ||615|| mAnuSANAM tadA janma prApnuyAt paravazA iha | tasya rAjakule janma bhavatIha tu sarvadA ||616|| bAlAkhyo nAma sau nRpatirbhavitA pUrvadezaka: | AjanmasahasrANi cirasaukhyamanAvRtam | prApnuvanti yA nRpati: zrImAM sarvajJatvaM ca pazcimam ||617|| evaM bahuvidhaM matvA saMpado vipulAstathA | ko nu kuryAt tadA zAstu: pUjanAdhyeSaNAMstathA | kArAMzca zreyasIM yuktAM bodhimArgaviyojanIm ||618|| tasyApareNa nRpati: gauDAnAM prabhaviSNava: | kumArAkhyo nAmata: prokta: so’pi ratyantadharmavAM ||619|| tasyApareNa zrImAM ukArAkhyetivizruta: | tata: pareNa vizleSa teSAmanyonyateSyate ||620|| mahAvizleSaNA hyete gauDA raudracetasa: | tato deva iti khyAto rAjA mAgadhaka: smRta: ||621|| so’pyatahatavidhvastaripubhi: samatAvRta: | yasyApareNa candrAkhya: nRpatitvaM kArayet tadA ||622|| @494 so’pi zastravibhinnastu pUrvacoditakarmaNA | tasyApi suto dvAdaza gaNanAM jIvenmAsaparaM param ||623|| so’pi vibhinna zasterNa bAla eva abhUt tadA | teSAM parasparopavighnacittAnAM raudrANAmahite ratAm ||624|| bhaviSyati tadA kAle bhakArAkhyo nRpapuMgava: | agraNIrgauD+alokAnAM mahAvyAdhisamAkula: ||625|| tenaiva vyAdhinA Arta: kAlaM kRtvA adhogata: | tasyApareNa dakArAkhya: katipAyAM divasAM daza ||626|| bhavitA gauDadeze’smiM gaGgAtIrasamAzrita: | tasyApareNa bhakArAkhyastrINi divasAni kArayet ||627|| tato gopAlako rAjA bhavitA sarvadastadA | priyavAdI ca so rAjA ghRNI caiva mahAbala: ||628|| strIvaza: kRpaNo mUrkha: jitazatrurbhaved yuvAm | kalyANamitramAgamya mahAtyAgI bhavet tadA ||629|| vihArAMzcaityavarAM ramyAmArAmAM vividhAMstadA | vApyo’tha jalasaMpannA satrAgArAM suzobhanAm ||630|| sevato bahavastasya yaza: kIrtyAthamudyata: | devAyatanaramyAM vai guNAvasathakAriNa: ||631|| pASaNDIbhi: samAkrAntaM nAnAtIrthikavAsibhi: | AkrAnta: so diza: sarvA samudrAtIracaryagA: ||632|| kripI bhogI pramAdI ca saM rAjA dharmavatsala: | bhaviSyati na saMdeha: sa prAcIM dizi mUrjita: ||633|| sadyAtIsArasaMyuktavArddhikye samupasthita: | gaGgAtIramupAzritya rAjyaM kRtvA tu vai tadA | viMzad varSANi saptaM ca janmanAzItiko mRta: ||634|| tato’sau bhinnadehastu tiryagebhyo’pipadyate | nAgarAjA tata: zrImAn dharmavatsala: | yenAsya kAritaM caitya zAstubiMbaM manoramam ||635|| vihArAM kAritavAMzcAtra saMvasyArthe tadA bhuvi | tena karmavipAkena antime ca bhave zrite ||636|| buddhatvaM niyataM mArgaM prApnuyAdacalaM padam | tata: pareNa gauDAnAM tIrthikAkrAntapuraM bhuvi ||637|| @495 tA pUrvadeze’smin nagare tIrthikasamAhvaye | bhagavAkhye nRpe khyAta: gauDAnAM prabhaviSNava: ||638|| abhiSikto dakSiNAtyena pratinA prabhaviSNunA | rAjyaM kRtvA tu vai tatra pazcimAM dizimAgata: ||639|| pravizya nagarIM ramyAM sAketAM tu yathepsita: | ariNA …. bhUtastu punareva nivartate ||640|| prAcIM samudraparyantAM taskaraizca samAvRta: | zastraprahAravidhvastamRto’sau pretatAM gata: ||641|| trINi varSANi kRtvAsau bhUpAlo rAjyamalpakam | tato dasyubhirgrasta: mRta: pretamaharddhika: | trINi varSANi tatraiva pretebhyo rAjyamakArayet ||642|| tato’pi so tyaktadehastu pretalokAM sudAruNAm | tasmAnmuktajanmAna: svarlokaM ca sadA vrajet ||643|| tasyAdhareNa nRpatistu samudrAkhyo nAma kIrtita: | trINi divasAni durmedha: rAjyaM prApsyati durmati: ||644|| tasyApyanujo vikhyAta: bhasmamAkhyo nAma nAmata: | prabhu: prANAtipAtasaMyukta: mahAsAvadyakAriNa: | nirghRNI apramattazca svazarIre tu yatnata: ||645|| paralokArthine nAsau balisattvadihaiva tu | akalyANamitramAgamya pApaM karma kRtaM bahu ||646|| dvijairAkrAnta tadrAjyaM tArkikai: kRpaNaistathA | vividhAkArabhogAMzca mAnuSA pitarAstathA ||647|| vividhAM saMpadAM so’pi prAptavAn nRpatistathA | so’nupUrveNa gatvAsau pazcimAM dizi bhUpati: | kazmIradvAraparyantaM uttarAM dizimAzrita: ||648|| tatrApi jitasaMgrAmI rAjyaM kRtvA tu vai tadA | dvAdazAbdAni sarvatra mAsAM paJcadazastathA ||649|| pRthivyAmArtarogo’sau mUrchitazca puna: puna: | mahAdu:khAbhibhUtastu bhinnadeha adhogata: ||650|| teSAM parasparato dvepe lubdhAnAM rAjyahetunAm | mahAzastropasaMpAtaM kRtvA te tu parasparam ||651|| @496 abhiSicya tadA rAjyaM sakarAkhyaM bAladArakam | cihnamAtraM tu taM kRtvA punareva nivartate | yairdvijAtimukhyAnAM bhinnAste’pi parasparam ||652|| mAgadhAM janapadAM prApya pure udumbarAhvaye | dvau bAlau dvijAtimukhyazca abhiSecyaM svayaM bhuvi ||653|| tato’nupUrveNa gatvAsau prAcIM dizimAzrita: | gauDAM janapadAM prApya ni:sapatnA hya vai tadA ||654|| ghAtitau bAlamukhyau tau kaliGgeSu durAtmanA | akalyANamitramAgamya kRtaM prANivadho bahum ||655|| pUrvasaMmAnitA ye tu nRpairvigrahamAnibhi: | ghAtayAmAsa sarveSAM gauDAnAM janavAsinAm ||656|| somAkhyo’pi tato rAjA ekavIro bhaviSyati | gaGgAtIraparyantaM vArANasyAmata: param ||657|| nAzayiSyati durmedha: zAsturbimbAM manoramAm | jinaistu kathitaM pUrvaM dharmasetumanalpakam ||658|| dAhApayati durmedha: tIrthikasya vace rata: | tato’sau kruddhalubdhastu mithyAmAnI hyasaMmata: ||659|| vihArArAmacaityAMzca nirgranthAM vasathAM bhuvi | bhetsyate ca tadA sarvAM vRttirodhamakAraka: ||660|| bhaviSyate ca tadA kAle madhyadeze nRpo vara: | rakArAdyotayuktAtmA vaizyavRttimacaJcala: ||661|| zAsane’smiM tathA zakta somAkhyasasamo nRpa | so’pi yAti tavAntena nagnajAtinRpeNa tu ||662|| tasyApyanujo hakArAkhya ekavIro bhaviSyati | mahAsainyasamAyukta: zUra: krAntavikrama: ||663|| nirdhAraye hakArAkhyo nRpatiM somavizrutam | vaizyavRttistato rAjA mahAsainyo mahAbala: ||664|| pUrvadezaM tadA jagmu: puNDrAkhyaM puramuttamam | kSatradharmaM samAzritya mAnaroSamazIlina: ||665|| ghRNI dharmArthako vidvAM kuryAt prANivadhaM bahUn | sattvAnupIDanaparo nigrahAyaiva so rata: ||666|| @497 parAjayAmAsa somAkhyaM duSTakarmAnucAriNam | tato niSiddha: somAkhyo svadezenAvatiSThata: ||667|| nivartayAmAsa hakArAkhya: mleccharAjyemapUjita: | tuSTakarmA hakArAkhyo nRpa: zreyasAcArthadharmiNa: ||668|| svadezenaiva prayAta: yatheSTagatinApi vA| taireva kAritaM karma rAjyaharSIsamanvitai: ||669|| adhunA prAptavAM bhogAM rAjyavRttimupAzritAm | pUrvaM pratyekabuddhAya bhaktAcchAdana dattavAm ||670|| pAdukau ca tadA dattau cchatracAmarabhUSitam | tasya dharmaprabhAvetau mahArAjyatRdevatau ||671|| bhuktavAM bhogasaMpattI: devamanuSyasarvadA | somAkhyo dvijAhvayo mahAbhogI bhave hyasau ||672|| bhogAM dvijAtiSu dattvA vai rAjyaM kRtvA vai tadA | ….sArdhaM saptamaM tathA ||673|| varSA daza saptaM ca mAsamekaM tathAparam | divasAM saptamaSTau ca mukharogasamAkula: ||674|| kRmibhirbhakSamANastu kAlaM kRtvA adhogati | amAnuSAkrAntavidhvastaM tat puraM ca abhUt tadA ||675|| mAnuSeNaiva doSeNa jvarArto vyAdhimUrcchita: | mRto mantraprayogeNa rAjAsau kAlagatastadA ||676|| avIcirnAma vikhyAtaM narakaM pApakAriNAm | tatrAsau upapadyeta pApakarmAntacAriNa: ||677|| mahAkalpaM tadA narake pacyate’sau duSTacetasa: | tato'TaTaM hahavaM caiva saMjIvaM kAlasUtraM tu ||678|| asipatravanaM ghoraM anubhUya puna: puna: | tiryak pretalokaM ca…. punastathA ||679|| evaM janmasahasrANi saMsAre saMsarata: puna: | nAsau vindati saukhyAni du:khabhAjI bhavet sadA ||680|| tasmAt sarvaprayatnena zAsane’smiM tathAgate | prasAdyamakhilaM cittaM gacchadhvaM nirjarasaM padam ||681|| buddhe kArApakArAM ca anantA bhavati karmatA | buddhe prasAda: kartavya: dharmasaMghe ca vai tathA ||682|| @498 bhavanti loke agrastu cirante pUjakA nRpA | mahezAkhyamaherAjyaM mahAbhogA dhanezvarA ||683|| prApnuyAd vividhAM saukhyAM saMpadAM vipulAM nRpA | pUjayitvA tu lokAgryAM lokaIzvaratAM vrajet ||684|| zakratvamatha yAmyatvaM brahmatvaM ca puna: puna: | pratyekabuddhA buddhatvaM zrAvakatvaM ca vai bhuvi | prApnuvanti triyAnamagratvaM dvau yAnau ni:spRhatAM gata: ||685|| evaM hyacintiyA buddhA buddhajJAnopacintiya: | acintiyo hi phalaM teSAM vipAko bhavantyacintiya: ||686|| ata:pareNa somAkhyo nRpatau apyastamite bhuvi | anyonyakSobhazIlastu gauDatantro bhaviSyati | sadA udyatazastrAstu anyonyApi napekSiNa: ||687|| divasA saptamevaM tu mAsamekaM tathAparam | gaNarAjyaM tadA tantre bhaviSyati sadA bhuvi ||688|| gaGgAtIre etasmiM vihArAdhyuSitamAlaye | tata: pareNa sutastasya somAkhyasya ca mAnave ||689|| mAsAnyaSTau divasAM paJca sAdhAhe sunizAtyantu | …. vaizyavarNazizustadA ||690|| nAgarAjasamAhveyo gauDarAjA bhaviSyati | ante tasya nRpe tiSThaM jayAdyAvarNatadvizau ||691|| vaizyai: parivRtA vaizyaM nAgAhveyo samantata: | durbhikSopadravAste’pi paracakropadrutAstadA ||692|| teSAM rAjyamasaMprAptaM mahAtaskaramAkulA: | te taM bhraSTamaryAdA.... ||693|| varSA paJcakamekaM vai bhuGkte tatra samAkulAm | prANAtyayaM tadA cakru: kRtvA prANivadhaM bahUn ||694|| pUrvakarmAparAdhena te janA vaizyavRttaya: | anyonyakSobhazIlAstu bhaviSyanti tadA abhUt ||695|| prabhaviSNustadA teSAM kSatravRttisamAzrita: | bhaviSyanti na saMdeha: gauDatantre narAdhipa: ||696|| zastrabhinnA tathA kecit vyAdhibhizca samAkulA: | kAlaM kRtvA tato yAtA narakebhyo narAdhipA: ||697|| @499 strIpradhAnaM zizustatra punareva narAdhipa: | pakSamekaM tathA vai zastrabhinno hatastadA ||698|| mahAdurbhikSasaMpAtaM paracakrasamAkulam | prAcyA janapadA vyastA uttrastA gatamAnasA | bhaviSyanti na saMdeha: tasmiM deze narAdhipA: ||699|| madhurAyAM jAtavaMzADya: vaNik sUrvI nRpo vara: | so’pi pUjitamUrttistu mAgadhAnAM nRpo bhavet ||700|| tasyApyanujo bhakArAkhya: prAcIM dizi samAzrita: | tasyApi suta: pakArAkhya: prAgdezeSveva jAyata | kSatriya: agraNI prokta: bAlabandhAnucAriNa: ||701|| daza varSANi saptaM ca bandhanasthamadhiSThita: | gopAkhyena nRpatinA baddho mukto’sau bhagavAhvaye ||702|| pazcAddezasamAyAta: akArAkhyo mahAnRpa: | prAciM diziparyantaM gaGgAtIramatiSThata ||703|| zUdravarNo mahArAjA mahAsainyo mahAbala: | so taM tIraM samAzritya tiSThate ca samantata: ||704|| purIM gauDajane khyAtaM tIryAhvati vizruta: | samAkramya rAjAsau tiSThate ca mahAbala: ||705|| tatrau ca kSatriyo bAla: vaNinA ca tathAgata: | rAtrau praviSTavAMstatra rAtryante ca prapUjita: ||706|| zUdravarNai nRpa: khyAta: punareva nivartayam | gaGgAtIraparyantaM nagare nandasamAhvaye ||707|| mAgadhAnAM tadA rAjye sthApayAmAsa taM zizum | kAzinaM pada prApya vArANasyamata: pure ||708|| pravizecchUdravarNastu mahIpAlo mahAbala: | mahArogeNa du:khArta: abhiSece sa taM tadA ||709|| abhiSicya tadA rAjyaM graham#khyaM bAladArakam | mahArogAbhibhUtastu bhUmAvAvarta vai tadA ||710|| tatordhvaM ni:zvasya yatnena bhinnadeho’pi tIryata: | tiryebhye vasaM mAsAM aSTa saptaM ca vai tadA ||711|| tato’sau muktajanmAna devebhyo mupapadyate | vividhAM devasaMpattiM viMzajanmAni vai tadA ||712|| @500 tato’nupUrveNa dharmAtmA pratyekaM bodhimApnuyAt | tenaivopArjitaM karma pUrvakAleSu janmani ||713|| pratyekabuddho mahAtmA vai vastrai: samabhicchAdita: | upAnahaM nAmayAmAsa hastyazvarathahetunA | bhojanaM ca tadA tasya tasmA dadyu: prayatnadhI: ||714|| tena karmavipAkena devarAjA zatakratu: | bhavitA devaloke’smiM triMzat koTyAstu janmata: | bhuvimAyAta rAjAsau bhavitA iha janmani ||715|| parairupArjitaM rAjyaM anubhoktA bhaviSyati | tasyApi ca suto rAjA vArANasyAM pratiSThita: ||716|| samAntAddhatavidhvastaviluptarAjyo bhaviSyati | dvijakrAntamabhUyiSThaM tad rAjyaM ripubhistadA ||717|| pramAdI kAmacArI ca sa rAjA grahacihnita: | apazcime tu kAle vai pazcAcchatruhato mRta: ||718|| mAgadho nRpatisteSAM anyonyAvarodhina: | somAkhye nRpate vRtte prAgdeze samantata: ||719|| gaGgAtIraparyantaM vArANasyAmata:param | bhaviSyati tadA rAjA pakArAkhya: kSatriyastadA | yo’sau zUdravarNena akArAkhyena pUjita: ||720|| nagare nandasamAkhyAte gaGgAtIre tu samAzrite | bhavitA kSatriyo rAjA pUrvakarmaistu codita: | tenaiva kAritaM karma kRtaM cApyanumoditam ||721|| atikrAnte tadA kAle kanakAhve zAstusaMbhave | vArANasyAM mahAnagaryAM zreSThirAsInmahAdhana: ||722|| vaNija: sa suto bAla: bAlizaistu samAvRta: | pAMsukrIDanamarthAya rathyAyAM pratipadyate ||723|| svagRhe stUpavaraM dRSTvA pitAmAtrAbhipUjitam | tadeva manasA varte stUpaM kRtvA tu pAMsunA ||724|| pUjAM ca kArayAmAsa nirmAlyakusumaistadA | saMstavAmAsa taM stUpaM buddhatvaM zrAddhagatismRti: ||725|| krIDate bAlastatra zizubhi: parivArita: | jine kanakazAstusya zrAvakAgro tadaikaka: ||726|| @501 vItadoSastu yuktAtmA traidhAtukamuktadhI: | tadAsau vItadoSastu piNDapAtamahiNData ||727|| pravizate ca tadA nagarIM vArANasyAM suzobhanAm | vItarAgastadAdezaM yatra te bAlizA bhuvi ||728|| yatra te zaizava: sarve samantAt parivAritA: | ehi bhikSu ihAgaccha vandastvaM zAstu caityakam | asmAbhi: kAritaM yatnAt na tvaM pazyasi zobhanam ||729|| tata: zreSThisuto bAla: gRhItvA tRNavartitam | krIDayA bandhayAmAsa vItarAgaM maharddhikam ||730|| samanvAharati tatrAsau vItarAgo maharddhika: | pazyate bhuvi tatrasthaM caityaM kAritakaM hi tai: | bAlizaM mUrdhni mAsRjya evaM voca mahAtmadhI: ||731|| muJca dAraka gacchAmo yatra tvaM kAritaM kRti: | AgatA ca tata: sarve yatra dhAtudharaM bhuvi ||732|| vanditvA vItarAgA mahAtmAsau zizubhizcaitadAsamai: | punareva prasthito vIra: piNDakArthaM yathepsata: ||733|| tata: zreSThisuto bAla: gRhItvA cIvarAntikam | svagRhaM nItavAM hyAsId bhojanArthaM ca kArayet ||734|| tata: zreSThimukhyo’sau dRSTvA taM bAlizam…| gRhItvA cIvarAnte tu vItarAgaM maharddhikam ||735|| bhIto hRSTaromazca gRhaM me Agato’graja: | pAdayornipatitaM kSipraM muJcApayati bAlakam ||736|| gRhItvA tu sutaM tasya kSamApayAmAsa yatnata: | pAtraM tu gRhItvA vai jine agrajite hite ||737|| pUrayAmAsa taM pAtraM zAlivyaJjanabhakSakai: | sutaM cAmantrayAmAsa gRhya mantra prayaccha bho: ||738|| tato bAlo’tha saprajJo hastau prakSAlya yatnata: | gRhItvA pAtrapUraM tu vItarAgAya nAmayet ||739|| nAmayitvA tu taM kSipraM pAdayornipatito bhuvi | vItarAgo gRhItvA tu…bhuktavAm | vItarAgo tadA hyAsIt sukhasaMsparzaM ca labdhavAm ||740|| @502 aparastatra bAlo vai mAtsaryAviSTamAnasa: | kevalaM roSacittena vItarAgo pare'hani | prabhUtaM khAdyabhojyaM ca gRhItvA taM prayacchata ||741|| yadyasti kuzalaM kiMcit tvayi dattvA tu piNDakam | anena zreSThisutasyAhaM bhavitA ADhyatamo bhuvi ||742|| tataste tIrthikA: sarve dvijAtivanitA tadA | saMnipatya tadA sarve kalahaM nindakaM kRtvA ||743|| bAlizastvaM na jAnAsi muNDakAnAM kuto gati: | AtmanA asthitA hyete pareSAM kutra nirvRti: ||744|| tasya bAlakasattvasya dveSamutpannatAdRzam | nAzayAmAsa eteSAM zAstAreNopavarNitAm ||745|| dharmasetuM sadA kIrtiM vihArAM caityavarAM bhuvi | zreSThimukhyasutasyaiva AghAtaM caiva kArayet ||746|| eteSAM muNDakAnAM tu dattvA dAnaM kuto gati: | kugatigrastacittAnAM vighAtaM kArayAmyaham ||747|| yo sau vAdyatamo bAlo somAkhyo’pi nRpo hyasau | anubhUya ciraM du:khaM vipAka: tasya naiSThikam ||748|| zreSThimukhyasya putro'sau bhinnadeho diviM gata: | anubhUya ciraM saukhyaM divaukasAnAM tadA tadA ||749|| cyuto’sau devaloke’smim …| …tadAjanme bandhaM setsyati sarvadA ||750|| tRjanmopagato martya: kSmApati: bhavitA puna: | punazca patita: karmeNa tatra tatra tadA tadA ||751|| bhavitA janmaloke’smiM nRpatitvaM kArayed bhuvi | nirmAlyadAnaM ya: stUpe nivedya sau bAlacApalAt ||752|| tenAsya bhogA kliSTA vai kliSTadAnasya tat phalam | du:khena yogAMstu prAptastu nagnasaMdhIva sau nRpa: ||753|| asthairyA vAlavatvAcca calacittatayA ca sadA | kurvIta mahatIM pUjAM zAsturdhAtuvare bhuvi ||754|| tena karmavipAkena rAjyaizvaryaM calatAM vrajet | bhUtvA bhavati rAjA abhUtvA pratigacchati ||755|| @503 udIcyapratIcyamadhyau so nRpatitvaM kArayed bhuvi | yo sau muktadhIbandha: punarmuktazca bAlaka: ||756|| tena karmavipAkena baddho muktazca bAlaka: | paJcajanmazatAnaiva baddho muktazca bAlaka: ||757|| apazcime tu tadA janme bandhaM chetsyati sarvadA | paJcapaJcAzavarSastu saptasaptatiko’pi vA | prAcIM samudraparyantAM rAjAsau bhavitA bhuvi ||758|| vindhyakukSiniviSTAstu pratyantamlecchataskarA: | sarve te vazivarti syAt pakArAkhye nRpatau bhuvi ||759|| himAdrikukSisanniviSTA tu uttarAM dizimAzritAm | sarvAM janapadAM bhuGkte rAjAsau kSatriyastadA ||760|| pAMsunA kRtvA stUpaM ajJAnAd bAlabhAvata: | mAgadheSu bhavet rAjA ni:sapatnamakaNTaka: | saimAmaTavIparyantAM prAcIsamudramAzrita: ||761|| lauhityAparato dhImAM uttare himavAMstathA | pazcAt kAzipurI ramyAM zRGgAkhye pura eva vA ||762|| atrAntare mahIpAla: zAstuzAsanadAyaka: | paJcakesarinAmAnau jitvA nRpatinau sau ||763|| ……svaM rAjyamakArayat | sarvAMstAM siMhajAste’pi dhvastonmUlitA tadA ||764|| himAdrikukSiprAcyAM bho dazAnUpa: tIramAzrayet | sattvA janapadAM bhuGkte rAjAsau kSatriyastadA ||765|| abhivardhamAnajanmastu bhogAstasya ca varddhatAm | vArdhikye ca tadA prokte bhogAM nizcalatAM vrajet ||766|| azItivarSANi jIveyu: sapta sapta tathA parAm | tato’jIrNAbhibhUtastu kAlaM kRtvA diviM gata: ||767|| devaloke’smiM cirasaukhyamanubhUya tathA nRpa: | punazcyati karmeNa pUrvasaMklezitena tu | tiryakSu nvase mAsaM nAgarAjamaharddhika: ||768|| tato’sau bhinnadehastu mAnuSebhyopapadyate | kSatriyo dhImato jAto vaNigjIvI vizArada: ||769|| @504 kalyANamitramAgamya bhoktAsau jinazAsane | sAdhayed vidyArAjJIM tArAdeviM maharddhikAm ||770|| siddhamantrastu jino nAsau yatheSTagaticAriNa: | vidyAdharANAM tadA rAjA bhavitA sugatastadA ||771|| cakravartistadA khyAto nAmnAsau citraketava: | vidyAdharANAM tadA karma khyAto’sau matimAMstathA ||772|| azItivarSakoTyAni navasaptAni caitadA | divyamAnuSyamAdyena bhavitA cakravartina: | parivArastasya kanyAnAM SaSTikoTyo majAyata ||773|| tato’sau bhinnadehastu tArAdevyAnucodita: | devAnAmadhipatiM gacchet tatra dharmaM ca dezayet ||774|| so’nupUrveNa mahIpAla kSipraM bodhiparAyaNa: | pakArAkhye ca nRpatau vRtte tadA kAle yugAdhame ||775|| bhinnaM parasparaM tatra mahAvigrahamAzritA: | bhRtyastasya tu saptAhaM rAjyaizcaryamakArayet ||776|| tato’nupUrveNa saptAhAd vakArAkhyo nRpatistathA | so’pyahatavidhvasta: prakrameta dizAstata: ||777|| pakArAkhye nRpatau tatra bhakArAdyo mata: para: | so’pi trINi varSANi rAjyaizvaryamakArayet ||778|| tasyApyanujo vakArAkhyo vratinA samadhiSThita: | trINi varSANi ekaM ca bhavitA rAjyavardhana ||779|| ajIrNitau ubhAvapyetau sadyAtIsAramUrcchitau | ……kAlagatau loke yakSebhyopapadyate | te’nupUrveNa dharmAtmAno pratyekAM bodhimApnuyAm ||780|| tasyApyanujo dhakArAkhya: kSatriyo dharmavatsala: | bhavitA so’pi rAjA vai trINi varSANi…… | bhavitAsau narAdhipa:….||781|| tasyApi kanyaso rAjA vakArAkhyo’tha vizruta: | bhavitA tatra deze’smiM sArvabhUmikabhUpati: ||782|| hastyazvarathayAnAni nauyAnAni samantata: | jetA ripUNAM sarveSAM samara pratyupasthitAm ||783|| @505 sa imAM janapadAM sarvAM kRtsnAM caiva vasuMdharAm | zAstu bimbairvihAraizca jinAnAM dhAtudharaistathA | zobhApayati sarvAM vai kRtsnAM caiva vasuMdharAm ||784|| nRpapUrvI tathA tasya dvijAti: zAkyajastathA | mAnI tIkSNo’tha sa prAjJa: bodhinimno'tha mAnadhI: ||785|| saivAsya sukhAyatAM yAti tasmiM kAle yugAdhame | kSatriya: agradhI: prokta: rAjA vai dharmavatsala: | jIved varSazataM viMzat sapta cASTaM ca yatnata: ||786|| strIkRtenaiva doSeNa kAlaM kRtvA diviM gata: | so’nupUrveNa medhAvI prApnuyAd bodhimuttamAm ||787|| tata: pareNa vikhyAta: zrInAmAtha mahIpati: | gauDatantre mahArAjA bhavitA dharmavatsala: ||788|| gauDAnAM ca pure zreSThe vakArAdye ca mahAjane | kArayet tatra rAjyaM vai jitazatru: samantata: ||789|| vihArAM kArayAmAsa sapta cASTau ca tatra vai | dvijamukhyA tathA yukte zAkajeti samAzrite ||790|| tena sAhAyyatAM yAte kuryAd rAjyaM samantata: | azItirekaM varSANi jIvet tatra narAdhipa: ||791|| bhRtyadoSeNa dharmAtmA kAlaM kRtvA diviM gata: | anupUrveNa tathA rAjyaM devAnAmapi kArayet ||792|| tato’sau bhinnadehastu svargAt svargatamaM vrajet | paripUrya kuzalAM dharmAM bodhi ye tasya hetava: ||793|| tasyaiva bhRtyo rAjA vai kuryAd rAjyamakaNTakam | nAmnA yakArAdyastu mahIpAlo bhaviSyati ||794|| sapta caikaM ca varSANi kuryAdrAjyaM tadA yuge | saiva ghAtyate strIbhi: ghAtitazca adho gata: ||795|| puna: pakAravaMzastu rAjA bhavitAtha kSatriya: | tenAsau bhRtyavargastu ghAtito’sau nirantara: ||796|| akalyANamitramAgamya kRtaM prANivadhaM bahUn | bhavitA sarvaloke’smiM pratAporjitamUrchita: ||797|| kSiprakArI capalastu madyapazca zaThapriya: | madyapramAdAt saMmUDha: tadAsau zayate bhuvi ||798|| @506 bhinno’sau zastraghAtaistu aribhizca samudyatai: | tato’sau bhinnadehastu kAlaM kRtvA adhogata: ||799|| tasyApyanyatamo bhrAtA rakArAdyo nAmata: smRta: | aSTacatvAriMzaddivasAni rAjyakartA sadA bhuvi ||800|| dattvA draviNaM dvijAtibhya: kAlaM kuryAnna saMzaya: | tata: pareNa bhUpAla: svAdAdyo bhavitA tadA ||801|| sa eva zUdravarNastu vyaGga: kutsita eva tu | adharmabhUyiSTho du:zIlo vigrahe ca sadA rata: ||802|| dvijAtigaNasAmantAM saMyatAM pravrajitAMstathA | sa hApayati sarvAM vai nigrahe ca sadA rata: ||803|| tIvrazAsanakartA ca taskarAM ghAtakastathA | niSeddhA sarvaduSTAnAM pASaNDavratamAzritAm ||804|| vinirmuktA ca dAtA ca rAjyaM kRtvA tu vai tadA | dazavarSANi saptaM ca jIved bhUpatistatra vai ||805|| kuSThadu:khAbhibhUtastu kAlaM kRtvAtha niryat | tiryagbhyo nAgarAjastu mahAbhogI vizArada: ||806|| mUrtimAM paramabIbhatsI sphuTATopI ca vai tadA | anubhUya ciraM du:khaM dharmatastasya naiSThikam ||807|| evaM prakArA: kathitA bhUpAlA lokavardhanA | viditA sarvaloke’smiM prAcyA ca sthitadehinI ||808|| pakArAkhyasya nRpatau vaMzAd vaMzajo’para: | kSatriya: zUravikrAnta: trisamudrAdhipatistadA ||809|| bhavitA prAcyadeze’smiM mahAsainyo mahAbala: | zAstu dhAtudharairdivyairvihArAvasathamandirai: ||810|| udyAnavividhairvApyai: kUpamaNDapasaMkramai: | satrAgArai: tathA nityaM zobhApayati medinIm ||811|| bhakto’sau jinavarAM zreSThAM uttamaM yAnamAzRta: | zAkyapravrajitenaiva sa tadA niSThino hyasau ||812|| varjayed dakSiNAM sarvAM dakSiNAM caiva prabhAvayet | nAmnA kakAravikhyAta: smRtimAMzcaiva vizArada: ||813|| rAjyaM kRtvA tu bhUpAla: varSANyekraviMzati | tato’sau viSUcikAbhizca kAlaM kRtvA diviM gata: ||814|| @507 so’nupUrveNa medhAvI kSipraM bodhiparAyaNa: | tasyaiva zeSavaMzAstu parAdhInAyatanavRttina: ||815|| tata: pareNa bhUpAlA gopAlA dAsajIvina: | bhaviSyati na saMdeho dvijAtikRpaNA janA ||816|| adharmiSThe tadA kAle nirnaSTe zAstu zAsane | mantravAdena sattvAnAM kuzalArthAM niyojayet ||817|| kumAreNa tu ye proktA mantrA bhogavardhanA | sAdhanIyA tadA kAle rAjyaizvaryeNa hetunA ||818|| na sAdhyA uttamA siddhi: tasmiM deze tu vai tadA | dharmacakre tathA ramye mahAbodhivane tathA ||819|| yatrAsau bhagavAM zAntiM niropadhiM ca praviSTavAM | tatra sAdhyau imau mantrau tArA bhRkuTI ca devatA ||820|| samudrakUle tathA nityaM visphUrjyAM saritAvare | gaGgAtIre tu sarvatra sAdhanIyAbjasaMbhavA ||821|| yo’sau bodhisattvastu candranAmAtha vizruta: | sa vai tArAmiti proktA vidyArAjJI maharddhikA ||822|| strIrUpadhAriNI bhUtvA devI viceru: sarvato jagata: | sattvAnAM hitakAmyArthaM karuNArdreNa cetasA ||823|| sahAM ca lokadhAtusthAM taimbhyAkhyamiti vartate | maharddhiko bodhisattvastu dazabhUmyAnantaraprabhu: ||824|| vineya: sarvasattvAnAM tArA devI tu kIrtyate | ayatnasiddhimevAsya rakSAvaraNaguptaye ||825|| yatnena sAdhyate devI bhogaizvaryavivardhanA | bodhisaMbhArahetuM ca ….||826|| anubaddhA tadA devI karuNAviSTA hi dehinAm | mantrarUpeNa sattvAnAM bodhisaMbhArakAraNA ||827|| sarveSAM tuSTipuSTyarthaM pUrvAyAM dizimAzrita: | sahasrArdhaM puna: kRtvA Atmano bahudhA puna: ||828|| bhramate vasumatIM kRtsnAM catvArodadhiparyayAm | pUrveNa tata: siddhi: vArANasyAM pareNa vA ||829|| sakSetrastatra devyA tu pUrvadeza: prakIrtita: | sidhyate yakSarAT tatra jambhalastu mahAdyuti: ||830|| @508 bhogakAmai tadA sattvai: tasmiM kAle yugAdhame | yakSarAT tArAdevyA tu sAdhyetau puSTikAmata: ||831|| krodhanAstu tathA mantrA: sAdhyatAM dakSiNApathe | mlecchataskaradvIpeSu ambhodhermadhya eva vA ||832|| sidhyate ca tadA tArA yakSarAT caiva mahAbala: | harikele karmaraGge ca kAmarUpe kalazAhvaye ||833|| vividhA dUtigaNA: sarve yakSiNyazca maharddhikA: | maJjughoSeNa ye gItA mantrA bhogahetava: | tatra deze yathA siddhi: nAnyasthAneSu tathA bhavet ||834|| pUrvaM dizI vidikSuzca mantrA vividhahetava: | kathitAstu tadA kAle sAdhanIyAstu dehibhi: ||835|| madhyadeze tathA mantrI bhUpAlA vividhAstathA | vistarAM sattvadaurbalyAM alpabuddhiM nibodhatAm | saMkSepo nRpatimukhyAnAM saMkhyA teSAM nigadyate ||836|| makArAdyo nakArAdya: pakArAdyazca kIrtyate | dakArAdyazca ikArAdya: sakArAdyazca akArAdya ||837|| grahAkhyazca kIrtyAkhya: hakArAdyazca ghuSyate | ……..zakArAdyazca bhavet tadA ||838|| jakArAdyo bakArAdyo lakArAdya: somacihnita: | hakArAdyazcaiva prakhyAta: akArAdya punastathA ||839|| sakAro lakArAdyazca stryakhyayA lokavidviSa: | sakArAdyo makArAkhya: lokAnAM prabhaviSNava: ||840|| kramata: kRmina: cihna: brAhmaNAzca vaizyavRttaya: | adharmakarmabhUyiSThA: vidviSTA: strISu lolupA: ||841|| prabhUtaparivArA mahIpAlAstasmiM kAle yugAdhame | bhaviSyanti na saMdeha: madhyadeze narAdhipA: ||842|| viMzad varSANi zataM caiva AyureSA yugAdhame | manuSyANAM tadA kAle dIrghamAyuriti kIrtyate ||843|| teSAM madhyotkRSTAnAM antarA uccanIcatA | alpAyuSo nRpataya: sarve kathitA tu tadA yuge ||844|| nadI gaGgA tathA tIre himAdrezca nitambayo: | kAmarUpe tathA deze bhaviSyanti tathA nRpA: ||845|| @509 Adye madhye tathAnte ca aGgadezeSu kathyate | AdyaM vRtsudhAnazca karmarAjA sa kIrtita: ||846|| ante’Ggapati: tadaGgaM ca subhUtirbhUtireva ca | sadaho bhavadazca kAmarUpe ajAtaya: ||847|| subhUmRgakumArAntA vaizAlyAM vakArayo: | tatrAsau munirjAta: kapilAhve purottame ||848|| zuddhAntA zAkyajA: proktA nRpA AdityekSasaMbhavA | zuddhodanAntavikhyAtA zAkyaM zAkyavardhanAm ||849|| alpavIryAstu mantrA vai kathitA lokapuMgavai: | jinaproktAstu ye mantrA: sarvaceTagaNAstathA ||850|| tathA vividhA iti gaNA: sarve vajrAbjakulayorapi | sAdhyamAnAstu sidhyante mantratantrArthakovidai: ||851|| sarve te laukikA mantrA: sidhyante’tra madhyata: | vizeSato madhyadezasthA: sAdhanIyA jinabhASitA ||852|| vividhAkAracihnaistu vividhAkArakAraNai: | vividhaprayogaprayuktAstu vividhA siddhidehinAm ||853|| madhyadeze tathA mantrA: sAdhyA vai bhogavardhanA: | rakSAhetuparitrANaM vazyAkarSaNadehinAm ||854|| anItAnAgatA proktA: madhyadeze narAdhipA: | vividhAkAracihnaistu vividhAyuSyagotrata: ||855|| sarve narapataya: proktA uttamAdhamamadhyamA: | triprakArA tathA siddhi: tridhA kAleSu yojayet ||856|| trividhAstu tathA mantrA: kathitA munivaraistathA | anantA nRpataya: proktA madhyadeze’tha pazcime ||857|| uttarAparapUrvaistu vidikSu sarvatastathA | dvIpeSu bahi: sarveSu caturdhA paricihnitai: ||858|| anantA mahIpataya: proktA anantA mantrasAdhanA: | anantAM dizamAzritya anantA mantrasiddhaya: ||859|| nigrahAnugrahArthAya zAsane’ntarhite mune: | mantrA nRpatiSu kAle vai maJjughoSeNa bhASitA ||860|| krIDArakSavikurvArthaM kAlacaryAM tu kathyate | mantramAhAtmyasattvAnAM gatiyoninRpAhvaye ||861|| @510 dezakAlasamAkhyAta: mantrasAdhanalipsunAm | prasaGgA nRpataya: kathitA: zAsanAntardhite pathe ||862|| mantrANAM guNamAhAtmyaM phalamante ca bodhita: | kathitA dve pare yAne nRpA pUrvanibodhitA: ||863|| pratiSThitAstu na saMdeha: tasmiM kAle yugAdhame | kathitA nRpataya: sarve ye tu dizamAzritA: ||864|| pravrajyAM dhruvamAsthAya zAkyapravacane tadA | zAsanArthaM kariSyanti mantravAdasadAratA: ||865|| astaMgate munivare lokaikAgrasucakSuSe | teSAM kumAra vakSyAmi zRNuSvaikamanAstadA ||866|| yugAnte caSTa loke zAstu pravacane bhuvi | bhaviSyanti na saMdeho yatayo rAjyavRttina: ||867|| tadyathA mAtRcInAkhya kusumArAkhyazca vizruta: | makArAkhye kukArAkhya: atyanto dharmavatsala: ||868|| nAgAhvazca samAkhyAto ratnasaMbhavanAmata: | gakArAkhya: kumArAkhya: vakArAkhyo dharmacintaka: ||869|| akArAkhyo mahAtmAsau zAstuzAsanadurdhara: | guNasaMmato matimAM lakArAkhya: prakIrtita: ||870|| rakArAdyo ……nakArAdya: prakIrtita: | buddhapakSasya nRpatau zAstuzAsanadIpaka: ||871|| akArAkhyo yati: khyAto dvija: pravrajitastathA | sAketapuravAstavya: AyuSAzItikastathA ||872|| akArAdyastathA bhikSu rAgI sau dakSiNAM dizi | SaSTivarSAyuSo dhImAn kAvyAkhyapuravAsina: ||873|| thakArAdyo yatizcaiva vikhyAto dakSiNAM dizi | parapravAdiniSeddhA ca mantrasiddhistathA yati: ||874|| apara: pravrajita: zreSTha: saiMhikApuravAstavI | anAryA AryasaMjJI ca siMhaladvIpavAsina: ||875|| parapravAdiniSeddhAsau tIrthyAnA matadUSaka: | bhaviSyanti yugAnte vai tasmiM kAle’tha bhairave ||876|| vakArAdyo yati: prokto lakArAdyazca kIrtita: | rakArAdyo vikArAdya: bhikSu: pravrajitastathA ||877|| @511 bhaviSyati na saMdeha: zAstuzAsanatatpara: | bAlAkau nRpatau khyAte sakArAdyo yatistathA ||878|| vihArArAmacaityAMzca vApyakUpAMzca sarvadA | zAstubiMbAM tathA cihnAM setuM saMkramAzca vai ||879|| bhaviSyati na saMdeha: zAstubhinnArdhvaga: smRta: | tata: pareNa makArAdya: kakArAdyazca kIrtita: ||880|| nakArAdya: sudattazca suSeNa: senakIrtita: | dattako dinakazcaiva parasiddhAntadUSaka: ||881|| vaNikpUrvI vaidyapUrvI ca ubhau dInArthacintakau | cakArAdyo yati: khyAta: rakArAdyamata: pare ||882|| bhakArAdya: prathitazrAddha: zAstubimbArthakAraka: | makArAdyo matimAn jAto yati: zrAddhastathaiva ca ||883|| vividhA yataya: proktA anantAzca bhavitA tadA | sarve te yataya: khyAtA zAstuzAsanadIpakA: ||884|| nirnaSTe ca nirAloke zAsane’smiM tadA bhuvi | kariSyati na saMdeha: zAstubimbAM manoramAm ||885|| sarve vai vyAkRtA bodho agraprAptAzca me sadA | dakSiNIyAstathA loke tribhavAntakarAstathA ||886|| mantratantrAbhiyogena khyAtA: kIrtikarA: smRtA: | adhunA tu pravakSyAmi dvijAnAM dharmazIlinAm ||887|| mantratantrAbhoyogena rAjyavRttimupAzritA | bhavati sarvaloke’smiM tasmiM kAle sudAruNe ||888|| vakArAkhyo dvija: zreSTha ADhyo vedapAraga: | semAM vasumatIM kRtsnAM vicerurvAdakAraNAt ||889|| trisamudramahAparyantaM paratIrthAnAM vigrahe rata: | SaDakSaramantrajApI tu abhimukhyo hi vAkyata: ||890|| kumAro gItavAM hyAsIt sattvAnAM hitakAmyayA | etasyai kalpavisarAnmahitaM buddhitandrita: ||891|| jaya: sujayazcaiva kIrtimAn zubhamata: para: | kulIno dhArmikazcaiva udyata: sAdhu mAdhava: ||892|| madhu: samadhuzcaiva siddha: ….namastadA | raghava: zUdravarNastu zakajAtAstathApare ||893|| @512 te’pi jApina: sarve kumArasyeha vAkyata: | te cApi sAdhakA: sarve buddhimanto bahuzrutA: ||894|| AmukhA mantribhiste ca rAjyavRttisamAzritA: | tasyApareNa vikhyAta: vikArAkhyo dvijastathA ||895|| pare puSpasamAkhyAtA bhavitAsau krodhasiddhaka: | nigrahaM nRpatiSu cakre daridrAt paribhavAcca vai ||896|| maJjughoSa iha prokta: krodharAT sa yamAntaka: | sattvAnAmatha duSTAnAM durdAntadamako’tha vai ||897|| ahitAnnivAraNArthAya hitArthAyopabRMhane | anugrahAyaiva sattvAnAM tanuprANoparodhine ||898|| so hi mANavako mUDha: daridra: krodhalobhita: | AvartayAmAsa taM krodhaM nRpate: prANoparodhina: ||899|| tasyApareNa vikhyAta: sakArAdyo dvijastathA | mantrArthakuzalo yuktAtmA.....||900|| prabhu: bahutara: khyAto mantrajApI bhavet tadA | sAdhayAmAsa taM mantraM vaivazyArthaM nAnyakAraNam ||901|| vazIbhUteSu bhUteSu dhanamanto bhavati tata: | tata: pareNa vai khyAto dvijo dharmArthacintaka: ||902|| zakArAdyo mata ante bhavitAsau mAlave jane | prasanne zAsane hyagro mantrajApI hi vai bhuvi ||903|| vetAlagrahaduSTAM ca brahmarAkSasarAkSasAm | sarvapUtanabhUtAMzca kravyAdAM vividhAMstathA ||904|| sarve te vazinastasya viSA: sthAvarajaGgamA: | sarve vai vazinastasya dvijacihnasya tathAhitai: ||905|| tata: pareNa vikhyAta: dvijo dakSiNApathe | vakArAdya: samAkhyAta: zAstuzAsanatatpara: ||906|| vihArArAmacaityaistu zAstubimbe manorame | alaMkaroti sarvA vai medinAM dvisamudragAm ||907|| tasyApareNa vikhyAta: dvijazreSTho mahAdhana: | bhakArAdyastathA khyAto dakSiNAM dizimAzrita: ||908|| mantrarUpI mahAtmA vai niyataM bodhiparAyaNa: | madhyadeze tathA khyAtaM saMpUrNo nAmato dvija: ||909|| @513 vinaya: suvinayazcaiva pUrNo madhuravAsina: | bhakArAdyo dhanAdhyakSo nRpatInAM mantrapUjaka: ||910|| ityete dvijAtaya: kathitA: zAstuzAsanapUjakA: | madhyAnta AdimukhyAzca vividhAyatanagotrajA: ||911|| nAnAdezadvijAtInAM pUjakA te paridvijA: | nAnAtIrthAzca gotrAzca vividhAcAragocarA: ||912|| samantAdyataya: proktA mAnavAzca bahuzrutA: | dharmarAja: svayaM buddha: sarvasattvArthasAdhaka: ||913|| sarveSAM caiva bhUtAnAM tRdevAnAM ca kIrtitA: | catvAro’pi mahArAjA: sarvalokeSu kIrtitA: ||914|| virUDho virUpAkSazca dhRtarASTro’tha yakSarAT | zakrazca atha devAnAM niyatAyu: prakIrtita: ||915|| suyAmA devaputrazca sunirmito vazavartina: | rAjA saMtuSita: prokta: kAmadhAtvIzvaro’para: ||916|| zakrAdya ekanAmnAstu kAmadhAtvIzvarAstathA | ekAzrayA sadA te’pi ekajApA maharddhikA ||917|| anantA: kathitAste’pi nAnArUpadharA surA: | ata: UrdhvaM samA: sarve te’pi maharddhikA: ||918|| evaM saMjJA surazreSThA: A saMjJAtA: prakIrtitA: | na teSAM prabhaviSNu syAt tulyavRttisamAzrayA ||919|| ata: avIciparyantaM na rAjA tatra vidyate | narakASTau SoDazotsiddhau saparyantA te’pi kIrtitA ||920|| anRpA: karmarAjAna: yamarAjA pretAnAM vibhu: | suvarNa: pakSiNAM rAjA garutmA sa maharddhika: ||921|| kinnarANAM drumo khyAta: bhUtAnAM rudra ucyate | vidyAdharANAM nRpo vidyA citraketurmaharddhika: ||922|| asurANAM tathA haitau vemacitrithottama: | RSINAM vyAsa ityukta: siddhAnAM ca mahAratha: ||923|| nakSatrANAM soma nirdiSTa: grahANAM bhAskarastathA | mAtarANAM tathA rAjA IzAnamabhikIrtita: ||924|| divasAnAM pratima: prokta: rAzInAM kanya ucyate | saritAM sAgara: prokta: meghAnAM tu supuSkara: ||925|| @514 airAvato hastInAmazvAnAM harivarastathA | tiryarAjAtha sarvatra prahlAda: parikIrtita: ||926|| anantA gataya: proktA rAjAnazca anantakA | samantAt sarvatasteSu buddho loke narottama: ||927|| uttamAM kurumAdya: prabhaviSNusteSu na vidyate | dIpeSveva pare teSu pUrvAparayatastathA ||928|| jambUdvIpanivAsisyAM pUrvAyAM sa narAdhipA: | anantA ca kriyA proktA caturdvIpA sanarAdhipA ||929|| saMkSepAtkathitA hyete kathyamAnAtivistarA | prabhUtA bhUtapatayo murvyAM tridevAsurajanminAm ||930|| anantalokadhAtusthA anantA guNavistarA | anantA kathitA hyatra kalpe’smiM bhUnivAsina: ||931|| kathitA mantrasiddhyarthe dezakAlasamAtyayAt | sidhyante mantrarAjAno vividhA dUtagaNAstathA ||932|| eSa dharma: samAsena kathito munipuMgavai: | adhunA kathitaM hyetat zuddhAvAsoparisthitai: ||933|| maJjuzriyo mahAvIra: papraccha lokanAyakam | ya eSa kathito karma kathaM cainaM dhArayAmyaham ||934|| peyAlaM vistareNa kartavyam | sarveSAM nRpatInAM karma svakaM jAtakaM mahAparinirvANasUtraM maJjuzriyasya kumArasya munizreSTha | abhASata bodhisattvArtha mantrANAM ca savistarAm | bodhimArgArthabodhyarthaM dharmasUtra iti smRta: ||935|| visaraM kalpamantrANAM karma AyUMSi bhUnRNAm | nRpatInAM tathA kAlamAyuSe parikIrtanam ||936|| dharmasaMgrahaNaM nAma piTakaM bodhiparAyaNam | mantratantrAbhiyogena kathitaM bodhinimnagam | dhArayestvaM sadA prAjJa: mantratantrArthapUrakam ||937|| iti || AryamaJjuzriyamUlakalpAd bodhisattvapiTakAvataMsakAnmahAyAnavaipulyasUtrAt paTalavisarAt ekapaJcAza: rAjavyAkaraNaparivarta: parisamApta iti || @515 54 anuzaMsAvigarhaNaprabhAvapaTalavisara: | atha bhagavAM zAkyamuni: punarapi zuddhAvAsabhavanamavalokya maJjuzriyaM kumArabhUtamAmantra- yate sma-ayaM maJjuzrI: dharmaparyAya: asmiM sthAne pracariSyati | tatrAha svayamevaM veditavya: | sarvabodhisattvagaNaparivRta: zrAvakasaMghapuraskRta: sarvadevanAgayakSagaruDagandharvakinnaramahoragasiddha- vidyAdhara: mAnuSAmAnuSai: parivRto vihare’haM veditavya: | tathAgato’tra rakSAvaraNaguptaye tiSTha- tIti | dazAnuzaMsA maJjuzrI: kumAra veditavya: | yatra sthAno’yaM dharmakozastathAgatAnAM pustaka- gato vA likhyati vAcayiSyati dhArayiSyati satkRtya manasikRtya vividhaizcAbharaNapUrNacchatradhvaja- patAkAghaNTAbhirvAdyamAlyavilepanairdhUpagandhaizca sugandhibhi: pUjayiSyati mAnayiSyati satkariSyati ekAgramanaso vA cittaM dhatse | katame daza ? na cAsya paracakrabhayaM durbhikSo vA | na cAsya tatra mahAmAryopadravaM bhavati, amAnuSabhayo vA | na cAsyAgnibhayaM bhavati sarvapratyarthikabhayo vA | na cAsya tatrAnAvRSTibhayaM bhavati ativRSTibhayo vA | na cAsya tatra mahAvAtamaNDalIbhayaM bhavati sarvakravyAdabhayo vA | na cAsya zakrabhayaM bhavati sarvadhUrtataskarabhayo vA | na cAsya mRtyubhayaM bhavati yamarAjopanItabhayaM vA | na cAsyAsurabhayaM vA bhavati sarvadevanAgayakSagandharvA- surabhayo vA | na cAsya mantrabhayaM bhavati sarvagaraviSabhayaM vA | na cAsya rogabhayaM bhavati jvarAtIsArajIrNAGgapratyaGgabhayo vA | ime dazAnuzaMsA veditavyA, yatrAyaM mahAkalpavisare dharmakoza- stathAgatAnAM pustakagato tiSTheta, livanavAcanapUjanadhAraNasvAdhyAyAnAM vA kurma: | guhyatamo- ‘yaM dharmakozastathAgatAnAM mantrAnuvartanatayA punaraSAM sarvata: AcAryasamayAnupraviSTAnAm | asama- yajJAnAM na prakAzitavya: | yat kAraNaM rahasyametat | guhyavacanametat | sarvajJavacanametat | mA haiva sattvA pratikSepsyante, avajJAsyanti, na pUjayiSyanti, na satkariSyanti, mahadapuNyaM prasaviSyante, guhyanivaraNa-sattvopaghAtananRpatisUcana-Ayu:pramANopaghAtopasargikakriyAM kari- SyantIti na pareSAmArocayitavyaM ca | samayarahasyaguhyamantracaryAnupraviSTAnAM sattvAnAM tathAgata- zAsanazikSAyA suzikSitAnAM suvyavasthitAnAM dharmArthakovidAnAmAyatanadhAtusamayAnupraveza- dharmasthitAnAM satyasandhAnAM dRDhavratamanvAgatAnAM sattvacaryAmArgAnupraviSTakAruNikAnAmeteSAM sattvA- nAmArocayitavyam na pareSAmiti || atha khalu maJjuzrI: kumArabhUto bodhisattva utthAyAsanAdekAMzamuttarAsaGgaM kRtvA, dakSiNaM jAnumaNDalaM pRthivyAM pratiSThApya, kRtakaratalAJjalipuTo bhagavantametadavocat-ko nAmAyaM bhagavan dharmaparyAya, kathaM cainaM dhArayAmyaham ? bhagavAnAha-sarvabodhisattvavisphUrjanabodhisattvapiTaka ityapi dhAraya | AzcaryAdbhutadharmopadezaparivarta ityapi dhAraya | sarvamantrakozacaryAnupraviSTabodhisattvanirdeza ityapi dhAraya | mahAyAnavaipulyanirdezAdbhuta ityapi dhAraya | AryamaJjuzriyamUlakalpa ityapi dhAraya | sarvadharmArthapUraNanirdeza ityapi dhAraya iti || sarvalokAM samagrAM vai dharmAdharmavacArakam | viceru: sarvato yastvaM bodhisattvo maharddhika: ||1|| @516 na pazyase paraM guhyametaM dharmavaraM varam | mantratantrArthasUtrANAM gatidezaniratyayam ||2|| na pazyase varaM vIradharmabodhiparAyaNam | yAdRzo’yaM guhyasUtraM...neyArthabhUSitam ||3|| vividhAkArasUtrArthA: mantratantrAnuvartanam | na bhUtaM vidyate kazcid ya: kalpavisarAdiha ||4|| mahArAjJAM mahAbhogAM saMpadAMzca divaukasAm | prApnuyAt puSkalAM kIrti divyAM mAnuSikAM tathA ||5|| akSaNAM varjayedaSTAM kSaNAMzcaiva saMbhAvayet | buddhatvaM niyataM tasya tridhA janagatistathA ||6|| idaM sUtraM dhAraNAt puNyaM anuzaMsA syAdime tathA | na cAsya sarvakAye vai na viSaM na hutAzanam ||7|| na vetADA graham#zcaiva na pUtanA mAtarA hi ye | tena corarAkSasA..... ||8|| pizAcA vAsya hiMsyeyu: yasya sUtramimaM paThet | dhArayedvApi pUjayed vA na puna: puna: vividhA ||9|| vAdya pUjya pUja iSu pUjayed vA vizArada: | sa imAM labhate martyo manuzam*sAmihoditA ||10|| Aturo mucyate rogAn du:khito sukhito bhavet | daridro labhate arthAn baddho mucyeta bandhanAt ||11|| patita: saMsAradu:khe’smin gatiM paJcakayojitam | kSemaM zivaM ca nirvANaM prApnuyAdacalaM padam ||12|| pratyekabodhibuddhatvaM zrAvakatvaM ca naiSThikam | idaM sUtraM vAcayitvA labhate buddhavartitAm ||13|| gaGgAsikatAprakhyAnAmanantyaM jinavarAstathA | pUjitvA labhate puNyaM tatsarvamidaM sUtrapaThanAdiha ||14|| yAvanti kecilloke’smin kSetrakoTimacintakA: | tAbantu paramANvAkhyAM buddhAnAM pUjayet sadA ||15|| vividhA annapAnaizca glAnapratyayabheSajai: | vividhAsanazayyAsu dadyu: sarvata: sadA ||16|| cIvarairvividhaizcApi cUrNacIvarabhUSaNai: | chatropAnahapaTai: sugandhamAlyavilepanai: ||17|| @517 dhUpanaM vividhairvApi dIpaizcApi samantata: | tat puNyaM prApnuyAjjanturdhAraNAd vAcanAdidam ||18|| pratyekabuddhaje loke zrAvakA sumaharddhika: | bodhisattvA mahAtmAno dazabhUmisthitA parA: ||19|| tatpramANAd bhavet sarve teSAM pUjAM tathaiva ca | tat puNyaM prApnuyAnmartya yasya pustakagataM kare ||20|| yAvanti loke kathitA lokadhAtusamAzritA | sarvasattvA samAkhyAtAste sarve vigatajvarA: ||21|| teSAM ca pUjA satkRtya kazcijjantu puna: puna: | tat puNyaM prApnuyAddhImAM pUjetvA dharmaparamimam ||22|| na zakyaM kalpakoTyaiste ratnai jinavarai: sadA | pUjaye lokanAthAnAM dharmakoza imaM varam ||23|| cintAmaNi ca ratnArthamimaM dharmavaraM bhavet | paThanAd dhAraNAnmantrA kalpe’smin maJjubhANite ||24|| bhavet kAmaduhaM tasya mahAbhogArtha saMpada: | akhinnamanaso bhUtvA yo imAM sAdhayet bhuvi ||25|| mantrAn tattvArthaneyArthaM saphalA munibhASitA | kRyAkAlasamAyogAt sAdhayed vidyAdharAM bhuvi ||26|| tasya sarvadizA khyAtA prapUrNA ratnasaMpada: | saphalA gatimAhAtmyA varNitA sAdhuvarNitA ||27|| yo’smAt kalpa varAdekaM mantraM dhAraye nRpa | saphalA rAjasaMpatti dIrghamAyuSyasaMpadAm ||28|| vividhA bhogacaryA vA prApnuyAM nRpavaro parAm | na cAsya hanyate zastrairna viSai: sthAvarajaGgamai: ||29|| paravidyakRtaizcApi mantraM vetAlasAdhanam | dUSitairvasudhAloke parakRtyaparAyaNe ||30|| na hutAzanabhayaM tasya nA vairagrahAparai: | kAyaM na hanyate tasya nRpatervA jantuno’pi vA ||31|| ya imaM sUtravarAgraM tu dhArayed vAcayet tathA | rAjA ca kRtayA mUrdhdhnA saMgrAme samupasthite ||32|| chatraM zirasi mAvedya namaskuryAt puna: puna: | na tasya dasyavo hanyurnAnAzastrasamudyatAm ||33|| @518 hastiskandhasamArUDhaM kumArAkArasaMbhavam | mayUrAsanasustaM saMgrAme avatArayet ||34|| dRSTvA taM vidviSa: sarve nivartanteyuste pare janA: | bAlarUpaM tathA divyakumArAlaGkArabhUSitam ||35|| sauvarNaM rAjataM vApi rAgatyadhvajapUjitam | Aropya dhvajapatAkeSu sunyastaM susamAhitam ||36|| saMgrAmaM ripusaMkIrNaM nAnAzastrasamudyatam | yudhiprAptaM samastaM vai tasmiM kAle’vatArayet ||37|| nazyante dRSTamAtraM vai muhyante vA samantata: | mAnuSAmAnuSAzcApi nRpAzcApi surezvarA: ||38|| siddhavidyAdharAzcApi mantratantrasamAzritA: | rAkSasA: sattvavanto’pi kaTapUtanAmAtarA ||39|| kravyAdA vividhAzcApi yakSakUSmANDapUtanA | na zakyante dRSTamAtraM vai dhvajamucchritasaMsthitam ||40|| kumAraM vizvakarmANamanekAkArarUpiNam | maJjughoSaM mahAtmAnaM dazabhUmyAdhipatiM patim ||41|| mahArAjA kSatriyo loke bhUpAlo bhUnivAsina: | zrAddho vimatisandeha: vigato dharmavatsala: ||42|| utpAdya saugatIM zuddhAM karuNAviSTamAnasAm | prakramu: saM dhakAmo vai kriyAmetAmihoditAm ||43|| nirdiSTaM pravacane hyetA dharmadhAtugatairjinai: | kalpaM prayogaM mantrANAM tantrayuktimabhUtale ||44|| asaMkhyairjinavarai: pUrva dharmadhAtusamAzritai: | kathitaM dharmakozaM tu mAnuSA tu bhUtale ||45|| devAsure purA yuddhe vartamAne bhayAvahe | tadA puro hyAsIt hatasainyo’tha vidviSai: ||46|| ekAkinastadA sattvA virathazcaiva mahAtale | munizreSThe tadA pRcchet kAzyapaM taM jinottamam ||47|| kiM kartavyamiti vAkyamAjahAra zacIpati: | nirjito’surairghorairahamatra samAzrita: ||48|| evamukta: madhavAM zatakraturdivaukasa: | praNamya zirasA mUrdhni pAdayormunivare tadA ||49|| @519 niSasedu purA hyAsIt kauziko’tha sahasradRk | evamukto munizreSTha: kAzyapo brAhmaNa abhUt ||50|| AjahAra tadA vANiM kalaviGkarutasvanAm | pUrvaM jinavarairgItaM kumAro vizvasaMbhava: ||51|| maJjuzrI mahAtmAsau durlakSo lakSamUrjita: | bhUtakoTisamAkhyAto gambhIrArthadezika: ||52|| niSprapaJcaM nirAkAraM ni:svabhAvamanAlayam | dharmAdideza sattvebhyastat smariSvaM surezvara ||53|| tataste nu smarto se smRta tattvagato tata: | AgatastatkSaNAt tatra kumaro vizvarUpiNa: ||54|| yatrAsau bhagavAM tarathu: madhvAMzcaiva surezvara | AgatA bhASate mantrAM vanditvA jinavaraM tadA ||55|| praNamya jinavarAM sarvAM kAzyapaM ca mahAdyutim | imA mantrAmabhASeta labdhvAnujJAM munestadA ||56|| nama: sarvabuddhabodhisattvebhyo’pratihatazAsanebhya: | oM^ hana hana sarvabhayAn sAdayotsA- daya trAsaya moTaya chinda bhinda jvala jvala huM^ huM^ phaT phaT svAhA || samanantarabhASateyaM mantrA kumArabhUtena maJjuzriyeNa bodhisattvena mahAsattvena iyaM hApRthivI SaDvikAraM prakampitA sazailasAgaraparyantA | sarvAMzca buddhAM bhagavatAM kSetrAnantAparyantA saloka- dhAtudizaparyantAm | sarvaizca buddhairbhagavadbhiradhiSThitAni ca imAni mantrapadAni || atha zakro devAnAmindra: vigatabhayaromaharSa: AzcaryAdbhutaprApta: utphullanayana: utthAyA- sanAd bhagavata: pAdayornipatya tri: pradakSiNIkRtya ca maJjuzriyaM kumArabhUtaM saMmukhaM dRSTvA tAni ca mantrapadAM gRhya manasikRtya ca punareva syandanamadhiruhya yena te’surA: prAdravitA: sarve'surA yena pAtAlaM mahAsamudrAzrayAdharapuraM svakaM tenAbhimukhA: prayayu: hatavidhvastamanasa: sainyabhayA- kulitavihvalaniSaNNavadanadarpa: vigatazastrA dRSTA taM surezvaraM jvalantamiva pAvakaM nirvartya svAlayaM gatA abhUt || atha zakro devAnAmindra: devAM trAyastriMzAnAmantrayate sma-mA bhaiSTata mArSA | mA bhaiSTata | buddhAnubhAvena vayamasurAM nirjitavanta: | gacchAma: svapuram | Agacchantu bhavanta: | krIDatha ramatha paricArayatha svaM svaM bhavanavaraM gatvA svAlayaM ca | itaste devA hRSTamanasa: punareva nivartya svAlayaM gatA: || atha zakrasya devAnAmindrasyaitadabhavat-yannvahaM taM kumArarUpiNaM bimbAkAraM kRtvA dhvajAgre sthApayeyaM, tato me nAsurabhayaM bhavet iti | atha zakro devAnAmindra: mahatA maNi- ratnadyotigarbhaprabhodyotanaM nAma gRhItvA kumArAkArapratibimbaM kArayitvA upari prAsAdasya mUrdhani @520 sudharmAyAM devasabhAyAM sudarzanasya mahAnagarasya madhye taM dhvajocchritasuvinyastaM kRtvA sthApa- yAmAsa || tataste asurA prahlAdavemacitriprabhRtaya: pAtAlaM nordhvaM gacchati, na ca tAM devAnabhidra- vante, na ca zeku: RddhivikurvANaM raNAbhimukhaM vA gantum | evamanekAni varSakoTinayutazata- sahasrANi mAnuSikayA gaNanayA na cAsurabhayaM syAditi || evamidamaparimitaguNAnuzaMsaM saMkIrtitamAyurArogyavardhanaM buddhairbhagavadbhirbodhisattvairmahAsattvai- kathitaM purA | evamidamaparimitAnuzaMsaguNavistaramanantAparyantaM purAditi | aparimANaM yA puNyaprasavanaM mahAnarakopapattitiryakpretayamalokajanmakutsanatAmupaiti yo imaM dharmaparyAyamapavadate vikalpeta vA kramati grastacitto vA vadeyu: na buddhavacaneti vA vadeyu: na mantrA na cauSadhayo bodhisattvAnAM pi teSAM mAhAtmyavistaramRddhivikurvaNaM vA, nApi vikalpavistaramanAryairbhASitamiti kRtvA utsRjya tyajante avagacchanti na zaknavanti vA zrotum, tasmAt sthAnAdapakramante | mahAn teSAmapuNyaM bhaviSyatItyAha || ye narA mUDhacittA vai pratikSepsyanti varamimam | dharmaM munivarairgItaM jinaputraizca dhImatai: ||57|| tenaike narakaM yAnti sotsedhaM satiryagam | kAlasUtramatha saMjIvaM kSuradhArAM gUthamRttikAm ||58|| kuNapaM kSAranadI grAhya jvaradhArA punastata: | asipatravanaM ghoramavavaM hahavaM tathA ||59|| aTaTaM lokavikhyAtaM narakaM pApakarmiNAm | gacchate janA tatra ye narA dharmadUSakA: ||60|| avIcirnAma tad ghoraM prakhyAtaM lokavizrutam | kutsitamaya:prAkAravikSiptamAvAsaM pApakarmiNAm ||61|| pacyante te janAstasmin yo dharmaM lopayedidam | avIciparyantasarvAM tAM sotsavAM samUlajAm ||62|| anantAM narakabhUmyantAM gate’sau vimati: sadA | pratikSeptA dharmasarvasvaM idaM sUtraM savistaram ||63|| loke kutsatAM yAnti…. | avIcyantAM narakAn yAnti vivazairvazagatastadA ||64|| yo hi saMsUtrakalpAkhyaM mantratantrabhUSitam | siddhicitragatAlambya bhUtakoTimanAvRtam ||65|| zarIraM dharmadhAtvarthamanAlambanabhAvanam | vistaraM paTalotkRSTaM sakalpaM kalpavistaram ||66|| @521 maJjughoSasuvinyastaM saMpacchrImatipUjitam | mUlakalpamanalpaM vai kathitaM bahuvistaram ||67|| zAzvatocchedamadhyAntamubhayArthAntavarjitam | saMkramaM kramanirdiSTaM mantramUrtisamucchritam ||68|| anilaM nilamAkAzaM zUnyatvasubhAvitam | pratikSeptA sadA gacchedadho adhagatAM tadA ||69|| visaMkhyeyArjitaM puNyaM kalpairbahuvidhaistadA | samudAnIya tathA bodhiM mayAgravare jine ||70|| bhASitaM mantratantrArthaM gatidezaniratyayam | mUlakalpaM pavitraM vai maGgalyamaghanAzanam ||71|| paTalaM savisaraM proktaM nIlasUtrAntazobhanam | nRpatInAM guNamAhAtmyaM kAladezaprayogitam ||72|| saddharmaM jinaputrANAM bhUtale’tha tRjanminAm | kathitaM lokamukhyAnAM munisaptamataM jine ||73|| bhASita: kalpavistAra: zrIsaMpatsamabhivardhana: | samUlo visarapaTalAkhyo mantratantrasamarcito ||74|| yo hImaM sUtravaraM mukhyaM dharmakozaM jinorjitam | pratikSeptAro bhuvi martyAM vA avIcau narakAntakau | mahAkalpAnanekAM vai copavarNitAm ||75|| yadA kAle tu martyA: kadAcit karhicid bhavet | daridro vyAdhito mUrkho jAyate mlecchajanmina: | loke kutsatAM yAti kuSThavyAdhI bhavet ||76|| durgandho’tha bIbhatsa vyaGgo andha eva sa: | bhImarUpI sadArUpI sadArUkSa: preta va dRzyate bhuvi ||77|| kuzalo dInacittazca kunakha: kutsitastathA | kRmibhirbhakSyamANastu dadrukaNDUsamAkula: ||78|| avAsI paramabIbhatsa: asaMbhASI copapadyate | kramati grastacittastu kumatiryAti puna: puna: ||79|| pratikSeptA ca dharmakozastu jinAnAM dhAtupUjitam | bahudu:khasamAyAsAM bahumitramanAthavAm ||80|| jAyate bahudhA martya: zokadu:khasamAkula: | yatra tatra gatiryAti kumatistatra jAyate | pratikSeptAdidaM sUtraM tatra tatropapadyate ||81|| iti | @522 atha maJjuzrI: kumArabhUto bodhisattvo mahAsattva utthAyAsanAdekAMsamuttarAsaGgaM kRtvA dakSiNaM jAnumaNDalaM pRthivyAM pratiSThApya kRtAJjalipuTa: utphullanayana: animiSanayana: sarvAMstAM zuddhAvAsabhavanastAn devaputrAnanekAMzca bhUtasaMghAM saMnipatitAM dharmazravaNAya viditvaivaM zAkya- muniM bhagavantametadAha- AzcaryaM bhagavaM yAvat paramaM subhASito’yaM dharmaparyAya: | tad bhagavaM bhaviSyatyanAgate- ‘dhvani sattvA viSamalobhAbhibhUtA: sattvA: paJcakaSAyodriktamanaso’zrAddhA: kuhakA: khaTukA: kuzIlA: | te mantrANAM gatimAhAtmyapUjitakAladezaniyamaM mantracaryAhomajapaniyamakalpavisarAM na zraddhAsyanti | abuddhavacanamiti kRtvA pratikSepsyante | kliSTamanaso bhUtvA kAlaM kariSyanti | te du:khAM tIvrAM kharAM kaTukAM vedanAM vedayiSyanti | mahAnarakopapannAzca te bhaviSyanti | teSAM bhagavaM du:khitAnAM sattvAnAM kathaM pratipattavyam ? mahAkAruNikAzca buddhA bhagavanta: | atha bhagavAM zAkyamunirmaJjuzriyaM kumArabhUtaM mUrdhni parAmRzyAmantrayate sma-“sAdhu sAdhu khalu punastvaM maJjuzrI: yastvaM sarvasattvAnAmarthe hitAya pratipanna: | sAdhu punastvaM maJjuzrI: yastvaM tathAgatameta- marthaM praznasi | tena hi tvaM maJjuzrI: zRNu | sAdhu ca suSThu ca manasi kuru | bhASiSye’haM te sarvasattvAnAmarthAya hitAya sukhAya lokAnukampAyai devamanuSyANAM ca sarvamantracaryAnupraviSTabodhi- mArganiyuJjAnadharmadhAtuparamUrtyopAzrayalilipsUnAm | maraNakAlasamaye ca smartavyo’yaM vidyArAjA paramarahasyaM kumAra tvadIyamUlakalpapaTalavisara: | katamaM ca tat ? nama: sarvatathAgatebhyo’rhadbhya: samyaksaMbuddhebhya: | oM^ kumArarUpiNi vizvasaMbhava AgacchA- gaccha lahu lahu bhrUM bhrUM hUM^ hUM^ jinajit maJjuzrIya suzriya tAraya mAM sarvadu:khebhya: | phaT phaT zamaya zamaya | mRtodbhavodbhava pApaM me nAzaya svAhA || eSa maJjuzrI: tvadIyaM paramahRdayaM sarvazAntikaraM sarvapApakSayaM sarvadu:khapramocanamAyurA- rogyaizvaryaparamasaubhAgyavAkyasaMjananaM sarvavidyArAjasattejanaM ca | samanantarabhASite zAkyamuninA buddhena bhagavatA, iyaM mahApRthivIsazailasAgarasattvabhAjanasaMnicayaparyantA SaDvikAraM prakampati | mA bhUt sarvAzca gataya: | pretatiryagyalokasarvasattvadu:khAni pratiprasrabdhAni | ayaM ca vidyA- rAjA maJjuzrIrmanasi kartavyA | na ca tasmin samaye saddharmapratikSepeNa cittaM bhaveyu: | na ca mArA: pApIyAMsa: avatAraM lapsyante | sarvavighnavinAyakAzcApakramante | evaM ca cittamutpAdayi- tavyam-kiM mayA zakyaM buddhAnAM bhagavatAM acintyabuddhA bodhidharmA cintayituM vA pratikSeptuM vA | buddhA bhagavanto jJAsyantIti || AryamaJjuzrImUlakalpAd bodhisattvapiTakAvataMsakAt mahAyAnavaipulya- sUtrAt paJcAzatima: anuzaMsAvigarhaNaprabhAvapaTala- visara: parisamApta iti || @523 55 hemasAdhanapaTalavisara: | AryamaJjuzriya: paTasyAgrata: yasyoddizya zvetasarSapANAmaSTazataM juhoti, sa vazo bhavati | strIvazIkaraNe aSTazataM juhuyAt, sA vazA bhavati | kRSNacaturdazyAM zvetapuSpANAmaSTasaha- sreNAryamaJjuzrI: lalATe hantavya:, rAjapatnI vazA bhavati | apatitagomayena zivaliGgaM kRtvA tasyAgrato gomayena trizUlena zvetasarSapANAM dadhimadhughRtAktAnAM saptAhutiM juhuyAt divasatrayam yasyoddizya sa vazo bhavati | kumArIvazyArthaM araGgaNapuSpANAM aSTasahasreNAryamaJjuzrIrhantavya: | sA vazA bhavati | madhUcchiSTamayIM puttalikAM kRtvA Atmana urU sthApya aSTasahasram yasyoddizya sa vazo bhavati | paTasyAgrata: zuklapuSpANAM aSTazataM nivedayet | yamicchati sa vazo bhavati | zaGkhanAbhirocanAtagarumekIkRtya pISayet | aSTasahasrAbhimantritaM kRtvA annena vA pAnena vA yasya dIyate, sa vazo bhavati | brAhmaNIvazIkaraNe paTasyAgrata: bilvakusumAnAmaSTasahasraM juhuyAt, sA vazA bhavati | bhasmAnAM saptajaptena yAM striyaM cUrNayati, sA vazA bhavati | striyA: puruSasya vAgrata: sthitvASTasahasraM juhuyAt, sa vazo bhavati | caturaGgulaM kASThikAM aSTasahasrAbhimantritAM tayA yamAkarSati, sa vazo bhavati | zvetapuSpANAM aSTazataM aSTasahasraM nivedayet | tatraikaM puSpaM gRhya striyaM dRSTvA Avartayet | Agacchati, sa vazo bhavati | kSIrayAvakAhAra: pakvamekaM valmIkamRttikAmayaM vA pratikRtiM kRtvA tatopaviSTastA- vajjaped yAvad vAsukicalita: siddho bhavati | AtmadvAdazamasya bhaktaM dadAti | atItamanAgataM pratyutpannaM kathayati | kSIrayAvakAhAra: zatasahasraM japet | bhogAn labhati | mAsena bhikSAhAra: zuklacaturdazyAmekarAtroSita: paTasyAgrato mahatIM pUjAM kRtvA pratimAyA: pAdau gRhya tAvajjaped yAvaccalitAcalitevAdRzyo bhavati | sarvasiddhAnAM rAjA bhavati | manasAhAramutpadyate | paJcavarSasahasrANi jIvati | gaGgAnadImavatIrya lakSamekaM japet | pazcAt tatraiva paTe vAlukAmayaM caityaM kRtvA madhu kSIraM caikata: kRtvA juhuyAt | sarvanAgA Agacchanti | yad bravIti tat sarvaM kurvanti | parvatazikharamAruhya paTaM pratiSThApya tailAktaM candazakalikAM juhuyAt | yakSA Agacchanti | yad bravIti tat sarvaM kurvanti | vane paTaM pratiSThApya madhupippalIM caikata: kRtvA aSTasahasraM juhuyAt | sarvavidyAdharA Agacchanti | AjJAkarA bhavanti | ekavRkSe pratItya- samutpAdagarbhacaityaM pratiSThApya lakSamekaM japet | lakSaparisamAptau poSadhikena rUpakAreNAzvattha- kASThamayaM tRzUlaM lakSaNopetaM kRtvA sapAtAbhihUtaM kRtvA paurNamAsyAM sugandhagandhai: samupalipya yathAvibhavata: paTasyAgrata: pUjAM kRtvA dakSiNahaste kRtvA sakalAM rAtriM sAdhayet yAvajjvalatIti | jvalite mahAdevo bhavati | bhUtAdhipatirbhavati | durdAntadamaka: apratihata: sarvasattveSu | samu- dramavatIrya lakSaM japet | sAgaraprabhRti yamicchati nAgarAjanaM taM pazyati | maNiratnaM vA dadAti | tena gRhItena vidyAdharo bhavati | sarvanAgavidyAdharANAM rAjA bhavati | poSadhikena karmakAreNa tAmraghaTakaM kArayet | prAtihArakapakSe pUrNamAsyAmudArAM pUjAM kRtvA paTasyAgrata: pratiSThApya tAvajjaped yAvajjvalita: | tata: tasmiM hastaM prakSipya yamicchati tat sarvaM prAdurbhavati | @524 bhadraghaTasAdhanam | samudragAminIM nadImavatIrya lakSaM japet | yasyAM mRNmayaM vAlukAmayaM vA pUrNamAsyAM caityaM kRtvA, tatraiva paTaM pratiSThApya mahatIM pUjAM kRtvA sphaTikamaNimRNmayA vA dakSiNahastena gRhItvA paryaGkopaviSTa: tAvajjaped yAvajjvalatIti | cintAmaNidhArI vidyAdharo bhavati | sadhAtuke caitye paTaM pratiSThApya lakSaM japet | prAtihArakapakSapUrNamAsyAM vidhivat pUjAM kRtvA pradIpamAlAM ca udArAM kRtvA dakSiNahastena dhvajaM zuklavastrAvalambitaM gRhya tAvajjaped yAva- jjvalati | dhvajavidyAdharo bhavati sarvatrApratihata: | prAtihArakapakSe pUrNamAsyAM paTasyAgrata: mahatIM pUjAM kRtvA bhagavatyA prajJApAramitApustakaM sugandhagandhai: pralipya sugandhapuSpamAlAbhi: veSTayitvA vAmahastena gRhya paryaGkopaviSTastAvajjaped yAvajjvalati | vidyAdhararAjA bhavati | yatre- cchati tatra gacchati | bodhisattvacaryAcArI bhavati | kumArIM prAsAdikAM susnAtAlaMkRtAM kRtvA paTasyAgrata: yathAvibhavata: pUjAM kRtvA vAmahastena gRhya sthitastAvajjaped yAvat tayA saha jvalati | tayaiva sArdhaM vidyAdharo bhavati | ekaliGgasyopari hastaM dattvA tAvajjaped yAvat sakhAyA na pazyanti | adRzya: sarvasiddhAnAmagamya: | antardhAnikaM bhavati | trayodazyAM candra- grahe sUryagrahe vA haritAlaM bodhivRkSapatrAntaritaM kRtvA mahezvarAyatane sadhAtuke caitye tAvajjaped yAvat dhUmAyati | tilakaM kRtvA antarhito bhavati | kSIrayAvakAhAra: samudrataTe vRkSamUle sahasraM japed trisaMdhyaM saptarAtram | samudragAni ratnAni pazyati | yatheSTaM gRhNIyAt | mudgAhAra: parvata- zikharamAruhya aSTasahasraM japed viMzatirAtram | parvatagatAni maNiratnAni darzanaM bhavati | tato hastazirasi kRtaM tasyopari upaviSTa aSTasahasraM japed | evaM divasAni sapta | sa vazo bhavati || rAjAnaM rAjamAtraM vA vazIkartukAma: tasya madhUcchiSTakena pratikRtiM kRtvA nirdhUmAGgAreSu kSipet saptarAtram | sa vazo bhavati | vastrakAma: zvetapuSpANAM aparimarditAnAM sakRt parijapya udake kSipet saptarAtram | aSTasahasraM vastrayugaM pratilabhate | goghRtaM aSTasahasraM japtvA striyAmAda- dyAt | vizalyA bhavati | navanItASTazatajaptenAbhyakta agniM pravizati | na ca dahyate | tenaiva cAbhyakto jalaM pravizati, stambhito bhavati | japamAno yAvadutsAhaM bhikSaM bhakSayati | AyasaM prAdezamAtraM khaDgaM kRtvA sadhAtuke caitye paTaM pratiSThApya udArAM pUjAM kRtvA azvatthapatrai: prada- kSiNAvartai: khaDgaM pratiSThApya tAvajjaped yAvajjvalita iti | tena gRhIta: saparivArotpatati | vidyAdharasahasraparivRta: abhedya: sarvavidyAdharANAm | varSakoTiM jIvati | kRtapurazcaraNa: kRSNA- STamyAM kRSNacaturdazyAM vA paTasyodArAM pUjAM kRtvA saMghoddiSTakAM bhikSAM bhojya mana:zilAyAM bhUmau padmaM zatapatraM lekhya padmakarNikAyAM upavizya tAvajjaped yAvat bhUmiM bhittvA padmamuttiSThati | padmapatreSu copaviSTA: viMzati vidyAdharA: prAdurbhavanti | tai: parivRta: utpatati | yAvanta: satvAM pazyati yaizca dRzyate tai: sArdhaM gacchati | sa ca padma: anekaratnAlaMkRto bhavati | vimAturakalpaM jIvati | bhinnadehe svecchayA utpatati gRhNAti | pAnIye aSTasahasrAbhimantritena zuSkavRkSaM siJcet | puSpyati phalati ca | zuSkanadImavatIrya japed udakaM bhavati | nadIprataraNe japet | zrAntasya sthalo bhavati | rAjAnaM rAjamAtraM vA vazIkartukAmena paTasyAgrata: kRSNASTamyAmArabhya @525 puSpANAmaSTasahasraM nivedayet | lavaNAhutiM cASTasahasraM juhuyAt | niyataM rAjA vazI bhavati | tAmevASTamImArabhya gorocanA trisaMdhyaM aSTazatikena japed yAvadekAdazI | tena tilakaM kRtvA yaM vIkSati sa vazo bhavati | yadicche dArakadArikAM vazIkartukAma: paTasyAgrata: siddhArthakAnAM aSTa- sahasraM juhuyAt | tAsAM pAdapAsuM gRhya puttalikAM kRtvA yasya nAmagrahaNaM karoti, sa vazo bhavati | meghArthinA gavyaghRtaM gRhya candragrahe sUryagrahe vA tAmrabhAjane prakSipya tAvajjaped yAvat trividhA siddhi: | USmAyamAne zrutidharo’yaM yaM zRNoti taM gRhNAti | dhUmAyamAne rasarasAyanam | jvali- tena jAtismaro bhavati | arkapuSpANAM lakSaM juhuyAt | dInAralakSaM dadAti | paTasyAgrata: arkapuSpANAmaSTasahasraM nivedayet | dInArazataM labhate | paTasyAgrata: zAlitandulAnAM ghRtAbhya- ktAnAM aSTasahasraM juhuyAt | paJca dInArAM labhate | kRtapurazcaraNa: paTasyAgrata: dadhimadhughRtA- ktAnAM aSTasahasraM juhuyAt | dInArazatatrayaM labhate | kRSNatilAnAmaSTasahasraM juhuyAt | dInArazatAdhikaM labhate || kulapatiM vazIkartukAma: paTasyAgrata: arkasamidhAnAmaSTasahasraM juhuyAt trisaMdhyaM sapta- rAtram | kulapatirvazIbhavati | lokapatyaM vazIkartukAma: paTasyAgrata: dUrvApravAlAnAmaSTasahasraM juhuyAt saptarAtraM trisaMdhyam | kaulapatyaM karoti yAvajjIvam | AryasaMghaM vazIkartukAmena arkapuSpANAM paTasyAgrata: aSTasahasraM nivedayet saptarAtram | yadarthaM kuryAt tamanvicchati | satatajapenArthaM labhate | guggulugulikAnAM paTasyAgrata: aSTasahasraM juhuyAt | suvarNasahasraM labhate | paTasyAgrata: kundurudhUpaM aSTasahasraM juhuyAt saptarAtram | nidhAnaM labhate | paTasyAgrata: arkakASThasamidhAnAM dadhimadhughRtAktAnAM trisaMdhyaM sahasraM juhuyAt | dInArasahasraM labhate | zatruvazIkaraNe poSadhika: paTasyAgrata: trisaMdhyaM rAjasarSapANAM aSTasahasraM juhuyAt saptAham | sarvazatravo vazA bhavanti | lAkSAhutInAM aSTasahasraM juhuyAt saptAham | sarvajanapriyo bhavati | zAlitandulAnAM aSTasahasraM juhuyAt trisaMdhyaM saptAham | kArSApaNazataM labhati | kRtapurazcaraNa: kRSNASTamyAM kRSNacaturdazyAM vA mRtakapuruSaM akSatAGgaM gRhya snAnAlaMkRtaM kRtvA sugandhapuSpadhUpai- rabhyarcya vAmapAdenorasimAkramya mastake Ahantavya: | tata: uttiSThati | puSpalohamaye khaDge Ahantavya: | jAtarUpaM suvarNaM labhati | atha necchati vaktavyam-`chardasva’ iti | tatazcintAmaNirnirgacchati | taM zirasi kaNThe vA kRtvA anyatra vA baddhvA yaM cintayati taM prAdurbhavati | zuklapratipadamArabhya ahorAtroSita: samudragAminIM nadIM asamAtramudakamavatIrya jAtIpuSpANAM dazasahasrANi pravAhayet | dazamASakaM labhate, suvarNasahasraM vA | zuklapratipadamArabhya samudragAminyA nadyA padmAnAM dazasahasrANi nivedayet saptarAtram | nidhAnasaMghATakaM labhate | kRtapurazcaraNa: tAmeva nadImavatIrya puSpANAM dazasahasrANi pravAhayet saptAham | dazagrAmANyA- labhate | azokapuSpai: caNakamAtrAM guTikAM kRtvA paTasyAgrata: dadhimadhughRtAktAnAM trisaMdhyaM aSTasahasraM juhuyAt saptarAtram | yaM mRgayati taM labhate | apAmArgasamidhAnAmeSa vidhi: | suvarNasahasraM labhate | azokaguTikAvyatimizrai: apAmArgatandulai: paTasyAgrata: tryaktAnAM dazasahasrANi @526 juhuyAt | nAmagrahaNena rAjakanyaM labhati mAsamAtreNa | rAjAnaM samantriNaM vazIkartukAma: paTasyAgrata: azokasamidbhiragniM prajvAlya azokapuSpANAmeva dadhimadhughRtAktAnAM daza sahasrANi juhuyAt | sa mantrI vazamAgacchati | paTasyAgrata: agniM prajvAlya apAmArgasamidbhi: zatapuSpAM dadhimadhughRtAktAM dazasahasrANi juhuyAt | svagRhe nidhAnaM pazyati | samudragAminyAM nadyAM kaTImAtramudakamavatIrya dazasahasrANi nivedayet | ye tAM jighranti | vAmahastena muSTiM badhvA lakSaM japet | tata: siddho bhavati | muktvA dRzyati | sadhAtuke caitye nadItaTe vA parvate vA paTaM pratiSThApya padmAnAM lakSaM juhuyAt | zriyaM pazyati | etenaiva vidhinA nIlotpalAnAM lakSaM juhuyAt | vidhAnAM pazyati | guggulugulikAnAM lakSaM juhuyAt | dInAralakSaM labhate | sugandhapuSpANAM lakSaM juhuyAt | vastrANAM koTiM labhate | gugguludhUpena aSTazatikena manobhilaSitAM ca pUrayati | tilasarSapANAM paTasyAgrata: pratidinamaSTasahasraM juhuyAt divasatrayam | paJcaviMzatidInArAM labhate | anenaiva vidhinA saptarAtraM juhuyAt | dInArazataM labhati | lavaNamayIM pratikRtiM chittvA chittvA juhuyAt aSTa- sahasram | yamicchati sa vazo bhavati strI vA puruSo vA | ubhayArdraM hastasarSapANAM ghRtAktAnAM aSTasahasraM juhuyAt divasatrayam | sarvavighnopazamanam | udake ekapAdaM prakSipya sthale eka eva tAvajjaped yAvadudakasthaM pAdaM laghurbhavati | tata: pApAnmukto bhavati | arkakASThairagniM prajvAlya rAjikAnAmaSTasahasraM juhuyAt saptAham | karmAvaraNaM kSIyate | brAhmI-guDUcI-pippalIcUrNaM samabhAgAni kRtvA madhunA saha AryamaJjuzriyasyAgrata: ekaviMzativArAn parijapya lihet saptAham | medhAvI bhavati | dvisaptarAtraM paramamedhAvI bhavati | dvimAsayogena zrutidharo bhavati | paTasyAgrata: pratimAyA vA aSTasahasraM japaM kRtvA pazcAt pibet | evaM dine dine maunI japet | medhAvI bhavati | baddho ruddho vA japenaiva mucyati | caurAM dRSTvA japet | corairna muSyati | tailamaSTasahasrAbhimantritaM kRtvA ziraM mrakSayet | sarvajanapriyo bhavati | bhagavato buddhasyAgrata: ye spRzanti te sarve vazyA bhavanti | anenaiva mantreNa zastrAhatasya puruSasya tailamaSTasahasrAbhimantritena mrakSayet vraNo vazyati | na vedanA bhavati | anena loSTaM parijapya saptavArAM jale prakSipet | makarakacchapAdInAM tuNDabandha: kRto bhavati | pUrNamAsyAM trirAtroSito nAbhimAtramudakamavatIrya zuklapuSpANAmaSTazataM nivedayet | paJcadInAramUlyaM vastrayugaM labhate | candragrahe sadhAtuke caitye guJjAnAM zlakSNacUrNIkRtAnAM ghRtamadhumizrAM guDikAM kArayet | saptAzvatthapatrAntaritAM hastenA- vacchAdya tAvajjaped yAvajjvalati | bhakSayecchrutidharo bhavati | anena sarvAturANAM karmANi kuryAt | zUladAghavastastrImUtrakRcchrAjaragRdhrAbhideyaM tailaM parijapya nirogo bhavati | zuklaprati- padamArabhya trirAtroSita: azvatthapatravRkSasyAdhastAd yUthikAkalikAnAM ghRtadadhikSIrAbhyaktAnAM zatasahasraM juhuyAt | rUpakazataM labhate | atha na sidhyati karma kuryAt rUpakazataM labhate pazyati vA pizAcajvarabhUtagrahavinAzakaM sUtreNa mokSayati | nAryA aprasavamAnAyA tailamaSTazataM parijapya nAbhiM kaTipradezaM vA mrakSayet | vizalyA bhavati | kumbhIradhAraNaM loSTazatAbhimantritena anantA-vetasI-brAhmI-vacA-bRhatI-madhusaMyuktA sadhAtuke caitye candramapazyatA @527 tAvajjaped yAvanmukta iti | pharapharAyate | bhakSayitvA zrutidharo bhavati | saMgrAme pratisarASTazatA- bhimantritaM kRtvA granthiM haste baddhvA ahatabalo bhavati | ahorAtroSitena bhagavato’grata: sAdha- yitavya: | samudragAminIM nadImavatIrya gatvA kSIrayAvakAhAreNa pakSamupoSya vikasitAnAM zvetapadmAnAM udake nivedayet | nidhAnaM pazyati | paJcagavyena kAyazodhanaM kRtvA zuklapratipada- mArabhya yAvat pUrNimAsIti kRtapurazcaraNa: ante trirAtroSita: kumArIkartitasUtraM gRhya sadhAtuke caitye pratimAyAM vA gRhe dazasahasrAbhimantritena haste baddhvA adRzyo bhavati | sadhAtuke caitye paTaM pratiSThApya padmAnAM triMzatsahasrANi juhuyAt | khadirAGgArairagniM prajvAlya svarUpeNa pazyati | yaM mRgayati taM labhate | pratipadamArabhya yAvat paJcadazIti trirAtroSita: sadhAtuke caitye udArAM pUjAM kRtvA udumbarIbhi: samidhAbhi: agniM prajvAlya ghRtAhutiM juhuyAt | grAmaM labhate | samudragAminyA nadItIre stUpasahasraM kArayet | pratidinamekaikasya stUpasya gandhapuSpadhUpAdIM dattvA aSTasahasrAbhimantritaM kArayet | yAvat pazcimaM stUpaM jvalati | tato jJAtavyam bhagavAM mahAbodhi- sattvamAgacchati | AgacchamAnasya pRthivIprakampa: sugandhagandhavAyavo vAnti | tAvajjaped, yAvat svarUpeNa tiSThati | sa yaM varaM yAcate taM labhate | bhagavato’grata: khadirapatrakhaNDikAnAM aSTa- sahasraM juhuyAt | pratidinaM dInAramekaM labhate | aTavIM gatvA bhikSAhAra: dadhimadhughRtAktAnAM araNyagomayAnAM viMzatisahasrANi juhuyAt | yAvad vRkSadevatA siMharUpaM kRtvA Agacchati | sa ca nidAnaM dadAti | na gRhetavyam | svayamevamupatiSThasveti | rAjyaM dhanaM vAnyaratnAni vA dadAti | nityaM ratnatrayopayojyaM bhogaM dAtavyam | araNyaM prativizitvA dazasahasraM japet | zatasahasraM japet | punarapi zatasahasraM japet | agarukASThapratimAgrata: bhagavata: vatsalaNDakAnAM madhughRtAktAnAM saptasahasrANi juhuyAt | kapilA kAmadhenurAgacchati | yadi nAgacchati, punarapi vatsalaNDaM viMzatisahasrANi juhuyAt | AgatA ca siddhA bhavati | puruSasahasrasya kSIraM dadAti | paTasyAgrata: ghRtamadhvAktAnAM jAtIpuSpANAM aSTasahasraM juhuyAt | SaNmAsAM dInArasahasraM labhate paNasahasraM vA | vikasitapadmAnAM dadhimadhughRtAktAnAM zatasahasraM juhuyAt | sadhAtuke caitye buddhAbhiprasannA devatA varadA bhavati | AryamaJjuzriyasya pUjAM kRtvA gaurasarSapANAM saptAbhimantritAnAM saMgrAme prakiret zAntirbhavati | prAtihArakapakSe zukla- trayodazyAM gandhapuSpai: pUjAM kRtvA vikasitAnAM padmAnAM ghRtAktAnAM aSTasahasraM juhuyAt | bhasmaM ca gRhItvAtmana: lalATe tilakaM kRtvA grAmaM nagaraM pravizet | sarve vazA bhavanti | kRSNacaturdazyAM prabhRti yAvat paJcadazIti ekarAtroSitena vRkSasyAdhastAccaturhastamAtraM maNDala- kamupalipya, gandhapuSpadhUpaM dattvA AryamaJjuzriyasya pUjAM kRtvA yakSANAM baliM dattvA mAnuSAsthiM gRhItvA trizUlaM kArayet | vAmahastena prakSipya saptarAtratrirAtroSitena vA jAtIpuSpANAma- STasahasraM juhuyAt | tena zUlaM jvalati | tata: siddho bhavati | icchayA yaM nirmiNoti taM labhati | divyaM gRhaM candrasUryagrahe sadhAtuke caitye pratimAyAM vA gRhe kapilAyA: samAnavatsAyA: goghRtapalaM gRhya sauvarNabhAjane sthApya bhagavata: pUjAM kRtvA candramapazyatA @528 darzanoparicchAdya tAvajjaped yAvadUSmAyati | phenAyati | jvalati | USmAyamAnaM pItvA sarvasattvavazIkaraNam | phenAyamAnaM pItvA antardhAnaM bhavati | jvalamAnaM pItvA AkAzena gacchati | SaNmAsakRtapurazcaraNagomUtrayAvakAhAriNA maunavratinA nitya- jApenAyAcitaM suvarNazataM labhate | prAtihArakapakSamArabhya saMvatsaraM bhagavato AryamaJju- zriyasyAgrata: pUjAM kRtvA gandhapuSpAdInAM dadatA aSTAGgapoSadhasamanvAgatena pUrNe saMvatsare siddho bhavati | bhagavAnasya paTTabandhaM karoti | AryamaJjuzriyasya pUjAM kRtvA pratipadamArabhya yAvat paurNamAsI dine dine’dhikapUjA kAryA | bhikSavazca bhojayitavyA: | siddho’smIti vAG- nissarati | ghRtAhutInAM zatasahasraM juhuyAt | parasya zAntirbhavati | prAtihArakapakSe bhagavato buddhasya pUjAM kRtvA udArAM AryamaJjuzriyasya gandhapuSpadIpadhUpAdIn dattvA zaGkhapuSpIpuSpANAM iMgudatailAktAnAM zatasahasraM juhuyAt | grAmanagarahastyazvarathagomahiSAzca bhavanti | saptarAtraM kSIra- yAvakAhAra: poSadhikena AmalitaghRtena pAtraM pUrayitvA zuklavartinA dIpaM prajvAlya kumArakumAri- kAnAM darzApayet | tatraivAlpajJAnaM saMpannaM pazyati | sarvopadravebhya: bhayaM na bhavati | nityajApinA bodhivRkSasamidhAnAM navanItAktAnAmaSTasahasraM juhuyAt paTasyAgrata: | tathaiva kuzasaMstare svapet | svapne viMzatisAhasrikaM dravyaM pazyati arthabhAgaM ratnatrayopayojyam | paTasyAgrata: zuklapratipada- mArabhya yAvat paurNamAsIti | atrAntare dine dine’STamasahasraM japet | gandhapuSpadhUpAdibhi: pUjAM kRtvA ante trirAtroSitena maunavrataM kurutA mantraM japatA prAticArakebhyo baliM haste dattvA mahApathaM gatvA bhUtaM krUraM nivedayet | pratIccheti vaktavya: | gaurasarSapANAM droNaM gRhItvA daza dizo’dhastAcca kSipet ekaviMzativArAnabhimantrya | paraM AtmAnaM prakAzayet | tathaiva kRSNASTamyAM gandhakuTiM pravizya bhagavato’grata: sahasraM japet | gandhapuSpAdibhirbalividhAnaM kRtvA tata: svapne pazyati bhagavAnAryamaJjuzrI: | vaizAkhamAse kRSNapakSe poSadhikena kSIrayAvakAhAra: sadhAtuke caitye gandhapuSpAdibhi: pUjAM kRtvA bhikSavazca dine dine bhojayitavyA: | bhikSava: akAlamUlakalazazcatvAra: salilapUrNA: sthApayitavyA: | sarvauSadhibIjAni prakSipya rAtrau ekai- kamaSTasahasrAbhimantritaM kRtvA akAkolIne putradAradArikAM sthApayet | rAjyam | pakSAbhyantarayo: kRSNASTabhyAM bhagavata: AryamaJjuzriyasya ca pUjAM kRtvA zmazAnAgniM prajvAlya zatapuSpANAM aSTasahasraM juhuyAt | annapAnaM akSayaM bhavati | tameva bhasmaM grahAya Atmana: parasya vA lalATe puNDrakaM kRtvA saMgrAme’vataret sarve vazA bhavanti | bandhanAcca nigaDAt pramocayet | agnigatAM nAzayati | mAlatIpuSpANAM dadhimadhughRtAktAnAM zatasahasraM juhuyAt SaSNmAsaM gomUtrAhAra: | dInArasahasraM labhate | zuklapratipadamArabhya nIlotpalAnAM aSTasahasraM juhuyAt | yasya nAmnA juhoti sa vazo bhavati | paJcakAlakAnAM trisaMdhyaM aSTasahasraM yasya nAmnA juhoti sa vazo bhavati | prAtihArakapakSe paTasyAgrata: kSIrayAvakAhAra: trisaMdhyaM paJcadazyAM tAvajja- ped yAvad bhagavAnAgacchati | dIpazikhA vardhate | pRthivI kampate | paTaM vA pracalati | siddheti vAGnizcarati | dInArasahasraM labhati | viSayapatirbhavati | SaNmAsakRtapurazcaraNo sadhAtuke @529 caitye bhagavata: AryamaJjuzriyasyAgrata: SaNmAsAbhyantareNa dInArANAM paJcasahasrANi labhati | sadhAtuke caitye pUjAM kRtvA zatasahasraM japet | rUpakasahasraM pratilabhati | sadhAtuke caitye zatasahasraM japet | sarvakAmaprado bhavati | sarvavyAdhiSu prazamanaM kartukAmenASTazatasahasrA- bhimantritaM kRtvA kanyAkartitasUtrakaM bandhitavyam | saubhAgyaM pratilabhate | vyAdhizca prazamati | samudragAminIM nadImavatIrya kRSNatilAnAM aSTasahasraM nivedayet | dhanadhAnyaM pratilabhate | sadhAtuke caitye zuklapratipadamArabhya paJcadazyAM trirAtroSitena udumbarakASThairagniM prajvAlya rAjasarSa- pANAM dadhimadhughRtAktAnAM zatasahasraM juhuyAt | paJca grAmANi pratilabhate | rAjavRkSasamidbhiragniM prajvAlya zvetatilAnAM dadhimadhughRtAktAnAM zatasahasraM juhuyAt paJcadazyAM trirAtroSita: | yadi te tilA dizi vidizaM gacchanti, tata: siddho bhavati | sarvasattvAM vazIkaroti | AryamaJju- zriyasyAgrata: pUrvaM zatasahasraM japet | tata: candragrahe ghRtamaSTapalAni dattvA tAvajjaped yAvat phenAyati | pItvA zrutidharo bhavati | kundurukaM zatasahasraM juhuyAt | ayAcitaM purANamekaM labhate | AryamaJjuzriyasyAgrata: pratidinamaSTazataM sugandhapuSpANAM nivedayet | zrImAM bhavati | apAmArgasamidhAnAM dadhimadhughRtAktAnAM pratidinaM aSTasahasraM juhuyAt | grAmaM labhate | bahuputrikAsamidbhiragniM prajvAlya vacASTasahasraM juhuyAt | tena bhasmanA tilakaM kuryAt | antarhito bhavati | yadi na bhavati trirapi sAdhayet | candragrahe nadItIraM gatvA bilvasami- dbhiragniM prajvAlya bilvapuSpANAM ghRtAktAnAM zatasahasraM juhuyAt | yakSakumArI Agacchati | ardharAtre punarapi aSTasahasraM japitvA tata ekA Agacchati | yAM vAcAM ucyate taM karoti | nidhisthAne mantramaSTasahasraM japet puSpadhUpagandhAdibhi: pUjAM kRtvA | tata: kRSNa- caturdazyAM balividhAnaM kRtvA japet | pizAcA Agacchanti | tata: khanet | nidhAna uttiSThati | gRhItvAtmanA trayANAM ratnAnAM dAtavyam | evaM paTTabandhamapi karma | bhagavato’grata: bibhItakakASThairagniM prajvAlya tilataNDulAnAM pratidivasaM aSTasahasraM juhuyAt | raNDA vazA bhavati | amAtyavazIkaraNA gaurasarSapAM juhuyAt | vazo bhavati | rAjavazIkaraNe sarjarasaM juhuyAt | vazo bhavati | puruSastrIvazIkaraNe etameva juhuyAt | agastikASThairagniM prajvAlya dIpavartInAM paTasyAgrata: | dInArazataM labhati | kSIrAhAreNa palAzasamidhAnAM juhuyAt | pratidinaM tri:kAlam | suvarNazataM labhati | samudragAminIM nadIM gatvA zatazatasahasraM juhuyAt | yAvad ratnAni pratilabhate | grahetavyam | ratnatrayopayojyaM bhAgo deya: | vaizAkhapUrNamAsyAM sakalAM rAtriM japet | AnantaryAnmucyati | bodhivRkSamUle bhagavata: AryamaJjuzriyasya pUjAM kRtvA apAmArga- samidhAnAM dadhimadhughRtAktAnAM juhuyAt | AtmAnamuddizya | sarvapApairmukto bhavati | sapta sapta maricAni abhimantrya akAkolIne bhakSayet | paJcAzacchlokazatAni gRhNAti | tacca yAvajjIvaM dhArayati bhagavato buddhasyAgrata: zatasahasraM japaM kRtvA pannagabandhaM karoti | jale vaikaGkatasami- dhAnAM dadhimadhughRtAktAnAmAryamaJjuzriyasyAgrata: zatasahasraM juhuyAt | ardharAtre paJca dInArazatAni pratilabhate ardhaM ratnatrayopayojyam | kumudAni dine dine’STasahasraM juhuyAt | vinAyakairmukto @530 bhavati | kArttikazuklapakSe kSIrayAvakAhAra: zAkAhAro vA poSadhika: paJcadazyAM trirAtroSito vaikaGkataphalAnAM ghRtAktAnAM lakSaM juhuyAt rUpakasahasraM pratilabhate | grAmasvAmI bhavati | ardhaM ratnatrayopayogam | zucau bhUpradeze gocarmamAtraM maNDalamupalipya tanmadhye padmAkArAM vediM kRtvA gandhapuSpadhUpavicitrabaliM kRtvA vaikaGkatasamidhAnAM sugatavitastipramANAnAM lakSaM juhuyAt | agnyAkArA nIlavarNA arciSo nizcaranti | sAdhakaM pradakSiNIkRtya punarapyagnikuNDe pravizanti | evaM siddho bhavati | sarvasAdhaneSu agnirAvAhitavyam | evaM siddho bhavati | gaGgAyAmaMsamAtramudaka- mavatIrya lakSaM japet yAvadAkAzAdityamaNDalaM dRzyati | tata: bhagavAM siddho bhavati | yadi na pazyati na sidhyati ekavArAhiM gatvA gandhapuSpadhUpabalividhAnaM kRtvA sakalAM rAtriM japet | yAvaduzvazatiM | tata: siddho bhavati | sarvasAdhaneSu sA ca vaktavyA | rUpakazataM dine dine dadAti | sarvaM vyayIkartavyam | anyathA na dadAti | palAzakASThairagniM prajvAlya araNyagomayAnAM dadhimadhu- ghRtAktAnAM aSTasahasraM juhuyAt | gozataM labhati | mAtuluGgaphalAnAM aSTasahasraM juhuyAt palAzAgnau | yAvad gaNapatirAgacchati | sa vaktavya:-mama dine dine dInAramekaM dehi | dadAti | sarva: vyayIkartavya: | bhagavata: pAdau spRzeti vaktavya: | tata: siddho bhavati | athavA na dadAti bilvaphalAnAM dadhimadhughRtAktAnAM sadhAtuke caitye paTasyAgrata: ekarAtroSita: vaikaGkatasamidhAgniM prajvAlya aSTasahasraM juhuyAt | anena karmaNA zrImAM bhavati | viSayAdhi- patirbhavati | kiMkirATapuSpANi dine dine aSTasahasraM juhuyAt | dinAni sapta | aSTau paNaM pratilabhate | zAntikaM kartukAmo lAjAhutInAM aSTasahasraM juhuyAt | zAntirbhavati | puSTi- micchatA kSIravRkSasamidhAnAmagniM prajvAlya trisaMdhyaM tilataNDulAnAmaSTasahasraM juhuyAt | divasAni trINi | puSTirbhavati | AmrakASThairagniM prajvAlya dUrvAGkurANAM aSTasahasraM juhuyAt | vivAde uttaravAdI bhavati | astamite vrIhituSANAM nAmaM gRhItvA vAmahastena juhuyAt | saptarAtraM vazo bhavati | rAjasamidbhiragniM prajvAlya tilataNDulAnAM aSTasahasraM trisaMdhyaM juhuyAt | divasAni trINi arthaM dadAti | gaGgAyAmusalazabdarahite zucau pradeze ubhayakUlamRttikAM gRhya sacaturasrAM saptahastAM vedikAM kRtvA madhye sahasrapatraM padmaM kRtvA tasyopari sugatavitastipramANaM paJcalohitakaM cakraM pratiSThApya maNDalamadhye paTasyAgrata: sAdhayitavya: | gandhapuSpai: zvetacandanairarcayitvA mandAraka- raktapuSpamAlAM dattvA tato gandhAdibhi: pUjAM kRtvA ghRtapradIpamAlA sapta deyA | caturdizaM catvAro ghRtakumbhA: prajvAlayitavyA: | caturdizaM catvAra: kalazA: sarvabIjapUrNakA ratnAni ca prakSipya sthApayitavyA: | kunduru-agaruzrIpiSTaka-guggulu-dhUpo deya: | balividhAnaM kRtvA caturdizaM pUrvoktena dadhibhakto’pUpakaM deyam | dakSiNabhUtakrUraM udakamizraM deyam | pazcimAyAM dizi kuraGguDakSIrapUrNakaM deyam | uttarAyAM dizI pAyasapUrNakaM balimupaharet | tata: palAzasamidbhiragniM prajvAlya apAmArgasamidhAnAM saptAbhimantritAnAM ghRtAnAmaSTasahasraM juhuyAt nAmaM grahAya | vazo bhavati | rAjavRkSasamidbhiragniM prajvAlya lavaNamayIM pratikRtiM kRtvA zirAdArabhya ekaikAmAhutiM saptAbhimantritAM yAvaccaraNAviti nAmaM grahAya aSTasahasraM juhuyAt | rAjA @531 vazo bhavati | zuklapaJcadazyAmaSTamyAM vA poSadhiko’horAtroSito’patitagomayaM gRhya gocarma- mAtrasthaNDilamupalipya sadhAtuke caitye AryamaJjuzriyasya rajatamaye vA bhAjane kapilAyA: go: samAnavatsAyA: kumArImathitaM navanItaM gRhya kuzapiNDakopaviSTa: vAmahastena bhAjanaM gRhya dakSiNahastenAnAmikAyAmaGgulyA AloDayaM tAvajjaped yAvadUSmAyati | tat pAtavyam | medhAvI bhavati | sakRduktaM gRhNAti | atha dhUmAyati vazIkaraNam | atha jvalati antardhAnaM bhavati | bahuputrikAM aSTasahasraM juhuyAt | tena bhasmanA udakakumbhAMzcatvAra: samizrIkRtvA kArayitavyA | aSTazatAbhimantritAM vAcAM dakSiNahaste baddhvA yAvat sarvatrottaravAdI bhavati | aparAjitapuSpANAmaSTasahasraM juhuyAt | saMgrAme’parAjito bhavati | kumArIkartitasUtreNa saptAbhimantritena granthaya: kartavyA: bandhitavyA: | sthAvarajaGgamA viSA nAtra prabhavanti | dAruNena sarpeNa daSTasya nAmaM graham#ya saptAbhimantritamudakacUrNakaM pAnAya deyam | mRto'pyuttiSThati | tathaiva caturdizAbhimantritaM kRtvA prAnAya deyam | takSakenApi daSTo jIvati | stanagaNDi- kAyAM saptAbhimantritayA mRttikayA lepayet | mucyati | vedanA na bhavati | mAryupadrave nagaramadhye vA ardharAtrau sthaNDilakamupalipya zuklaM baliM kRtvA kSIravRkSasamidbhiragniM prajvAlya kSIrAhutisahasraM juhuyAt | mAryupazamayati | atha nopazamayati, tato’nyatamasmin divase madhyAhnavelAyAM zleSmAtakasamidbhiragniM prajvAlya siddhArthAnAmaSTasahasraM juhuyAt | sadyo mAriM prazamayati | anena vidhinA kRtena viSamabandha: | yAvanta: sattvA te tasya vazA bhavanti | kUSmANDa- vazIkaraNe kUSmANDasamidhAnAmaSTasahasraM juhuyAt | mA(ri)mupazamayati | pretavazIkaraNe tilapiSTakAnAmaSTasahasraM juhuyAt | pretA vazyA bhavanti | pizAcavazIkaraNe zmazAnacelakA- nAmaSTasahasraM juhuyAt | pizAcA vazA bhavanti | yakSavazIkaraNe vaTavRkSasamidhAnAM dadhimadhu- ghRtAktAnAmaSTasahasraM juhuyAt | yakSA vazA bhavanti | apasmArojehAravazIkaraNe UrNAhutI- nAmaSTasahasraM juhuyAt | vazA bhavanti | ghRtAktAnAM guggulugulikAnAmaSTasahasraM juhuyAt | mahAdevAnucarA graham# vazA bhavanti | vIrakrayakrItAM mana:zilAM gRhItvA rAjavRkSasamidbhiragniM prajvAlya tAvajjaped yAvadagnivarNA bhavati | tata: samAnavatsAyA: go: kapilAyA: kanyAmathitena navanItena kRtvA tasmiM ghRte nirvApayet | evaM dadhipUrNabhAjane madhupUrNe ca | tata: anenaiva rakSAM kRtvA samudgake sthApya candragrahe trirAtroSitena sadhAtuke caitye AryamaJjuzriyasyAgrata: pUjAM kRtvA uttarAmukhenAzvatthapatracatuSTaye sthApya tAvajjaped yAvadUSmAyati | dhUmAyati | prajva- lati | vazIkaraNAntardhAnamAkAzagamanamiti | evaM aJjanaharitAlarocanAM ceti | rocanAyA ayaM vizeSa:-zuklapaJcadazyAM padmapatre sthApya AryamaJjuzriyasyAgrata: karasaMpuTena gRhItvA tAvajjaped yAvat trividhA siddhi: | ete ca karmA mUlapaTasyAgrata: kartavyAni | saptarAtraM paJcalohena padmaM kRtvA kuGkumarocanakarpUramudake piSTvA padmaM mrakSayitvA tata: zuklASTamyAmupoSadhikena tri:kAla- snAyinA zucivastraprAvRtena sadhAtuke caitye AryamaJjuzriyasyAgrata: dakSiNena hastena gRhItena tAvajjaped yAvat prajvalati | tatastena gRhItena vidyAdharo bhavati | dazavarSasahasrANi jIvati | @532 evaM kaTakamakuTazRGkhalA ceti | evaM zailaraktacandanaM guggulaM nandyAvartamUlaM girikarNikA tuSaM vrIhikuSThatagaraM madhu pippalI turuSkaM caikata: kRtvA samabhAgAni kArayet | tata: kapilAyA: samAnavatsAyA: go: kSIraM guhya kanyAmathitena navanItena modayitvA gulikAM kArayet | akSatailena dIpo dAtavya: | tata upoSadhikena zuklacaturdazyAmahorAtroSita: azvatthapatrAntaritAM gulikAM kRcA AryamaJjuzriyasyAgratastAvajjaped yAvad dhUmAyati | sakhAyAnAM dattvA AtmanA mukhe prakSipet | antarhito bhavati | atha jvalati, AkAzagAmI bhavati | aparo vidhi: | sadhAtuke caitye paTasyAgrata: poSadhikenodArAM pUjAM kRtvA arkasamidbhiragniM prajvAlya dadhimadhughRtAktAnAM khadirasamidhAnAmaSTasahasraM juhuyAt zuklacaturdazyAmArabhya yAvat paJcadazIti | siddhA eva siddho bhavati | evaM poSadhikena lakSaM japtavyam | parata: karmANi bhavanti | anayA pUrvasevayA siddho bhavati | atha rAjAnaM rAjamAtraM vA vazIkartukAmo bhagavata: pUjAM kRtvA rAjavRkSasamidhAnAM iGguda- tailAktAnAM aSTasahasraM juhuyAt caturdazImArabhya yAvat paJcadazIti | anena karmaNA du:zI- lasyApi siddhirbhavati | caturvarNaM vazIkartukAma: pAyasaM haviSAnnamAnIya peyakRsarA ceti juhu- yAt | vazyA bhavanti | rAtrau zuciraSTazataM japet | sarvabandhanAnmocayati | krodhamupazamanaM piNDakatuSahomena vA | kanyAvazIkaraNe tilAM juhuyAt | vastrakAmena karppaNaM juhuyAt aSTa- sahasraM saptarAtraM | vacAM aSTasahasrAbhimantritAM kRtvA haste badhvA yaM yAcayati taM labhate | nitya- jApena pratyaGgirA padmasUtrAdinA aSTasahasrAbhimantritena yasya haste badhnAti, tasya rakSA kRtA bhavati | dhanamicchaM guggulugulikAnAmaSTasahasraM juhuyAt saptarAtram | kulapatikAma: gandhAM juhuyAt saptarAtraM ghRtAktAM | grAmaM labhati | puSpamaSTazatAbhimantritaM yasya dadAti, sa vazo bhavati | kuGkumatagaratAlIsapatraM samRNAlazatapuSpazrIveSTasamAyuktaM vidhinAbhimantritaM rAjadvAre vastrasamAlabhaM strIpuruSaprayuktavazIkaraNaM yuddhavijayakaraNam | dhvajamaSTasahasravArAM parijapya gandhapuSpadhUpaM cAbhimantrayitvA saptadadhikuNDeSu arghyaM visarjayet | parasainyaM darzanAdeva ca nazyati | kRSNatilAM paTasyAgrata: aSTasahasrAbhimantritaM kRtvA yasya nAmaM grahAya bhakSayati, sa vazo bhavati | aSTasahasrajaptA sarvabIjAni sarvauSadhya: sarvagandhAni ca surabhipuSpANi padmaM vA sarvANi akAlamUlakalaze prakSipya, bodhivRkSe aSTasahasraM japet | svayaM vA snApayet | anyaM vA snApa- yet | sarvopadravebhyo mukto bhavati | padmaM vA padmapatraM vA nirdhUmeSu aGgAreSu yasya nAmnA juhoti, sa vazyo bhavati | bilvapatraM madhusaMyuktaM aSTasahasraM juhuyAt | rAjapatnI vA rAjamahiSI vA vazIkaroti | sarvasattvavazIkaraNe priyaGgu juhuyAt | yasya nAmaM grahAya raktazAlaya: juhoti | sa vazo bhavati | kumArIvazIkaraNe kesarapuSpAM juhuyAt | paTasyAgrata: kSIrapAyasaM aSTasahasrAM juhuyAt | yasya nAmnA sa vazo bhavati | sadhAtuke caitye pUrvAbhimukhaM paTaM pratiSThApya, zukla- pratipadamArabhya vediM pUrvottarAgrairdarbhairvistIrya, bilvasamidhAbhiragniM prajvAlya, vikasitAnAM padmAnAM dadhimadhughRtAktAnAM trisaMdhyamaSTasahasraM juhuyAt | aguruturuSka-kunduruka-zrIpiSTakena ca dhUpo deya: | kSIradadhibhaktaM baliM dadyAt | vighnAnAM sarvabhautikaM baliM deyA | tato’STamyAM @533 prabhRti vikasitAnAM zvetapadmAnAM dadhimadhughRtAktAnAM trisaMdhyamaSTasahasraM juhuyAt | mahAnidhAnaM viSayaM vA labhate | dadhimadhughRtAktAnAM pItapuSpANAM dine dine’STasahasraM juhuyAt | dezaM labhati | trirAtroSita: saktavAhAreNa vA homa: kartavya: | evaM saptati: zatasahasrairAnantarya- kAriNasyApi sidhyati | tadeva samidhAnAM dadhimadhughRtAktAnAM lakSaM juhuyAt | suvarNakoTiM labhate | prAtarutthAya prayata: snAto brahmacAryagniM prajvAlya, nAgakesarapriyaGguM rAjAnaM rAjamAtraM vA vazIkartukAmo’STasahasraM juhuyAt | trisaMdhyam | trimAsAbhyantareNa viziSTaphalaM prApnoti | dravyaM prabhUtaM ca | govatsatuNDAnAM zatasahasraM juhuyAt | gozataM labhate | priyaGgunAgakesara- samidhAnAM yasya nAmnA juhoti, sa vazyo bhavati | khadirasamidhAnAM dadhimadhughRtAktAnAM paTasyA- grato’STasahasraM trisaMdhyaM juhuyAt | mahAnidhAnaM labhati | tad dIyamAnamakSayaM bhavati | samudra- gAminIM nadImavatIrya padmAnAM raktacandanAktAnAM zatasahasraM pravAhayet | padmarAzitulyaM nidhAnaM pazyati | paTasyAgrato bilvAhutInAmaSTasahasraM juhuyAt trisaMdhyam | bhogAnutpAdayati | tila- taNDulAnekIkRtya paTasyAgrato’STasahasraM trisaMdhyaM juhuyAt saptarAtram | akSayamannamutpadyate | nAgAnAM nAgapuSpANi juhuyAt | vazA bhavanti | yakSANAM paTasyAgrato guggulugulikAnAmaSTa- sahasraM juhuyAt trisaMdhyaM saptarAtramazokasamidbhi: | yakSiNI vazA bhavati | zrIvAsakaM paTasyAgrato juhuyAt kinnarA vazA bhavanti | devAnAM vazIkartukAma: mUlapaTasyAgrato- ‘grarusamidhAnAM ghRtAktAnAmaSTasahasraM juhuyAt trisaMdhyamekaviMzatirAtram | vazA bhavanti | paTasyAgrata: kundurukaM juhuyAt | pretA vazA bhavanti | sarjarasaM juhuyAt | vinAyakA vazA bhavanti | piNyAkahomena sarvAM vazIkaroti | rAjAnaM rAjamAtraM vA vazIkartukAma: paTasyAgrato rAjasarSapAM tailAktAmaSTasahasraM juhuyAt saptarAtram | vazA bhavanti | yaducyanti tat karoti | rAjakanyAvazyArthe paTasyAgrato rAjikAM juhuyAt | purAhitaM vazIkartukAma: paTasyAgrata: ghRtaM juhuyAt | kSatriyaM vAhutibhi: | vaizyavazIkaraNe kSIraM juhuyAt | zUdravazIkaraNe kRsarAM juhuyAt | sarvastriyovazIkaraNe lavaNahomena | raNDAM mASahomena | sarvasattvAM tilatailAkte vazIkaroti | sarveSAM aSTasahasriko homa: saptarAtram | zucirbhUtvA caturbhaktoSita: bilvasami- dhAbhiragniM prajvAlya bilvAnAM juhuyAt | zatasahasraM nidhAnaM pazyati | viMzatirAtraM kSIrayAvakA- hAreNa zvetasarSapANAM lakSaM juhuyAt | arthaM labhate | kRtapurazcaraNa: gaurasarSapANAM ghRtAktAnAM paTasyAgrata: rAtrau divasaM juhuyAt | mAsenaiva suvRSTiryatrecchati | caturbhaktoSito dazasahasrANi etadeva juhuyAt | arthaM labhate | sadhAtuke caitye paTaM pratiSThApya palAzakASThairagniM prajvAlya utpalAnAM lakSaM juhuyAt grAmaM labhati | paTasyAgrata: gandhapuSpadhUpaM vA kSIrayAvakAhAra: padmaM juhuyAt | suvarNasahasraM pratilabhate | kumudAnAM paTasyAgrato lakSaM juhuyAt | yaM manasA cintayati, taM labhate | paTasyAgrato bilvAnAM sahasraM juhuyAt | nidhAnaM pazyati | paTasyAgrato dadhimadhughRtAktAnAM padmAnAM zatasahasraM juhuyAt kSIrayAvakAhAra: | suvarNasahasraM pratilabhate | trirAtroSito’garusamidhAnAmaSTasahasraM juhuyAt | tata: sarvarAtriko jApo @534 deya: | paTa: prakampate | sragdAmacalanaM vA | tata: siddho bhavati | yaM manasA cintayati, taM dadAti | mahApuruSavazIkaraNe paTasyAgrata: jAtIpuSpANi juhuyAt | viSamArthaM karavIrapuSpANAM juhuyAt | karNikArapuSpANAM juhuyAt | dInArazataM labhate | senApatikAma: kundapuSpANi juhuyAt | sainApatyaM labhate | tArAvartapuSpaM juhuyAt | dInArasahasraM labhate | muculindalakSaM juhuyAt | suvarNasahasraM labhati | zvetakaravIrapuSpahomena tripaTTe baddho bhavati | viSayamapi labhate | paTasyAgrata AdhArako'gnimupasamAdhAya pratidinaM vardhamAnA pUjA kAryA | gandhatailAktAnAM kanakasya tuTimAtraM sahasraM juhuyAt yAvad bhagavAM varada: | tata: vidyAdharacakravartI bhavati yaM prArthayati | rajatacUrNaM juhuyAt | rAjyaM dadAti | AyasaM cUrNaM juhuyAt | dInArasahasraM labhati | kuGkumAhutiM gandhatailAktAM zatasahasraM juhuyAt | yAvata: prArthayati, taM labhati | sarvagandhA- hutInAM lakSaM juhuyAt | yathAbhipretaM viSayaM labhati | karpUrAhutInAM lakSaM juhuyAt | dInAralakSaM labhati | candanasamidhAnAM gandhatailAktAnAM lakSaM juhuyAt | dInArasahasraM labhati | suvarNacelAhutilakSaM juhuyAt | dInArasahasraM labhati | agarusamidhAnAM lakSaM juhuyAt | zrutidharo bhavati | dhAsakasamidhAnAM gandhatailAktAnAM lakSaM juhuyAt | mahAvyAvyupazamo bhavati | nimbaphalAnAM gandhatailAktAnAM lakSaM juhuyAt sarvabandhanAnmocayati | samAnavatsAyA go: ghRtaM gRhya, lakSAbhimantritaM pibet | medhAvI bhavati | arkapuSpANAM lakSaM juhuyAt | sarvasattvavallabho bhavati | puSpaphalaM saptAbhimantritaM kRtvA yasya dIyate, sa vazo bhavati | poSadhika: zuklapaJcadazyAM sadhAtuke caitye’patitagomayena maNDalakamupalipya, gandhapuSpaghRtapradIpAbhi: pUjAM kRtvA, udumbarakASThairagniM prajvAlya, brAhmIsamidhAnAmaSTasahasraM juhuyAt | haviSyAhAro medhAvI bhavati | brAhmaNavazIkaraNe kSIraM juhuyAt | sa vazo bhavati | kSatriyasya haviSyaM juhuyAt | vazo bhavati | vaizyavazI- karaNe yavadadhimizraM haviSyaM caikIkRtya juhuyAt | vazo bhavati | zatruM dRSTvA japet | stambhito bhavati | udakena saptAbhimantritena sarvAzAM pUrayati | sarvarogeSu unmArjanam | lodhragulikAyA saptAbhimantritayAkSINyaJjayet | akSirogamapanayati | glAnasya sUtrakaM saptAbhimantritaM bandhitavyam | sarvagrahA na prabhavanti | bhasmanA saptajaptena maNDalabandha: zikhAbandhenAtmarakSA bhavati | saptajaptena loSTakena dizAbandha: | du:prasavAyA tailaM parijapya dAtavyam | sukhaM pravasati | mUDhagarbhAyA RtukAlasamaye krAntasnAtAyA gokSIramaSTazatAbhimantritaM kRtvA sarvabuddhabodhisattvAnAM praNAmaM kArayitvA pAnAya deyam | paramAnnaM ca ghRtamizraM bhojayitavyA: | tata: putraM pravasati | prAsAdikaM zuklapratipadamArabhya pUrvAbhimukhaM paTaM pratiSThApya, pratidinaM gugguluguDikAnAmaSTa- sahasraM juhuyAt trisaMdhyam | yamicchati taM dadAti | kRtapurazcaraNa: sadhAtuke caitye paTaM prati- SThApya, gandhapuSpadhUpabaliM dattvA, paTasyAgrato’garusamidhAnAmaGguSThaparvamAtrANAM turuSkatailAktAnAM juhuyAt saptarAtraM trisaMdhyam | rAjyaM dadAti | vidyAdharamantardhAnaM vA pAdapracArikaM vA zruti- dharatvaM dadAti | atha gulikAM sAdhayitukAmena karNikArakesaraM nAgakesaraM zvetacaMdanaM gajamadaM caikIkRtya, chAyAzuSkAM guDikAM kRtvA, zucivastrAyA: kanyAyA: pISayeta | puSyanakSatre @535 karaNIyam | zucirbhUtvA saptaguTikAM trilohaveSTitAM kRSNAgarusamudgake prakSipya, paTasyAgrato japed, yAvat khaTakhaTAyati | tAM gRhya bhagavato ekaM datvA mukhe prakSipyAntarhito bhavati | paTasyAgrata: lakSAnAM dadhimadhughRtAktAnAmaSTasahasraM juhuyAt | nidhAnaM labhati | kadambapuSpANAM dadhimadhughRtAktAnAmaSTasahasraM juhuyAt | sarvasattvA vazA: | samudragAminIM nadImavatIrya upavasita: kesarapuSpANAmaSTasahasraM juhuyAt | dazavastrayugAni labhati | paTasyAgrata: jAtIpuSpANAM dadhimadhughRtAktAnAM trisaMdhyamaSTasahasraM juhuyAt divasAni sapta | sarvasattvAnAM priyo bhavati | viSayaM dadAti labhati | kumudapuSpANAM dadhimadhughRtAktAnAmaSTasahasraM juhuyAt | divasAni sapta | paJcaviSayANi labhante | rAjavazIkaraNe rAjasarSapAM juhuyAt saptarAtram | brAhmaNavazIkaraNe karaNTakapuSpANAmaSTasahasraM juhuyAt saptarAtram | vaizyavazIkaraNe saugandhika- puSpANAmaSTasahasraM juhuyAt saptarAtram | zUdravazIkaraNe’STasahasreNAgnau juhuyAt saptarAtram | raNDA vaikaGkatasamidhAnAmaSTasahasraM juhuyAt saptarAtram | sadhAtuke caitye rocanAmaSTasahasrAbhi- mantritAM kRtvA rAjakule gacchet | sarve vazA bhavanti | dUrvAGkurANAmaSTasahasraM juhuyAt | zAntirbhavati parasya | Atmana: zAntiM kartukAmena trisaMdhyaM kSIraM juhuyAt | zAntirbhavati | mahAdevasya dakSiNAM mUrtiM tAmrabhAjane ghRtaM sthApya, sahasraM japet | sarvabhUtikaM baliM nivedya ca | ghRtaM calati | tata: siddho bhavati | lalATe tilakaM kRtvA sarvajanapriyo bhavati | medhAvIkaraNe bhagavata- zcAmitAbhasyAryamaJjuzriyasya ca pUjAM kRtvA rajate vA tAmre vA ghRtaM sthApya tAvajjaped | yAvat trividhA siddhi: | taM pItvA medhAvI bhavati | dhUmAyamAne’ntardhAnam | jvalitenAkAzagamanam | mana:zilAM sAdhayitukAmena kSIrayAvakAhAro lakSaM japet | mahAdevasyAgrata: trirAtroSita: saptabhirazvatthapatrai: pratiSThApya tribhirAcchAdya sarvabhUtikAM baliM nivedyam | ayantrita Atmana: sakhAyAnAM ca rakSAM kRtvA tAvajjaped, yAvat trividhA siddhi: | jvalitena dazavarSasahasrANi jIvati | ayomayaM cakraM kRtvA trizUlaM vA, udArAM pUjAM kRtvA dakSiNahastena gRhItvA paTasyA- grata: paryaGkopaviSTastAvajjaped, yAvad ciTaciTAyati | jvalati | taM gRhItvA vidyAdharo bhavati | sarvadevamanuSyA vazA bhavanti | aGgulisAdhanaM kartukAma: nadyA ubhayakUlamRttikAM gRhya, tayA- GguliM kArayet | tamaGguliM paTasyAgrata: sthApayitvA, tAvadAkarSayet | yAvadAgaccheti | siddhA bhavati | tayA yamAkarSayati, sa Agacchati | rocanAM sAdhayitukAma: kRtapurazcaraNa: paTasyAgrata: pratiSThApya gandhapuSpadhUpaM dattvA tAvajjaped, yAvajjvalitamiti | tayA ca siddhayA paJcavarSasaha- srANi jIvati | padmaM sAdhayitukAmena raktacandanamayaM padmaM kRtvA paTaM sadhAtuke caitye pratiSThApya tasyAgrato gRhItvA kRtapurazcaraNastAvajjaped, yAvajjvalatIti | gRhItvA sarvavidyAdharacakravartI bhavati | kailAsAnucarA devA: vazA bhavanti | sarvavidyAdharANAmadhRSya: | udakena viSacikitsA | jvarAdezanaM svasthAvezinaM sakRjjaptenAtmarakSA | sUtrakenodakena japtena sakhAyarakSA | trijaptena dizAbandha: | caturjaptena maNDalabandha: | kRSNASTamyAmahArAtroSitena kapilAyA go: samAnavatsAyA apatitagomayenAryamaJjuzriyaM kRtvA pUrvAbhimukhaM sthApya mahatIM pUjAM kRtvA, tasyAgrato lakSaM @536 japet | tato bhagavAM zira: kampayati, anyaM vA siddhinimittaM darzayati | tata: siddho bhavati | yaM cintayati, taM sarvaM karoti | bhagavAM varado bhavati | sarvecchAM saMpAdayati | svapne ca zubhAzubhaM kathayati | yatheSTaM prayuJjIta | pUrvAhNe sahasrajaptena mRSTamannamutpadyate | poSadhika: kSIrayAvakAhAra: parvatazikharamAruhya zatasahasraM japet | darzanaM bhavati | IpsAM saMpAdayati | paTasyAgrata: saptarAtraM kundurukamaSTasahasraM juhuyAt kRtapurazcaraNa: | ekapradeze rAjA bhavati | trisaMdhyaM kaNAnAmaSTasahasraM juhuyAt sarvarAtram | dInArazataM labhati | ATaruSakakASThairagniM prajvAlya ATaruSakapuSpANAM ghRtAktAnAmaSTasahasraM juhuyAt | suvarNaM labhati | kRSNacaturdazyA- mahorAtroSitena ghRtAktAnAM rAjikAmaSTasahasraM juhuyAt | rUpakasahasraM labhati | athavA grAmaM bhavati | paTasyAgrata: zleSmAtakakASThairagniM prajvAlya, trirAtraM dUrvApravAlAnAM lakSaM juhuyAt | gosahasraM labhati | surasIpatrANAmaSTasahasraM juhuyAt | divyaM gRhaM labhati | manasA lakSajaptena purANasahasraM labhati | zrIpiSTakasahasraM juhuyAt saptarAtraM trisaMdhyam | dInArasahasraM labhati | yathAbhipretaM sarvaM saMpAdayati | zrImAMzca bhavati | subhagazca bhavati | nadyAyAM raktapuSpANi homa- yet | raktAni vastrANi labhate | zuklASTamyAM zuklapaJcadazyAM vA viviktabhUpradeze zvetArkasyAdhastA- dAryamaJjuzriyasya gandhapuSpadhUpaM ca dattvA mAlyaM cASTasahasraM japet | pazcAdaGguSThaparvamAtramArya- maJjuzriyaM kArayet | zuklASTamyAM vivikte pradeze valmIke zuklagandhabalimAlyadhUpanivedyamaSTa- sahasraM japet | tato valmIkamRttikAM gRhya gandhodakena mardayet | tasyA mRttikAyA pUrvakRtaM pratimAmudramarkakSIreNa pratimudrAM kRtvA tata: zuklapratipadamArabhya yAvadaSTamIti tri:kAlaM bhagavata: pUjAM kRtvA baliM dadyAt | tato jAtIpuSpANAmaSTasahasreNa hantavya: | poSadhikena kSIrayAvakA- hAreNa darbhasaMstarazAyinA sAdhayitavyam | dInArasahasraM labhati | satatajApena yAtrAsiddhimavA- pnoti | yadi divasAni saptASTasahasraM japet | grAmaM labhate | zrImAM bhavati | arthamutpAdayitu- kAmena goSThaM gatvA kRSNASTamyAM parebhya: kSIrayAvakAhAro lakSaM japet | aparasmiM kRSNacaturdazyAM tato’horAtroSitena tatraiva zatasahasraM japtavyam | dInArANAmaSTazatAni labhati | yamicchati suvarNaM vA grAmaM vA, labhati | kRSNacaturdazyAmahorAtroSita: paTasyAgrata: bodhivRkSakASThairagniM prajvAlya vacAmaSTasahasraM japet | dInArazataM labhati | kRSNASTamyAM palAzakASThairagniM prajvAlya, dadhimadhu- ghRtAktAnAM gugguluguDikAnAM paTasyAgrata: zatasahasraM juhuyAt | dInArazataM labhate | zatapuSpANAM lakSaM juhuyAt | dInArazataM labhati bilvasamidhAnAM zatasahasraM juhuyAt | yamicchati taM saMpAdayati | gaGgAnadItIre, samudrapuline vA, anupahate mAnuSavarjite bAlukAyAM sugata- vitastipramANaM stUpaM kRtvA yathAvibhavato gandhapuSpadhUpaM datvA aSTasahasrAbhimantritaM kuryAt | evaM dine dine gandhAdIn dattvA yAvadaSTottaraM stUpasahasraM pUrNamiti | paTTabandhamavApnoti | tilAnAmaSTasahasraM juhuyAt | yasyecchati sa vazo bhavati | sadhAtuke caitye pUjAM kRtvASTa- sahasraM japet | zubhAzubhaM kathayati | ApyAyanaM kartukAmo bhagavato’grata: kSIravRkSa- samidhAnAM ghRtAktAnAmaSTasahasraM juhuyAt | tata: sA vidyA ApyAyitA bhavati | saptame @537 sAdhane prayoktavya: | yatra brahmarAkSaso’nyo vA sattva: kRtapurazcaraNa: tatra gatvA dazasahasrANi japet | mahAnidhAnaM prayacchati | kSIrayAvakAhAra: sadhAtuke caitye saMvatsaraM japet | tatraiva paTaM pratiSThApya kRSNASTamyAM trirAtroSita: udArAM pUjAM kRtvA baliM nivedya paTasyAgrata: agniM prajvAlya vaTavRkSasamidhAnAM dadhimadhughRtAktAnAmaSTasahasraM juhuyAt | kuberAdyA yakSA: Agacchanti | na bhetavyaM..ca sthApya, tasyopari supiNDaM paryaGkaM badhvA, hastenAvaSTabhya, tAvajjapet tAvajjva- litamiti | atrAntare sarvanarakatiryagyonikAnAM du:khaM vyupazamayati | vidyAdharanikAyAzca saMni- patanti | tata: sarvabuddhabodhisattvAnAM namaskAraM kRtvA gRhItavyam | vidyAdharairanugamyamAno vidyApurIM gacchati | vidyAdhararAjA bhavati | sarvavidyAdharA: pUjayanti | mahAkalpasthAyI bhavati | anena vidhinA cakrakhaDgamudgarAdaya: praharaNavizeSA: sAdhyA: | sA ced vidyA sAdhyamAnA na sidhyati, tAmanena mantreNa sametaM bhagavato buddhasyAgrata: paTasya ca pUjAM kRtvA aSTasahasraM japet | tatra kuzasaMstare svaptavyam | UnAtiriktaM yaM vA mRgayati, tatra sthAne yakSayakSiNI sahitA pUrvaseva: | tatra maNDalakamupalipya gaurasarSapANAmaSTasahasraM juhuyAt | Agacchati | yatheSTaM vaktavyA | adhyeSyatAM prayacchati | tAM bhakSya kalpAyurbhavati | atha nAgacchati, saptarAtraM kuryAt | Agacchati | atha zAntiM kartukAma: bhagavato’grata: kSIrAhutyASTasahasraM gandhodakena vAbhyukSayet | zAntirbhavati | pallavena mayUracandrakena vA sarpadaSTaM unmArjayet | nirviSo bhavati | valmIkazikharamAruhya nirAhAra ekapAda pUrvAhNAd yAvadaparAhNaM japet | niyatavedanIyaM kSIyate | tatra sthAne yatra tiSThati tatra pUrvaseva: | tatra gatvA maNDalakamupalipya gaurasarSapANAmaSTasahasraM juhuyAt | yakSA Agacchanti | pUrvasthApitena gandhodakena kalazenArghyo deya: | yakSA bruvanti-`kiM kartavyam ? AhUtA: sma’ | vaktavyam-`yakSA vai AjJAkarA bhavantu |’ tathAstvityuktvAntardhIyante yakSA: | siddhA bhavanti | yaM mRgayati taM dadAti | divyAni rasarasAyanAnyoSadhavidhAnAni prayacchanti | tata: sahasraparivRtasyApi SaDrasamAhAraM prayacchati | yanmRgayati tat sarvaM prayacchati | evaM vazIkaraNe kRSNayorekatareNa trirAtroSita: kRtarakSa: suyantrita: paTasyAgrato nirdhUmAGgArairguggulu- gulikAnAmaSTasahasraM juhuyAt ghRtAktAnAm | ardharAtrau devatAgacchati | vaktavyA-oSadhIM prayacchanti, yaM vA mRgayati | vastrArthI dUrvakANDAnAM ghRtAktAnAmaSTasahasraM juhuyAt, vastrANi labhati | vacAmaSTasahasrAbhimantrite kRtvA mukhe prakSipya, sarvavyavahAreSUttaravAdI bhavati | sugandhatailaM parijapya, mukhaM mrakSayet | rAjakuleSUttaravAdI bhavati | aJjanamaSTasahasrAbhimantritaM kRtvA akSINyaJjayet | vyavahAra uttaravAdI bhavati | candrasUryagrahe vA zrotAJjane mukhe prakSipya tAvajjaped, yAvanmukta iti | pISayitvA rakSAM kRtvAJjanamaSTasahasrAbhimantritaM kRtvA, akSINya- Jjayet | adRzyo bhavati | sarvagandhAnAM paTasyAgrato lakSaM juhuyAt | zriyaM pazyati | yaM varaM mRgayati taM labhati | maunI bhikSAhAro lakSaM japet | antarhito bhavati | paTasyAgrato maNDalakamupalipya puSpAvakIrNaM kRtvA udakacUlakA: saptAbhimantritA: pAtavyA: divasAni sapta | medhAvI bhavati | pUrvAdhItaM ca na nazyati | brAhmIrasakarSaM kSIrakarSa- @538 maSTazataM parijapya pAtavyam | dine dine medhA vardhate | yAvadekaviMzatirAtram | paJcazatAni dhArayati gRhNAti | rakSA udakena saptajaptena zirasi dAtavyam | maNDalabandha: | khadirakIlakaireka- viMzatijaptairgugguludhUpenAvezayati | viSacchurikayA cikitsA pallavena vA grahanAzanam | saptajaptena zvetapuSpeNa gugguludhUpena vA grahagRhItAnAM snApayet | sUtrakaM bandhitavyam | zvetasarSapAM tila- mizrAM ghRtAktAM juhuyAt | varado bhavati | rAtrau homa: | sadhAtuke caitye pUrNamAsyAM sagauraveNa maNDalakamupalipya aSTau pUrNakalazA aSTau ca puSpamAlAgaruturuSkacandanakundurudhUpaM dahatA tAva- jjapet | tata: zarIrasiddhiM prayacchati | sadhAtuke caitye kSIrayAvakAhAra: yathAvibhavata: pUjAM kRtvA zatasahasraM japet | jRmbhanamohAnAdiSu karmasu samartho bhavati | saktubhakSa: nadyAmaMsamAtramudakamavatIrya lakSaM japet | vazIkaraNe antardhAna: zilAdiSu prayogeSu susamartho bhavati | nAgasthAne karpAsAsthiM juhuyAt nAgA vazyA bhavanti | yaM mRgayati taM labhate | dakSiNahastA- daGgulimaSTAbhimantritaM kRtvA rAjAnaM tarjayed vazyo bhavati | anenaiva vidhinA gaja- vyAghramahiSAdIMstambhayati | tilahomena naranArIvazIkaraNaM vizitavikrayena rakSA AtmarakSA, pararakSA, saptAbhimantritena zikhAbandha: | yuddhe rAjakule vivAde japamAnasya vijayo bhavati | AtmanA abhiSekaM karttukAmazcatvAra: kalazA akAlanadIpalvalaprasravaNodake vA sarva- gandhabIjAni prakSipya aSTasahasrAbhimantritAni kRtvA, tenodakenAtmAnamabhiSiJcet | sarvavighna- vinAyakAlakSmIvinirmukto bhavati | pizAcajvare gandhodakenASTazatAbhimantritenAbhyukSayet | svastho bhavati | vetAlaM pUrvAbhimukhakhadirakIlakai: vAlAzallakai: sumantritaM kRtvA suprayatnatazca- turdikSu dizAsu khaDgahastAn puruSAM sthApya, vetAlasya hRdaye upavizya, Ayasena sruveNa loha- cUrNaM juhuyAt | tasyA mukhAjjihvA ni:sarati | tAM tIkSNena zasterNa cchidya, nIlotpalasaMni- kAzaM khaDgaM bhavati | tena gRhItena saparivAra utpatati | vidyAdhararAjA bhavati | ekAdaza varSakoTIM jIvati | kAlaM gatazca deveSUpapadyate | puSpalohamayIM muNDiM lakSaNopetAM kRtvA paTa- syAgrata: kRtapurazcaraNa: saptarAtrAdhivAsitAM kRtvA sahasrasaMpAtAhutiM bhagavato’grata: kRSNacatu- rdazyAM trirAtroSita: udArAM pUjAM kRtvA balividhAnaM rakSAmaNDalabandhasImAbandhAdikaM kRtvA AryasaMghaM yathAzaktita: bhojayitvA pAdayo: praNipatya, AryasaMghaM anujJApya mriyet | paTasyAgrata: siddhArthapuJjakaM sthApya, puJjasyopari japya dAtavyam | sarvagrahAvezanam | gugguludhUpena sarvAkAlamRtyuprazamanaM sarvavAtameghastambhanam | jApena sarSapAn kSipitvA sAvaSTambhenAkAze kSipitavyam | sarvameghastambhanam | khadirakIlakaM saptajaptaM dAtavyam | nirviSo bhavati | sarvakalikalahavigrahavivAdeSu paJcaraGgikaM sUtramaSTazatAbhimantritaM kRtvA guhyasthAne dhArayitavyam | sarvakalikalahavigrahavivAdA: stambhitA bhavanti | sarvaviSayaM mantreSu pAnIyaM saptajaptaM dAtavyam | nirviSo bhavati | arthakAma: zucinA zucivastraprAvRtenAhorAtroSita: paTasyAgrata: kundurukadhUpo deya: | svapne kathayati zubhaM vAzubhaM vA | saptasahasrANi rUpakaM labhati | sarvamudrA bhedabhasmanA bhogArthI nadIsaMgame taDAgAnAmekatame’nyatra vA zucipradeze paTaM @539 pratiSThApya jApahomaM samArabhet | padmAnAM dadhimadhughRtAktAnAM lakSaM juhuyAt dvilakSaM vA | tata: sarvakAmamavApnoti | lakSatrayahomena rAjyaM dadAti | ekaviMzatihomena mahAdhanapatirbhavati | gugguluguDikAnAM dadhimadhughRtAktAnAmaSTasahasraM juhuyAt ekaviMzatirAtram | puSTirbhavati | dInArasahasraM labhate | kuDye prakSeptavya: | sarvazatrava: stambhitA bhavanti | gomayamaNDalakaM kRtvA sUtrakaM gRhya maNDalamadhye sthApya gugguludhUpaM dattvA mantraM japet | yadi jIvati, sUtrakaM nartati | na jIvati, na nartati | gomayena maNDalakamupalipya, caturhastapramANaM puSpadhUpaM dattvA, tasminneva sthito japet | zatrUNAM stambhanam | zastraM saptavAraM parijapya, dharaNyA: sthAne nikhanitavyam | sarvakArkhoTAzchinnA bhavanti | paracakradaNDaM saptavArAM parijapya nikSeptavyam | avadhyo bhavati | apasmAranAzanam | apAmArgasamidbhiragniM prajvAlya, kRSNatilAM zvetakaravIramizrAM juhuyAt | apasmAragrahA nazyanti | sarvajvareSu kRSNasUtrakaM bandhitavyam | sarvagrahaDAkinISu nIlasUtrakaM bandhitavyam | utpAtagandhapiTakalUtalohaliptacchedanaM gauramRttikAzyA bhavati | sarvasattvAnAM candrasUryoparAge upavAsaM kRtvA tailaM japet | tena tailena mukhaM mrakSayet | arikulaM pravizet | maitracittamutpadyate | anenaiva vidhAnena pratisarASTasahasrAbhimantritaM kRtvA haste badhvA saMgrAme’vataret | aparAjito bhavati | kAlyamutthAya sadhAtuke caitye gomayamaNDalakaM kRtvA udaka- culukadvayamekaikaM saptavArAM parijapya, mititavyam | anAlapata: pibitavyam | prAtarvelAkAle tato bhojane prathamamAlApaM trayovArAM parijapya bhoktavyam | vikAle’STazataM japya svaptavyam | sarva- karmANi vizudhyanti | vAkyaparizuddhirbhavati | dine dine zlokazataM gRhNAti | evaM divasAni sapta | udaka saptavArAM parijapya, tato’GgulisiddhA bhavati | tato’GgulyAmAkarSati | yaM spRzati sa vazyo bhavati | mRttikAM parijapya bandho deya: | chinditA bhavati baddha: | udarazUle hastaM saptavArAM parijapya pramArjayet | svastho bhavati | trayo vArAM cIvarakarNikaM parijapya cIvarakarNikaM bandhitavyam | corA baddhA bhavanti | tailaM parijapya zarIre deyam | yaM dadAti, taM labhate | gomayamaNDalakaM kRtvA puSpAvatIrNaM lohabhAjanaM bhasmanA paripUrayitvA maNDalamadhye sthApya tUlikASTazatavArAM parijapya tasyopari sthAtavyam | gugguludhUpaM datvA mantraM japatA acchoTikA dAtavyA | yatra corastatra gacchati | bhasmanA maNDalakaM kRtvA sa vazyo bhavati | sarvasattvA stambhanaM manasIkaraNe zuklapUrNamAsyAM paTasyAgrato bodhivRkSakASThairagniM prajvAlya, tilAnAmaSTasahasraM juhuyAt | vazyo bhavati | khadirakIlakamaSTazatajaptAM kRtvA, caturSu dizAsu nikhanet | sImAbandha: kRto bhavati | maNDalabandha: | udakenaikaviMzatijaptena sattvAnAmutsAraNam | sarSapai: kruddhasyAgrato japet, prasIdati | atha rAjAnaM vazIkartukAma:, paTasyAgrato’rkakASThasamidhAnAM dadhimadhughRtAktAnAM dazasahasrANi juhuyAt | vazo bhavati | aGgulisAdhanam | paTasyAgrato gandhapuSpadhUpaM dattvA, dakSiNapradezinImaGgulIM saptabhirazvatthapatrai: sthApya dazasahasrANi japet | dInAravastrAnyAtmanA tRtIyasya prayacchati | ghRtAhutInAmaSTa- sahasraM juhuyAt | medhAvI bhavati | nAgakesarANAmaSTasahasraM juhuyAt | kanyA bhavati | @540 jAtIpuSpANAmaSTasahasraM juhuyAt | vastrANi labhati | lakSajApena jAtismaro bhavati | sapta vyAdhizatAni bhavanti | lakSamekaM kSIrayAvakAhAra: kRtapurazcaraNo bhavati | zuklASTamyAM trirAtro- Sita: paTasyodArAM pUjAM kRtvA tAvajjaped yAvat razmirnizcarati | tata: siddho bhavati | rAjyaM vidyAdharatvaM yanmanasA cintayati taM labhate | paThitamAtreNa sarvapApamitrA: stambhitA bhavanti | sarvavighnavinAyakA hatA | raktasUtreNa pariveSTya zarAvasaMpuTaM sadhAtuke caitye pratimAyA agrata: pUjAM kRtvA, tAvajjaped; yAvat trividhA siddhirbhavatIti | USmAyamAne pAdapracArikaM paJca- yojanazatAni gacchati | sarve cAsya pAdapracArikA vazyA bhavanti | dhUmAyamAne’ntardhAnam | caturaGgulena bhUmiM na spRzet | varSasahasraM jIvati | yojanasahasraM gacchati | dazapuruSabalo bhavati | jvalite kalpatrayaM jIvati | vidyAdharo bhavati | adharSaNIyazca bhavati | pUrNapUrNapaJca- dazyAM poSadhika: paTasyAgrata: dadhimadhughRtAktAnAM padmAnAM dazasahasrANi juhuyAt | tato’gni- kuNDAd divyA strI uttiSThati | varaM dadAti | mAtA vA bhaginI vA grahetavyA | tata: prabhRti kSIrayAvakAhAro lakSadvayaM japet | ante trirAtroSita: paJcadazyAM sadhAtuke caitye pratimAyA: pUjAM kRtvA, bhagavato’grata: azvatthasaMstare tAvajjaped yAvad divyarUpA strI Agacchati | tasyArghaM datvA varaM yAcitavyam | bhaktAlaMkAravastrAM prayacchati | varSasahasraM jIvati | candragrahe samAnavatsAyA gornavanItaM gRhya, SaDaGgulimAtrAM puttalikAM kRtvA, caturbhaktoSita: azvatthasaMstaraM kRtvA aSTasahasraM parijapya grasitavyam | sarvarAjAno vazyA bhavanti | kanakavIcikAmana:zilApalaM gRhya, pUrNapaJcadazyAM poSadhikenodArAM pUjAM kRtvA sugandhapuSpA- NAmaSTasahasreNa hRdaye tADayitavyA | zeSaM kAlaM sarvaM japet | paJca dInArazatAni labhate | poSadhikena pUjAM kRtvA sahasraM japtavyam | svapne zubhAzubhaM kathayati | ghRtAktAnAM juhuyAt saptAhaM trisaMdhyam | aSTasahasraM japet | rAjAnaM vazamAnayati | madanaputtalikAM sarvAlaMkAropetAM rAjavRkSakASThairagniM prajvAlya zalAkayA viddhvA tApayet yathA na galati | aSTazatikena jApena trisaMdhyaM pAtAlAdapyAkarSayati | azokakASThamayIM SaDaGgulAM sAlabhaJjikAM kRtvA tAM gRhya parvata- zikharamAruhya zatasahasraM japet kSIrayAvakAhAra: | lakSajApena grAmaM labhate | dvilakSajApena yatheSTaM karmANi karoti | trilakSajApena karmAvaraNaM kSapayati | caturlakSajApenAryamaJjuzrIrdarzanaM dadAti | paJcalakSajApena buddhakSetraparizuddhirbhavati | SaDlakSajApena yatrecchati tatra lokadhAtAvupapadyate | saptalakSajApena dhAraNIM pratilabhate | agniM stambhayitukAma: paTTikAM saptavArAM parijapya mukhe prakSipitavyam | udake eSaiva siddhi: | vivAde sUtrakaM aSTazatAbhimantritaM kRtvA trayo granthaya: kAryA: | uttaravAdI bhavati | gavyaghRtapalaM paJcadazyAM bhAjane kRtvA AryamaJjuzriyasya purato gomayamaNDalakamagarudhUpaM datvA aSTottaravArAM parijapya pibet | pItvA ca na svaptavyam | medhAvI bhavati | divasAni sapta | jvarapreSaNaM bhUtapreSaNaM AtmarakSA vetADotthApanaM bilapravezaM vanapravezaM rakSA sImAbandha: dizAbandha: coravyAghraDAkinInAM jApena stambhitA bhavatIti | antardhAtu- kAmena zatAvarimUlaM sahasrAbhimantritaM kRtvA badhnIyAt | antarhito bhavati | paTasyAgrato lakSaM @541 japet | tata: zatapuSpAyA vIrakrayeNa krItvA dadhimadhughRtAktAnAM juhuyAt | yAvantakena mUlyena krItAni bhavanti tacchataguNamUlaM bhavati | divasAni sapta homaM kAryam | sumanasamidhAnAmaSTa- sahasraM juhuyAd divasAni sapta | arthaM labhati | paTasyAgrato mAsaM japet | dInAracatuSTayaM labhate | marIcaphalaM saptavArAnabhimantrya mukhe prakSipya yasya AlApaM dadAti sa putravanmanyate | sadhAtuke caitye buddhapratimAyA agrata: kRtvA udake kSipet | kaivartAnAM matsyA na bhavanti | zephAlikApuSpANAmaSTasahasraM juhuyAt | azvalaNDena saptajaptena dhUpo deya: | matkuNA na bhavanti | puSpeNa phalena vA lakSajaptena mazakA na bhavanti | vazIkaraNam | rAjadvArikaM danta- kASThabhakSaNaM phaladAnaM gandhadAnaM bhUmibandhaM corabandhaM sarvadaMSTrAstambhanaM upajambhanaM nigaDasphoTanaM udakastambhanaM agnistambhanaM viSomArjanaM viSasaMkramaNaM viSabandha: bhUtavazIkaraNaM DAkinIgraha- mokSaNam | naSTavidyAyA gorocanayA bhUrjapatre likhitvA bhagavato’grata: sadhAtuke caitye zata- vArAM japet | prabhAte pUrNA bhavati | saptajaptvA siddhArthakAM grAme vA nagare vA kSipet | ye tatra vasanti te mRtA iva svapante yAvat sUryodayam | striyaM puruSaM vA vazIkartukAmo yasya yato bhAgo gRham, tAM dizAbhimukhaM vikAle’STasahasraM japya svapet | darzanaM deyam | evaM divasAni sapta | vazo bhavati | udake saptajaptena sarvadaMSTrANAM tuNDabandha: | oSadhabandhaM manasA nidhAnabandhaM khadirakIlakairekaviMzatisaptanidhAnasthAneSu caturSu koNeSu nikhanet kalpasthAyI sarva- siddhanamaskRta: | pAtrakhaDgakarakAdayo’nenaiva vidhinAM | candragrahe bhikSuNA zrAvayitavyA: | sarvairetai: kalpasthAyI brahmacAryapratihatagatiryatheSTaM vicarati | gomUtrayAvakAhAro lakSadvayaM japed grAmASTakaM labhati | yamicchati tatraiva tiSThati | samudrataTe paTaM pratiSThApya lakSaM japet | sAgara- nAgarAjA svabhavanamanupravezayati | cintAmaNirmRgayati | tayA gRhItayA sarvakarmacArI bhavati | tathAgatakSetramapi gacchati kalpasthAyI apratihata: | kumArIkartitasUtreNASTasahasrAbhimantritena granthaya: kartavyA: | sarvavighnavinAyakA hatA bhavanti | nadyA: puline bhikSAharo lakSatrayaM japet haviSyAzI | nadIsaMgame lakSaM japet | antarhito bhavati | sarvAntardhAnikAnAM prabhurbhavati | vinaye pramANopetaM pAtraM gRhyaM paTasyAgrata: paryaGkopaviSTo dakSiNahastena pAtraM gRhya, tAvajjaped yAvajjvalati | vidyAdharo bhavati | evaM yatra sthAsyati tatra vRddhirbhavati | evamaprameyAni guNAni bhavanti | atha zAntiM kartukAma: dadhimadhughRtAktAnAM sugandhikusumAnAM vASTasahasraM japet | paramazAntirbhavati | pauSTikam | tilataNDulamudgamASaprabhRtInAM strINAM dadhimadhughRtAktAnAM kSIra- vRkSasamidbhiragniM prajvAlya aSTasahasraM juhuyAt | paramapuSTirbhavati | paTena vA vinA paTena | poSadhikastrizaraNaparigRhItabodhicito dazasahasrANi japet | tata: paurNamAsyAM candragrahe vA sarvakAmikAM baliM dattvA ahorAtroSita: sakalAM rAtriM japet | tata: sarvakarmasamartho bhavati | sarva- dizeSvapratihato bhavati | AkAritamAtreNa jIvApayati | saptajaptamudakaM preSayet | Atura: pItvA svastho bhavati | grahaprapalAyanam | sarSapahomena sAhasrikena | asuravivaradvAre paTaM pratiSThApya niyamastho lakSaM japet | asurakanyA nirgatya pravezayati | vacAmukhe prakSipya tAvajjaped yAvat @542 trividhA siddhi: | USmAyamAne vazIkaraNam | dhUmAyamAne’ntardhAnam | jvalamAnenAkAzagamanam | sadhAtuke caitye paTaM pratiSThApya zuklASTamyAmArabhya, padmAnAM lakSaM juhuyAt | rAjA bhavati | rakta- candanamayaM SoDazAGgulaM dvAdazAGgulaM vA poSadhikena karmakAreNa daNDakASThaM kArayet | tata: paTasyA- grato lakSatrayaM japet | ahorAtroSita: pUrNamAsyAmudArAM pUjAM kRtvA daNDakASThaM dakSiNena hastena gRhya tAvajjaped yAvat trividhA siddhi: | USmAyamAne sarvavAdiSUttaravAdI bhavati | dhUmAyamAnenAnta- rdhAnam | jvalitenAkAzagamanam | zuklapaTaM samantAt prAvRtaM kRtvA tAvajjaped yAvajjvalitamiti | sahasraparivAraM utpatati | paTasyAgratastAvajjaped yAvat trividhA siddhi: | paTasyAgrato’pAmArga- samidhAnAM dadhimadhughRtAktAnAmaSTasahasraM juhuyAt | rAjA vA rAjamAtro vA vazI bhavati | kSIrAhAra: zAkAhAro vA poSadhika: sadhAtuke caitye lakSatrayaM japet | tata: kRSNASTamyAM kRSNa- caturdazyAM kRSNatilAnAmaSTasahasraM juhuyAt | kArSApaNasahasraM labhati | guggulugulikAnAM paTasyA- grata: aSTasahasraM juhuyAt | strIpuruSayoryamicchati taM vazamAnayati | guggulugulikAnAmaSTasahasraM juhuyAt | yamicchati sarvajanasya priyo bhavati | rAjakule cottaravAdI bhavati | aSTasahasrA- bhimantritena samAlabhet | subhago bhavati | paTasyAgrata: zuklapratipadamArabhya kSIrayAvakAhArastri: kAlasnAyI tricelaparivartI, agaruturuSkacandanaM dahatA trizuklaM nivedyam | bahi: sarvabhUtikAM baliM nivedya surabhipuSpAM jalajAni vA sthalajAni vA sugandhI nivedyaM vA gAvyaghRtapradIpatrayaM ca | ante trirAtroSita: sarvarAtriko japo deya: | yaM prArthayati taM labhate | saMghabhaktazca yathAzaktyA kArya: | sadhAtuke caitye paTaM pratiSThApya trirAtroSito’riSTa- samidhAnAM dadhimadhughRtAktAnAM trINi aSTasahasrANi juhuyAt | tata: paTAdarciSo ni:sarati, bhUmikampa:, pradIpajvAlA ca nizcarati | puSpamAlA calati | etairnimittai: siddho bhavati | zrotAJjanamazvatthapatrAntaritaM sahasrasaMpAtAbhihutaM kRtvA sakRduccAritena SaDbhirmAsairmahArogAnmu- cyate | mAsamekaM japet | cIrNavrato bhavati | gugguludhUpena daSTamAvezayati | ekAhika- dvyAhikatryAhikacAturthakAdiSu | strIvazyArthaM paTasyAgrata: lalATAM madhvAktAnAmekaviMzati AhutI juhuyAt trisaMdhyaM saptarAtram | vazyA bhavanti | evameva raNDAyA: puruSasya | paTasyAgrato rAjArkasamidhAnAM dadhimadhughRtA(ktA)nAmaSTasahasraM juhuyAt | vazyA bhavati | rAjapatyAdInAM lavaNamekaviMzatirAtraM trisaMdhyaM juhuyAt | vazo bhavati | rAjadvAre trINi vArANi saptavArAM ziramabhimantrya pravizet | rAjavallabho bhavati | mayUracandrakaM zatAbhimantrya viSaM pramArjayet | nazyati | mana:zilAmazvatthapatrAntaritAM kRtvA lakSatrayaM japet | gRdhrasI apanayati | jvaritasya kuzairapamArjanam | kanyAkartitasUtraM badhnIyAt | subhago bhavati | karNikArapuSpANAM zatasahasraM juhuyAt | dvAdazakoTI vastrANi labhate | puSpalohamayaM cakraM kRtvA sadhAtuke caitye paTaM pratiSThApya ahorAtroSita: udArAM pUjAM kRtvA cakraM graham#ya tAvajjaped yAvannimittAni bhavanti | cakrasphuliGgA ni:saranti tAvad yAvat prajvalitamiti | tata: siddho bhavati | sarvavidyA- dharagaNA: saMnipatanti | saparivAra utpatati vidyAdhararAjJA kalpasthAyI, apratihatagati: prati @543 rutthAya saMvatsaraM japet | varado bhavati | paTasyAgrata: ekaviMzati lakSaM japet | vidyAdharo bhavati | ekAdazalakSaM japet | AryamaJjuzriyaM pazyati | paTasyAgrata: saptalakSaM japet | anta- rhito bhavati | vyAdhita: paTasyAgrata: ekaviMzatilakSaM japet | vyAdhirnazyati | kRtapurazcaraNa: dvAdazalakSaM japet | rasarasAyanaM vA labhati | taM bhakSayitvA valIpalitavarjito bhavati | lakSadvayaM japtvA rAjasarSapAmaSTasahasraM juhuyAt | rAjamahiSI vazA bhavati | saptarAtreNAsyArthapradA bhavati | varjayitvA kAmopasaMhitam | paTasyAgrata: arkasamidhAnAM lakSaM juhuyAt | suvarNapalazataM labhate | lAjAnAmaSTasahasraM juhuyAt saptarAtram | vighnA na bhavanti | piNyAkASTasahasraM juhuyAt | sarva- janapriyo bhavati | trayANAM vArANAM yamicchati taM labhati | vidyAdharatvaM rAjyamathavA yAdRzo bhagavAn tAdRzo bhavAmi | eSA siddhi: kAruNikena sarvasattvAnAM nirAmiSacittena dAnaM dadatA sidhyati | ahorAtroSita: paTasyodArAM pUjAM kRtvA, arkasamidhAnAmaSTasahasraM juhuyAt | yaM yamicchati taM taM kSaNAdevAgacchati | agarupriyaGgunAgakesaraM samabhAgAni cUrNIkRtya zarAvasaMpuTe kRtvA mahezvarasya dakSiNAyAM mUrtau aSTasahasrAbhimantritaM kRtvA tena samAlabdhagAtra: saMgrAme dUte aSTasahasraM juhuyAt | aparAjito bhavati | apamRtyurna bhavati | paTasyAgrata: nAgapuSpA- NAmaSTasahasreNa narapatirvazo bhavati | sarvavyAdhibhyo vicarcikaduSTavraNamRttikAM saptAbhimantritaM kRtvA dadyAt | vyupasamaM gacchati | kRtapurazcaraNa: paJcagavyena kAyazodhanaM kRtvA, tri:kAlasnAyI payobhakSa: | mUlapaTasyAgrata: aSTazatiko japo deya: | pazcAdaSTabhyAM kRSNAyAM yathAzaktya pUjAM kRtvA paTasyAgrata: kuzapiNDakopaviSTa: bilvasamidhAnAM dadhimadhughRtAktAnAM aSTasahasraM juhuyAt | AryamaJjuzriyasya zirasi razmi nizcarati | sA sAdhakaM pradakSiNIkRtya bhagavatpratimAyA antardhIyate | tata: AryamaJjuzriyaM pazyati | yadi cakravartI bhavati | tata: sAdhakakuTI prajvalati | sragdAma- calitena mANDaliko rAjA bhavati | paTasyAgrata: zvetacandanena maNDalakaM kRtvA gandhadhUpapuSpa- balivilepanaM ca datvA kezarapuSpANAM zatatrayaM gRhItvA aSTazatAbhimantritaM ghRtapradIpatrayaM prajvAlya udumbarasamidbhiragniM prajvAlya ekaikaM puSpamaSTazatAbhimantritaM kRtvA ghRtAbhyaktAnAM juhuyAt | yamicchati sa vazo bhavati saptarAtreNa | ya: trikAlaM parivartayati tasya paJcAnantaryANi tantrAbhavanti | aSTazatajApena pratidivasaM brahmahatyA tantric#bhavati | satatajApena yamicchati taM grAmaM labhati | cakSuSAya pazyati sa vazo bhavati | vAde japenottaravAdI bhavati | tilamASAM juhuyAdarthamutpAdayati | vaTazRGgA- nAmaSTasahasraM juhuyAt | kRtvA sarvabuddhabodhisattvAnAM namaskAraM dazavArAM parivartayet | zrautra pratilabhate | AryamaJjuzriyaM pUrvoktena vidhAnena paTake phalake vA azleSakairvarNaizcitrApayitavya: | tasyAgrato pUjAM kRtvA zatasahasraM japet kuzasaMstarazAyI kSIrayAvakAhAra: tri:kAlasnAyI | zucivastraprAvRtenASTAGgapoSadhikena pratipadamArabhya japo deya: yAvat paJcadazIti | tata: vyAdhiM prazamayati | kRtapurazcaraNa: kSIragomUtrAhAra: yAvakAhAro vA tri:kAlasnAyI poSadhika: sadhAtuke caitye paTaM pratiSThApya pratidinaM ghRtapradIpo prajvAlayitavya: | padmasahasreNa ca pUjA kartavyA | kRSNapakSe japo deya: | zuklapratipade sAdhanAravavyA | paurNamAsyAM trirAtroSitena udArAM @544 pUjAM kRtvA sarvarAtriko jApo deya: | jvalitamAtreNa gaganamutpatati | vidyAdharo bhavati vidyAdhara- sahasraparivRta: | dviraSTavarSAkRti: AkuJcitakuNDalakeza: avadhya: sarvavidyAdharANAm | AvezanaM dhUpena viSanAzanaM pallavena AtmarakSA jApena zuklacaturdazyAmArabhya yAvat paJcadazIti zucinA zucivastraprAvRtena aSTAGgapoSadhikena paTasyAgrato yaM mRgayati taM labhate | ghRtamaSTazatAbhimantritaM kRtvA pibet divasAni sapta | medhAvI bhavati | paTasyAgrata: mallikapuSpANAmaSTasahasraM juhuyAt saptarAtram | dravyamutpadyate | zuklacaturdazyAM trirAtroSita: udumbarakASThai: agniM prajvAlya udumbara- samidhAnAM dadhimadhughRtAktAnAM aSTasahasraM juhuyAt | paJcadInArazatAni labhate | andha: poSadhiko kRSNacaturdazyAM dIpAnAmaSTasahasraM prajvAlya dIpavartInAmaSTazataM juhuyAt | pazcAjjApo deya: | tata: cakSu: pratilabhati | badhira: pustakaM gandhakuTiM pravezayitvA aSTasahasrAbhimantritAnAM padmAnAmaSTasahasraM juhuyAt | zAntirbhavati | paTasyAgrata: mAlatIpuSpaSNAM dadhimadhughRtAktAnAM aSTasahasraM juhuyAt | zAntirbhavati | kutapurazcaraNa: kRSNapaJcamyAM sadhAtuke caitye paTaM prati- SThApya mahatIM pUjAM kRtvA udArAM baliM nivedya bAhyAM sarvabhautikAM baliM nivedya priyaGgucUrNena puttalikAM kRtvA likhet | maNDalabandhaM dizAbandhaM kRtvA kuzapiNDakopaviSTa: tAvajjaped yAvadulkApAtaM bhavati | punarapi tAvajjaped yAvat paTa: prakampate | anyAni ca siddhinimittAni bhavanti | tata: sarvabuddhabodhisattvebhyo namaskAraM kRtvA utpatate | vidyA- dharo bhavati kAmarUpI | yojanasahasrAttu zRNoti sarvavidyAdharAvadhya: | kRtapurazcaraNa: kRSNa- caturdazyAmahorAtroSita: udArAM pUjAM kRtvA akSataM sarvaM gRhya gandhapuSpairalaMkRtya dhUpena ca dakSiNahastena gRhya tAvajjaped yAvajjvalitamiti | paTasyAgrata: AryamaJjuzriyasya rocanAM sthApya tAvajjaped yAvajjvalitamiti | tata: grahetavyam | gRhItamAtreNa ca nAgabalo bhavati | parapraharaNA na prabhavanti | yaM mantro payati (?) sa vazo bhavati | trINi ca varSazatAni jIvati | kRSNacaturdazyAmahorAtroSita: paTasyAgrato bilvakASThairagniM prajvAlya vaikaGkata- samidhAnAM kaTutailAktAnAmaSTasahasraM juhuyAt saptAham | kanyAM yAmicchati sA vazA bhavati | kRSNacaturdazyAM ekarAtroSita: zmazAnaM gatvA apatitagomayena maNDalamupalipya akSatakapAlaM gRhya raktacandanena prakSAlya raktapuSpadhUpaizcAbhyarcya tata upavizya taM kapAlaM mantraM japatA karSayet | yAvat kapAlazcalati tadA siddho bhavati | yamaGgulyAmAkarSati sa Agacchati | tat sarvaM karoti | zAntiM kartukAmena paTasyAgrata: lakSaM japet | tato paTacalanaM bhavati tathAgataprati- mAcalanaM vA kalpasiddhirbhavati | aSTazatAbhimantritaM nIlazATake granthiM kuryAt | mallasya jayo bhavati | ekaviMzatijaptaM bhasmaM mallasya zirasi dApayet | yuddhe jayo bhavati | zuklapratipadamArabhya paTasyAgrata: ghRtakSIrasahitAM tAmrabhAjane sthApya aSTazatajaptaM kRtvA pibed divasAni sapta | zrutidharo bhavati | yadyAryamaJjuzriyasya mudrArazmirnizcarati | sadhAtukaM pradakSiNIkRtya UrdhvaM gacchati | vidyAdharo bhavati | kAmarUpI apratihata: trINi varSasahasrANi jIvati | kRSNASTamyA- mahorAtroSita: nirbhayena bhUtvA tato vidyAdhareNa saptAbhimantritena siMhastADayitavya: | tata: siMha: @545 siMhanAdaM muJcati | sAdhakazca nizceSTo bhavati | nAlikAntaraM vijJo bhavati | tata: sAdhakena saptavArAM mantramuccArayitavya: | tata: siMhamabhiruhitavyam | sarvavidyAdharAzca saMnipatanti | siMha- vAhana: saparivAra utpatati | manapavanagatiranekavidyAdharaparivRta: kalpasthAyI | yadA mriyati tadA yatrecchati tatra utpadyati || siMhasAdhanam | puna: siMhasAdhanaM kartukAmena zuklapUrNamAsyAM atyantamaunI kSIrayAvakAhAro yAvadaparA paurNamAsIti lakSaM japet | maunI pauSadhiko vajrahataM kASThaM gRhya kSIre saptadivasAM sthApayet | tatodhRtya zvetamRttikayA candanodakaparivartitayA vajrahataM kASThaM snApayet | tata: sAdhaka: poSadhikena rUpakAreNa siMha: kArayitavya: | tata: puSyanakSatre ratnatrayasyodArAM pUjAM kRtvA saMghoddiSTakabhikSavo bhojayitavyA | paTasyAgrata: udArAM pUjAM kRtvA nAnAbaliM nivedya tata: sAdha- kena zucinA zucivastraprAvRtena kuzapiNDakopaviSTa: dakSiNahastena siMhamavaSTabhya tAvajjapet yAvat siMhavaccalati | calite vividhaprakArA nimittA jAyante | tata: argho deya: | punarapyaSTazataM japtavyam | sarSapA Agacchanti | mantraM japatA siMha: spraSTavya: | strI bhavati | sA bravIti-kiM karomIti | sA vaktavyA zarIrAntargatA bhavasveti | tata: sAdhakasya hastatale’ntardhIyate | tatkSaNAdevAkuJcita- kuNDalakeza: dviraSTavarSAkRti: uditAdityasamaprabha: zaktihasta: apratihatagati: yAM dRSTvAvaloka- yati tai: sArdhamutpatati | sarve vidyAdharAzcAsya vazyA bhavanti | kalpasthAyI | yadA mRyati tadA deveSUpapadyate | kRtapurazcaraNa: sadhAtuke caitye paTaM pratiSThApya pazcAmAnA mukhe pratiSThApya adRzyo bhavati | varSasahasraM jIvati kRtapurazcaraNa: kSIrayAvakAhAra: | parvatazikhare paTaM pratiSThApya gandhapuSpairdhUpairabhyarcya lakSatrayaM japet | tata: bhasma valmIkamRttikayA ca poSadhiko gRhya kSIreNA- loDya mardayitvA sugatavitastipramANAM mayUra: poSadhikena citrakareNa azleSakairvarNaizcitrApayitavya: | vivikte pradeze gatvA paTaM pratiSThApya gandhapuSpadhUpairabhyarcya sarvabhUtikAM baliM dattvA tata: zucinA zucivastraprAvRtena paTasyAgrata: mayUraM sthApya tAvajjaped yAvanmayUrazcalati | tato vidyAdhareNa aparAjitapuSpai: pUrvaparijaptayA mUrtA zarAvasaMpuTAM dakSiNahastenAvaSTabhya tAvajjapet yAvat zivArutazabda: zrUyate | mantraM japatA sakhAyebhyo sattvA Atmano mukhe prakSipya adRzyo bhavati | sarvasiddhAnAM Agamya varSasahasradvayaM jIvati | padmakesarasauvIramaJjanamana:zilAM samAM kRtvA poSadhikakanyAhaste pISayet | trilohapariceSTitaM kRtvA kRtapurazcaraNa: puSyayogena mahezvarasya mUrtau sarvabhUtikaM baliM gandhapuSpadhUpaizca pUjAM kRtvA zarAvasaMpuTe sthApya dakSiNahastena avaSTabhya tAva- jjaped yAvat khaTakhaTAyati | bhagavata ekA nivedya sakhAyebhyo vibhajya Atmanazca apAmArga- samidhAnAM dadhimadhughRtAktAnAM dazasahasrANi juhuyAt | dazasuvarNasahasrANi labhati | vaMzarocanAM gRhya tRlohapariveSTitAnAM guDikAnAM kRtvA tata: zucizuklavAso zmazAnaM gatvA gandhapuSpadhUpai: pUjAM kRtvA sArvabhautikaM baliM kRtvA gulikA kapAlasaMpuTe pratiSThApya tAvajjaped yAvat kilakilAzabda: zrUyate | na bhetavyam | sahAyebhyo’pi vibhajya Atmano mukhe prakSipya adRzyo bhavati | dazavarSasahasrANi jIvati | ulUkanetraM gRhya aJjanena saha kumArIhaste pISayet | @546 tRlohapariveSTitAM kRtvA guTikAM zarAvasaMpuTe sthApya mahezvarasya dakSiNIyAM mUrtau saptarAtram | yakSiNImAkarSayati | kASThamaunI SaNmAsAM japet | abhilaSitaM dravyaM labhati | rAjArkamayIM pratimAM SaDaGgulaM kRtvA azleSakairvarNakaizcitrApayitvA sarvAlaMkAravibhUSitA tasyAgrata: SaNmAsAM japet | maNDalikaM rAjyaM labhate vidyAdharatvaM vA | paTasyAgrata: maunI SaNmAsAM vAmakaratalamabhimantrya ayutaM parijapya munihitaM nidhAnaM labhati | rAjArkAnAM dadhimadhughRtAktAnAM dazasahasrANi samudragAminIM nadImavatIrya arkapuTe juhuyAt | Adityo varado bhavati | tAmeva nadIM kaTi- mAtramudakamavatIrya tilapuSpAM pravAhayet | pitAmaho varado bhavati | mandArapuSpAM juhuyAt | zakro varado bhavati | tatraiva jale mandArapuSpairdhanado varado bhavati | dvilakSajApena rAjAnamAkarSa- yati | trilakSajApena sarvasattvAnAkarSayati | samudragAminIM nadImavatIrya azokapuSpANAM daza- sahasrANi juhuyAt | mUlapaTasyAgrata: udArAM pUjAM kRtvA cakraM svastikamazvatthapatre sthApya parya- GkopaviSTa: tAvajjaped yAvajjvalitamiti | tena gRhItamAtreNa AkuJcitakuNDalakeza: uditA- dityavarNa: vidyAdharacakravartI bhavati | yaizca dRzyate yAMzca pazyati tai: sahotpatati | sudarzana- mUlikAM gRhya hastenAvaSTabhya tAva sahasrajaptAM kRtvA haste baddhvA yaM spRzati sa vazo bhavati | kuzamayaM cakraM gRhItvA sahasraM japtvA jale prakSipya nAgamuttiSThati | kiM karomIti bravIti | lakSaM me dehIti vaktavyam | bhikSAhAra: parvatazikharamAruhya zatasahasraM japet | tathAgatavigrahA AmukhIbhavanti | tAM dRSTvA yat sAdhayati tat sidhyati | sarvAlaMkAravibhUSitA: striyazca bhavanti | puruSAzca buddhamArAdhakA hAsyalAsyAdibhi: samAnakAlamupatiSThante | yaccintayati tat sarvaM bhavati | prabhAte uddhRtya sarvaM nazyati | zuklapratipadamArabhya ahorAtroSita: paTasyAgrata: brAhmI sakarSagAvyaghRtakarSaM kSIrakaSaM aSTazataM parijapya pibed divasAni sapta | zrutidharo bhavati | paTasyA- grata: nAnAprakArasya bhakSabhojyapiTakaM sthApya tAvajjaped yAvad bhaktamantarhitaM bhavati | pazcAd bhaktaM saMkrAmati vrIhijAtayazca | kRtapurazcaraNastrilohamayaM SoDazAraM cakraM kRtvA kRSNacaturdazyAM ahorAtroSita: tripathe pUjAM kRtvA upaviSTa: kalApamAtrAM mana:zilAM mukhe prakSipya tAvajjaped yAvanmukhaM sphuTati | mana:zilA siddhA bhavati | tilakaM kRtvA adRzya: kAmarUpI paJcavarSa- zatAni jIvati | kRSNASTamyAM khaTvAM gaNikAM trizUlaM kArayet | avare kRSNASTamyAM aho- rAtroSita: zmazAnaM gatvA trizUlasya mahatIM pUjAM kRtvA paryaGkopaviSTa: dakSiNahastena tRzUlaM gRhya tAvajjaped yAvat tRzUlAd razmirnizcarati | tata: siddho bhavati | rAtrau nikhanet | divyaM gRhaM bhavati | zucau deze paTaM pratiSThApya ahorAtroSita: paTasyAgrata: putta- likAM kRtvA vidhivat pUjayitvA bilvasamidhAnAM dadhimadhughRtAktAnAM aSTasahasraM juhuyAt | bhagavato maJjuzriyasya lalATAd razmirnizcarati | tata: siddho bhavati | aparimitaM suvarNaM dravyaM labhati | ahorAtroSita: paTasyAgrata: karavIrapuSpANAmekaM gRhya nAgasthAnaM gatvA puSpaM nAgahrade prakSipya mantramAvartayet | nAgA nAginyazca vazyA bhavanti | yaM prArthayati taM labhate | kRtapurazca- raNa: ahorAtroSita: kRSNacaturdazyAM jvaraM nAzayitukAmo girikarNikApuSpANAmaSTasahasraM juhu- @547 yAt | pizAcajvarA nazyanti | khadirasamidhAnAmaSTazatahomena sarvagrahAM muJcApayati | bhasmanA saptajaptena paramantrAM mantrapatirbandhayati | sakRjjaptenodakena mokSa: | vaster bhUrjapatre vA likhitvA dhvajAgre badhnIyAt | parasenA stambhitA bhavati | udakasaktavAhAra: kRSNASTamyAM kRSNacaturdazyAM vA trirAtroSita ekaliGgaM gatvA liGgopari dakSiNAyAM mUrtiM pAdaM sthApya vAlazollakena (?) bandha- yet muSTiM badhvA tAvajjaped yAvad rAvo nizcarati marAmIti | tRtIye rAve muSTi: siddhA bhavati | muSTiM baddhvA saptavarSazatAni jIvati mahezvaragaNazca | gorocanayA sahasrAbhimantritayA vizeSakaM yaM pazyati, sarve vazA bhavanti | prAtarutthAyodakaM saptAbhimantritaM kRtvA mukhaM prakSAlya yasya darzanaM dadAti sa vazo bhavati | evaM tailenAhArakAma udakacUlake saptAbhimantritaM kRtvA pibet | aprArthitamantraM labhate | rAjakulaM pravizatA cIvarAttaM gRhya ekaviMzativArAM pari- japya vAmahastena granthiM kRtvA apratihatavAkyo bhavati | coramadhye smartavyam | baddhaM ca mocayati | cchinnabhinnAdhikAnAM mantrANAM zAlivrIhizvetakaravIrasiddhArthakai: pratikRtiM kRtvA paTasyAgrata: vAmahastenAvaSTabhya aSTasahasraM japet | mantrANAmutthApanaM kRto bhavati | gosahasraM labhati | anenaiva vidhAnena ghRtasarjarasaM dahatA zatasahasraM japet | dvAdazagrAmavarAM labhate | anenaiva vidhAnena stUpaM kRtvA candanAbhyaktAnAM padmAnAM zatasahasraM nivedayet | dezAdhipatyaM labhate | sugatavitastipramANaM stUpaM kRtvA dhUpaM ca dahatA campakapuSpANAM zatasahasraM nivedayet | suvarNasahasraM labhati | sugatavitastipramANaM stUpaM kRtvA pratikRtimAlikhya vAmapAdenAvaSTabhya aSTasahasraM japet | gotreNa vazamAgacchati | sugatavitastipramANaM stUpaM kRtvA vivAhalAjAnAM dadhimadhughRtAktAnAmagnAvaSTasahasraM juhuyAt bhasmanA ca maNDalabandha: | prabhAte snAtvA anenaiva mantreNa nirmathya navanItaM graham#ya udArAM pUjAM kRtvA dhUpaM dahatA aSTasahasrA- bhimantritaM dantairaspRzya graset yasya nAmnA, sa vazo bhavati | muktvA kAmopasaMhitam | sarvagandhAnAM vIravikrayakrItAnAM trirAtroSita: paTasyodArAM pUjAM kRtvA ghRtapradIpaM prajvAlya svayameva mantraM japet | tena puttalikAM kRtvA saptAnAmuparyazvatthapatrANAmupari sthApya tAvajjaped yAvat prasaMdhitA iti | taM cUrNaM kRtvA yaM spRzyati sa vazo bhavati | anenaiva vidhinA nAgakesara- cUrNasya pratikRtiM kRtvA dhUpazarAveSu aSTazataM juhuyAt | yamanucintya sa vaza: | anenaiva vidhinA apAmArgasamidhAnAM juhuyAt arthakAma: | goSThaM gatvA paTasyAgrata: apatitagomayena hastocchritaM stUpaM kRtvA vidhivat pUjayitvA gugguluM dahatA zatasahasraM japtavyam | sarvavidyA- dharAparibhUta: saptavAyupathavicArI | asaMvatsarajAtasya pradezinImaGgulIM gRhya hastapramANaM caityaM kRtvA zmazAne vidhivat pUjAM kRtvA prAGmukhopaviSTa: kuzasaMstare tAmaGguliM nivedya pradezi- nyAGgulyAvaSTabhya tAvajjaped yAvad razmirnizcarati | dIpazikhA vardhate | kRtarakSAstA rAjyaM gRhya prabhAte tayAGgulyA yamAkarSayati sa vaza: | trirAtroSita: samAnavatsAyA go: payasvinyA: kSIraM gRhya paTasyAgrata: maNDalakaM kRtvA ghRtapradIpaM prajvAlya kuzasaMstarasthamaSTasahasrAbhimantritaM kRtvA mRdbhAjane kSIraM kuryAt | dadhimadhughRtairvinAyakahoma: | tato maNDalakaM kRtvA caturSu dizApAlAn @548 sthApya dvitIyamaNDale prabodhako sarSapahasta: tRtIyamaNDale susahAyo vA mahatIM pUjAM kRtvA kRta- rakSa: prAGmukhopaviSTa: hastenAvaSTabhya tAvajjaped yAvadUSmAyati dhUmAyati prajvalati | prathamenA- JjitAkSa: yaM pazyati ye ca pazyanti sarve te vazA bhavanti | dvitIyena siddhena nava- nAgasahasrabalo’nilajava: paJcavarSasahasrANi jIvati aparibhUta: sarvavidyAdharo bhavati | antardhA- nikAnAM aSTasahasrAbhimantritA jvalita uditAdityavarNa: ratnAlaMkRtazarIra: kalpAntarasthAyI | aSTasahasrAbhimantritaM kRtvA zatrumadhye pravized bhayaM na bhavati avadhya: sarvazatrUm | AvezanaM zvetapuSpeNa nRtyApanamudakenaM trijaptena karavIrapuSpeNa trijaptenAharet | atItAnAgate kathayati | bandhanaM choTikayA cchedanam | aJjanaM sAdhayitukAma: vIrakrayakrItaM sauvIrAJjanaM gRhya prANakAnya- panIya paJcagavyenottaramukhayA pISayet anAmikayAGgulyA | catasro gulikA kRtvA padmapatreNA- cchAdya zoSayet | paTasyAgrata: vidhivadagniM prajvAlya sahasrasaMpAtAhutiM kRtvA sadhAtuke caitye udArAM pUjAM kRtvA aSTabhirdigbhi: palAzakASThairagniM prajvAlya zikkakaTipradeze sthApayet | zukra- bandha: kRto bhavati | cIvarakarNakena saptajaptena granthiM kRtvA viSabandha: | viSacikitsA | palla- vena mudrAbhedata udakenAvezanam | gugguludhUpena udakena vA grahabandha: | aGguliM parijapya yaM tarjayati, sa vazo bhavati | paTasyAgrata: aSTazataM japet | svapne yathAbhUtaM darzayati | sadhAtuke caitye paTaM pratiSThApya tasyAgrata udArAM pUjAM kRtvA zvetapadmAnAM dadhimadhughRtAktAnAM bilvakASThai- ragniM prajvAlya lakSaM juhuyAt | rAjyaM labhati | asiddhe sahasrapiNDaM grAmaM labhati | gorocana- mana:zilAM vA paTasyAgrata: sahasraM japet | tena tilakaM kRtvA yaM mRgayati taM labhati | kRSNacaturdazyAmekarAtroSita rAtrau paTakamUlakAMsakArAgnau aSTasahasraM juhuyAt | rUpakasahasraM labhate | zuklASTamyAM ahorAtroSita: samudragAminIM nadImavatIrya padmAnAM dazasahasrANi niveda- yet | rAjyaM labhati | puruSavazIkaraNe kRSNASTamyAM ekarAtroSita: bodhivRkSakASThairagniM prajvAlya kumudAnAM dadhimadhughRtAktAnAM aSTasahasraM juhuyAt | vazo bhavati | strIvazIkaraNe kRSNadvAdazyAM saugandhikapuSpai: AryamaJjuzriyaM hanet | oSadhIbandhamanasA dvipadacatu:padAnAmutsAraNI | dine dine paJca dInArANAM prayacchati | niravazeSA vyayIkartavyA | ardhaM ratnatrayopayogAya | paTasyA- grata: mAsamekaM japet | dvAdaza dInArasahasrANi labhate | zuklASTamyAmArabhya sadhAtuke caitye SaNmAsAM japet | rAjyaM dadAti | kRSNASTamyAM ahorAtroSita: paTasyAgrata: zleSmAtakakalikaM gRhya raktasUtrakena veSTayet | tata: palAzakASThairagniM prajvAlya kIlakaM aSTasahasrAbhimantritaM kRtvA ekaikaM khaNDamekaviMzativArAM parijapya agnau prakSipya prabhAte dInArazatAni labhati | zuklASTamyAmekarAtroSitenAtimuktakapuSpANAM aSTasahasraM nivedayet saptAham | dInArazataM labhati | saptAbhimantritenAkSINyaJjayet | sarvaja(na)priyo bhavati | sAmAnyamaJjanamabhimantrya yaM prathamaM pazyati sa vazo bhavati | paTasyAgrata: yamuddizya dazasahasrANi japati | vivaradvAre lakSaM japet | yathAniyataM parvatazikhare vA goSThe pratItya samutpAdagarbhacaityaM pratiSThApya lakSaM japet | dInAralakSaM labhati | nAgasthAne paTaM pratiSThApya sukRtarakSAvidhAna: jambukASThairagniM prajvAlya trimadhurAM @549 baliM datvA nAgapuSpANAmaSTasahasraM juhuyAt | tata: brAhmaNarUpI nAgarAjA Agacchati | sa ca bravIti | vaktavyaM ca-dine dine saptadInArAM prayaccha | tathAstviti kRtvAdRzyo bhavati | senApati- vazIkaraNe bRhanmaNDalakaM pralipya tasya padapAMsumAnIya vAmahastenAhutisahasraM juhuyAt | vazyo bhavati | sAmAnyastrIvazIkaraNe lavaNena pratikRtiM kRtvA chittvA chittvA vAmahastena juhuyAt | vazyo bhavati | dAsIvazIkaraNe punnAgakesarayavagodhUmAnekIkRtya aSTasahasraM juhuyAt | vazyo bhavati | zAlipiSTamayIM pratikRtiM kRtvA chittvA chittvA juhuyAt | vazo bhavati | raNDAvazI- karaNe mASajambUlikAM juhuyAt | vazo bhavati | zrotAJjanaM ekacaitye azvatthapatrAntaritAM kRtvA aSTasahasrAbhimantritaM yadi punarapi sAdhayati dviguNAyurbhavati | dhAnyAgAraM pravizya zucau pradeze paTaM pratiSThApya maunI kSIrayAvakAhAra: pakSamekaM japet | tata: paTasyodArAM pUjAM kRtvA udAratarIM ca baliM nivedya paryaGkaM badhvA tAvajjapet yAvad razmirnizcaranti | tAM dRSTvA paJcAnantaryANyapi kSayamupaiti | tata: siddho bhavati | mahArAjyaM labhati | apratyarthiko bhavati | rocanAmaSTasahasrAbhimantritaM kRtvA dhUpena dhUpayitvA dantAntare sthApayet | uttaravAdI bhavati | sarve cAsya vazyA bhavanti | zuklASTamyAM trirAtroSita: paTasyAgrata: akAkolInASTasahasraM japet | dInAramekaM labhati | paTasyAgrata: trirAtroSita: zuklacaturdazyAM gugguludhUpaM dahatA balAgniM prajvAlya dadhimadhughRtAktAnAM karavIrapuSpANAM aSTasahasraM juhuyAt | tato'gnikuNDaM yat padmapramANaM karavIrasadRzo mana:zilAM dRzyati | mantraM japatA grahetavyam | tayA gRhItayA udi- tAdityavarNo dviraSTavarSAkRti: vidyAdharo bhavati | vAyusamabhAvena IpsitatamAni cAhArANi utpa- dyante | azItivarSasahasrANi jIvati | sarvasattvAnAmagamyazca mRtyuM janayati | paTasyAgrata: sAdhayet | mukhe prakSipyAntarhito bhavati | prathamaM bandhanamokSa: kartavya: | madhusikthamayIM prati- kRtiM kRtvA striyA vA puruSo vA vivikte pradeze agniM prajvAlya abhimantrya dApayet aSTazatam | madanakaNTakena vidhvA dApayet | vazyA bhavanti | yaM prArthayati taM labhate | zuklapaurNamAsyAM ahorAtroSita: surabhipuSpANAM aSTazataM nivedayet | paJca kArSApaNAni labhati | kRSNacaturdazyAM ahorAtroSita: paTasyAgrata: priyaGgukASThairagniM prajvAlya vaikaGkatasamidhAnAmaSTasahasraM juhuyAt | zatAbhimantritena sarvazUlaM prazamayati | du:khaprasavAyA: striyA udakaM aSTazatAbhimantritaM kRtvA deyam | sukhena prasavayati | zuklapratipadamArabhya dine dine sahasravRddhyA japet | yAvat paJca- dazIti | avasAne trirAtroSita: guDikAyogena gulikAM kRtvA sAdhayitvA mukhe prakSipya antarhito bhavati | nIlAzokakusumaM kRSNasArapittaM cakravAkahRdayaM zrotriyArasahitaM samabhAgAni puSpalohena veSTayet | puna: trilohaveSTitaM kRtvA sAdhayitukAma: sadhAtupratimAyA agrata: tatraiva paTaM pratiSThApya zuklASTamyAM pUjAM kRtvA saptAzvatthapatreSu sthApya maNDalakaM kRtvA tasya madhye akSatAGgaM puruSaM sthApya vAmapAdena urasi mAkramya kRtarakSa: mantramAvartayet | yAvaduttiSThati | pUrvavat | tata: madhupAyasaM bhojayet | saptAbhimantritaM muSTiM baddhvA zirasi tADayitavya: | tata: chardayati | taM pItvAntarhito bhavati | trirAtropita: somagrahe nAbhimAtramudakamavatIrya tAvajjaped yAvanmukta iti | dInArazataM @550 labhati | AvartayecchobhanaM labhati | lavaNamizreNodakenASTazataM snAtvodvarttitaM kRtvA gandhamAlyaizca pUjayitvA pUrvasAdhitaM pAyasaM bhojayitavyam | saptajaptena muSTiM kRtvA zirasi hantavya: | tata: chardayati | taM bhuktvA mahAkalpasthAyI vidyAdharo bhavati | zastramaSTazatajaptaM kRtvA chindita: kIlApa- yitvA hanet | sahasravedhaM suvarNaM bhavati | kAyazodhanaM kRtvA caityaM svahastena kuryAt | paJcAnantarya- kAriNo’pi sidhyati | caityalakSeNa vidyAdharacakravartI bhavati | sarvazAstrAbhijJa: sarvavijJAnopeta: kalpasthAyI | cyutazca paJcajAtizatAnyapAyagAmI na bhavati | uditoditamadhyadeza: sarvendriya- samanvAgata: zrutidharo jAtismara: | ayAcito labdhamana:zilAM gRhya saptabhirazvatthapatreSu sthApya sAdhayet | saMdhyAyAM ye zRNoti jighrati sarve vazA bhavanti | tira:zailaM tira:kuDyaM tira:- samudraM bhittvAbhyudgacchati | zmazAne SoDazahastaM aSTahastaM vA maNDalakamupalipya mRtakamuttarA- ziraM sthApya mukhe vAmaGgulikAM prakSipya dakSiNena pAdenorasi mAkramya tAvajjaped yAvanmRtaka- zcalita: | taM cAGguliM hastena gRhItvA dadAti | tamanAmikAyAmaGgulyAM prakSipya yamAkArayati sa Agacchati | pratinivartasveti pratinivartayati | mRtakamakSatAGgamAnIya mRtakasyopari pAdaM dattvA tAvajjaped yAvaduttiSThati | kRtvA tatra mantraM kuGkumenAlikhya kRSNASTamyAM kRSNacaturdazyAM vA poSadhika: niyamastha: na kenacit sArdhamekAkI parvatazikharamAruhya varjayitvA dizApAlAm | aSTahastaM vA maNDalakamupalipya vAlukAmayaM caityaM kRtvA yathAzaktita: pUjAM kRtvA prAGmukho dakSiNakahastena khaDgaM gRhItvA UrdhvabAhu: caityasyAgrato mantramAvartayet | yAvadakSarANyanta– rhitAni | tat patraM khaDgabhUtaM prajvalitaM gRhItvA yatheSTagAmI vidyAdharo bhavati | sarvavidyAdharANAM avadhya: sarvasattvAnAM adhRSya: kAmarUpI kalpasthAyI | yojanasahasrAn pazyati | vetasapatrai: kaTukatailAktai: mAmupazama: zAlitandulena parvatasaMpatti: | lakSajaptai: sarSapai: AsurANi mantrANi ghAtayati | azanivajropalAdIni aSTazatajaptena zareNa yatrecchati tatra pAtayati | saptajaptena bhasmanA yasyAM kSipati dizAM tatra kANDavAraNakRtaM bhavati | aSTazatajaptena sarvazalyAharaNam | kRtapurazcaraNasya paTasyAgrata: paJcaviMzati lakSaM japet | tata: nakhacchedyaM tAlapatraM khaDgaM sarvasasya– saMrakSaNaM dvipadacatuSpadakITamUSikAdInAM lehyaM aSTasahasrAbhimantritaM kRtvA udakaM kSipet | sarvanAgAnAM avadhyo bhavati | lakSajApena yamicchati, taM bandhanAnmocayati | Adityagrahe samAnavatsAyA: gordhRtaM tAmrabhAjane sthApya tAvajjapet yAvanmukta: | taM pItvA sarvavyAdhibhyo mucyate | pUrvoktena vidhinA sadhAtuke caitye poSadhika: zrIpiSTasarjarasasaMmizrANAM zatasahasraM juhuyAt | dInArasahasraM labhati | zvetasarSapANAM ghRtAktAnAM aSTasahasraM juhuyAt | tata: sA nidhidarzanaM dadAti | grahetavyam | sadhAtuke caitye samudragAminyAM nadyAM vAlukayA vA pratItya- samutpAdagarbhaM sugatavitastipramANaM caityaM kRtvA poSadhika: zuci: yathAzaktita: pUjAM kRtvA bhikSAhAra: haviSyAhAro vA zatasahasraM japet | sarvakarmasamartho bhavati | mahAzmazAnapracenena (?) maNDalAdidizi vidizAbandha: sarvaviSacikitsA umArjanagrahajvaranAzana: | mahAnadIprataraNe japet | sukhena tarati | japenaiva tarikazaulkikagaulmikAdInAM pUjyo bhavati | vivAde cottara- @551 vAdI bhavati | nidrAzukrabandhamUtrakena sahasrajaptena khadirakIlakai: aSTasaharajaptai: mantravazI- karaNe yavAnAM dadhimadhughRtAktAnAM navanItamayIM aGguSThaparvamAtrAM puttalikAM kRtvA azvatthapatre sthApya hastenAvaSTabhya tAvajjapet yAvat sphurati | tAM dantairaspRzya grahet | tatkSaNAdeva abhirUpA Agacchati | sarvakAmapradA bhavati | bilvakASThairagni M prajvAlya bilvasamidhAnAM dazasahasrANi juhuyAt | bhogAn labhati | sarvasAdhaneSu rakSAcoravyAghranakramakarakumbhIreSu maNDalabandha: sImAbandha: tuNDabandha: nidhAnagrahaNam | yatra sthAne vidhAna: tatra gatvA upavasita: maNDalakamupalipya bilvakASThairagniM prajvAlya rAjasarSapAM juhuyAt | nidhAnamavApnoti | rAja- mahiSIM saparivArAM vazIkartukAma: kuzamayIM pratikRtiM kRtvA vAmahastenAvaSTabhya sahasraM japet | saparivArA vazA bhavati | brAhmaNavazIkaraNe tilAnAM dadhimadhughRtAktAnAM aSTasahasraM juhuyAt vazo bhavati saparivAra: | kSatriyavazIkaraNe yavAM dadhimadhughRtAnAmaSTasahasraM juhuyAt | vazo bhavati saparivAra: | vaizyavazIkaraNe kRSNasarSapANAM aSTasahasraM juhuyAt | vazo bhavati saparivAra: | zUdra- vazIkaraNe kRSNavrIhituSANAmaSTasahasraM juhuyAt | vazo bhavati | divasatrayaM ekAkinA homa: | tasyaiva kapilAyA ghRtaM mAlatIkusumaM ekIkRtya saptAhutiM juhuyAt zvetasarSapAM saptAbhimantritaM yasya zirasi dadAti sa vazo bhavati | rAjavazIkaraNe pratikRtiM kRtvA vAmahastenAvakramyASTasahasraM japet | saparivAro vazo bhavati | sugAlitaM pAnIyamabhimantrya saptAhaM dhArayet | tato gopA- lake kRtarakSeNa go dohayet tatastaM kSIraM ca vivikte pradeze kalaze japet | tato virolayitvA brAhmaNakanyayA padmabIjaM tagaraM padmakesaraM candanaM madhunA saha pISayet | guTikAM kRtvA tAmbUlena sArdhaM abhimantrya yasya dadAti sa vazo bhavati | puSpamAlAM parijapya yasya zirasA dadAti sa vazo bhavati | raktacandanaM campakakusumaM padmakesaraM raktazAlituSAgirikarNikAkoraNDakabIjaM vrIhimASAM kuSThatagaraM turuSkatailaM caikata: kRtvA samabhAgAni kArayet | jAtikASThairagniM prajvAlya jAtIpuSpANAM dadhimadhughRtAktAnAM aSTasahasraM juhuyAt | paJca dInArazatAni labhate | Amra- kASThairagniM prajvAlya nadItaTe dadhimadhughRtAktAnAM arkasamidhAnAM aSTasahasraM juhuyAt | paJcame divase paJca dInArAM labhate | azokasamidhAnAM zuklacaturdazyAM Arabhya yAvat paJcadazIti dadhi- madhughRtAktAnAM aSTasahasraM juhuyAt | dInArazataM labhati | karavIrakASThairagniM prajvAlya karavIra- latikAnAmaSTasahasraM juhuyAt | zuklASTamyAM Arabhya yAvacchuklacaturdazIti | dInArANaM sahsraM labhate | dine dine aSTasahasraM juhuyAt yAvaccaturdazIti | anekakarmaNA kupitaM rAjakulaM kupitaM mitravat prasAdayati | kRtapurazcaraNa: vidyuhatavRkSasya SaDaGgulapramANaM kASThaM gRhya tAvajjapet trirAtroSita: | sadhAtuke caitye paTaM pratiSThApya taM kIlakaM tRlohabandhanaM kRtvA sarvauSadhiparipUrNaM catvAro kalazAM padmasaMstare saMsthApayet | tat kIlakaM vAmapAdenAkramya vAmahastena gRhya ca tAvajjaped yAvannazyati | hasteti naca hastaM muJcati | tato dadyAnmahAbalim | prabhAte dADimaM bhakSayet | tat kIlaM siddhaM bhavati | araNyaM nikhaned gRhaM bhavati kAmadam | sarvopakaraNAni copatiSThanti | uddhRtena sarve taM pItvA snAtvA ca | punarapi sa eSopacAra: yAvat sakalA rAtri: | @552 prabhAte saMghoddiSTakA bhikSavo bhojayitavyA | bhojayitvA ca ghRtasadyAni dADimAni bhakSayita- vyAni | prAgacchati | caturdazavidyAsthAnAni mukhaM pravizanti | zrutidhara: | samudragAminIM nadImavatIrya dakSiNahastena muSTiM kRtvA trayodazadivasAM japet | sarvaviSadaSTakAni cotthApayati | muSTinA sarvagrahAM nAzayati | icchayA mucyamAna: | azokavRkSasyAdhastAt trirAtroSita: marI- cAnAM aSTasahasraM juhuyAt | maricamekaM mukhe prakSipya yamanimiSaM vyavalokayati sa vazo bhavati | anusmaraNamAtreNa sarvopadravAn nAzayati | yA strI na rocate tasyA nAmaM gRhItvA ghRtaM parijapya dApayet | subhago bhavati | vajrasAdhanam | puSpalohamayaM vajraM kRtvA SoDazAGgulikaM trisUcikaM samudragAminIM nadImavatIrya sugandhapuSpANAM lakSaM nivedayet | pazcimapuSpaM pratisrotaM bhittvA Agacchati | dantairaspRzya graset | dine dine paJcagranthazatAni gRhNAti | kRtapurazcaraNa: paTasyAgrata: lakSaM japet | tato yatra nidhAnaM tiSThati tatra gatvA kAlamUlakaM kalazaM sarvagandhairlipya ca zvetacandanodakena pUrayet | aSTasahasrAbhimantritaM kRtvA nidhAnasthAne sthApayet | sarvabhUmi: sphuTati | nidhAnaM puruSamAtre tiSThati | grahetavyam | palAzasamidhAnAM lakSaM juhuyAt | gosahasraM labhati | zephAlikAkusumAnAM lakSaM juhuyAt | viSayaM labhati | arkasamidhAnAM lakSaM juhuyAt | dInArasahasraM labhate | navanItAhutInAM juhuyAt | paJcagrAmAM labhate | piNDArakapuSpANAM lakSaM juhuyAt | phaTTakAnAM catasraM koTiM parilabhate | kSIrAhutInAM lakSaM juhuyAt | vitarkavastrANAM zataM labhate | kumudAnAM lakSaM juhuyAt | patnI sahiraNyaM labhate | piNDArakapuSpANAM lakSaM juhuyAt | parvatazikharamAruhya lakSaM japet | yasmin deze japati, tasmiM deze yo rAjA sa putra- tvenopatiSThati | zrIkArapadmaM juhuyAt | padmazriya Agacchati | jayakAmo nityaM dadhiM juhuyAt | nityaM jayo bhavati | puSTikAmo ghRtaM juhuyAt arthAvAptirbhavati | zucinA nityakAlaM paJcarAtreNa rAjAnaM saptarAtreNa pizAcAM navarAtreNa yakSarAkSasAM dvAdazarAtreNa nAgarAjAnaM ardhamAsena gandharvAM apsarasAM ekaviMzatidivasena devadAnavAsuragaruDakinnaradivyAM caturvizatirAtreNa sarvagaNAM mAsena rAjapatnIvazIkaraNAsurasamaJjarIdadhimadhughRtAktAnAM aSTasahasraM juhuyAt | vazA bhavati | raktakara- vIrakalikAnAM lakSaM juhuyAt | rAjakanyAM labhate | bilvAnAM bilAktAnAM lakSaM juhuyAt | gRhe zrI utpadyate | zatapuSpANAM dadhnAktAnAM lakSaM juhuyAt | dInArazataM labhate | sauvarcalikASTa- sahasrAbhimantritAM kRtvA aJjitAkSa: sarvasattvAM vazIkaroti | gandhAM japya mAlabhet | sarvasattvavazIkaraNam | rUpaM japyAtmAnaM dhUpayet sarvasattvasthavazIkaraNam | zikhAM japya bandhayet | sarvatra rakSA | sarvasattvastambhanam | raNDAM vazIkartukAma: mASAM juhuyAt | sarve vazI- bhavanti | yakSiNIM vazIkartukAma: padmAnAmaSTasahasraM juhuyAt | trirAtreNAgacchati | atha nAga- cchati saptarAtreNAgacchati | sA ca varadA bhavati | yathepsitaM mRgayet | kanyAkAma: lakSaM juhuyAt | IpsitAM kanyAM labhate | atha vetAlaM sAdhayitukAma: akSatAGgaM mRtakaM gRhyazmazAne ekavRkSe vA catu:pathe vA ekaliGge vA sarvabhUtikAM balimupahRtya mahAdevasya dakSiNamUrtau maNDalakamupalipya baliM dattvA snAnAbhyalaMkRtaM kRtvA bhasmanA maNDalakaM likhya tasya madhye @553 pUrvaziraM sthApya zuklapaTapracchAditasAdhaka: zuklavAsasasakhAya: dizApAlAM sthApayet | kRtarakSasyopari upavizya tasya mukhe tilasarSapAM juhuyAt | tAvad yAvat tasya mukhA maNirnirgacchati tAM gRhyAtmano mukhe prakSipya sarvabhUtikabalimupAhRtya dakSiNamUrtau sthita: haritAlamana:zilAJjanamaJjiSThArocanAmekatrayaM gRhya azvatthapatrAntaritAM kRtvA tAvajjaped yAvat trividhA siddhiriti | USmAyati dhUmAyati jvalati | USmAyamAne pAdapracArikAM paJcavarSa- sahasrAyurbhavati | sarvasattvavazIkaraNam | dhUmAyamAne’ntardhAnaM dazavarSasahasrAyurbhavati | jvali- tena sarvavidyAdharo bhavati sarvavidyAdharANAM prabhu: kalpasthAyI | upamupari lakSaM japamAna: paJcAbhijJo bhavati | bandha Urdhvamadhazca dizApAlAnAM ca | rAjakule paramavallabho bhavati | gRhItavAkyazca bhavati | kanyAkAma: jAtIkusumAnAM aSTasahasraM juhuyAt | kanyAM labhate | taireva vikasitai: strIlAbha: | sarvagrahamudrayA vAcayA saMdezena rocanayA agniM stambhayati | nAvAM stambhayati AkarSa- yati ca | daSTamadaSTaM vAvezayti | mRtakamutthApayati | vAcayA jvaraM preSayati | kSIrayAvakAhAra: lakSaM japet | trirAtroSitena zucivAsasA sAdhakagarbhaliGge sthApya mahatIM pUjAM kRtvA aparimitaM japet | sarvabAlavRddhAzca vazyA bhavanti | bhasmanA saptAbhimantritena kaTakaM ca kuryAt | sarvasattvA- mabhedya pAnIyamaSTazatasahasraM goSu dApayet | vyAdhimupazamayati | ahorAtroSita: khaDgaM khAdiraM kRtvA kRSNacaturdazyAM zmazAne tAvajjaped yAvat prajvalitam | tena gRhItena apratihatagati: khaDgavidyAdharo bhavati AkuJcitakuNDalakeza: kalpasthAyI sarvavidyAdharANAM bahumata: | athavA candrasUryoparAge kRtapurazcaraNa: prabhAte utthAya paTsya pUjAM kRtvA bhikSavo bhojayitavyA: sadakSiNaM siddhiM mRgayet | tato vadhikeSu karmasu siddho bhavati | dUrvApravAlAnAM dadhimadhughRtAktAnAM aSTasahasraM juhuyAt | bandhanAnmocayati | paramAtmAnaM ca khaDgamaSTasahasrAbhimantritaM kRtvA vivaradevakulanagaradvAreNa vA sthApayet | kapATaM bhaJjayitvA dvAramutpATayati | sakRjjaptenAtmarakSA | kSIrAhutibhi: striyo vazA bhavanti | manasA dvimantrAM sthApayati | sarvamudrAM stambhayati | sarvamantrAM cUrNayati | asurakanyAM vazIkaroti | sarvagandhAbhihutAbhizatena kulastriyo vazyA bhavanti | devanirmAlyahomena devataTikapravrajitA ca vazyA bhavanti | hRdaye hastaM dattvA japet | sarvapApa- praNAzanaM sarvasattvAkarSaNaM ca | zirasi hastaM dattvA japet aSTazatam | sarvasattvastambhanaM pApa- praNAzanaM ca | bilvaM parijapya sarvasattvAkarSaNa: | zikhAsAdhane zuklapratipadamArabhya tAvajjaped yAvat saMdhyA | tata: zikhAM aSTasahasrAbhimantritAM kRtvA bhikSAmaTet brAhmaNagRheSu | yadA bhikSAdAyikAM na pazyati tadA siddho bhavati | prathamadivase ekabhikSA | yAvadevaM saptAham | ekaviMzatime divase’puNyavatasyApi siddhyati | candragrahe kSIraM parijapya pibenmahArasAyanaM bhavati | udakaculukamekaviMzativArAM parijapya yasya gRhasyAbhimukhaM kSipati divasAni sapta sa vazo bhavati | udakaculukaM saptAbhimantritaM kRtvA yasya nAmnA pibati sa vazo bhavati | dRSTyA parijaptayA ekaviMzativArAM yaM pazyati sa vazo bhavati | gugguluhomena lakSeNa rAjyaM labhati | utpalakumudapuNDarIkAdibhi: nivedyamAnairhUyamAnairvA @554 yamicchati taM vazamAnayati | bhagnenAgniprAkAra: udake zarkarAbhirvA zikhAbandha: | svAbhAvika- maJjanaM gRhItvA ekaviMzatijaptenAJjayet | sarvajanapriyo bhavati | aJjanaM tagaraM kuSThaM vacA padmakesaraM rocanA gajamadazca aSTasahasrAbhimantritena samAlabhet | sarveSAM priyo bhavati lavaNamayIM pratikRtiM kRtvA pUrvakena vidhinA kiMkurvANA bhavanti | navanItamayaM ca maNiM kRtvA caturbhi- razvatthapatrai: pratiSThApya tAvajjaped yAvadUSmAyati | dantairaspRzya graset | gasitamAtre yaM cintayati tat sarvamutpadyati | kAmarUpI dazapuruSabalo bhavati azItivarSasahasrANi | kRtapurazcaraNa: paurNamAsyAM paTasyAgrata: trirAtroSita: sadhAtuke caitye gandhapuSpAdibhi: pUjAM kRtvA kuzamayaM khaDgam azvatthapatre sthApya muSTipradeze gRhNIyAt | japed yAvat sphuritam | gRhItvA vidyAdharo bhavati | paTasyAgrata: pratihArakapakSe tri:kAlasnAyI tricailaparivartI trisaMdhyaM aSTasahasriko jApa: yAvat paurNamAsIti | ante trirAtroSita: saMghATikAM sAdhayet | sarvagandhai: pralipya aSTasahasraghRtapradIpAM prajvAlya paryaGkopaviSTa: gandhairmaNDalakamupalipya tasyopari saMghATiM pratiSThApya vAmahastenAkramya tAvajjaped yAvadutpatati | saptatAlamAtre tiSThati | anenaiva mantreNa sarvabuddhabodhisattvebhyo namaskRtvA grahItavya: gRhItamAtreNa vidyAdharo bhavati | sarvadevanAgayakSagaruDakinnaramahoragAdaya: praNAmaM kurvanti | paTasyAgrata: vividhAM baliM nivedya udArAM pUjAM kRtvA padmapatre rocanAM sthApya paryaGkopa- viSTastAvajjaped yAvat trividhA siddhi: | USmAyamAne sarvasattvavazIkaraNam | varSasahasraM jIvati | dhUmAyamAne varSakoTIsahasrANi jIvati | yojanasahasraM gacchati | tAmevAgacchati azrAnta: | sarvasiddhAnAM manasAntardhIyate | manasAhAramutpAdayati | atha jvalati uditAdityavarNata: dviraSTavarSa: AkuJcitakuJcitakuNDakeza: kalpasthAyI anekavidyAdharazatasahasraparivAra: yatrecchati tatra gacchati | kRtapurazcaraNa: sragdhAmacalanaM dIpazikhAvardhanaM razminizcaraNaM paTaprakampazca | etAM dRSTvA yaM sAdhayati taM sidhyati | pApakSayaM ca bhavati | devanAgayakSagaMdharvAsuragaruDa- kinnaramahoragAM vazIkartukAma: paTasyAgrata: khadirAGgArairagniM prajvAlyaM lavaNatilasiddhArthakAM dadhi- madhughRtAktAnAM aSTasahasraM juhuyAt trisaMdhyaM saptarAtram | vazyA bhavanti | udakabhasmasarSapAnyatamaM aSTasahasrAbhimantritaM kRtvA caturdizaM kSipet | maNDalabandha: kRto bhavati | kSIrAhutInAmaSTasahasraM juhuyAt vyAdhinA pramucyate | annArthI annaM juhuyAt | parvatazikharamAruhya bhikSAhAra: lakSa- trayaM japet | ante trirAtropita: azvatthakASThairagniM prajvAlya tilAnAM dadhimadhughRtAktAnAM kRtsnAM rAtriM juhuyAt | rAjA bhavati | tilaghRtahomena sarvArthA: sidhyanti | madhuM juhuyAt | sarvajana- priyo bhavati | ghRtaM juhuyAt | tejasvI bhavati | kSIraM juhuyAt | zAntirbhavati dadhiM juhuyAt | puSTirbhavati | sinduvArakASThairagniM prajvAlya sarvapAkasyAgraM juhuyAt | yathAsiddhamannamakSayaM yamicchati paTTabandhaM labhati | nimbapuSpANAM lakSaM juhuyAt | sarvajanapriyo bhavati | akSatazAlitandulAnAM lakSaM juhuyAt | grAmaM labhati | azokakASThairagniM prajvAlya zatasahasraM juhuyAt | ekapradeze rAjyaM labhate | paTasyAgrata: agarudhUpaM dahatA lakSamekaM japet | tatastasya rAjagRhaM svAdhInaM bhavati | bhikSAhAro haviSyAhAro vA ekUnapaJcAza- @555 lakSANi japet | pRthivIrAjyaM labhate | kSIrayAvakAhAro bhUtvA aSTalakSaM japet | zvetasarSapANAM lakSaM nivedayet | sAmantarAjyaM labhati | dUrvApravAlAnAM zatasahasraM juhuyAt | dIrghAyurbhavati | AmrapatrANAM kSIrAktAnAM zatasahasraM juhuyAt | sarvavyAdhibhyo mucyate | sarvavrIhimekasthaM kRtvA zatasahasraM juhuyAt | sarvavrIhaya: akSayA bhavanti | madhUkakASThAnAM zatasahasraM juhuyAt | arthamutpadya(te) | mana:zilA haritAlaM vaMzarocanA samIkRtya paTasyAgrata: aSTasahasrAbhimantritaM kRtvA bodhivRkSakASThapatrai sthApya japet | siddho bhavati | yasya striyA puruSasya vA dIyate, sa vazyo bhavati | ghRtAhutInAM zatasahasraM juhuyAt | grAmatrayaM labhate | koTiM japet | zataparivAra: vidyAdharo bhavati | lakSamekaM japet | mRSTAnnapAnamayAcitaM labhate | saptadvIpAdhipo vazamAgacchati | arkasamidhAnAM lakSaM juhuyAt | paTTabandho bhavati | apAmArjanenA- kSirogamapanayati | jvaritasya kuzairapAmArjanam | kanyAkartitasUtrakaM zatajaptaM badhnIyAt | subhago bhavati | aJjanaM sAdhayitukAma: sauvIrAJjanaM palaM gRhya agninA sagandhaM kRtvA aJjanApari- karma zodhayitvA candragrahe udakaM pravizya tAvajjaped yAvat kUSmANdo bhavati | tatkSaNAt sphuTati | sphuTitamAtreNAsya varNasya tejasvI bhavati | kuNDalamakuTadhara: sarvavidyAdharANAM avadhya: apratihatagati: saparivAra: utpatati | paJcavarSasahasrANi jIvati | padmAnAmutpalAnAM vA lakSaM juhuyAt | suvarNasahasraM labhati | palAzasamidhAnAM zatasahasraM juhuyAt | suvarNasahasraM labhate | trirAtroSita: kSIrayAvakAhAra: sAdhayet | mana:zilAM palamekaM gRhya saptAzvatthapatrANAM upari sthApya tAvajjapet yAvat prajva(la)ti | kAyaM vidArayitvA prakSipet | tatkSaNAdeva sa udgacchati | sa vidyAdharo bhavati | sarvadevanAgayakSApratihatadivyavimalazrotramanojava: uditAdityavarNa: sarvavidyA- dharabahumata: divyagati: vidyAdhara: zataparivAra: | paTasyAgrata: gandhapuSpai: udArAM pUjAM kRtvA kSIrayAvakAhAra: zucivastranivasana: yaM yaM prArthayate taM labhate | candragrahe bodhivRkSasyAdhastAt gandhapuSpadhUpaizca pUjAM kRtvA mana:zilAM rocanAM ekaviMzativArAM parijapya zirasyopari mArjayet | lalATe tilakaM kuryAt | rAjakulaM pravizet | rAjavallabho bhavati | padmabIjAnAM dadhimadhughRtAktAnAM aSTasahasraM juhuyAt | yasya nAmaM grahAya sa vazo bhavati | brahmacArI jitendriya: aguruturuSka- homaM kuryAt | pUrNamAsyAM caturbhi: kalazairudakaparipUrNairaSTasahasrAbhimantritai rAjAnaM rAjamAtraM vA snApayet | zrImAM bhavati | asAdhyamAnAyA: kSIrasamidbhiragniM prajvAlya vidyAnAM dadhimadhughRtA- ktAnAM zatasahasraM juhuyAt | raktotpalanIlotpalAnAM vA jAtIpuSpairvA homa: | paTasyAgrata: | kSIrayAvakAhAra: vardhamAnA pUjA kAryA | bhikSavo bhojayitavyA: anena karmaNA asAdhyamAnApi sidhyati | arthakAma: apAmArgasamidhAbhirhomaM dhanaM labhate | ghRtahomena zAntikapauSTikam | dadhimadhughRtAktai: padmai: ghRtagugguluhomo vA a(STa)sahasram | evaM sarvArthA: sidhyanti | kRSNa- vrIhiryasyoddizya parijapya hUyate sa vazyo bhavati | apAmArgasamidhAbhirvazIkaraNam | paTasyAgrata: vilvakASThairagniM prajvAlya agarusamidhAnAM zatasahasraM juhuyAt | sarvArthAM dadAti | sadhAtuke caitye dazasahasrANi juhuyAt | rAjyaM labhati | padmalakSahomena mahAbhogo bhavati | sarveSAM homAnAM @556 gandhapuSpadhUpanai: pUjAM kRtvA homamArabhet | bilvasamidhAnAmaSTazatenAgniM prajvAlya dadhimadhughRtA- ktAnAM bilvasamidhAnAmaSTasahasraM juhuyAt | yamicchati sa vazo bhavati | kSIrakASThairagniM prajvAlya agarusamidhAnAM zatasahasraM juhuyAt | sarvArthAM dadAti | sadhAtuke caitye gandhapuSpadhUpai: pUjAM kRtvA prAgutthita: zucirbhUtvA agniM prajvAlya nAgakesarapriyaGguM aSTasahasraM juhuyAt | mAsAbhya- ntareNa dravyaM labhati vaikaGkatasamidhAnAM dadhimadhughRtAktAnAM palAzakASTairagniM prajvAlya juhuyAt | suvarNasahasraM labhati | udumbarakASThairagniM prajvAlya vArSikasamidhAnAM dadhimadhughRtAktAnAM zatasahasraM juhuyAt | zatasahasrAbhimantritaM kRtvA haste baddhvA yuddhe’parAjito bhavati | zirasi baddhenAdRzyo bhavati | kRSNapaJcamyAM nadIM gatvA zvetapuSpANAM aSTasahasraM pravAhayet | yAvadaSTAzItidInAra- sahasraM labhate | kundurukasyApyeSa karma: bilvasyApyeSa karma | bhogAMzca dadAti | kRSNapaJcamyAM paTasyAgrata: ahorAtroSitena zuklanantake gorocanAM sthApya tAvajjaped yAvat trividhA siddhi: | pAdapracArike saptavarSasahasrANi jIvati | jvalite kalpasthAyI bhavati | sarvarogacikitsanam | mRttikayA bandhanamokSaNaM maNDalabandha: | padmAnAM paTasyAgrata: aSTasahasraM juhuyAt trisaMdhyaM divasAni sapta | nidhAnaM pazyati | paTasyAgrata: dadhimadhughRtAktAnAM zatapuSpANAM zatasahasraM juhuyAt | viSayaM labhati | ghRtAhutInAM zatasahasraM juhuyAt | paJcagrAmAM labhati | arkapuSpANaM aSTasahasraM juhuyAt | rUpakasahasraM labhati | japyamAnasya sarvaM prayacchati varjayitvA kAmopasaM- hitam | kRSNacaturdazyAM rAtroSita: rAtrau AryamaJjuzriyasyAgrata: nirmAlyadadhimadhughRtAktAnAM dazasahasrANi juhuyAt | mahatIM zriyaM labhate | bodhivRkSasyAdhastAd bodhivRkSasamidhAnAmaSTasahasraM juhuyAt | rUpakasahasraM labhate | jAtIpuSpANAmaSTasahasraM juhuyAt trisaMdhyaM saptarAtram | suvarNasahasraM labhate | ete karma trirAtroSitena bodhivRkSasyAdhastAt kSIrasamidbhi agniM prajvAlya guggulugulikAnAM karpAsAsthipramANAnAM aSTasahasraM juhuyAt | dInArasahasraM labhati | akSirogajvaragulmaziro- gRdhrasInAM parijapya dAtavyam | vRkavyAghramahiSadvIpahastirikSacorasarpapizAcabhUtabrahmarAkSasAnAM jalacarANAM sarvabhayopadravebhya: anenaiva rakSA kartavyA | padmasaraM gatvA padmAnAM lakSaM nivedayet | sAmAnyarAjyaM labhati | kRtapurazcaraNa: mana:zilAM gRhya mAnuSakSIreNa piSayitvA sahasrasaMpAtAhutiM kRtvA poSadhika: paJcagulikAM kRtvA agarumaye samudgake prakSipya zvetasiddhArthakasahitAnAM candragrahe sUryagrahe vA balividhAnaM kRtvA paTasyAgrata: samudgake sthApya tAvajjapet, yAvat sarSapA ciTi- ciTAyanti | tadA sarvasattvavazIkaraNaM karoti | yadi dhUmAyati sarvAntardhAnikAnAM rAjA bhavati | anantakalpaM jIvati | atha prajvalati, tadA devakumAra: uditAdityasamaprabha: mahAkalpasthAyI vidyAdhararAjA bhavati | rocanaharitAlAdIni etenaiva vidhAnena sAdhayitavyAni | sarveSAM trividhA siddhi: | zAntiM kartukAmena yAjJikai: samidbhiragniM prajvAlya paramAnnamaSTasahasraM juhuyAt trirAtram | zAntirbhavati | Atmana: parasya vA saptarAtreNa grAmasya nagarasyAnAvRSTau trimadhuraM juhuyAt | zaGkhadhvajAdIni abhimantrya karmaM kSapayati | saptAhena paJcAnantaryANi kSapayati | sarvakarmasamarthazca bhavati | vidyAbandha: sUtrakeNaikaviMzatijaptena granthi: kartavya: | sarSapairmaNDalabandha: | candragrahe sUrya- @557 grahe vA candanena maNDalakamupalipya ghRtamadhuAmalakIrasaM samabhAgAni tAmrabhAjane sthApya paryaGkaM baddhvA tAvajjaped yAvadUSmAyati | taM pItvA zrutidharo bhavati | poSadhiko vikAle udakaculakaM saptavArAM parijapya pAtavyam | yaM cintayitvA karoti, svapnAntare kathayati | zvetavacAM saptavArAM parijapya mukhe dantAntare prakSipya yaM yAcati taM labhate | uttaravAdI bhavati | yaM yameva bhAvaM manasi kRtvA japati taM tathAgatasya purata: puSpagandhAdIn dattvA dizAbaliM ca caturdizaM kSipet | tata: kuzapiNDakopaviSTa: aSTasahasraM japet | sarvAzAM paripUrayati | valmIka- mRttikayA siMhaM kRtvA gorocanayA samAlabhya paTasyAgrata: kRtapurazcaraNa: piNDakAM kRtvA sthApya lakSatrayaM japet | tatazcalati | calitamAtre ca siddho bhavati | tatkSaNAdeva mantraM japatA siMhamabhi- ruhyatavyam | AkuJcitakuNDalakeza: dviraSTavarSAkRtiM AtmaSoDazama: utpatati | sarvavidyAdharANAM Agamya brahmAyuSya: | mRtazca deveSUpapadyate | dRSTvA zrutvA parasainyaM staMbhayati | sarvavrIhigandhodaka- kalazaM paripUrNaM kalazaM AmrapallavamukhapracchAditaM kRtvA aSTasahasrAbhimantritena vinAyakaM snApa- yet | kSipraM muJcati | gurviNIM snApayet | sukhena prasUyati | bAlakaM snApayet | sarvagrahairvimukto bhavati | anenAbhiSekeNa vA parimukto bhavati | sAdhanasamazca bhavati | mahAsAmantavazIkaraNe paTasyAgrata: arkasamidhAnAM dadhimadhughRtAktAnAmaSTasahasraM juhuyAt saptarAtraM trisaMdhyam | saparivAro vazIbhavati | rAjakanyAyai priyaGgukusumAnAM aSTasahasraM juhuyAt saptAhA yasya dIyate | piNyAkASTasahasraM juhuyAt trisaMdhyaM saptarAtram | purasthaM vazamAnayati | kRtapurazcaraNa: sadhAtuke caitye lakSaM japet bhikSAhAra: | tata: kRSNacaturdazyAM ekarAtroSita: paTasya yathAvibhavata: pUjAM kRtvA kRSNatilAnAM dadhimadhughRtAktAnAM aSTasahasraM juhuyAt | tata: prabhAte grAmaM labhate | dvAdaza | asiddhe karmaNi sahasrapiNDaM grAmaM labhate | kRtapurazcaraNa: nadItaTe pazcAbhimukhaM paTaM pratiSThApya udakasaktavAhAra: yathAvibhavata: pUjAM kRtvA ghRtapradIpAM ekaviMzati- pradIpAM prajvAlya bahi: sArvabhUtikAM baliM nivedya paryaMkopaviSTa: tAvajjaped yAvadaruNo devaputra Agacchati | taM varaM dadAti | vaTavRkSasyAdhastAd bhikSAhAro mAsatrayaM japet | tata: kRSNa- caturdazyAM gocarmamAtraM sthaNDilakamupalipya sarvarasikaM baliM nivedyam | bahi: sarvabhUtikaM baliM dattvA tata: kuzapiNDakopaviSTa: nirdhUmAGgAreSu guggulugulikAnAM badarAsthipramANAnAM aSTasahasraM juhuyAt | tata: paTavAsinI yakSiNI Agacchati | tasyA gandhodakenArgho deya: | sA vravIti- kiM karomIti | mAtA bhaginI sakhI eSAmekataM grAhyam | rasarasAyanaM dadAti | taM bhakSayitvA kalpAyurbhavati | yakSabalo bhavati | kRtapurazcaraNa: sadhAtuke caitye yathAvibhavata: pUjAM kRtvA tri:kAlasnAyI tRsaMdhyaM SaNmAsAM aparimito jApa: | bhikSAhAra: kSIrayAvakahAro vA | tata: sAdhanaM samArabhe | kRSNapakSe puSyanakSatre karavIrikAM mana:zilAM vIrakrayakrItAM gRhya paJcagavyena saMzodhya brAhmaNakanyAM vAmoSadhaM dattvA snAnAlaMkRtAM kRtvA pUrvAbhimukhe pravizya tithikaraNamuhurtena pISayet | anAmikAGgulyA viSamAM badarAsthipramANAM gulikAM kRtvA azvatthasamudgake prakSipya paTasyAgrata: sahasrasaMpAtAbhihutaM kRtvA saptarAtroSitaM ca ante zuklapakSe udArAM pUjAM kRtvA udAratarIM baliM @558 nivedya gandhapuSpadhUpArcitaM samudgakaM kRtvA caturbhirazvatthapatrai: sthApya tribhirAcchAdya hastenAvaSTabhya sarvabuddhabodhisattvAnAM namaskAraM kRtvA kuzapiNDakopaviSTa: tAvajjaped yAvad rasarasAyanAdIni dravyANi dadanti | punarapi nirgacchati | ardhaM ratnatrayopayogAya kAryam | atha tatraiva tiSThati | na vaiSNavacakrabhayaM bhavati | bhagavantaM maitreyaM pazyati | praNidhiM kRtvA praveSTavyam | sarvavAraNam | zucisthAne pAMsugRhaM sarSapasyopari kSipet | sarvavAraNaM kRtaM bhavati | atiyAtimicchati | vaktavyam-gacchasveti vastrakarNake mRNmayIM mudrAM kRtvA aSTasahasrAbhimantrya daSTakopari sthApayitvA AkarSayet | mRtako’pyuttiSThati | dravyANAM ca mana:zilAdInAM khaDgacakramusuNDyAdInAM paJcagavyena zodhayitvA sahasrasaMpAtAhutiM kRtvA anyatamaM dravyaM gRhya pUrNamAsyAM sAdhanamaNDalaM likhya vastropari dravyaM sthApya paryaGkopaviSTa: tAvajjaped yAvat siddhirbhavati | phalake yami- cchati dravyaM tasya tasya nAmaM likhya aSTasahasrAbhimantritaM kRtvA yatra nAgastiSThati tatra hrade kSeptavyA | tasya nAga: sarvaM saMpAdayati | saptAhena niyataM vastuM saMpAdayati | kUpe hrade vAbhilaSitavyaM nAmaM likhya dravyAdInAM phalake tathaiva hrade kSeptavyam | tata: puruSa udake nimajjayitavyam | sa tasmiM mahAntaM zabdaM zRNoti-amukasmin pradeze dravyAdikaM tiSThati | tato grahetavyam | nadIsaMtArakAdau dazaSu ca sabhAyAM rAjakule vA vivAde vA smartavyam | sarva- trAparAjito bhavati | yamicchati vazaM kartum, tasya mukhe AryamaJjuzriyaM dhyAtvA kiMcitsaMbhASaNaM kuryAt | acirAd vazo bhavati | udakaM bhAjane kRtvA AryamaJjuzriyaM dhyAyIta | tena pAnI- yenASTasahasrAbhimantritena daSTaM saMcintayet | nirviSo bhavati | tatroktena vidhAnena maNDalaM praviSTa: saMpUrNasya vRSasya apatitagomayaM gRhya haviSyAhAra: samaunI maNDalaM kRtvA tAvajjapet paurNamAsyAM Arabhya yAvat tRtIyamapi lakSaM japet | brahmacArI SaNmAsAM vratametaccaret | mAse- nAtra siddhi: | SaDbhirmAsai: kRtsnaM jagat pratyakSaM bhavati | zarIreNApi parAM siddhimavApnoti | samAsena sarvamantraM sAdhayati || mahAkalparAjAt AryamaJjuzrImUlakalpAt paJcapaJcAzattamo hemasAdhanapaTalavisara: parisara: parisamApta: || || parisamAptaM ca yathAlabdhamAryamaJjuzriyasya kalpamiti || * * * * * svasti zrirAjamaGgalakAvasthitena mArgazIrSazuklA + + + padAnakSatre siMhasthe’pi gurau maJjuzrIkalpaM samAptamiti | zrImUlaghoSavihArAdhipatinA zrIbo + + + madhyadezAd vinirgatena paNDitaravicandreNa likhitamiti | + + || zubhaM bhUyAt || @559 zlokasUcI [ saMkhyA pRSThasUcikA ] akaniSThastathA jyeSTha: 370 akaniSThAdyaM tathA lokA 459 akarmaM sarva karmeSu 84 akalyANamitramAgamya 505 akasmAt pazyate yo hi 164 akasmAt sarvato nityam 157 akasmAd vividhai: 435 akArAkhyo mahAtmAsau 510 akArAkhyo yati: 510 akArAntaM vibhaktArtham 199 akliSTacitto manasvI ca 116 akSaNAM varjayedaSTAm 516 akSaro’kSaramityAhu: 361 akSobhyaM pare vindyAt 203 akhinnamanasotkRSTo 184 agupte hyamantrayukte ca 430 agotrazcaiva kAlaM vai 256 agnidAhaM maholkam vA 110 agnidAhaM zilApAtam 435 agnirAhUya mantraistu 433 agnivarNaM sadA raktam 353 agnisaMsevanAdAghA 110 agnirhRdaye tato mantre 92 agrimaM sarvamudrANAm 291 aGgadezAzca pIDyante 215 aGgadezAM tathA vAcAm 257 aGgahInA tathA pUrvA 136 aGgulibhi: samantAd 399 aGguSThaparvamAtraM vA 420 aGguSThAgrau tu 377 aGguSThe nityamAzliSTe 288 aGguSThau cAnte mudrA bhavati 396 aGguSThau nizcalau 381 aGguSThau nyasya vai tatra 291 aGguSThau madhyata: 361 aGguSThaM te adha: kRtvA 287 acintya acintyArthinAm 267 acintyamantraviSaye 434 acintyA buddhadharmANAm 147 acintyA buddhadharmAstu 437 acintyaM te RddhiviSayam 461 acchaTAzatasaMghAtam 218 ajatAzatro: nRpate: 461 ajAtAkhyo nAmasau 473 ajApino’pi bhave 388 ajApI jApinazcApi 132 ajApI jApinasyApi 133 ajitAkhyaM maNDalanirdiSTam 416 ajitA devamityAhu: 414 ajitAyA tu 408 ajitAyAmAzu nirdiSTA 417 ajite’pi vikhyAtA 21 ajinaM kamalaJcaiva 105 ajIrNitau ubhAvapyetau 504 ajJAnatamasAvRto 206 ajJAnA bAlabhAvAdvA 83 ajJAnAvRtamUDhAstu 71 aJjaliM tu tato kRtvA 292 aTaTaM lokavikhyAtam 520 ata avIciparyantam 513 ata Urdhvantu devAnAm 147 ata UrdhvaM tathA 193 ata UrdhvaM pravakSyAmi 285 ata eva karmavAdinyo 208 ata eva japI tatra 63 ata eva jinendreNa 262 ata eva jinendraistu 253 ata eva pRthivIM bhuGkte 211 ata eva bhramante te 42 ata eva manuSyANAm 457 ata eva hi jinendraistu 207 atikaSTaM surA hyetam 172 atikAruNikA te’pi 470 atikRpaNA rAdramityAhu: 163 atikrAnte tadA kAle 500 atikrAnte tu tAruNye 211 @560 atikrUrA ninedustA: 188 atikrUrA yadA kSipram 192 atidIrgha tathA hrasvo 153 atimAnarata: zUra: 116 atItAnAgatA proktA: 509 atItAnAgatA sattvA 75 atItAnAgatairbuddhai: 122 atItAnAgataM jJAnam 125 ato jAtito bhraSTA 208 ato vyomne dite 70 ata: pareNa rAzInAm 147 ata: pareNa sarvatra 132 ata: pareNa somAkhyo 498 ata: paraM pravakSyAmi 79, 115, 119, 284, 295 ata: prasaGgena sarvedam 125 atyartha sevitA hyete 112 atyantaniSThe dharme’smiM^ 345 atra pUrvakRtaM karma 260 atra yakSagaNA: sarve 387 atrAntare ca ye jAtA: 118 atrAntare ca yo jAta: 208 atrAntare mahIpala 503 atrAntare sarva siddhAnAm 102 atha khalu bhagavAn 131 atha tA: kanyakA: kSipram 409 atha tumburu: sArthavAha: 417 atha te sarva bhUtA vai 404 atha brahmezvara: zrImAn 332 atha maJjurava: zrImAn 365 atha maJjuvara: zrImAn 403 atha vajradharAdhyakSo 404 atha vajradhara: zrImAn 430, 436 atha vajrapANi: zrImAn 403 atha zabdavidaM jJAnam 196 athottarAM dizAM pazyed 347 adIrghasUtrI tathA mAnI 67 adRzakAyasArUpyai: 343 adya me nirvRta: zAstA 464 adhamA ye tu mantrA 263 adharmiSThA tadA martyA 166 adharmiSThAstadA sattvA: 275 adharmiSThAM tadA nityAm 432 adharmiSThe tadAkAle 507 adhazca pazyatpAtAlam 347 adhazcaiva khaned yatnAt 90 adhazcaiva paTAnte tu 46 adhazcaiva samantAd vai 338 adhikAdadhikaM siddhi: 241 adhikA daza tare tasya 203 adhikaM sarvadharmANAm 123 adhibhUto yadA jantu: 121 adhunA kumAra 268 adhunA pravartitazcakru: 270 adhunA prAptavAM 497 adhunA prApto’smi 207 adhunA bodhayiSyAmi 187 adhunA zAkyamuddekSya: 400 adhRSya: sarvabhUtAnAm 35 adho atha gati: 484 adho mukhazca kurvIt 381 adho yAyAMtu nilayA: 87 adhyAtmavidyA caikitsyam 269 adhyeSayati taM baddhum 125 adhyeSaya mahAvIra 372 adhyeSTo hi sa: satvo 256 adhyeSya ca mahAvIram 426 adhvavAdavivAdeSu 308 anantajJAninAM sthAnam 204 anantalokadhAtusthA: 514 anantA kalpavistArA 409 anantA gataya: 514 anantA nRpatayo proktA 489 anantA bahavo khyAtA 490 anantA bhramate kSipram 187 anantA mahIpataya: 509 anantA vividhA karmA 104 anantAM narakabhUmyantAm 520 anantAM hyakSarAM viddhi 202 anantA: kathitAste’pi 513 ananta: sahito jJeya: 201 anayA mudrayA kuryAt 280 @561 anayA mudrA yukto 287 anavadyamakuJjaJca 40 anAkhyeyasvabhAvaM vai 176 anAthe patite klIbe 239 anAdinidhanaM zabdam 200 anAdimatisaMsAre 436 anAbhArasya manAlambyam 125 anAbhoge tathA siddhi: 84 anAbhogenaiva samyaG 344 anAmikA kuJcitAgram 281 anAmikA tarjanI caiva 361 anAvRSTi anAvRSTim 352 anAvRSTiM tathA vyAdhim 188 anAsvaraM sasvaraM jJeyam 346 anityadu:khatathAzUnya 446 anityA sarva saMskArA 451 anityaM du:khato zUnyam 72 anityaM du:khazUnyantu 459 animittaM tena STaM vai 129 aniruddho nAmato dhIman 464 aniruddho nAmato bhikSu: 456 anilaM nilakAzam 521 aniSTA tu bhave loke 155 anugrahArthaM tu sattvAnAm 222, 482 anujJAtAtha vai yUyam 409 anuttaraJca padaM zAntam 348 anuttaraM zabdamityAhu: 195 anupUrvamiha sthitA 333 anupUrveNa vidhinA 33 anupUrvaM matajJAnam 269 anubaddhA tadA devI 507 anubhUya ciraM saukhyam 470 anubhUya ciraM sakhyam 482 anubhoktA bhavenmadhyai: 118 anurAdhA jyeSThayo: 219 anurodhadRSTanakSatre 210 anullaGghyA hyete mudrA 325 anRpA: karmarAjAna: 513 anekamantrArthayuktAnAm 106 anekastambhasahasrANi 474 anekAkArarUpAstu 202, 347 anekAkArarUpaM vA 104 anekAkAravaropetA 349 anekAkAravarNAvA 94 anekA bhUpatayo 486 anena kArayet karma 282 anena baddhvA mantreNa 385 anena mudrayA yukta 314 anena vartmanA gacchan 122 anena vidhinA tam 79 anena vidhiyogena 268 anena vai sarvabuddhAnAm 391 anena sAdhyAstathA mantrA: 279 anenAvAhayenmantrAM 391 anenaiva tu kalpena 268 anelI karNasukhAm 403 antarA uccanIcaM syAt 213 antarA bhavasattvAzca 74 antime tu yuge 472 ante kaliyuge kAle 261 ante’Ggapati: tadaGgazca 509 ante ca zobhanA: sarve 145 ante takAravarge tu 199 andhAravAsinI 442 annaM sarveSu dattvAdyam 78 anyakarma pravRttAstu 105 anyathA niSphalaM vidyAt 171 anyavarNo prakRSTAstu 90 anyazca vardhate kSipram 355 anyAni tIrthasnAnAni 63 anye vA tatra 270 anye vA rahasi bhUbhAge 410 anyeSAM cAtmano 285 anyonyaphalA hyete 273 anyonyamizritau 391 anyonyarabhasAt kSobham 467 anyonyavairasaMsaktA 472 anyonyahatavidhvastA 169 anyonyAvartinIzcakSu: 68 anyonyaM bhUtale 151 anyonyaM vai surA 483 anyo vA vratino 215 @562 apadA bahupadA cApi 75 aparastatra bAlo vai 502 aparAjitA kRSNavarNA 420 aparAjitAkhyanAmata: 417 aparAjitAkhye tathA 410 aparAjitA tu devyA vai 416 aparAhNe tathA sUrye 211 aparAhNe yugAnte ca 215 apare kruddhacittA 255 apare paJca mahAmudrA 390 apare mudravarA zreSThA 389 aparo mantravaro hyeSa 379 aparaM karmamityAhu: 239 aparaM karmamevAsti 103 aparaM tu pravakSyAmi 349 aparaM mantramityAhu: 379 aparaM mudramityAhu: 280 apara: pravrajita: zreSTha: 510 apara: zAkyajo mukta: 456 aparyantaM yAva dhAtUnAm 121 apazcimA me tathA jAti: 452 apazcime gati: zAstu: 462 apazcime tu tadA janme 503 apahRtya hRtArthA ye 457 apApakarmasamArabdha: 98 apAmArgaM tathA juhuyAt 100 api kilbiSakArI 49 api kSiprataraM siddhim 49 apUtiM vakraM caiva 90 aprakAzyamabhAvaM tu 261 apramAdAt smRti 483 aprameya tadA proktA 334 aprasiddhA siddhamantrANAm 84 aprAkArazRGgAMzca 216 aprANyaGgasamutthaM vA 39 apsarAgaNasaMgItaM 459 aphalA: saphalAzcaiva 84 abandhyAste sadA 271 abandhyaM tasya siddhistu 264 abandhyaM sarvabhUtAnAm 123 abahi: sarvasiddhAnte 263 abjAke tu tatha #mantrA 156 abravId bodhisattvaM tu 274 abhayAgrakaropetau 185 abhAvasvabhAvato kAla: 201 abhAvAdAzrayAt 179 abhAvA mAnuSAvAsaM 190 abhAvena tu puSpANAm 294 abhASata bodhisattvArtha: 514 abhimukhaM jvalane sthApya 294 abhilApyA anabhilApya 267 abhivardhamAnajanmastu 503 abhiSikto dakSiNAtyena 495 abhiSicya tadA rAjyaM 496, 499 abhiSicyAtmato cintyA 343 abhiSekaM tu tenaiva 67 abhyantarasthaM tadA 333 abhyunnetA jayoSNISa 338 amanuSyaM rUpasaMpannam 86 amAtra saha vikhyAtA 201 amAnuSANAM nAmAnu- 323 amAnuSeNeva 484 amAnuSaM ca tadA cakre 159 amAnuSaM mAnuSaM vApi 122 amitAt sahasraguNitam 267 amitAyurjJAnarAjena 235 amitAyurnAma AsIt 235 amoghAsiddhimetAMsi 355 amoghaM darzanaM teSAM 466 amoghaM darzayet siddhiM 248 ambudhe antargatA kanyA 448 ayanenaiva te siddhim 340 araghaTTaghaTAkArakam 71 aridu:khasamAkrAntam 139 ariSTAM zobhanAM nityam 88 arINAM saMbhavasteSAm 214 arkAGgArakazcaiva 141 arjitaM ca tridhA 369 arjuna: siddhamantrastu 472 arthapratyayatAM zUnyAm 197 arthabhAgI tathA nityam 208 @563 arthAnarthA tathA nityam 382 ardharAtrakAle tu 216 ardharAtrasthite candre 132 ardharAtre tathA nityam 209 ardharAtre tathA yAme 152 ardharAtre tadA candro 133 ardharAtre tu madhyAhne 151 ardharAtre’tha madhyAhne 172 ardharAtre yadA jApa: 433 ardharAtre ruditvAsau 479 arbude sahyadeze ca 258 arhanto’pi mahAtmAna: 373 arhanta: tadA jyeSThA 220 arhanta: zrAvakA mahyam 452 alaGghyaM tasya vacanam 68 alpavIryAstu mantrA vai 509 avagacchantu bhavanto 188 avatArAsteSu kAle 255 avatIrNasya bhave 255 avadAto mahAsattvo 209 avadhau akhaNDau ca 118 avarSodakarmA krUram 156 avalokitacandrasya 323 avalokitanAthasya 428 avalokitamudrasya 391 avalokitena yatproktam 33 avalokitezo maJjuzrI: 262 avazAnAM ca vazamAneta 46 avazyaM kSudrakarmANi 107 avAsI paramabIbhatsa: 521 avikalpitadharmANAm 272 avidyAprabhavA: sarve 451 avIcigamanaM nRpate: 461 avIcirnAma taddhoraM 520 avIcirnAma vikhyAtaM 485, 597 avyaktavinivRttaM tu 264 avyaktaM ca sphuTAbhAsaM 181 avyaktaM vyaktahInaM tu 264 avyaGgya: sarvata: aGgai: 117 avyavacchedabuddhAnAm 68 avyastAM samastAM ca 99 avyAdhito na zaktiSTho 68 avyAdhyArtamavRddhaM ca 39 azaktA rakSayitum 434 azaktA sarvamantrA vai 184 aziSye cApyadhArmike 234 azItivarSakoTyAni 504 azItivarSANi jIveyu: 503 azItivarSANi saptaM ca 475 azubhaM varjayennityam 451 azeSajJAnaM tu buddhAnAm 122 azeSamantramuktistu 274 azeSAnmahAzeSam 267 azokakASThaM zAntyarthe 90 azokaM virajaM kSemam 139 azmagarbhabhayairdivyai: 337 azraddhasya manuSyasya 53 azrAddhaviparItAstu 42 azrAddhAM buddhadharmANAm 272 azrubinduM pramuJcaM vai 459 azliSTau varNata: zuddhau 117 azvattha’zvatthatvAm 453 azvarUpA tathAnekA 252 azvinI bharaNI caiva 217 azvinyazca bharaNyazca 135 azvinyA bharaNI caiva 208 azvinyA bharaNyA kRttikA 205 azvinyA yadi dRzyaraM 219 azvinyAM kRttikAnAM ca 156 azvinyAM calitA bhUmi: 159 azvinyeva yadA yukta: 169 aSTamI dvAdazI caiva 217 aSTamI saMprayuJjIta 278 aSTamaM ghoSanirdiSTa: 277 aSTamaM niSphalaM vidyA 191 aSTamaM yaSTinirdiSTA 276 aSTamIM caturdazIrAtrau 431 aSTaSaSTistathA kuryAt 277 aSTasaptatimaM mudrA 278 aSTahastapramANaM vA 411 aSTAGgasaliladhArAbhi: 343 aSTAdaza tathA baddham 301 @564 aSTAdazaM bhadrapIThaM tu 276 aSTAviMzastathA zUla: 277 asattvasaMkhyamityAhu: 122 asattvasaMkhyaM hyamAnuSyam 122 asahyaM sarvabhUtAnAm 248 asAdhite’pi karotyeSa 463 asAnnidhyaM kalpayenmudrAM 272 asiddho himAlayaM gacchet 204 asiddhaM siddhyate karma 260 asipatravanaM ghoraM 497 asurasya tadA dRSTi: 169 asurANAM tathA hetau 513 asurANAM bhaved vAcA 179 asurA: parAjitA devai: 165 asurairnirjitA devA 165 asaMkhyA gaNanA teSAm 454 asaMkhyAyA vidurmartyA 203 asaMkhyeyairmunimukhyai: 343 asaMkhyairjinavarai: 518 asaMjJino’pi sadA mantrai: 183 asaMyamI paradAreSu 210 astaMgate munivare 510 astaMgate munizcandre 123 astaM gate yathA nityam 208 astaM gato mahAvIra: 462 astaM yAte tadA bhAnau 132 astaM yAtena tenaiva 170 astaM yAto yadA 171 asthairyA bAlavattvAcca 502 asnAte prasupte ca 429 asmAkaM sattvamarthAya 383 asmiM kalpavare zreSThe 291 asya kalpaM samAsena 223 asya saMdarzanAnnAgA 360 asvarAn mahAsvarasthAnaM 267 ahamapyevaMvidham 416 ahitAnnivAraNArthAya 512 ahitAvahito siddhi: 260 ahito bhUtajantUnAm 260 aho Azcaryamidam 407 aho kaSTaM amanuSyeSu 467 ahorAtreNa vai zreyo 41 ahorAtroSito bhUtvA 89 ahaM tathA veSadhArI syAM 269 ahaM pratyekabuddhAnAm 323 ahaM vakSye pratyaham 383 AkAzagAmina: sarve 206 AkAza ceti yA 378 AkRSTA eva bhUtAnAM 361 AkRSTA mantribhirmantrai: 182 AkRSTA mantribhi: kSipraM 181 AkRSTAvaGgulitarjanyau 401 AkRSTA sarvadevAstu 483 AkRSTA sarvabhUtAstu 126 AkRSyante tathA mantrai: 184 AkRSya sarvamantrANAm 306 Akoza ciralAGguSTau 374 AkozAdaJjaliM kRtvA 280 AkozAmudbhavAveSTya 295 Akozena tato gacche 104 Akramya carate sattvAM 112 AkrAntaM jinavarairyattu 64 AgaccheyustadA sarve 184 AgatA iha sarve va 455 AgatA tatkSaNAta 465 AgatA bhUtale devAn 180 Agamya ca tadA 470 Acaret pUrvanirdiSTam 381 Acared grahakarmANi 141 Acared raudrakarmANi 108 AcAryagurumukhyAnAm 195 AcAryA tu yaM dRSTvA 284 AcAryo ziSyamevaM tu 68 AcArya: susaMrabdha: 98 AjahAra tadA vANiM 519 AjIve zuddhitAM yAti 175 AjIvaM hi phalaM yukto 175 AjJapto maJjughoSeNa 23 AjJApaya mahAvIra 407 AjJApratIcchate yakSA: 474 AjJAM me bodhisattvena 491 AtAmra nakhasusnigdha: 117 @565 AtAmre’staMgate bhAnau 118 Aturo mucyate rogAn 516 AtmanA zreyasArthaM tu 487 Adityacandrau tada 317 AdityadarzanAjjAta: 118 AdityanAmA vaizyastu 490 AdityabhASitA ye 252 AdityamaNDale nADI 355 AdityavasavendrANAM 354 AdityAGgAraka: krUrA: 118 AdityodayakAle tu 118 Adityo yadi dRzyeta 140 Adibuddhai: purA tatra 453 Adimadbhi: purA buddhai: 332, 458 Adimukhyo tadA dhyAno 80 Adau tAva grahai: krUrai: 168 Adau tAvacchucau deze 302 Adau tAvat kare 279 Adau tAvat paTo divye 96 Adau tAvad bhavet 149 Adau dhyAyIta mahAvIram 342 Adau baddhvA japenmantra 387 Adau sarvatathAcihnaM 332 Adya udyuktacittazca 141 Adye madhye tathAnte ca 509 AdyaM triratnagamanam 265 AdyaM nRpavaraM vakSye 491 AdhArAJjaliyogena 293 AdhAraM jJeyamityAhu: 198 AnayAmAsa taM 484 AbrahmastambaparyantaM 483 AbhavAgrAcca 373 AmukhA mantribhiste ca 512 AmRzeta tato vaktram 73 AmRzya taM japenmantrI 105 AyasIM ca tadA droNI 463 AyurArogyasaubhikSaM 216 ArakSaNArthaM saddharmAn 454 ArabdhamArabhet karma 84 ArabhadhvaM paraM vIryam 139 Arabhet sarvakarmANi 94 ArAdhya mantraM yakSsya 474 ArurukSa purAgraM vai 132 Arau tAvacchucau deze 370 ArtasvaraM ca krandeyu: 484 ArtA bhItA: tataste vai 427 ArtA bibheti sarvatra 433 ArdrA punarvasuzcaiva 159 ArdrAyAM punarvasuzcaiva 169 AryANAmarhatAM loka 366 AryANAM yAni cihnAni 184 AryA ye ca mantrA vai 448 Aryo me mahAprAjJa: 469 Alayeddhatano vartmA 348 Alasyo mithunasaMyogI 260 Alikhet sarvato mantrI 418 Alikhet sarvadevAnAm 367 AlikhennityayuktAtmA 98 AlikhenmaNDalAdInAm 142 AlikhenmaNDalaM dhImAM 412 Alikhya maNDale hyatra 417 AlekhyAmantra tatrasthaM 147 AlokahInA sattvA vai 467 Avartayanti bhUtAnAm 273 AviSTAnAM tathA liGgA 181 AviSTAnAM yadA martyA 180 AviSTAstu tato martyA 255 AviSTo krUriNo sarvo 185 AzAsyaM bhuvi tAM martyA 341 Azu nazyanti bhUtA 394 Azusiddhi kriyA 414 AzusiddhirdhruvA 54 AzrayAya na dharmANAm 313 AzleSAyAM calate 159 AzleSAyAM tathA karma 134 ASADhAvubhau bhAdrapadau 131 ASADhe uttare aMze 211 ASADhau tau zubha 205 Asane zayane snAne 295 AsanaM munivarai hyukto 284 AsanaM zayanaM cApi 110 AsanaM zayanaM yAnam 415 @566 AsurA mantramukhyAstu 252 AsurIbhi: samAsakto 89 AhArapAnalubdhAnAM 206 AhArasthitisattvAnAm 74 AhArArthina: kecit 347 AhUyante nigRhyante 373 Ahvayati nityaM mantrajJo 92 Ahvayet tatkSaNAnmantrI 186 AhvAnayati devAnAm 288 ikArasahito yo varNa: 203 iGgitAkAratattvajJai: 69 iGgitaM zakunamityAhu: 269 icchayA mocayet 355 itarAn laukikAn 186 itare niyataM proktaM 334 itaraM cApi na pazyante 341 itihAsapurAvRttam 261 ityahaM patito bhUmau 460 ityAha bhagavAM buddho 365 ityuktA vajradhRk zrImAM 409 ityuktaM yugAnte hitam 247 ityukta: kumAro vai 461 ityuktvA muninAM mukhya: 296 ityuktvA munibhi: 75 ityuktvA munivaro hya- 248 ityuvAca mahAbhAgA 345 ityuvAca mahIdharo 342 ityUrdhvamadha: sarvadig 343 ityetA paJca mahAmudrA 394 ityetAmaSTamudrAsu 324 ityetA: sapta yakSiNya: 445 ityete kSatriyA proktA 473 ityete ca mahAmudrA 396 ityete cASTamudrA vai 396 ityete dvijAtaya: 513 ityete nRpataya: sarve 490 ityete lokavikhyAtA 473 ityevamAdayo dhyAnA 80 ityevamAdaya: proktA 486 ityevamuktvA tata: 449 ityevamuktvA tu nRpo 460 ityevamuktvA mahAvIro 461 ityevamuktvA muniprakhye 75 ityeSA trividhA siddhi 92 idaM tanmantramukhyaM vai 236 idaM dhyAnavaraM mukhyam 354 idaM bho bhadramukhA: 131 idaM mudrottamaM mantram 381 idaM sUtraM dhAraNAt puNyaM 516 indIvarakaraM vAme 350 induvAraM tathA vidyAt 135 iyaM mudrA mahAmudrA 386 iyaM vasumatI kRtsnA 400 iSi skhalitagatAcArA 430 iSTaM iSTaphalAyattam 319 iSTAM viziSTAM saMpattim 472 iha kalpavare mUle 361 iha maJjurave kalpe 356 ihaiva janmani sattvA 339 ihaiva janme nidhyanti 261 IpsitamantraprasAdhayi 127 IpsitAM sAdhayedarthAM 133 Ipsitebhyo’pi pradA 69 IzAnamAtarairloka-193 IzAnasya saviSNurvA 434 IzAno bhUtapatizcaiva 347 IzvarAdyantarbhUtA vai 380 Izvara: sarvalokAnAM 379 IzvarA: prabhava: sarve 155 ISacca calitA bhUmi: 160 ISat pramANaM na doSo 171 ISat saMkucitAgraM tu 292 ISanmUlato hastau 293 ISa smitamukho bhUtvA 274 ISicchuSiro samantAt 371 ISit pracoditA hyeSA 282 ISit saMkocyavat kRtvA 390 ISid bhrukuTino devyA 420 ISid vimalagate hrasvam 338 ISismitamukhA devA: 185 ISismitamukho devo 346 ISismitamukho dhIra 364 @567 ISismitamukhaM vIram 97 ukto lokanAthaistu 201 uccadRSTi yadA buddhe 370 ucchritottamaGguSThau 289 ucchritaM tu puna: kRtvA 289 ujjayanyAM tathA caNDa: 473 ujjahAra tato’cintyam 104 uDaye vA rahasi cchanne 82 utkRSTakarmaprayuktA 116 uttamaM tu sadA bodhim 348 uttamAt parato buddhAm 268 uttamAdhamamadhyeSu 114 uttamA dhruvakarmasu 114 uttamA kusamAdya: 514 uttame uttamaM kuryAt 40 uttame madhyamAsiddhi: 334 uttamairnAdhamA: sAdhyA: 475 uttarato bhAge himavantam 204 uttarAparapUrvaistu 509 uttarApazcimAbhAge 192 uttarAphalgunIsaMjJA 210 uttarAyAM yadA yukta 171 uttarAsaMjJinaM kuryAt 97 uttarASADhameva syAt 211 uttareNa tu yo rAvo 191 uttareNa bhaved ghorA 189 uttare pUrvayormadhye 192 uttare yakSayonyAdIn 87 uttiSTha cakravartirvA 93 uttiSThamatha rAjyaM vai 481 uttiSThasiddhijyeSThA tu 40 uttIrya tasmAjjalaughAttu 81 utthAtu bhagavAM kSipram 456 utthAya tato rAjA 469 utthitAGguSTamadhyasthau 395 utthitAM nAbhisaMkocya 286 utpattidhyAnadAnAzrave 340 utpattai: sarvabuddhAnAM 153 utpalaM tu gatAmudra: 366 utpalaM tu tato baddhvA 286 utpAtAM bahuvidhAM dRSTvA 352 utpAdya saugatIM zuddhAm 518 udakaughairUhyamAnaM 109 udaGmukhe zAntikam 380 udaGmukha: zAnti 380 udayana: kSatriyazreSTha: 473 udayante tathA nityam 119 udayante tathA bhAnau 133 udayantaM tadA kecit 162 udayantaM yadAditye 216 udaya: jihnuno hyante 486 udAttAnudAttAzcaiva 200 uditA[di]tyasaGkAzam 99 udIcyapratIcyamadhyau 503 udIrayet kalpasaMkSepam 27 udgIrNe tathA yukti: 425 udhRtAGguSThakau nityam 293 udbhUti: sarvamantrANAm 273 udyantamivArkaM vai 186 udyAnavividhairvApyai: 506 udvIkSya bahudhA tatra 463 udvejayati bhUtAni 83 upakAraM mayA teSu 457 upaghAtaM parasattvasya 154 upadezAttu vidvAMsa: 375 upapattivazAnnityam 206 upariSTAcchailarAjasya 97 upariSTAt teSu vai 287 upadizya tatastatra 69 upasaMkramya taM vipram 462 upaspRzya tato jApI 82 upAyakauzalyasatvAnAm 248 upAyaM sattvAnAM agre 140 upAspRzya jale zuddhi 81 upekSaM smRtiparizuddhim 345 ubhayasthaM tadA kuryAt 93 ubhAbhyAmapi bhraSTo’haM 460 ubhAvuttarapUrvakau 214 ubhau aGguSThamAtrasya 292 ubhau aSADhau tadA kAle 170 ubhau karau tathA yuktau 280 ubhau karau samAzlipya 282 @568 ubhau ca hastau prakSAlyau 371 ubhau tarjanisaMzliSTau 291 ubhau tarjanyatAkAra: 398 ubhau tarjanyatAM cordhvau 391 ubhau tarjanyAkArata: 398 ubhau nakSatra sarvatra 160 ubhau phalgunanakSatrai 159 ubhau bhadrapadau zreSThau 134 ubhau saMpuTau kRtvA 286 ubhau hastau tathonmizra 283 ubhau hastau nivRNNIyAt 295 ubhau hastau puTIkRtvA 296 ubhau hastau puna: kRtvA 292, 293 ubhau hastau yadAGguSThau 297 ubhau hastau samAyuktau 290, 291, 297 ubhau hastau samAyojya 387 ubhau hastau samAzliSya 390 uragA vikRtabIbhatsA 151 ulika: zaGkhapAlazca 350 ulkanirghAtabhUkampam 216 ulkApAtamahAnto vai 153 ulkApAtasame kAle 158, 160 ulkApAte yadA lokA 156 ulkino bahudhAkArA 153 ulkina: prapatate yuddhAt 152 uvAca bodhisattvo vai 436 uvAca madhurAM vANIM 384 uvAca vadatAM zreSTham 332 uSasame ca tadA vavre 200 uSNISakRtarakSA vai 330 uSNISaprabhAM sarvalocanAm 449 uSNISaprabhRtaya: sarve 475 uSNISamudrA hitA loke 393 uSNISamudrairAkRSTa: 256 uSNISarAjJAM sarvatra 251 uSNISA iti vikhyAtA 390 uSNISAdhipati: 378 uSNISaM ca zirovaktre 391 uSNISaM lokanAthAnAm 278 UkArasahito nityam 378 UnaSaSTistathA jJeyA 277 UrdhvakezaM sajAlaM vai 431 UrdhvadRSTigatA devA 183 UrdhvapAdA vikRtAkhyA 183 UrdhvamAzritya gatA 398 Urdhve uttamA siddhi: 86 UrdhvaM vighnanAzaM tu 380 RjikSu sarvato lokAM 197 Rddhimanto mahAvIryA 134 RddhivikriDanArthA 378 RddhivikriDitaM jyoti 343 RSayo ye ca vai 344 RSiNA kathitA hyete 182 RSibhirjinasutaizcaiva 193 RSibhirveSa: purA 206 RSibhi: pUjitA yUyaM 408 RSizApAbhibhUtastu 489 RSINAM tu kAmarUpI 257 eka eva bhavet teSAm 399 eka eva bhavenmantra: 378 eka eva bhavenmArga: 451 ekadvika varNaM 264 ekadvikasamAyuktA 333 ekadvikasaMjJA so 201 ekapakSe yadA rAhu: 218 ekamantrastu yuktistha: 271 ekaliGge tathA prAnte 63 ekaliGgaM dviviMzaM 271 ekavarNakai: samantrai: 282 ekavRkSazmazAnAM ca 183 ekavRkSe tathAliGge 434 ekavRkSe zubhe ramye 409 ekaza: zrImato khyAtA 162 ekazca agraziSyo me 471 ekaSaSTistata: padma: 277 ekasUcikamityeva 396 ekasaMkhyaprabhRtyAdi 266 ekasthAvara deze ca 90 ekAkinastadA sattvA 518 ekAkSaraprabhRtyAdi 334 ekAkSarasya vIrasya 301 ekAdazI bhavet kuntA 384 @569 ekAdazaM tu saMbuddhA 276 ekAnte chorayitvA tu 77 eNeyajaGgha: susaMpanna 117 etaccaturvidhAM mAlAM 88 etat kathitaM sarvaM tri 50 etat karkaTako rAzi: 209 etat kalpavaraM 268 etatkalpAdhipe sUtre 297 etat kumAra tubhyaM vai 275 etatkRtvA tadA vAcyam 332 etat krodhavare khyAtaM 429 etat kSaNena yatkiJcit 256 etat tat trizikhaM 279 etattu dharmacakraM vai 291 etatpaTavidhAnaM tu 46 etat pramANakarmANi 434 etatpramANamAlAM tu 88 etatpramANaM tu kalpasya 273 etat zanizcarakSetram 135, 211 etat sArvajJavacanam 122 etat sarvaM devAnAM 301 etat sarvaM purA khyAtam 332 etat sarvaM purA proktam 332 etat saMkSepato hyuktam 82 etadagryamayaM loke 340 etadAvAhanaM mudraM 294 etadAviSTacihnaM tu 259 etadgaNitaM jJAnam 171 etadgrahamukhyena 211 etadbhAno: sadA kSetram 135 etad bhArgave vidyAt 135 etanmaNDalavidhAnaM 32 etattanmadhyamakaM proktaM 49 etanmayUrAsanaM proktaM 284 etanmahArNavaM du:zoSaM 71 etanmudravaraM zreSThaM 290, 292 etanmudrAmataM proktaM 296 etanme saMzayo jAta: 274 etallokottaraM zIlaM 339 etA eva pradezinyA 295 etAni sthAnAnyuktAni 91 etA paJca mahAmudrA 374, 389 etA mudrAvarA: 313 etA mudrAstu kathitA 293 ete kalyANamitrA vai 261 ete ketavo dRSTA 164 ete cAnye ca dezA vai 62 ete cAnye ca bahava: 472, 476 ete cAnye mahAnAgA 352 ete dUtagaNA: krodhA: 428 ete paJcamahamudrA 374, 391 ete mudrAvarA hyagrA 399 ete mudrA mahApuNyA 397 ete mudrA mahAmudrA 296, 389, 392 ete mudrA sadA mantrai: 398 eteSAnAM ca buddhAnAm 390 eteSAmanyataraM buddhaM 284 eteSAM kvacit kiJcit 120 eteSAM tArakA zreSThA 210 eteSAM mantrasidhyartham 141 eteSAM muNDakAnAM tu 502 eteSAM mUlamAdAya 425 eteSu cittaM dhImAM 338 eteSveva hi sarvatra 133 ete hyabjakule mantrA 428 etaizca bhASitA kalpA 448 etaizcAnyai: pradezaistu 69 etaistriprakAraistu 339 etai: sarvaistu sarvANi 296 eraNDamUlaM yavakSAraM 435 elapatro’tha nAgendra: 350 evamamoghaM mantrANAm 261 evamaSTazataM proktaM 302 evamAdyAM anekAMzca 155 evamAdyAM sadA nityam 218 evamAdyA: prayogAstu 217 evamAlApina: sarve 465 evamAha tadA sarve 458 evamuktastu cIreNa 342 evamuktastu dhIreNa 342 evamuktastu bhagavatA 400 evamuktastu maJjuzrI: 297 @570 evamuktastu maJjuzrI: 297 evamuktastu vIreNa 373 evamuktastu vIro vai 407 evamuktastu saMbuddho 297 evamuktasya mantrasya 344 evamukta: maghavAM 518 evamuktAstu te sarve 458 evamuktAstu devA vai 426 evamuktA: surA: sarve 342 evamukte tadA zrImAM 225 evamukte tu mantreza: 408 evamuktvA tu maJjuzrI: 384 evamuktvA tu sugataM 365 evamevAdyaprayogena 340 evaM ca muragai: sarvai: 351 evaM ca vadate vAcAm 83 evaM cintayitvA tu 468 evaM janmasahasrANi 497 evaM taraGgavad bhinnam 340 evaM daSTamadaSTAnAM 351 evaM narAdhipeSu sarveSu 468 evaM pazcimato jJeyam 347 evaMprakArA anekAzca 221 evaMprakArANyanekAni 106 evaMprakArA ye svapnA 109 evaMprakArA vividhA vA 110 evaMprakArA hyanekA 166, 182, 193 evaMprakArA hyanekAMzca 465 evaMprakArA: kathitA: 506 evaMprakArai: sarvatra 355 evaM pravRtto mantrajJo- 73 evaM bahuvidhAkAro 482 evaM bahuvidhaM mattvA 493 evaM mantraprayogaistu 99 evaM mantrasiddhistu 72 evaM mantrI sadA grAmaM 71 evaM maharddhikA dharmAtmA 474 evaM yukta: sadA yogI 343 evaM viditvA mahAtmAsau 475 evaM vaivasvatAM lokAM 347 evaM samanvAhRtaM vA 458 evaM sarvaM tadAlikhya 333 evaM sidhyanti mantrA vai 53 evaM saMjJA surazreSThA: 513 evaM hyacintiyA buddhA 498 eSa uSNISamudrA 295 eSa ekAkSaro mantra 100 eSa eva bhavecchAstA 464 eSa kalpo mayA prokta: 224 eSa kAlakramo yoge 186 eSa jAtakamadhyAhNe 209 eSa te suvarNamAkhyAta: 364 eSa devo mahAtmA 361 eSa dharma: samAsena 451, 514 eSa prayoga: samAsena 355 eSa bhagavAM sarvajJa 223 eSa maJjuvara zreSTha 381 eSa maJjuzriyA kalpe 296 eSa mantravaro hyagra 379 eSa mantrezvaro deva 363 eSa mantro mayA prokta: 23 eSa mantro mahAkrodha: 449 eSa mantro mahAbrahmA 23 eSa mantro mahAmantra: 362, 449 eSa mantro mahAvIrya: 24 eSa mArga: samAkhyAta: 41 eSa mudragaNo hyukta: 368 eSa mudra mahAmudrA 382 eSa mudravara: kSipraM 285 eSa mudravara: prokta: 282 eSa mudravara: zreSTha: 390 eSa mudrAgaNajyeSTha: 384 eSa mudrAgaNa: zreSTha: 383 eSa mudrA mahApuNyA 376 eSa mudrA mahAmudrA 387 eSa mudrA mahArakSA 282 eSa mudrAvara: zreSTha: 386 eSa mudrA hitA 389 eSa mudro mahAmudro 366 eSa rakSArtha sattvAnAM 115 eSa vRkSo mahAmudro 366 eSa zatrugaNa: prokto 386 @571 eSa saMkSepato mantra: 223 eSa saMkSepato hyukta: 417 eSa yoga: samAsena 349 eSA te sarvamantrANAm 294 eSA bodhisattvasya 280 eSAmabhAve kASThAnAm 101 eSA mudravarA khyAtA 290 eSA mudravarA divyA 397 eSA mudravarA proktA 289 eSA mudravarA zreSThA 288 eSA mudravarA hyuktA 294 eSA mudrA mahAmudrA 289 eSA mudrA varA 288 eSA munivarA magna 493 eSA vajrAlayA nAma 393 eSA vidyA mahAlakSmI 21 eSA vidyA mahAvidyA 21 eSA vidyA mahAvIryA 21 eSA sarvamudrANAM 398 eSA sarvazamanI 280 eSA sarvArthakarI mudrA 280 eSAM saMkSepato jAti 119 eSu jAtA bhavenmartyA 212 eSu jAtirbhavedrAtrau 212 eSu jAto mahAtyAgI 209 eSonmeSa nimeSazca 218 eSa: mantra: samAsena 22 airAvato hastInAm 514 oDrapuSpasamAkAraM 164 oMkArAye mantrA 265 auDrI vAcA bhavennityam 257 autsuko sarvamantreSu 42 audArikamAkAraka 74 kaTisUtraM tathA vastram 104 kaTutailaviSaM caiva 433 kaTvamlaM sarvakhAdyAnAM 111 kathamatya mahAtejA 225 kathayanti bhavAGgAnAM 378 kathayanti yathAtathyaM 341 kathayanti yathAnyAyaM 373 kathayanti yathAbhUtam 373 kathayAmAsa saMbuddha: 342 kathitA kathayiSyanti 412 kathitA kevalaM jJAne 205 kathitA mantrasiddhyarthe 514 kathitA munivarai: sarvai: 142 kathitA lokanAthaistu 281 kathitA: kathamiSyanti 378 kathitaM kathayiSyanti 426 kathitaM mantrarUpeNaNa 307 kathitaM mantribhirnityaM 415 kathitaM mAnuSaM vAnyaM 189 kathitaM zabdanirdeze 199 kathitaM zabdavijJAnam 203 kathita: kAlabhedazca 133 kathaM vai hyavikalpena 373 kanakamune: zikSAyAm 309 kanakAbhA citrAGgI 447 kandarpasya tathA rAjJo 475 kanyasAGgulibhi: sUcIM 295 kanyasAGgulivinyastA 374 kanyasAGguli saMyukta: 382 kanyasAM prasAryato nityaM 294 kanyase bhogavRddhistu 85 kanyasau sUcayennityaM 376 kanyasaM dAnajaM mukhyaM 339 kanyasaM zrAvake bodhi: 348 kanyAkartitasUtreNa 87 kanyArAzirbhave hyeSA 210 kanyArthI kArayet kSipraM 132 kapAlAsthizakRdduSTAM 410 kapAle mAnuSAsIne 431 kapilAbhAsato varNA 166 kapilAhvaye mahAnagare 62 kabandhA vividhAzcApi 149 karavAlakaranyasto 420 kariSyati tadA pUjAm 467 kariSyati tadA zrImAM 492 kariSyati na sandeha: 337, 492 kariSyathA sadA lokA 337 karuNArdreNa manasA 484 karuNAvazamAgatya 274 karoti aparAM karmAM 130 karoti karma vaicitryaM 284, 285 @572 karoti guNamAhAtmyaM 306 karoti trividhAkArAM 42 karoti vividhAkArAm 103 karoti vividhAM karmA 83,350,376,405 karoti sarvakarma vai 291 karoti sarvakarmA vA 286 karoti sarvasattvAnAM 123 karkaTarAzijAtastho 142 karkaTo rAzijAtasya 143 kartavyA mAnasI pUjA 340 kartavye maNDale buddhyA 337 kartavyo mantre siddhe’smin 68 karpUrAgarusaugandhyaM 344 karmakarmaphalaM sarvaM 125 karmakaM tu mana: proktaM 136 karma cintyA tathA citram 140 karmajaM kathitaM sarvam 143 karmajaM lokavaicitryam 142 karmapAzAnubaddhAstu 470 karmavaicitryamAhAtmyaM 240 karmasahetukaM vidyA 174 karmasiddhirbhavet tatra 158 karmasvakAnyanantAni 129 karmAkarma vinirmukto 128 karmA pApakA sarve 265 karmA prabhUtamartha datvA 105 kalaviGkarutA ghoSA 403 kalaviGkaruto dhImAn 126 kalazAzcaiva raktAbhAM 415 kalazaM SaTtriMzati 277 kalazaM chatraM tathA 333 kaliGgA kosalAzcaiva 158 kalevarasya jApyatvA 75 kalpairyasya pramANaM tu 225 kalyANamitra Aryo me 469 kalyANamitramAgamya 473,504 kazmalA kathitA sarve 182 kazmalA vikRtarUpAzca 477 kazmIre sindhudeze ca 251 kAJcanaM rAjataM tAmraM 474 kAntakAmA: sadA kuryAt 132 kAmadhAtvezvarA khyAtA 362 kAmadhAtezvarA ye tu 257 kAmanadyAM sahatRSNAM 348 kAmarUpakalAkhyA hi 491 kAmarUpe tathA deze 63 kAmiko’suramartyAnAM 74 kArayennityamantrajJo 285 kAritaM yairvidhirmuktA 274 kArtikeyasya ye mantrA 491 kArtikeyo’tha maJjuzrI: 251 kArtikeyo’tha vikhyAta: 385 kAlacArI mahAtmAsau 488 kAlamArakuru: raudro 118 kAlavyavasthAnurUpeNa 472 kAlAkAlaM tadA mArya: 120 kAlaM kathitaM jJeyaM 171 kAverI sarasvatI caiva 62 kAzipUryA tato nityaM 251 kAzyapo nAma nAmena 75 kiJcitkAryA azeSAstu 361 kinnarANAM drumo khyAta: 513 kinnarA marugandharvA 347 kiM kartavyamiti vAkyam 518 kiMcidunmIlitAkSaM 411 kiM tu mantropadezena 63 kiM punarmAnuSe loke 268 kiM puna: zuddhavRttitvAt 47 kIrtitA puSpalakSmIkaM 161 kukSimAtra pramANaM tu 74 kuJjaraM zuklarUpaM vA 109 kuTajArjunaMjambUkaM 419 kuNapaM kSAranadI grAhya 520 kuNDalAkArasaMzliSTau 387 kuta evaMvidhA bhogA 27 kuta: sidhyanti mantrA vai 72 kutra vA tiSThate bhagavAM 458 kutra vA yAsyate kSipraM 462 kumAra tvadIya mantrANAM 115 kumArarUpAstu mantrA 477 kumArarUpiNaM bAlaM 89 kumArasyeha mAtAdevI 45 @573 kumAreNa tu ye proktA: 507 kumAro gItavAM hyAsIt 511 kumAraM vAlizAkAraM 355 kumAraM vizvakarmANam 518 kumAra: sarvabhUtAnAm 123 kumbharAzisamAkhyeyA 146 kurute cAdhipatyaM vai 112 kuryAcchAntikakarmANi 132 kuryAcchiSyAn susaMpannAn 98 kuryAt kSiprataraM loke 281 kuryAt khakharAkAraM 286 kuryAt tatra mantrajJo 91 kuryAt tasya vido padmaM 338 kuryAt taM viparItaM tu 294 kuryAt trisUcikAkAraM 388 kuryAt pratimAM saumyAM 420 kuryAt pAvakakarmANi 91 kuryAt zatabhiSakkarma 134 kuryAt sarvakarmANi 93,147 kuryAt saMzleSite tatra 292 kuryAdagnikuNDe’smin 90 kuryAdAbhicAraM vai 419 kuryAddhomakarmANi 106 kuryAnmantrayuktena 100 kuryAnmudravaraM hyuktam 388 kuryu: sarvata: siddhi: 361 kurvanti samaye bhraSTA 351 kulamAtrA prasiddheyaM 202 kulAkhyaM teSu dRSTaM vai 253 kulIno dRDhazUrazca 72 kule saptamake proktA 323 kuzapiNDakRta: tatstha: 70 kuzapiNDe pallave caiva 380 kuzalai: kuzalakarmajJai: 121 kuzalo dInacittazca 521 kuzAgragrathikAM caiva 88 kuzAgrapure ramye 465 kuSThadu:khAbhibhUtastu 506 kUrcakairvarkikairmukto 432 kuSmANDai: mAtaraizcApi 408 kRtaghna: kRtamantrazca 143 kRtajApI vivekajJo 67 kRtarakSo sahAyaistu 87 kRtaseva: sadA mantre 98 kRtAJjalipuTo vIra: 365 kRtAntarUpasaMkAzaM 431 kRtAntarUpiNI 388 kRttikAsu yadA candra: 169 kRtyaM karmaphalaM caiva 84 kRtvAgnikuNDaM yatheSTaM 433 kRtvA tu vividhAM sUpAM 474 kRtvAtha hRdayoddeze 371 kRtvA dharmaphale yuktAm 454 kRtvA rAjyaM mahIpAlo 492 kRtvA rAjyaM varSANi 477 kRtsnamudrAgaNaM hyagraM 365 kRpA maitrI tathA prajJA 301 kRpAvakRSTahRdayo 404 kRmijantusamAkIrNA 410 kRmibhirbhakSamANastu 497 kRSNanAgo’tha sarvatra 350 kRSNapakSe tathA nityaM 156 kRSNabhAvaM samAzritya 220 kRSNavarNA vihaGgAstu 150 kRSNazuklAdayo 352 kRSNAbhaM tatra mudyantaM 353 kecit tiryaga: krUrA 162 kecit pate kSipraM 187 kecit prANoparodhikAM 193 kecidravyAgatai: martyai: 557 kecid viheTanArthAya 354 ketava: siddhakAyAnAM 164 keturiSTAtidhUmrANAM 119 kevalaM tu tadAbhyAsAt 478 kevalaM tu sadAcArA 142 kevalaM vacanaM buddhAnAM 122 kevalaM sattvavai neyA 240 kevalaM sarvasattvAnAM 123 kecit prANaharA: sadya: 158 kaumArabhittamakhilaM 22 ka: punaranyasattvaistu 384 kramata: kRmina: cihna: 508 @574 kravyAdA vividhAzcApi 518 kravyAdA yetarA mantrA 176 kravyAdAM mAtarAMzcaiva 120 kravyAdAM mAnuSAMzcApi 387 kravyAdairmAnuSaizcApi 385 kravyAdai: pUtanaizcaiva 435 kripI bhogI pramAdI ca 494 krimAnila asaMbhUte 96 kriyAkarmaguNA hyete 114 kriyAkarmaguNAM caiva 114 kriyAyogapramANaM tu 415 kriyArthasarvamarthatvAt 84 krIDate bAlastatra 500 krIDArakSavikurvArtham 509 krUrakarme bhavenmRtyo 212 krUraghorataro loke 216 krUranakSatrAM tithayo 147 krUrasattvai: yathA siddhA 318 krUraM krUrakarmAntaM 146 krUraM citrakaraM kuddhaM 431 krUrA azobhanArAvA 191 krUrAzcAkrUrakarmeSu 252 krUrAM krUratarAM caiva 82 krUrAM darzayed vAcAM 187 krodhanAstu tathA mantrA 508 krodharAjasya mantrasya 437 krodharAjasya yamAnta- 434 krodharAT kathitaM tantre 115 krodhamantrA tathA proktA 318 klizyante nazyate cApi 215 kliSTacittasya sarvatra 154 kvacid rAjyaM kvacid bhogAM 210 kSaNamAtre tathA sarva 144 kSaNamAtraM tadA tiSThet 185 kSaNena kurute sarvaM 265 kSaNena smRtamAtreNa 483 kSaNenaikena taM dezaM 474 kSipet puSpAJjaliM divyAm 339 kSiptacittA tathA jantu 111 kSiprakarmakarA khyAtA 290 kSiprakArI capalastu 505 kSiprakAryAnusAdhyartham 41 kSipramarthakaro dhImAM 146 kSipramarthakaro hyeSa 383 kSipramAhvayate vahni: 288 kSipra yojayamAnaM tu 460 kSipraM sAdhayate hyarthAn 112 kSipraM siddhitAM yAnti 344 kSINakarmAvazeSastu 481 kSIravRkSe yadA zreSTho 190 kSudrakarmANi sidhyante 41 kSudvyAdhipIDitA ye tu 75 kSubhitA: sAgarA: sarve 462 kSemo’haM nirjaraM zAntaM 269 kSemaMgamaM zivaM zAntaM 96 kSemaM lokanAthaM ca 284 kSemaM zivaM paraM sthAnaM 345 kSmAtalaM kampate krUraM 160 kSmApAlau ubhau tatra 491 khakharakazca mahAmudra: 366 khaDgina: sAdhakA loke 47 khadire plakSanyagrodhe 101 gaganasthA varNato yAtA 141 gaganasthA sarvato meghA 151 gaganasvabhAvAM dharmAkhyAM 313 gaGgAtIraparyantam 500 gaGgAtIre etasmiM 498 gaGgAdvAre tathA nityam 63 gaGgAyA uttare tIre 220 gaGgAsikatAprakhyAnAm 516 gaccha gaccha imam 469 gaccha tvaM zaraNaM 407 gacchAmo rAjagRhaM 468 gacchedrasAtalaM taistu 87 gacchedvidizaM tantrajJa: 133 gajagandhaM tathA loke 428 gaNazaGkarazcaiva 490 gatidezakriyAniSThaM 197 gatimAhAtmyaguNAM 461 gatimeva sadA mantrA 197 gatyarthavazyatAhetu 405 @575 gatvA taM tu vai dezaM 74 gatvAsau pazyate tatra 463 gadAkAraM tadA kuryAt 282 gandhaM caiva saMtyAjya 77 gamanAgamanayormRtyu: 152 gamanAgamanaM caiva 146 garuDadhvajaviSNozca 380 garuDanAdeti vikhyAtA 361 garuDA atha gandharvA 467 garuDAnAM tathA vAcA 181 garuDAnAM yathA hyedre 180 garuDA yakSagandharvA 181 garuDaM pakSirAjAnaM 352 garutmA bodhisattvastu 24 garbhAJjalyAstato nyasya 294 girigahvaradurgeSu 363 gItA vajrakule mantrA 319 gItaM RSivarairjJAnaM 156 guNavAM zIlasaMpanna: 481 guNaM dharmArthasaMyuktaM 114 gurulaghutathA madhyai: 263 guhAstatraiva kartavyA 160 guhyakendrasya yakSasya 427 guhyamAtrArthamudrA 372 gRdhrakUTe tathA zaile 62 gRhadvAraM yadA pazyaM 190 gRhItvA odanaM 470 gRhItvA tu tata: sarve 493 gRhItvA tu sutaM tasya 501 gRhItvAsau piNDapAtaM 470 gRhItvAsau puruSa: 488 gRhe tu dhArmike sattve 71 gRhaM tasya tadA gatvA 460 gRhNate mAnuSAM kecit 193 gRhNanti prANinAM kSipraM 183 gRhNanti bahudhA loke 183 gRhNante bAlinAM sattvAM 350 gRhya kRSNe nizA pakSe 431 gRhya tato rAtrau 431 gRhya tisraM tathA caikam 82 gRhya dhAtu dhare dhAtuM 474 gRhya nimbamayaM kASThaM 103 gRhyantaM dhAtukumbhaM 474 gRhya paTavaraM gacchet 432 gRhya sarva samAyuktaM 433 gRhyAriSTaphalaM patraM 433 gomayaM bhakSayet pakSI 190 goSThe mahApure cApi 69 gauDAnAmadhipati: 214 gauDAnAM ca pure zreSThe 505 gaurA: prAMzuvRttAzca 111 grathitA paGktiyuktAzca 264 grahamAtarakUSmANDai: 355,385,412 grahamukhye tadA jAto 144 grahAkhyazca kIrtyAkhya: 508 grahANAM caritaM sarvam 205 grahA rAzyarthanakSatra 148 grahe candre yadA bhAnau 173 grahe vA zucite proktA 162 grahairgrahavarai: khyAtai: 194 grahaizcApi sadA dRSTA 143 grahaizcApi supUjite 156 grahai: sitai: pItai: 147 grAmamadhyagatA hyete 188 grAmyasevI sadAdhyakSo 140 grIvA kambusadRzA 117 grISme sitavarNastu 172 grISme zarade caiva 171 ghaTaM nirIkSayAmAsa 483 ghaTaM vo iha 484 ghAtitau bAlamukhyau 496 ghAtyante sarvato nityaM 172 ghRNI kAruNiko dakSo 116 ghRNI dharmArthakovidvAM 496 ghorarUpiNI vikhyAtA 384 ghorarUpo mahAghoro 114 cakravarti tathAdyantAM 338 cakravartiryadAkAle 254 cakravartisamutpAde 475 cakravartistato rAjA 104 cakravartistadA khyAto 504 cakriNyo ye ca uSNISA 291 @576 caturasraM caturdvAraM 98 caturasraM cApi yatnena 90 caturasra: pratyekabuddhAnAM 317 caturthabhAge tathA rAtrau 152 caturthasaMvibhaktibhyAm 198 caturtha kathitA mantrA 199 caturthe tu mahAlAbhaM 191 caturthena bhaved vyAdhi: 193 caturthe rAtribhAge tu 70 caturdazaM khaGganirdiSTA 276 caturdazaM tu bhavecchaGkho 301 caturdhyAnaM sadA ceyaM 176 caturbhaginya iti vikhyAtA 22 caturmArakRtA ye ca 320 catu:pAdaM pAdArdhaM tu 264 catu:prakArAttathA vidyA 174 catu:praharo divasastu 218 catu:SaSTistathA jJeya: 277 catvArasya mahAbhUtA 121 catvAriMzatimityAhu: 277 catvAriMzati samAkhyAtA 288 catvAro grahavarA proktA 142 catvAro’pi mahAmudrA 301 catvAro’pi mahArAjA 179 catvAro matha paJcA 190 catvAro lokapAlastu 207 candanaM malayamityAhu: 418 candragrahe’tha rAtrau vA 425 candrabimbe yadAkAze 149 candrazukragururbudhai: 148 candrAbhAsaM ca nirbhAsa: 343 candre’smiM uditA mantrA 201 campakAbhAsamAbhAsaM 97 caritaM guNavistAraM 125 caritaM taM zubhaM citram 455 caryA bodhisattvAnAM 437 cala: kampa: tathA sveda: 448 cANakya iti vikhyAta: 479 catu: kumAryeti vikhyAtA 403 catu:kumAryo vidhi 395 caturthI tu bhavetsA tu 401 caturthI tu mahAmudrA 393 caturthI tu mahAmudrAm 387 caturthe varSazate prApte 482 caturdvAraM catu:koNaM 411 caturmantrasamopetaM 403 caturbhaginyeti 405 caturhastASTahastaM vA 410 cArupaTTArdhasaMvIta 99 cASA ca pakSiNA 188 citAmAdIpito 465 citAmAropite dehe 455,460 citAmAropitaM dehaM 463 citAmAropitaM vIra 459 cittaprahlAdanasaukhya 126 cittamantrasamAyukta: 335 citteneva tu tat 339 cittaM dadAti jantUnAM 252 citrAn kurute karmAn 85 cintAmaNayo mantrA 481 cintAmaNi ca ratnArtham 517 cintAmaNiratnamantra: 306 cintAmaNi: khakharakaM 324 cintAmanaso hyagrA 307 cirakAlAbhityityarthaM 75 cirakAlaM tu saMsArAt 261 ciramAlokya saMbuddham 461 cihnamAtraM tadA saMjJA 466 cIne caiva mahAcIne 251 cIvarairvividhaizcApi 516 cukuJcu viramutkozya 456 caittadehajaM tatra 464 caitye makuTabandhe tu 467 caiva pUjArthaM dadyu: 97 cyutastasmAd bhavenmartyo 104 cyutastasmin mahAkAle 102 cyuto’sau devalokesmi 502 cyuto’sau narapati: 472 chatradhvajapatAkAMzca 94 chatre vAmata: padmaM 366 chatraM zirasi mavidya 517 chandabhedo’rthagAndharva: 269 @577 chatraM sitaM patAkaM ca 194 chidraprahAriNo nityam 466 chidraM ca dRzyate bhAnau 213 chinnau vA tAlavRkSastu 72 jakArAdyo bakArAdyo 508 jagadgururmahAvIro 364 jajJe yo pravaro mantro 199 janAdhyakSastadA sarve 155 janAlaye tadA sarva 155 janmAntaritA siddhi: 260 janme siddhi: syAdiha 124 japahomakSayA mantrA 417 japAnte vizramenmantrI 85 japenmantraM tathA martye 75 japenmantraM tadA mantrI 81 japtamantro’pi vA martya: 155 jambUdvIpa imaM kRtsnaM 474 jambUdvIpagato mantrI 446 jambUdvIpanivAsisyAM 514 jambhalAdyAstathA yakSA 475 jayA kArayed dhImAn 420 jaya: sujayazcaiva 511 jarAmRtyuvinAzinyai: 343 jarAmRtyu suzokAm 446 jarAvyAdhivinAzinya: 377 jAtakA kathitA triMzat 209 jAtakeSu tu nakSatro 208 jAtakaM caritaM caiva 208 jAtakaM...sadA zubhaM 126 jAtakaM hyeSu jAtastha: 210 jAti bodhi tathA cakraM 457 jAtIkusumamAlAbhi: 380 jAtIyUthikapunnAgaM 344 jAnAti sarvamantrANAm 103 jApapravRtto sadAyukta: 62 jApinastapasA yukto 293 jApinAM nindakA ye ca 432 jApinAM hitakAmyArtha: 203 jApino nityamudyukta 274 jApina: sarvakarmeSu 386 jApibhi: sarvakAlaM tu 383 jAyate krodhano martyo 113 jAyate bahudhA martya: 521 jAyate hyanurAdhAyAm 211 jAyante janapadAstatra 163 jAyante bahudhA lokAM 119 jAyante vividhA loke 142 jighranto dakSiNenaiva 99 jinaputraistu mahAvIrai: 364 jinaputraM sadA zvetaM 349 jinavaraizca ye gItA 24 jinAGgamasRjaM zabdaM 202 jinendrairye tu uktAni 476 jine zAkyasiMhasya 473 jinairjinasutairyo mantro 335 jinai: jinamantramukhyaistu 318 jinaM padma tathA vajraM 195 jinAnAM jinacArANAM 78 jinAbjakulayormantrA 200 jihvA niSpIDitA 198 jIvitvA varSazataM 486 juhuyAt sarvakarmeSu 100 juhuyAt sarvato mantrI 102 jotsnA jani tAmasI 384 jJAtvA upakramAt 153 jJeyA rUpiNa: zubhro 201 jJeyA vibhajatyarthe 198 jyeSThamadhyama aGgulyau 389 jyeSThamaSThastathA hastaM 416 jyeSThA kathitaM loke 210 jyeSThAnurAdhasaMyuktau 170 jyeSThA mudramukhyAnAm 374 jyeSThe zAntikaM kuryAt 416 jyeSThaM tanayamukhyaM tu 428 jyeSTha: tanayamukhyasya 235 jvararogagatA sarvAn 394 jvararogagatAM 351 jvarArogazUlaistu 215 jvarArtA mUrcchitA 355 jvarita: sarvato jantu: 129 jvalantaM vahnirAkAraM 99 jvalantAM vakradezAbhyAM 153 jvalante pAvake mantrA 201 @578 jvAlAmAline vahnau 92 x x x vyau vai daza 266 DakArabahulA vAcA 181 DakArabahulo yo mantra: 265 DakAre rephasaMyuktA 257 ta imaM yugAntake loke 235 ta evAsaMskRtA dharmA: 345 takArakSIrephasaMyuktA 265 takArakSIrephasaMyuktA 265 takArabahulaM yatra 265 takSaka: prekSate stabdhaM 187 tadyApi triprakArai: 340 tacchivaM zAntikaM 161 taTe saritpaternityam 204 tatazcihnamimAM jJAtvA 345 tatasantamasamityuktaM 267 tatastA devatA: sarve 407 tatastAM tuSTamanaso 407 tatastAM bodhisattvA vai 427 tataste tIrthikA: sarve 502 tatastena tu te pretA: 484 tatastena tu bAlena 469 tataste nu smarto se 519 tataste pUrveNa karmeNa 206 tataste bhinnahRdayA 352 tataste viluptarAjAna: 490 tataste suravarA: zreSThA: 155 tataste hRSTamanasa: 429 tatastaM buddhaputro vai 235 tatastriguNaSaSTiM tu 266 tato kuryAt praNAmaM vai 92 tato kRSTinikRSTizca 204 tato kSmAtalAdhastha: 461 tato gopAlako rAjA 494 tato'grya: zrAvako dhImAn 467 tatoGkurAGkuravannityam 348 tatotkRSTavelAyAm 214 tatotthAya taTe sthitvA 69 tatotmAnaM ghAtayet 492 tatotthAya tata: kSipraM 460 tatotthAya punargacchet 74 tatotthAya punargatvA 453 tatotthAya punarmanntrI 73 tato divasamAsA vai 206 tato dvAdazame mAse 213 tato dvAdazavarSANi 218 tato dvitIyamadhye 215 tato dvitIyo yadA 215 tato nikRtvA rakSA 81 tato nItena tu 484 tato’nupUrveNa 496,500,504 tato’nte pAzakaM kRtvA 88 tato’nte’rdharAtre tu 216 tato’nyazreyasi yuktA 162 tato’nye lokavidviSTaM 195 tato’nyeSAM tu mudrANAM 323 tato pare yatheSTaM tu 81 tato’pi so tyaktadeha: 495 tato bAlo’tha saprajJo 501 tato’bhyukSya samantA vai 91 tato’bhyutthitvAM vIra: 468 tato maNaDAlAcAryeNa 35 tato mudrANi bhavanti 300 tato rAtre: prathame yAme 215 tato’rdhaM cintayed divyam 353 tatordhvaM ni:zvasya yatnena 499 tato viSNuharazcaiva 489 tato sarvakarmANi 94 tato’sau kAlagato 488 tato’sau candraguptasya 479 tato’sau pArthiva: kSipraM 474 tato’sau bhakta- 488 tato’sau bhinnadehastu 480, 492, 494, 503, 504, 505 tato’sau mantramiti khyAta: 463 tato’sau muktajanmAna: 499 tato’sau vismayAviSTa: 480 tato’sau vItadoSastu 463, 469 tato’sau vyuktadehastu 493 tato’sau ziSyamukhyairme 471 tato’sau sarvavRttAntam 256 tato’sau sAdhako gacchet 86 tato’sau hraSTaromastu 493 @579 tato hrAsi madhye tu 216 tato hrAsi yAmAnte 215 tato hi bhUniSpannA 257 tato’haM tyaja du:khAtmyam 452 tata: kAnto bhavenmartya: 141 tata: pareNa karmANi 145 tata: pareNa kAle te 132 tata: pareNa krUro vai 147 tata: pareNa dhanvAkhyam 145 tata: pareNa bahumatyA 267 tata: pareNa buddhAnAm 268 tata: pareNa bhUpAlA: 507 tata: pareNa bhUpAlo 490 tata: pareNa mineti 146 tata: pareNa yAmAnte 133 tata: pareNa vikhyAta: 505,512 tata: pareNa zakyaM vai 204 tata: pareNa zaGkhaM vai 203 tata: pANinA parAmRzya 168 tata: prabhRti yatkiJcit 39 tata: prahasya matimAn 429 tata: prahRSTo mahallo’sau 462 tata: prANAtyaye 486 tata: zAntA nirAtmAna: 466 tata: zreSThimukhyo’sau 501 tata: zreSThisuto bAla: 501 tata: saptatikaM vindyAt 278 tata:stambhakRtai: kASThai: 419 tatkarma tatphalaM vindyAt 105 tatkarmavidhinirdiSTa: 414 tatkarmazca siddhizca 136 tatkSaNAdeva sarveSAM 173 tatkSaNA mucyate pApA 99 tattathaivAvadhAraNA- 189 tatra karma samuddiSTam 143 tatra jAto bhaveddhUrta: 143 tatra taM dezamAkIrNam 109 tatra deze ime mantrA 490 tatra deze sadA 488 tatra deze samAkhyAto 488 tatra deze samIpe vA 434 tatra nirvANabhUmA vai 458 tatra bhikSAnuvartI ca 62 tatrasthaM tu sukhAsInam 346 tatrasthaM niyamasthaM vai 338 tatrasthA araya: kruddhA 239 tatrasthA trividhA yAnti 121 tatrasthA nAvArUDhaM 411 tatrasthAM siddhimAyAnti 381 tatrasthAne tu gatvA vai 453 tatrastho’pi tvayA tasya 460 tatrastho yadi karmANi 136 tatrastho vAyasa AsI 481 tatrastho dhyAnajo dhImAn 346 tatrApi cittaM draSTavyam 335 tatrApi jitasaMgrAmI 495 tatrAsInaM mahAtmAnaM 349 tatrAsau vasate nityam 102 tatraivAgnikuNDaM kuryAt 101 tatrau ca kSatriyo bAla: 499 tatpramANAd bhavet sarve 517 tatpramANocchritau vRddhyA 350 tatproktA mantrayuktAMzca 252 tatsarvamAlikhed dhImAn 418 tat sarvaM kArayet kSipraM 412 tat sarvaM bodhayet kSipraM 183 tathAgnikuNDaM pUrvaM tu 100 tathA ca rAkSasastveSu 181 tathA japeta prayuktaM syAt 70 tathA tathA prayuJjIta 432 tathA te triprakArAstu 202 tathA devAlaye vANI 179 tathA dhanArthaniSpattim 145 tathAnye mantrarAT 253 tathA pravRtte ca kAle ca 97 tathAbjamadhyadezasthA 258 tathA mantraprayogajJa: 302 tathA rUdhiragandhena 445 tathA vaGgaM samAjAtA 257 tathAvidhe zubhe caiva 96 tathAvidhai: kuzainityam 91 tathA vividhA iti 509 @580 tathA viziSTo AcAryo 67 tathASTakulikA mantrA 252 tathA haimavanaM zailam 204 tathaiva karavinyastau 420 tathaiva kuDmalaM kRtvA 394 tathaiva purata: sthitvA 387 tathaivamaGgulibhi: 399 tathai[va] mantramAvartya 297 tathaiva mudrAM sarvatra 415 athaiva yojitAM sarvAM 394 tathaiva valipuSpAdyAM 415 tathaiva ziSyo dharmajJo 68 tathaiva zucino bhUtvA 388, 389 tathaiva sarvamantrANAm 273 tathaiva sUcikAgraM tu 397 tathaiva sUcyAgrau 398 tathaiva saMpuTAkArau 392,399 tathaiva hastAvutsRjya 397 tathaiva hastau kurvIta 282 tathaiva hastau vinyastau 279 tathaiva hastau saMnyasya 377,389,393, 394,395,397,399 tathaiva hastau saMyamya 395 tathaivAhaM taM taruM 453 tathottare tu tathA rekhe 368 tathyena nAnyathA cApi 339 tadakSare padavinyastam 264 tadanantare khakhavaraka: 366 tadante kuNDalau jJeyau 366 tadante mahodadhirlekhya: 366 tadanyatsarvadevAnAm 265 tadanye viparItAstu 212 tadarthe mantratantrA vai 453 tadA kaSTamiti dhvaja: 147 tadA kAle bhavet siddhi: 158 tadA jambUdvIpe’tha 154 tadA te kathaye vAcAM 187 tadA te suravarA: zreSThA 156 tadA devAsure yuddhe 351 tadAdyAn sarvabhUtAnAM 252 tadAnuvRttI sevI ca 69 tadA bhagnavatotsAhA 154 tadA bhave tu cinmatrI 82 tadA mahAbhayaM kuryu: 352 tadAyaM citidIpArthaM 457 tadA vAcakRtAM vAcA 178 tadA vindyAnmahadu:kham 169 tadA sa tvaramAnA tu 470 tadA sarvata: krUrA 165 tadA sarve te saMjJino 165 tadA sasyaphalasaMpannA 166 tadA sA kSipramAgatya 470 tadAsInaM mahAbhAgam 353 tadetatpravacanaM zAstu 471 tadeva aGkuzAkAram 283 tadeva ucchritau kRtvA 289 tadeva karasaMyuktau 279 tadeva karma pratyaMzam 129 tadeva khakhara ISadava 286 tadeva trividhaM yAnam 451 tadeva dakSiNA rekhA 368 tadeva deze nRpo 161 tadeva parazu nirdiSTA 290 tadeva bhadrapIThaM tu 283 tadevamaGgulibhirveSTya 290 tadevamaGguliM kuryAt 286 tadevamaJjaliM kRtvA 293 tadeva mAlAM saMkocya 286 tadevamucchritaM kuryAt 290 tadeva mudgaramISat 286 tadeva mudrA viSTabhya 293 tadeva mUrcilanAgre kam 290 tadeva laM(saM)puTAkAraM 395 tadeva vinyastau hastau 291 tadeva visAritau cAgre 390 tadeva visRtau hastau 397 tadeva vihitA mudrA 396 tadeva zikhare datvA 391 tadeva saMghamityAhu: 296 tadeva saMkucAgrau tu 377 tadeva hanyate jantu: 161 @581 tadeva hastatalaM Urdhvam 289 tadeva hastAvuttAnau 296 tadeva hastAvuddhRtya 289 tadeva hastau utsRjya 292 tadeva hastau ubhau kRtvA 286 tadeva hastau ekasthau 288 tadeva hastau kurvIta 281 tadeva hastau ni:sRtya 286 tadeva hastau bhrAmayitvA 400 tadeva hastau vinyastau 279,280,283,287, 288,289,290,292,293,295,296 tadeva hastau saMkocya 288,292 tadeva hastau saMnyasya 396,401 tadeva hastau saMmizra 280,396 tadeva hastau saMmizrA 282 tadeva hastau saMyuktau 290 tadeva hastau saMyojya 292 tadeva hastau saMveSTya 285 tadeva hastau saMzuddhau 289 tadeva hastaM nikSipya 291 tadeva hastaM vinyastaM 287 tadevAJjalimutsRjya 292 tadordhvaM nabhastale 362 taddharmAsevato jApI 346 tad yathAmAtRcInAkhya: 510 tadddazamAyAM mahAmAya: 266 tadvAcavAcino duSTA 258 tanutvaco’tha raktAbha: 208 tantuvAyaM tato gatvA 39 tantramantragatAzcApi 344 tantramantraprayuktAnAM 272 tantramantrasadodyukta: 144 tatrayuktividhirmantrai: 266 tantre tu sarvato mantrai: 417 tandrI tRSNAsamAyukto 260 tannyastau pUrNakumbhastu 367 tanmadhye maNDale cApi 367 tamantaM nityamAdityam 110 tapasAmuttamA siddhi: 253 tameva maghatalau nyastau 395 tathaiva pradezinIM kRtvA 295 tathaiva saMstito hyeSa 429 tamo hAsi gate bhAno: 215 tarjanIni tato nyastaM 283 tarjanyau kuJcitau 382 tarjanyau vakrata: kRtvA 290 tavai codIkSaNaM taM vizvA 463 tavaiva mantraM dAsyAmi 429 tavaiva saMpradatto’yaM 275 tasthure samIpabuddhasya 297 tasmAt karma prakurvIta 124 tasmAt karma samaM teSAm 136 tasmAjjantu vigate 70 tasmAt tantravit sarvam 137 tasmAt taM japenmantram 260 tasmAt taM na cAlaye 184 tasmAt taM na cAkRSye 184 tasmAt taM parijJeyArtha 200 tasmAt pApaM na kurvIta 83 tasmAt zrAddho sadA bhUtvA 83 tasmAt sarvaprakAreNa 111,124,154 tasmAt sarvaprayatnena 129,485,497 tasmAt sarvANyetAni 129 tasmAt siddhiM vijAnIyAt 204 tasmAt svapnanimittena 114 tasmAd dAnto sadA jApI 72 tasmAnnyUnataraM padmaM 337 tasmin kAle tadA 254 tasmin kAle raudre ca 157 tasmin kAle yugAnte 465 tasmin kAle sadA siddhi: 207 tasmin rAzau sadA 144 tasmin sthAne sadA jApI 63 …tasmiM UrdhvazAkhAvi 86 tasmiM kAle prayogena 261 tasmiM kAle bhaviSyanti 481 tasmiM kAle mahAghore 473 tasmiM kAle sadAsiddhi: 479 tasmiM deza imA 487 tasmiM maNDale yojyA 412 tasya karmaprabhAvena 479 @582 tasya dRSTa: sadA tatra 482 tasya puNyabalAdhAnA 129 tasya bAlakasattvasya 502 tasya bodhigataM cittaM 129 tasya mantraprabhAvena 264,482,485,487 tasya mudraM mahAvIryam 385 tasya mRtyu: samAdiSTA 164 tasya rAjJo’para: khyAtA 479 tasya zuddhi: sadA zreSThA 118 tasya sarvadizA khyAtA 517 tasya siddhirdhruvA zreSThA 115 tasya siddhirbhavenmantre 235 tasya siddhi: sadA jJeyA 346 tasya siddho maha- 485 tasyAdhareNa nRpatistu 495 tasyAnantare 485 tasyAntare kSitipate: 487 tasyApareNa nRpati: 493 tasyApareNa vikhyAta: 512 tasyApareNa zrImAM 493 tasyApi kanyaso rAjA 504 tasyApi ca sUto 476 tasyApi maNicaro yakSa: 475 tasyApi varadA mantrA 476 tasyApi suto rAjA 471 tasyApyanantare rAjA 477 tasyApyanantaro rAjA 477 tasyApyanujo dhakArAkhyo 504 tasyApyanujo balAdhyakSa: 492 tasyApyanujo bhakArAkhya: 499 tasyApyanujo vakArAkhya: 504 tasyApyanujo vikhyAta: 495 tasyApyanujo hakArAkhya: 496 tasyApyanyatamo bhrAtA 506 tasyApyanyatama: sakhya: 478 tasyArthaM guNaniSpatti: 123 tasyAvAra tathA kIrti 135 tasyAsti suto ghora: 483 tasyaitad bhUtimAhAtmyam 207 tasyaiva bhRtyo rAjA vai 505 tasyo tvahRte vittaM 462 tAdRzI vAca nirdiSTA 258 tAdRze ca paTe zreSThe 96 tAdRzena tu yuktena 375 tAdRzaM dRSTvA sattvAkhyaM 150 tAdRzaM dharmarAjaM tu 469 tAdRzaM lakSaNaM dRSTvA 151,186 tAdRza: puruSa zreSTha: 117 tAni sarvANi dezAni 64 tAni sarvANi varjIta 91 tA pUrvadeze’smin 495 tAmasI visRtairnityam 397 tAmaso mizriNazcaiva 354 tAmeva pradezinyAgrAdhi 295 tArA ca lokavikhyAtA 486 tArA tu kathitaM pUrvam 202 tArA bhRkuTI caiva 396 tArAyA: kathyate mudrA 301 tArA sutArA vidhi 396 tArAM ca bhRkuTIM caiva 448 tArA ghoratamazcaiva 118 tArkikA vividhAkArA 156 tAsAM mantro mahAjyeSTha: 405 tAM jApI varjayeda 240 tAM tu vAcA samAlakSye 180 tAM vicchedadRSTvA 291 tAM vidu: puSTikarmeSu 198 tithayo gaNitA saMkhye 137 tithaya: zobhane hyete 217 tithibhi: sarvatra yojyam 159 tithiyuktai: samAsena 148 tirthikA krAntabhUyiSThA 466 tiSThatyaparimitAM kalpAm 235 tiSTadhvaM yAvat saddharmam 466 tiSThante mantrarAT 341 tiSThet tatra tu mantrI 87 tiSya upapadazcaiva 205 tIrthikAnAM tato likhya 334 tIrthikAnAM tathA varjyA 454 tIvrazAsanakartA ca 506 tIvra: sAhasika: krUro 144 tuGganAso vizAlAkhya: 117 @583 tumbako trakSarA jJeyo 361 tumbure: sArthavAhasya 408 tulA kanyA tathA vRzcI 113 tulAyAM jAta rAzyartha: 144 tulArAzi: prakRSTArtham 210 tulyavIryau mahAvIrya 130 tuSTa: maJjuravo dhIra: 336 tUSNImeva sthito 469 tUSNIM bhUtAtha sarve vai 456 tRjanmopagato martya: 502 tRtIyAkSudrajantUnAM 334 tRtIyA mUlamudrA tu 278 tRtIyA vajrodbhavA 393 tRtIye arthanAzaM tu 191 tRtIye dhananiSpatti: 192 tRtIye parvamAzliSya 393 tRtIye mAsasaMprApte 216 tRtIye muJcate prANAM 431 tRtIye yAme sadA gacchet 132 tRtIye vArtikaM vidyAt 108 tRtIye vibhaktimAzritya 200 tRtIyaM padmamityeva 338 tRtIyaM mudraM pravakSyAmi 387 tRtIyaM rAjato mRtyu: 192 tRtIyaM vajramudrantu 300 tRtIyaM sumekhalA caiva 384 tRdhAtugataya: sattvA: 400 tRpurISI SaNmUtrI ca 118 tRbandhAnmocayet 471 tRratnamAdau kRtvA vai 407 tRvidhA grahamukhyAstu 212 tRzUlI khaDgadhRg 361 te UcurdInamanasA 484 te grahA saMvibhAjyaM vai 208 tejasvI ca manasvI ca 115 te jino bahudhA ugrA 318 te tu prajvalite dIpe 103 te tu madhyamA adhamA 263 te tu mantrA sadA 187 te tu vyaktaM narA jJeyA 181 te tu sarve bhuvirnAsti 483 te taM durmatiM dRSTvA 480 te’tra pUrveNa AyAtA 468 te tridhA puna: sarve’tra 203 tena karmavipAkena 470,500,502,503 tena kulmASakhaNDAstu 480 tena krodhAbhibhUtena 480 tena candrArthayuktena 140 tena tIvreNa roSeNa 471 tena teSAM vAciko 470 tena bAladhiyo rAjA 486 tena mantraprabhAvena 476 tena vAsanakarmeNa 478 tena sAhAyyatAM yAte 505 tenApi kAritaM zreSThaM 478 tenApi kuzalAryena 481 tenApi sAdhitA mantrA 477 tenApi sAdhito mantra: 477 tenApi sAdhitaM 485 tenAsIllokanAthena 235 tenAsau ghaTo nIta 483 tenAsya bhogA kliSTA vai 502 tenaike narakaM yAnti 520 tenaiva kArayet karmam 187 tenaiva bhASitaM mantraM 428 tenaiva municandreNa 464 tenaiva rakSAM kurvIta 257 tenaiva vyAdhinA Arta: 494 tenaiva hetunA hyAsIt 471 tenaivopadiSTena 69 tenopadarzitA mantrA: 302 te’pi jApina: sarve 512 te’pi tatra dvidhA yAnti 120 te’pi tasmin tadA kAle 207 te’pi tasmin yugAnte 262 te’pi sAdhayituM mantram 260 tebhi: parivArito rAjA 478 te mayA pauSTikA 202 te vai vivarNavarNAstu 150 teSAmarthakara: kSipram 375 teSAmAcarenmantrAm 145 @584 teSAmArAdhayitvA 268 teSAM gaticihnAni 137 teSAM gandhavaram 345 teSAM ca karmajaM 161 teSAM ca pUjA satkRtya 517 teSAM ca pUrvajA vaMzA 489 teSAM ca yAni cihnAni 140 teSAM ca vajrino mantrA: 145 teSAM tu prakalpayecchAntim 121 teSAM tu bhakSaNe svapne 111 teSAM tu rUpacihnAni 473 teSAM darzanasidhyartham 115 teSAM darzayAmyetam 248 teSAM du:khitAmarthe 436 teSAM na kArayet karma 146 teSAM na vidyate kiJcit 429 teSAM nityantu mArgaM vai 68 teSAM nirodhinI vidyA 451 teSAM nirNAsanArthaiva 376 teSAM niryAtayed bhikSaM 480 teSAM nivAraNArthAya 285 teSAM nyakSarA proktA 264 teSAM parasparato dveSe 495 teSAM paryaTantAnAm 179 teSAM bhakSaNA svapne 109 teSAM madhyotkRSTAnAM 508 teSAM mantrarUpiNyAM 403 teSAM rAjyamasaMprAptaM 498 teSAM lokanAthAnAm 70 teSAM vidhidRSTena 352 teSAM vinayArthAya 275 teSAM vinAzanAyaiva 376 teSAM sattvaprayogeSu 136 teSAM siddhinimittaM tu 121 teSAM siddhirna bhavet 392 teSAM siddhirvinirdiSTA 176 teSAM siddhyantyayatnena 42 teSAM saMvatsare prokto 213 teSAM svapne dRSTvA vai 109 teSAM svarUpato 147 teSu kuryAt sadA yatnAt 87 teSu jAta: sadA martya: 145 teSu jAtiprakRtyete 212 teSu jApiSu yatne vai 207 teSu tIreSu sarvatra 410 teSu teSu ca kurvIta 381 teSu yogeSu mantrajJA: 345 teSu zrAvaka putrANAm 117 teSu sutAtha ca bhUmi 126 te sarve mantramukhyena 363 tairiveyaM surAdhyakSai: 408 taireva kArayet kSipram 142 taireva laukikairmantrai: 187 taireva visRtau 382 taizcApyatha manaizca 344 taM kuryAt sadA mantrI 144 taM granthenmantrattattvajJo 87 taM ca zabdaM zRNuyAt 158 taM ca spaSTamAtraM tu 102 taM jApI varjayed yasmAt 265 taM tasmAnetarAM 186 taM tu dRSTvAtha vaiklavyam 467 taM dakSiNaireva samA 293 taM dRSTvA devasaMghA 465 taM dezaM narAdhipA nityaM 153 taM dezaM nAzayet 161 taM dezaM mA vizet 153 taM niyujya tadA mantrI 186 taM nirghAtamiti 158 taM vidurmantrarAjAnam 202 taM vidu: zabdamutkRSTam 199 taM vRkSaM varjayed yatnAt 78 tyakto mantravarai: 429 trapusIsakalohaizca 420 trayodazyAM tathA zukle 147 trAyastriMzeSu deveSu 454 trAsayet sarvabhUtAnAM 285 tricatu:paJcaSaSTam 263 tridazeSveva sarvatra 178 tridazo madhyadeze ca 178 tridhA karmapathaM zreSTham 337 tridhA karma samuddiSTam 339 tridhA prayogo 111 @585 tridhA yAnaM punastatraM 453 tridhA sarve manobhizca 334 tripaGktibhistathA rekhai: 99 triprakArastu mantrANAM 410 triprakArA yathoddiSTA 180 triprakAraiva vAcaiSA 180 triprakAraM tathA karma 180,348 triyAnasamatArUDha: 436 triratnapUjakA ye ca 272 trilohAkAraye veSTaM 425 trividhA te ca 334 trividhAnAM tu mantrANAM 367 trividhAstu tathA mantrA: 477,509 trividhaiva bhavenmAtram 128 trividhaM karma nirdiSTaM 240 trividhaM triprakAraM tu 334 trividhaM dhyAnajaM karma 348 trizikhaM dvitIyaM vindyA 276 trizUlaM paTTizaM cApi 333 trizUlaM zubhanakSatram 100 trisaptAhAd vinazyante 239 trisaptaM saptatiM taccA- 340 trisamudramahAparyantaM 511 trisUcyAkArasamAyogA 374 trisandhyAtkutsita: zabda: 157 triMzatizcaiva divasAni 213 triMzamekaM ca bahudhA 162 tri: srAyI japahomI ca 418 trINi varSANi kRtvAsau 495 trIn vArAM tato’bhyukSe 92 traiguNye mlecchadezeSu 491 tryadvikeSu jJAneSu 123 tyajante sarvaduSTAstu 106 tvadIyaM kulavikhyAta: 19 tvayA kumAra mantrA vai 476 tvayaiva RddhimAviSTa: 460 tvaM kumAra tadA kAle 461 tvaM kumAra tadA kAlaM 460 tvaM hi vizvamahAyajJo 372 thakArAdyo yatizcaiva 510 dakArabahulAM vAcaM 188 dakSiNAkaramaGguSThaM 286 dakSiNApathamAzritya 252 dakSiNApathikA vAcA 257 dakSiNApathe sarvatra 214 dakSiNAvasthitA jJeyA 190 dakSiNAsRtazAkhAsu 87 dakSiNe karamudyamya 396 dakSiNe karavinyasya 411 dakSiNena vido: padme 339 dakSiNenAbhayaM hastaM 294 dakSiNe lokanAthasya 73 dakSiNaM tu karaM kRtvA 280 dakSiNaM madhyamAGgulyA 289 dakSiNaM hastamudyamya 289 dakSiNAM tarjanI gRhya 281 datvA draviNaM dvijAtibhya: 506 dadAti phalasaMyuktaM 171 dadyu: zikhate nityam 389 dadhi puSpaM phalaM caiva 194 dadhiplutamAjyamizraM 92 dantI bhogagadA khyAtA 420 daridrabhyazca sattvebhya: 68 daridrAnAthadu:zIlA 118 daridro labhate arthAM 37 daridro vyAdhitA mUrkho 521 darzatu nitya prabhAva tva 127 darzanAd budhajIvAnAM 146 darzanAnmucyate puMsa: 414 darzanaM saphalaM teSAM 47 darzayanti tadA liGga 149 dazakarma pathe mArge 176 dazakarma yathA proktA 155 dazakarma yathA lokAM 154 dazakSaNA nimittAhu: 218 dazakhaGga nikhaGgaM tu 266 dazaguNaM paJcakAM vizat 203 daza cAnyatarakalpA 104 daza teSAM mAnuSAM 354 daza padmAni vAhastu 266 @586 daza pragharAtyuktta: 267 dazabalai: kathitA: kSetrA 62 dazabalai: kathitA mantrA: 67 dazabalai: kathitaM pUrve 24 dazabhUmyAzritA ye ca 373 dazayutAstathA nityam 203 dazavarSANi viMzaM ca 489 dazavarSANi saptaM ca 499 dazaSTa bhUpataya: khyAtA 489 dazaSTa saptaviMzaM vA 263 dazasahasramayutaM tu 266 dazAkSarasamAyuktA 263 dazArbudau nirbudo 203 dazonmeSanimeSaM tu 218 dAruNA rudhiragandhena 347 dAruNo roSazIlazca 46 dAruNaM karmacArI ca 480 divasAni paJcadazazcaiva 218 divasAnAM pratima: prokta: 513 divasA saptameva tu 498 divasai: paJca raSTAbhi: 41 divA udaGmukhaM caiva 81 divA rAtrau yadA ulkA 152 divA vA yadi vA rAtrau 172 divA vidikSu nirdiSTA 163 divyabhUtagaNAdhyakSA 363 divyazabdasamAyuktA 263 divyArthau ca kulau 333 divyaM RSigaNAkIrNam 459 dizAsu yAsu gRhNAti 220 dize gamanenaiva 133 dizAM ca sarvato mantrI 419 diza: sarvAsu dhUmAzca 220 dIrghakAlAbhijIvI sau 480 dIrghazo vitastimAtram 420 dIrghAyuSo mahAbhogA 212 dIrghAyuSo hyanapatyA 211 dIrghAyuSkatAM loke’smin 341 dIrghAyuSyaM tathA candre 118 dIrghaM dundubhyo yadvat 158 durgandho’tha bIbhatsa- 521 durdAntadamako ghora: 379 durdAntadamako loke 369 durdAntadamakaM puNyaM 384 durdAntadamanI nityam 388 durbhikSamativRSTizca 151 durbhikSarASTrabhaGgaM ca 170 durbhikSaM ca anAyuSyaM 213 durbhikSaM bhavate tasya 435 durbhikSaM rASTrabhaGga vai 160 durbhikSaM zAstrasaMpAtaM 153 duSkaraM ca mayA cIrNam 452 duSTavighnavinAzAya 115 duSTasattvAM vinAzAya 376 duSTasarIsRpAM loke 352 duSTAriSTavinimuktA 217 duSTAre mAnine kruddhe 433 duSTe mAnine cApi 234 du:khamUlaM tathA hyukto 71 du:khinAM sarvalokAnAM 75 du:zIlasya munIndreNa 72 du:zIlo du:khitazcApi 113 du:saha: sarvadu:khAnAm 145 dUrAdAvasathAd gatvA 81 dUrAdAvastathA gatvA 41 dUrAddUraM namasyanti 382 dRzyate dhUmrarekhAyA 161 dRzyate prAMzugaurazca 116 dRzyate saphalA siddhi: 93 dRzyante bhUtale martyai: 153 dRzyante vividhA: svapnA 114 dRzyAdRzyaM kSaNAnmeSaM 119 dRSTakarmaphalaM nityam 67 dRSTadharmaphalo hyetAM 373 dRSTadhArmikamevaM tu 270 dRSTamAtrA vazamAyAnti 416 dRSTamAtro hi loke’smin 25 dRSTavAcaM tadA puNyaM 49 dRSTA vikRtarUpAstu 150 dRSTimaitrI prabhAjAla 324 @587 dRSTvA taM jinaM zreSThaM 102 dRSTvA taM vidviSa: sarve 518 dRSTvA mudravaraM ghoraM 281 dRSTvaiva tat purA karma 455 devakArAMzcaiva mantrANi 472 devagandharvamanujA: 394 devatAsuragandharvA 87 devatA sUcitaM mArgaM 452 devatvamatha zakratvam 307 devadvijapratimAM vA 194 devayoni samAviSTA 179 devayoniM samAzritya 257 devarAjAkhyanAmAsau 492 devaloke’smiM cirasau 503 devalokaM cyavitvA tu 474 devasaMghAM tadAmantre 224 devAnAM devarAjAsau 470 devAsuramukhyAnAM yadA 213 devAsure ca yuddhe vai 165 devAsure purA yuddhe 518 devAM yakSagaNAM sarvAM 454 devA: punastamityAhu: 119 devIM ca sitavAsinyAM 428 devebhyazca cavitvA 481 devairnAgagarUDaizca 344 dezakAlasamamAkhyAta: 510 dehamutsRjya diviM 492 dehaM rakSayate sarvaM 282 dehaM zuSyati zatrorvai 431 dehaM zuSyati sarvaM vai 433 daityadAnavayakSAzca 336 daityadAnavasaMghAMzca 382 daityadAnavasaMghaizca 408 daitye ca duSTacittAzca 282 dvAtriMzat tathA vakra: 277 dvAravatyA tadA tasya 489 dvAdazAGga pravacanam 471 dvAdazaiva muhUrtAni 217 dvAdazaM zaktinirdiSTA 301 dvijAtigaNasAmantAM 506 dvijairAkrAnta tadrAjyam 495 dvitIyA cittapUjA 294 dvItIyA valaya mudA 278 dvitIye krUrarAve tu 191 dvitIye cApi bhAryA vai 433 dvitIyena hanenmantrI 192 dvitIyena hanyate hastI 192 dvitIye parvatau nyastau 296 dvitIye maNDale nityam 368 dvitIyaM karmaNi proktaM 200 dvitIyaM padmamudyantaM 337 dvitIyaM pratyekabuddhAnAM 73 dvitIyaM lokamukhyaM tu 199 dvitIyaM vAmahastena 73 dvipaJcAzad gajamityAhu: 277 dviprapaJcAnuttarAM bodhiM 341 dvirAtrAnnazyate jantu: 152 dvirAtraistribhirvApi 164 dviSaSTipaJcasaptAnyA 130 dvisaptatyA samAsena 278 dvihastapAdayormUrdhanA 332 dvIpavAruSake caiva 257 dveSAkArakruddhaM tu 112 dveSikA ye tu mantrA vai 112 dvau saptakau gaNAvetau 324 dhakAraprathitA vAcA 258 dhanade nAmanAmena 252 dhanino devato mukhya: 194 dhaniSThA zatabhiSazcaiva 211 dhaniSThe zravaNe caiva 170 dhaniSTheSu sadA kuryAt 134 dhanvinirAzinirdiSTo 135 dharmakarmasamAyogA 136 dharmakoTigato niSTho 364 dharmakoTiM samAzritya 451 dharmacakrAnuvartantAm 338 dharmadhAtusamA niSThA 378 dharmadhAtuM saMmizram 223 dharmanairAtmyabhutastha: 370 dharmameghastathA zAnta: 370 @588 dharmazrAvI mahAtmAsau 489 dharmasetuM sadA kIrti 502 dharmasaMgrahaNaM nAma 514 dharmAdharma mayA proktam 240 dharmAyatanasatrAzca 167 dharmiSThA bhUtale martyA 153 dharma zRNoti tatteSAM 103 dharma zrutvA tataste’pi 473 dhAtuM pUjayitvA tu 468 dhAtu: karoti saMyogaM 197 dhAtvAkhyAmasaMkhyeyAM ye 302 dhAmvapuJjadharArUDho 190 dhAraNA vA tadA hyuktA 197 dhArmikA nRpataya: sarve 166 dhArmike nRpe deze 61 dhArmiko sAdhako hyukto 71 dhArmikaM tatra bhUyiSThaM 162 dhArmika: sthirakarmAnta: 112 dhIrata: snigdhavarNazca 184 dhUpanaM vividhairvApi 517 dhUmikAyAM bhaved vRSTi: 171 dhUmikA vRSTihetu: 220 dhUmravarNA mahArazmyAM 161 dhUmravarNo’tha kRSNo vA 216 dhUmravarNa yadAkAzaM 171 dhUmrA diza samantAd 213 dhUrta: kRpaNo lubdha: 144 dhUrtA: nikRSTakarmANa: 472 dhUrdhUrakamUlaM 435 dhRtarASTra kuverAzca 336 dhRtiM na labhate zayyAM 433 dhRtiM puSTiM ca lebhe 68 dhvAtavya: sarvato mukhya: 346 dhyAnakarmagatai: divyai: 349 dhyAnajenaiva prayogeNa 349 dhvAnajenaiva yogena 349 dhyAnaprItisamApannA: 182 dhyAnAhAriNo divyA 74 dhyAnaM ca bhavanirdezaM 342 dhyAnaM dhyeyaM tathA mukti: 354 dhyAnAM ca tattvanirdiSTaM 342 dhyAyI ta paJcamaM padmaM 338 dhyAyIta sarvato mukhyaM 354 dhriyate tathAgate siddhi: 262 dhruvaM mantrAstu 383 dhvajatoraNamatsyAzca 117 na karmaguNa nirmuktaM 114 na kArayet sAdhanAM 143 nakArAdya: sudattazca 511 na kuryAt karmamevaM 239,281 na kuryAt kRcchragatenApi 266 na kuryAt pApakarmANi 379 nakSatramAlA vicitrA 171 nakSatravAratArANAM 120 nakSatrANAM tithInAM ca 136 nakSatrANAM somanirdiSTa: 513 nakSatrA bahudhA proktA 205 nakSatre jAtinirdiSTa: 111 nakSatreSveva pUrvokta- 160 na gacchet kAmato mantrI 446 na gacchet tatra mantrajJo 189 na gacchet prApya tIrAntaM 146 na gacchet sarvapanthAnAM 205 nagare nandasamAkhyAte 500 nagaryAM vArANasyAm 469 nagaM zailaM ca rAgaJca 109 na grahA rAzayo yoni 136 na ca karmavinirmuktaM 207 na ca kiJcinmayA labdha 452 na ca me vidyate 269 na cApi nAkapRSThaM vai 72 na cApi mukhavAtena 91 na cApi vaTapatraistu 78 na cApi hastavAmena 91 na cArtimRtyavastatra 156 na cArhatvaM bhuvi 154 na cAvamanyA: bahuM sattvAm 456 na cAsya durgatiM cAsya 471 na codvegaM tadA cakre 166 na cordhve nApyadhazcaiva 284 @589 na japI yojayet tatra 449 na japet tatra mantraM vai 81 naTInaTa tathA bhaTTa 440 na tatkarma vinA cihvai: 129 na tadyustasya mantrAM vai 141 na tasya gatirutkRSTA 72 na tasya pAtakaM kiJcit 282 na tithirna ca nakSatram 293,431 na teSAM jaGgale deze 212 nadI kulodbhavairmedhyai: 411 nadIkule samudrakUle vA 61 nadI gaGgA tathA tIre 508 nadIvarjA tu pAraM ca 81 na dRSTi karmato hInA 175 nadyA tIre tathA ramye 452 nadyAM hiraNyavatyAyAm 452 nanu cAkRSyate teSAM 184 nando’pi nRpati: zrImAn 478 na pazyasi punardu:kham 103 na pazyase paraM guhyam 516 na pazyase varaM vIra 516 napuMsakaliGgo yo mantram 203 na buddhAnAM sukhotpatti: 154 na buddhA mantra 378 na bhakSe tatra bhakSANi 77 na bhuGkte parNapRSThaistu 78 na bheje karmahInaM tu 266 na mantramudrasaMyuktaM 317 na mantraM mudrahInaM 273 namaskAraM tathA mantraM 381 namaskRtvA tu tAM 407 namastu puNDarIka 3 namaste puruSasiMha 3 namaste buddhAya 3 namaste muktAya sarva- 3 namaste muktAyAjanya 3 namaste siddhAya 3 nama: sarvabuddhabodhisattvAnAM 93 nayate sarvabhUtAnAm 292 narakA ghorataraM yAti 83 narakebhya: vyasitvA tu 470 narakopapatti: kAmeSu 240 narakaM tiryalokaM ca 71 naranArIkumArAMzca 150 narAdhipA mahAkrUrA 454 na rogA nApi bhayam 156 na likhet sarvamantrANAm 217 na liGge gatinirdiSTA 197 nava koTyastu mantrANAm 408 navamaM puSpamudrA tu 301 navArisrute zuce zauce 371 na vRthA kArayejjApI 270 na vRthA kAraye cittaM 271 na vetADA grahAzcaiva 516 na zakyaM kalpakoThyaiste 517 na zakyaM nivartitum 429 na zakyaM vAcayA vaktum 49 na zabdamarthato jJeyam 197 na zabdArthaniSpatti: 197 nazyanti pApA tatha 85 nazyante janapadA 220 nazyante dRSTimAtraM vai 518 nazyante bhUtayastatra 151 nazyet paramparA bhartA 220 naSTabuddhi: sadA prAjJo 113 naSTA lokA mahI tasmiM 462 na sandeho 408 na sAdhyA uttamA siddhi: 507 na siddhiM dadhu tat 175 na siddhisteSu mantrANAM 92 na siddhi: kAlamiti 136 na saMjJA nApi gotraM vai 206 na sthito na niSaNNazca 284 na hitAM kurute karma 114 na hi dhyAnairvinA mokSaM 124 na hutAzanabhayaM tasya 517 nAkapRSThe ciraM saukhyaM 477 nAkRSyaM vidyate kiJcit 184 nAgakezarakarpUram 102 nAgacchet tatra mantrajJa: 145 @590 nAgayoniM samApadya 480 nAgarAjasamAhveya: 498 nAgAnAM ca yathA lADI 180 nAgAhvazca samAkhyAto 510 nAgraho dharmasaMyuktaM 136 nAGgAreNa bhasma nirmathye 284 nAcarecchubhakarmANi 113 nAcaret sarvakarmANi 142 nAtiprabhUtaM dAtavyam 74 nAtizItA na coSNA vai 166 nAtisthUlo nAtikRzo 117 nAta: paraM prapadyeta 81 nAtyAzImalpabhojI vA 74 nAdIpayituM samarthA te 459 nAnAkarmArthasaMyoga 181 nAnAgatayo hyeSA 181 nAnAgrahagRhA proktA 141 nAnA ca bahu bhASajJA 180 nAnA tiryagatA prANA 166,189 nAnAdevagaNAkIrNe 362 nAnAdezadvijAtInAm 513 nAnAdhAtukRtAMzcaiva 145 nAnAdhAtugaNAdhyakSA 141 nAnAdhAtugaNAMzcaiva 134 nAnAneyaM zabdaM ca 196 nAnApuSpasamAkIrNe 453 nAnA praharaNA dadyu: 155 nAnA praharaNA devA 333 nAnApraharaNAzcaiva 173,317 nAnApraharaNaM ghoraM 431 nAnAmaNayastasya kare 168 nAnAmRtyubhave 490 nAnAmlecchagaNAdhyakSA 491 nAnAliGgavidhAnena 194 nAnAvarNarUpANAM 165 nAnAzAstramatA jJeyA 180 nAnyakarmANi kurvIta 93 nAnyato mantra vijJeyA 175 nAnyathA dRzyate 221 nAnyathA siddhimityAhu: 175 nAnye mantrarAT zaktA 184 nAnyeSAM kathitA siddhi: 72 nAnyeSAM kathyate loke 426 nAnyeSAM dRzyate cihnaM 207 nAnyaM karma samuddhetaM 143 nAparAdhye’lpadoSeNa 379 nApi bhuGkte kadA 78 nApi svapet tadAkAle 112 nAbhASet karkazAM vANIM 154 nAbhisthAne tadAnyasya 395 nAmamAtreNa te martyA: 387 nAmayitvA tu taM kSipraM 501 nAmazruNi paryastava 126 nAmnA zatruJjayI nAma 386 nArAcamudramityukta: 286 nAvamanyo gururnityam 68 nAzako duSTasattvAnAM 114 nAzayati sarvaduSTAnAM 46 nAzayiSyati durmedha: 496 nAzaye tatkSaNAnmantrI 414 nAziSyAya pradAtavyam 302 na siddhirlabhate mantrAM 446 nAsau vidyati tatsthAnaM 273 nAsti dattaM hutaM caiva 154 nikRSTA sarvamantrANAm 264 nigrahAnugrahArthAya 509 nigrahAnugrahaM caiva 121 nigrahArthaM ca duSTAnAM 130 nigrahArthaM tu duSTAnAM 371 nityamatyantadharmArthaM 121 nityazuddhaM mano yasya 271 nityaM kSemaMgamo mudra: 370 nityaM ca jApamAtreNa 105 nityaM teSu mUDhAnAM 113 nityaM prANaharA mudrA 376 nipeturdevatA: kSipram 410 nipuNa: paNDitazcApi 215 nibaddhA yonijA ye 336 nirbodhyamakhilaM sarvam 161 nimattajJAnazakunA: 268 @591 nimittA kAlato yasya 260 nimitaM jJAnayuktiM 376 nimnadeze sasAmarthyo 211 niyataM kSetrasaMpannaM 473 niyataM nAzayecchatruM 376 niyataM prApyate sattvo 334 niyataM bodhiniSThastu 102 niyuktAstrividhAzcaiva 334 niyuJjyAt sarvato 186 nirarthaM krodharAjaM tu 429 niraye ghoratamase 83 nirAmiSaM tadA sthANa 452 nirAloke nirAnande 473 nirIkSyante tathA cordhvaM 182 nirgate nabhasi vikhyAte 162 nirgate rajanIbhAge 211 nirghAtasya bhavet tatra 157 nirghRNa: sarvavighneSu 114 nirdiSTA mudramukhyAzca 368 nirdiSTA rAzaya: sarve 137 nirdiSTo munimukhyastu 368 nirdiSTaM pravacane 518 nirdiSTaM munimukhyaistu 148 nirdhAraye hakArAkhyo 496 nirnaSTazukladharmANAM 72 nirnaSTe ca nirAloke 511 nirnAzayati sarvAstAM 287 nirmale zucite yatnAt 73 nirmANA kathyate nimbaM 185 niryayurnagarAt tasmAt 488 nirviSAM kurute nAgAM 314 nirviSo bhavate sputa: 355 nivRtte tu mayA loke 454 nivRtte hi mayA loke 275 nivartayAmAsa hakArAkhya: 497 nivartya tatra vai sarve 155 nivArayati duSTAnAM 282 niviSTAjinaputrANAM 270 niviSTAviSTaceSTAnAM 126 nivedyaM zAstuno dadyAt 74 niSeptuM vA bhUtato muni: 456 nizcalaM tu mana: 271 niSNNA sarvata: sarva 404 niSNNAM ratnakhaNDe’smin 99 niSaNNo dharmazravaNAya 426 niSaNNo nRpate: putra: 461 niSNNo’sau tatotthAya 463 niSasedu purA hyAsIt 519 niSeddhA grahanakSatrAM 222 niSprapaJcaM nirAkAraM 519 ni:prANake jale caiva 69 ni:phalaM saphalaM caiva 167 ni:zabdA ca nirAlokA 161 ni:zreSThAvivazA caiva 183 nihanet sarvato yAtA 163 nIcamukhyasamAkhyAto 478 nIcAnIcakulAvasthA 211 nilavarNaM yadAkAze 136 nRNAM kimarthametaM vo 185 nRtyatAyaiva yuktastu 71 nRpapUrvI tathA tasya 505 nRpAkhye nagare ramye 481 nRpAMzca vividhAM hanyA 158 nRpo indra sucandra: 489 nRsurAsuralokAnAM 85 nairAtmyadharmato niSThaM 348 naiSTikaM sAdhayedarthA 307 noccazabdo na mRdu: 101 notpadyante tathA mantrA 197 nauyAna ca samArUDhA 419 nauyAnasamArUDhA 405 nauyAnasamArUDhAM 411 nauyAnasamAzritA 395 pakArAkhyasya nRpatau 506 pakArAkhye nRpatau tatra 504 pakSiNa: tiryak prANA 221 pacyante te janAstasmin 520 paJcacIrakamUrdhAno 337 paJcaprakArA ye mantrA 198 paJcamArthamata: proktA 199 @592 paJcamI tu mahAmudrA 388 paJcamIsaMghamityAhu: 278 paJcamaM ketumityAhu: 277 paJcamaM khaGgamudrA tu 301 paJcaM pAtramityAhu: 277 paJcama: svastiko dRSTa: 276 paJcaraGgikacUrNaistu 366 paJcasaptatirAkhyAta: 278 paJcahasto’tha vikhyAta: 411 paJcAGgikacUrNaistu 411 paJcAnantaryakAriNam 46 paJcaiva maNDalA jJeyA: 410 paTatraye’pi nirdiSTA 41 paTantu dRSTamAtraM vai 50 paTabhittiphalake 448 paTalaM savisaraM proktaM 521 paTahI tu bhavet sA tu 394 paTAkAraM tathA dhyAnam 80 paTAntakoNe sanniviSTa 97 paTAnte caiva puSpANi 97 paTe’smin nityayukta 93 paTa: svalpo vizeSo vA 54 patitaM saMsAraghore’smin 101 patitaM deha mattvA vai 256 patita: saMsAradu:khe 516 patiSyatha tamasyandhe 337 patnI vA hyante hanyate 157 padaizcaturbhi: saMyuktA 263 padmakiJjalkavarNo’sau 186 padmapatre sthitaM mukhyam 343 padmarAgaM tathA ratnam 110 padmI padmasutA caiva 385 padmoccA samodA ca 446 padmottaraJca saMbuddham 342 paracakrabhayaM vidyAt 156 paratantravidhAne’pi 355 paratastulyamuddizya 320 paratIrthye matAM siddhAM 368 paradArAbhigAmI syAt 209 paradvehagata: sattva: 255 paradravyApahArArthaM 112 paradravyopakArArthaM 157 parapravAdiniSeddhAsau 510 paraprANaharA lubdhA 258 paraprANaharaizcApi 344 paralokArthine nAsau 495 paravidyakRtaizcApi 517 parasattvavido hyagro 184 parahitacittAnmaitrI 345 parAjayAmAsa somAkhyaM 497 parAbhavazca vighnAnAM 414 parAbhavazcAnyeSAM 414 parAmRzantaM tadA vajram 185 parAmohajAzcaiva 314 parikSitaM toraNai: sarvam 99 parijapya tato mAlAm 89 paritrAyasva bho bAla 427 paritrAyasva mahAvIra 460 parinirvRte lokanAthe 25 parinirvRte zayAnam 455 paripUrNaM tata: kRtvA 288 paripUrNaM tathA viMzat 284 parirakSya tadA pAtram 186 parivartayate jApaM 425 parivAritaM samantAd vai 459 parivArya sthitA sarve 455 parisphuTaM tu tato kRtvA 88 parisphuTaM tu paTaM kRtvA 432 parisphuTaM tu padaM kRtvA 42 pare puSpasamAkhyAtA 512 pareSAJca yadA vavre 194 parairupArjitaM rAjyaM 500 paraMparAstho bhUtakoTistha: 370 paraMprApsyethA ninditam 139 paryak tu mudrA mantrA 320 paryaGkopariviSTA vai 182 paryaGkopaviSTo’sau 256 paryaGkopaviSTaM tu 99 paryaGkopahitA jJeyA 182 paryaTanta tadA devI 428 @593 paryaTanti imaM lokAM 442 paryaTanti gRhAM sarvAn 445 paryaTanti tathA rAtrau 445 paryaTanti samantAd vai 71 paryaTAmi saMsAre 269 paryeSAM cApi vinyastaM 220 parvatRtIyayonryastau 295 parvatavindhyamAzritam 491 parvatasyopariSTA vai 97 parvatAgre tu nimnage 63 palAzazAkhoTakaM caiva 435 palAzodumbarazamidhAnAm 101 pavarge devaM vikhyAtA 202 pazunA hanyate vApi 435 paJcame dhananAzaM tu 192 paJcamena mahAvRSTim 191 pazcAdanyo jana: 409 pazcAd dezasamAyAta: 499 pazcikasya ca yakSasya 251 pazcimAM dizamAzritya 157 pazcimAM dizimAzritya 213 pazcime dakSiNe cApi 253 pazcimena gaja: prokto 253 pazcimena zivA jJeyA 191 pazcime mahadbhayaM vidyAt 189 pazyate ca tadA buddhAm 102 pazyate nityasvapnastho 110 pazyante sarva lokAMzca 153 pazyate sarvayonyAstu 166 pazyed yo hi sa dharmAtmA 99 pAtAlapravezikA mantrA 253 pAtAlabhavanaM ramyam 446 pAtre mRNmaye parNe 74 pAtro mantraprayuktastu 306 pAtraM ca nAmayAmAsa 493 pAtraM ca pUrayAmAsa 493 pAtraM jananI mudrau 289 pAdukau ca tadA dattau 497 pAdau prakSAlya bahirgatvA 73 pAdau prakSAlya yatnena 82 pApasattvavinAzAya 377 pApaM pravezyate tasya 106 pArthivairvartulairgulikai: 88 pASaNDIbhi: samAkrAntaM 494 pAMsunA kRtvA stUpaM 503 picumandaM kaTutailaM ca 434 picumandaM tathA kASThe 419 piNDapAtaM tadA bhuktvA 458 piNDikAkAramudyantam 367 pitRvat praNamya zirasA 69 pitazleSmagatA vyAdhim 215 piyAlaM padmakaM vindyAt 419 pizAcA vAsya hiMsyeyu: 516 pizAcairgaruDaizcApi 448 pizAcoragarakSANAm 477 pItanibhAsamudyantam 172 pItamAlyAmbasaMvIta: 110 pItazuklairgrahairdRSTA 143 pItAkAraM ca AtmAnam 110 pItAbhAso’tha zyAmovA 209 pItAbhaM cintayed 353 pustakA dazabhUmAkhyA: 70 pustako dhvajamityAhu: 366 puSkalAM kathitA jJemi: 313 puSkalaM gatimApnoti 68 puSkalAn prApnuyAdarthAm 84 puSpadhUpagandhaM vA 94 puSpalohamayai: kaTakai: 88 puSTiliGgo sadA yukto 200 puSTo’yaM yakSarAjena 125 puSTyarthaM kathitA mantrA: 318 puSTyarthaM sAdhayenmantram 132 puSpAzleSau yadA candre 170 puNyadezAzca ye proktA 62 putraJjarI kRtAJjalI 425 putraM jIvakamiSTaM vA 86 putralAbhAvanairAtmyam 345 punareva bhavastasthau 468 punarevaMvidhaM gotram 128 punarnayati tAM lokam 369 @594 punarvasuzca tadA vidyAt 135 punarvasvo tathA puSye 134 punarhomaM pravartIta 92 puna: kIlayate 369 puna: pakAravaMzastu 505 puna: punarnarAM bheje 351 puna: prasArayaMstadekam 292 purA gItaM munibhi: zreSThai: 84 purAlokavarai: 389 purAhaM bodhisattvo’smi 269 purImujjayanIM khyAtA 492 purIM gauDajane khyAtam 499 puruSA uccanIcAzca 150 pulliGgasaMjJo yo vAkyo 203 pUjayAmAsa tAM kanyAM 408 pUjayiSyati te vAkyam 473 pUjAM kurutha martyAto 154 pUjAM kRtvA mahIpAla 468 pUjAM ca kArayAmAsa 500 pUjitA kalpavistArA 412 pUjitA vidhinA hyete 294 pUjito’hamimeneti 483 pUjitaM caitya bimbasthaM 462 pUjyA mAnyAzca 270 pUtanAnAM tathA nAryA 180 pUtanAnAM tu sA jJeyA 180 pUraNArthaM tu mantrANAm 374 pUraM sarvamantrANAm 341 pUrayAmAsa taM pAtram 501 pUrI nagaramukhyAstu 62 pUrISaprasravaNau 117 pUrvakarmAparAdhena 498 pUrvakairapi saMbuddhai: 274 pUrvadezA manuSyAzca 214 pUrvadeze tathA siddhi 252 pUrvadeze narA yAtu 169 pUrvadezaM tadA jagmu: 496 pUrvanirdiSTayogena 418 pUrvanirdiSTakarmaizca 415 pUrvanirdiSTaje sthAne 346 pUrvanirdiSTamityAhu: 417 pUrvanirdiSTamevaM syAt 258 pUrvaM paJcazikhAM baddhvA 94 pUrvapazcimato bhAge 128,190 pUrvapazcimato yAtA 162 pUrvaprakalpitenApi 92 pUrvabhadrapade aMze 212 pUrvabhadrapade caiva 171 pUrvamuttarayormadhye 133 pUrvavat kathitA vAcyA 187 pUrvavat kathitaM sarvam 172 pUrvavat caukSasamAcAro 387 pUrvavat caukSasamAcAra: 386 pUrvasevAM tu kurvIta 62 pUrvasaMmAnitA ye tu 496 pUrvasaMsthApitai: zuddhai: 73 pUrvasthApitakArye tu 474 pUrvAnupadayo kAlakriyA 200 pUrvAbhimukhe pauSTikaM karma 380 pUrvAyAM dizimAzritya 368 pUrveNa ca yadA rauti 191 pUrvaM caukSasamAcAra: 391 pUrvaM japto mantrastu 414 pUrvaM dizi vidikSuzca 508 pUrvaM bAlizabhAvena 470 pUrvaM riSivarairmukhyai: 414 pRthivyAmArtarogo’sau 495 pRthivyAM kSipramasRka 163 paittikasya tu svapnAni 110 paiSTyarthaM kASThamityuktam 419 pauSTikaM mudramityAhu: 318 pauSTikaM zAntikaJcaiva 78 prakRSTA sarvamudrANAM 397 prakSAlya paJcagavyaistu 88 pragalbhe duSTacitte ca 239 pracaNDa: sarvakarmeSu 144 pracoditAstu mantre vai 207 prajApate: suto nAbhi: 475 prajJA pAramitAM loke 366 praNamya jInavarAM sarvAM 519 @595 praNamya zirasA zAstu 125 praNamya sugataM nAtham 373 praNAmamadhurAM vAcAm 408 praNidhiM ca tadA cakre 493 praNipatya caraNau mUrdhnA 407 praNipatya tato mUrdhnA 474 praNihitaM mayA teSAm 466 pratikSiptaM yena buddhAnAm 83 pratikSeptA ca dharma 521 pratipaccArthayuktizca 264 pratipacchuklapakSe tu 147 pratimA calitA yasya 152 pratimA patate caiva 152 pratimA yadi dRzyasthAm 152 pratimAM devya samAyukte 419 pratiSiddhaM tathA buddhai: 481 pratiSThitAstu na saMdeha: 510 pratItyotpattikadharmANAm 348 pratyagrAmbaranivAsI 330 pratyayA hetutA jJeyA 196 pratyudgamya tata: sarve 463 pratyekakhaDginAM ye ca 78 pratyekakhaDgimirnityam 83 pratyekabuddhaje loke 517 pratyekabuddhayormantra: 201 pratyekabuddhA ye loke 480 pratyekabuddho mahAtmA 500 pratyekabodhibuddhatvam 516 pratyekabodhimarhattvam 256 pratyekArhasaMgha ca 408 prathamA tRtIyapaJcamyA 217 prathamA ye tu nirdiSTA 98 prathame ante ca ya: 199 prathame uttamA siddhi: 80 prathame cittavikSepam 240 prathamena bhavenmRtyu: 192 prathame rAtrimArabdhe 431 prathame yAme tu ye svapnA 108 prathamaM karmamityAhu: 200 prathamaM tAvato vidyA 185 prathamaM dhyAnajaM caiva 345 prathamaM munivare kuryAt 73 prathame vidravante te 240 prathame zreSThamityAhu: 267 prathamaM sandhyamevantu 70 prathamaM sarvaM te lekhyam 98 prathitA mudravarA 393 pradakSiNaM ca yadA cakru 188 pradakSiNIkRtya gurave 456 pradadyu: karmato siddhiM 174 pradIpalakSaNaM dadyAt 103 pradoSya cittam 392 pradhAnaguNavistAram 144 prapannAsakarAntAnAm 198 prapalAno mahallakastatra 463 prapuSTatribhave nityam 369 prabhaviSNu bhavet 162 prabhaviSNustadA teSAM 498 prabhavaM sarvata: karma 174 prabhava: zrImata: khyAta: 162 prabhava: sarvato deze 172 prabhava: sarvato yAtA 163 prabhAtakAle yo jAta: 118 prabhAvaM kalparAjasya 123 prabhAvaM krodharAjasya 429 prabhAvaM sarvabuddhAnAm 122,125 prabhurekamanArtho 364 prabhu: bahutara: khyAto 512 prabhu: zrImAn dakSo 145 prabhUta parivArA 508 prabhUtabalipuSpAdyai: 432 prabhUtasrAvI snigdhazca 118 pramANaM tu pravakSyAmi 98 pramANasthe ahIne ca 42 pramAthI jhalujhaluzcaiva 351 pramAdamabhirAginya: 430 pramAdAnmohaMsamUDha: 272 pramAdI kAmacArI ca 500 prayaccha muninAM zreSTham 274 prayukto mudravara: zreSTha: 283 prayoktA sarvato vidyAn 147 @596 pralambabAhuratyucca 462 pralambabAhurmahAbhuja: 117 pravAlairvividhA mAlA 88 pravara: sarvamantrANAm 222 pravartya mantrasaddharma 454 pravizate ca tadA 501 pravizate svapuraM tatra 154 pravizecchUdravarNastu 499 pravizet pazcimAM dezAM 132 pravizya nagarIM ramyAM 495 praviSTo tatra bhikSArthI 488 pravrajitvA mahAtmAsau 481 pravRtta: sarvabhUteSu 380 pravrajyAM dhruvamAsthAya 510 prazastA gaNitA hyete 131 prazastAjinagAthAbhi: 270 prazastA maGgalA 380 prazastA zuklasaMkAzA 161 prazastA zubhakarmANAm 255 prazastA zubhabhavyaGgA 255 prazastA zubhavarNa vA 40 prazastairmaGgalaizcApi 318 prazastairvarNakaizcApi 88 prazastaiva sarvato 195 prazastaM zreyasaM lakSyam 144 prasannA devatA yatra 120 prasannAnAM jinaputrANAm 253 prasannAnAM jinaputreSu 272 prasannA sarvato mUrtyA 185 prasanno jinaputrANAm 116 prasanno buddhaputrasya 385 prasamIkSya tadA kanyA 407 prasavet sarvato mantrI 133 prasave dakSiNAM dezAm 132 prasAdya sarvatazcittam 481 prasiddhAM karmabhUyiSTAm 143 prasiddhA: sarvakarmArthA: 361 prasiddhardhaJca mantrANAm 202 prasRtAJjalivinyastam 324 pristhato mantriNe 190 prasnuto sapta gRhNIyAt 81 prahRSTarUpasaMpannam 162 prAGmukho zAntikA siddhi: 91 prAGmukho udaGmukho vApi 91 prAGmukha: udaGmukho 370 prAcIM dizimupAdAya 484 prAcIM samudraparyantAM 495 prAcyAdhipatyantu kurvanti 212 prAjJo dhArmiko vidvAn 144 prANibhirvivarjitam 90 prANoparodhAnnarakam 240 prANoparodhinaM karma 240 prANoparodhinaM du:kham 166 prANoparodhino sadya: 265 prAdezike’tha durge vA 208 prAntazayyAsane ramye 61 prApakaM buddhadharmANAm 249 prApte kaliyuge kAle 213 prApte kAle yugAnte 218 prApta: svayaMbhuvaM jJAnam 207 prApnuyAd vividhAM 498 prApnuyAt saMpadAM 415 prApnuyAt saMpadaM tatra 146 prApnuvaMstaM janA: sarve 349 prArthanAdhyeSaNA hyevaM 49 priyaMvadA pramadAzreSThA 447 pretayakSagaNAdhyakSA: 180 pretayonisamAdiSTA 252 pretarAjJastathA nityam 252 proktA ye devamanujai: 262 plakSodumbarakASTaM ca 419 plavanaM laMghanaM caiva 111 phalake paTTake vApi 418 phalanti bahudhA kAle 313 phalodayazubho hyuktA 297 phalodbhavaJca sadA karma 136 phalaM karmasamAyogAt 261 phalaM teSu samAdAya 86 phalgunyAvubhau zreSThau 134 bajrapANirmahApuNyA 392 @597 vajrapANimAtrastathAmAtra: 388 baddhA tA yai: mahAvIrai: 298 badhnIyat karapuTe 389 bandhayenmudramantrajJa: 284 bamantyau tadA kAntyA 182 balakAlatathA yAtrA 129 balidhUpaM pradIpaJca 100 bahava: kSitipA: 491 bahutIrthAyatanAm 454 bahudhA tIrthagatA 193 bahudhA dhAtavo: proktA 197 bahudhA dhAtavo hyete 201 bahudhA bahu vidhAzcaiva 167 bahudhA mantrayuktizca 297 bahudhA lakSaNA proktA 217 bahunAryA narAzcaiva 466 bahupuSpaphalADhyA tu 166 bahuprakArA mantrajJa 352 bahuprakArA vicitrArthA 113 bahuprakArA sattvAkhyA 317 bahuprakArA hyanekAni 195 bahumitro sadAtyAgI 116 bahurUpI ca sattvAnAm 375 bahurUpo surUpazca 184 bahusattvA tu taM dRSTvA 455 bahusarvaM sadA satye 454 bahupattyo bahubhASyo 140,145 bahvamitro narAdhyakSa: 146 bahvAzI nityabhojI ca 113 bahvopadravasaMpAtam 435 bAdhyAt padato jJeyam 196 bAdhyArthapadayormadhye 200 bAla eva tato rAjA 479 bAlagrahavirUpAzca 281 bAladArakarUpAstu 210 bAladArakarUpo’ham 275 bAlarUpI mahArUpI 372 bAlasya dRSTvA taM 469 bAlAkhyo nAma sau 493 bAlAnAM nityaM kurvIta 106 bAlizastvaM na jAnAsi 502 bAlizA yatra mUDhA vai 71 bIjamUSare kSiptam 42 budhakAle bhavedrAjyam 118 budhazukrodayo nityam 472 budhasthAne tu uddiSTa: 135 buddhakRtyArtha tubhyaM vai 464 buddhakRtyaM tadA kRtvA 461 buddhatvaniyatA te’pi 472 buddhatvaniyataM mArgam 485 buddhatvapariNAmAkhyam 339 buddhatvaM niyataM mArgaM 494 buddhatvaM virajaM zAntam 207 buddhatvaM saprakAzaM tu 261 buddhaputrastathA jyeSTha 372 buddhaputrA mahAtmAno 204 buddhaputraistadAmAtyai: 372 buddhapratyekabuddhAnAm 121 buddhabhUmigatAM dharmAM 343 buddhamAdityataM baddham 96 buddhamudre tu vAme 367 buddhayi bodhipravartayi 127 buddhavAcodita: zuddho 126 buddhavaMzamavicchinnam 123 buddhazrAvakakhaDgINAm 89 buddhAdhiSThAnabalA 336 buddhAnAmasaMbhave kAle 492 buddhAnAM kathitA hyete 301 buddhAnAM sannidhau 297 buddhA bodhisattvAzca 103 buddhimanta: sadAyogI 415 buddhe kArApakArAM ca 497 buddhairbuddhazataizcApi 339 buddhairbodhisattvaizca 481 buddhopadezitaM mArgam 67 buddhaM dharmaM tathA saMgham 155,195 bodhAya prasthitAM sattvAm 41 bodhikAraNamuktyartham 207 bodhicittavidhijJAnAm 272 bodhicittasamAcAro 104 @598 bodhitvaM trividhaM prApya 341 bodhimArge hyazeSastu 41 bodhimArgaM tathA nityam 84 bodhisattvaprabhAveNa 285,287 bodhisattvasya mukhye tA 392 bodhisattvAnAM tathA jAte 161 bodhisattvAn mahAsattvAn 81 bodhisattvA mahAtmAno 434 bodhisattvA mahAsattvA 404 bodhisattvAM mahAsattvAm 23 bodhisattvAstadA buddhA 401 bodhisattvAstu sarve 236 bodhisattvaistu sarvatra 414 bodhisattvo’tha carate 428 bodhisaMbhAramarthAya 392 bodhisattvo mahAdhIra: 487 bodhihetumatiryeSAm 41 brahmAdyA devatAM 486 brahmAdyA lokapAlAzca 433 brahmAdyA zakrayAmAzca 465 brahmAdyairRSimukhyaizca 412 brahmA padmodbhava: zrImAn 385 bhakArAdya: prathita: zrAddha: 511 bhaktAnAM jinaputrANAm 302 bhakto jinaputrANAm 302 bhakto’sau jinavarAM 506 bhakSaNAt sparzanAt teSAm 109 bhagavAnuvAca sarvajJa 337 bhagavAM tatra niSaNNastham 342 bhajenmantratantrajJa: 318 bhadraM mudrapIThantu 385 bhayasyApi bhayatrAsaM 432 bharaNi: kRttikAzcaiva 213 bharaNyAM tu yadA candra 169 bhallAtakasya bIjAni 359 bhavanti bhUtale martyA 160 bhavanti loke agrastu 498 bhavante janmino bodho 142 bhavante te sadA devA 179 bhavamArgavinAzArtham 453 bhavamuktisukhArthAya 453 bhavAgrA hyAvIciparyantAM 404 bhavitA gauDadeze’smiM 494 bhavitA candanamAle 484 bhavitA janma loke’smin 502 bhavitA prAcyadeze’smiM 506 bhaviSyati tadA kAle 478,479 485,494 bhaviSyati na sandeho 479 471,484 bhaviSyati na sandeha 485,511 bhaviSyate ca tadA kAle 496 bhaviSyanti tatra vai 490 bhaviSyanti tadA abhUt 491 bhaviSyanti na sandeho 491 bhaviSyanti na sandeha 458 bhaviSyasi tvaM saMbuddha: 461 bhavet kAmaduhaM tasya 517 bhavet tatkSaNAdeva 103 bhavet tasya cittaM vai 140 bhavennAgamukhI 399 bhaveyurbhayakRtaM teSAm 150 bhAkrama: padakramazcaiva 486 bhAgIrathI taTe ramye 62 bhAgaikaM gRhNayAmAsa 467 bhAnormaNDalaM vyasto’stau 219 bhAvayedazuci durgandhAm 71 bhASaNaM jalpanaJcApi 111 bhASatvaM kAlametasya 221 bhASa bhASa bho mahAvIra 222,225 bhASa bhASa mahAsattva 363 bhASitA ye tu mantrA vai 100 bhASitaM kathyate loke 178 bhASitaM bodhisattvena 449 bhASitaM mantratatrArthaM 521 bhASita: kalpavistAra: 521 bhASita: sarvabuddhaistu 222 bhikSabhaikSAza vRttI tu 69 bhikSavo bahukarmAntA 466 bhikSava: zIlasampannAM 484 @599 bhikSA bhikSukA sarve 466 bhinnadeho tato 489 bhinnendranIlamAbhAsaM 342 bhinno’sau zastraghAtaistu 506 bhinnaM parasparaM tatra 504 bhItAzca deva saMghA 427 bhIto hRSTaromazca 501 bhuktvavAM bhogasaMpattI: 497 bhuktvA tu tuSTamanaso 77 bhuJjIta gatvA deze tu 73 bhUtakoTiM samAzritya 437 bhUtikAmA tathA loke 126 bhUtairdaityamukhyaistu 417 bhUtaM bhaviSyamatyantam 122 bhUmikampaM tu nirdikSye 159 bhUmisthitirnAzakaJca 149 bhUyo vayeta yatnena 41 bhUmyAdhipatyaM mahAbhoge 112 bhUmyAnAM vidhinirdiSTA 176 bhUrjapatre’thavA vastre 308 bhRkuTiM kRtvA tato vaktre 462 bhRkuTI caiva 251 bhRtyadoSeNa dharmAtmA 505 bhRzaM cucukSutra taddezam 156 bhRzaM tatra haret kSipraM 189 bheje mantra sujaptartham 204 bhogakAmai tadA sattvai: 508 bhogada: zubhadazcaiva 205 bhogArthasaMpadoddiSTai: 318 bhogAM dvijAtiSu dattvA 497 bhoginAM mastake rAjyam 191 bhoginAM viSanAzaJca 282 bhojanaM svalpamAtraM tu 78 bhaumyadeva yakSatvam 93 bhaumyAdhipatyam 104 bhramate kampate caiva 353 bhramate vasumatI 160 bhramate vasumatIM 507 bhrAtAtumburu 22 bhrAnta: saMsArakAntAre 207 bhramitA koTitathyaM vai 454 makara: kumbha iti jJeyau 137 makArAdyo nakArAdya: 508 magadhAnAM jane jAta: 456 maghAphalgunyau ubhau cApi 205 maghAsu anurAdhAyAm 118 maghAsu calitA bhUmi: 159 maghAsu yadi grasyetau 170 magha: phalgunIzcaiva 209 maccharIraM hi pUjArthaM 460 maJjughoSa iha prokta: 512 maJjughoSasuvinyastaM 521 maJjughoSasya tantre 374 maJjughoSasya vikhyAta: 379 maJjughoSastathA 383 maJjughoSeNa ye gItA 508 maJjughoSaM mahAvIram 352, 354 maJjughoSa: svayam 375 maJjuzriyasya kalpe vai 272 maJjuzriyasya mantreNa 279 maJjuzriyasya hRdayo’yam 235 maJjuzriyo’tha 491 maJjuzriyo mahAvIra 42,514 maJjuzriyaM tava mantra 127 maJjuzriyaM parikalpita 126 maJjuzriyaM mahAtmAnam 380 maJjuzrI mahAtmAsau 519 maNikUTAM muktAhArAMzca 109 maNibhadraM tathA nityam 429 maNDalasya vidhi: 334 maNDalAkAratadveSaprathame 80 maNDalAkArasaGkAzam 150 maNDalAcArasaMpanne 98 maNDalAdarzanaM svargam 334 maNDale Adito lekhya 366 maNDale bhuvi martyAnAm 365 maNDaleSveva sarveSu 333 maNDalaM caiva Alekhyam 217 maNDalaM tasya devasya 98 maNDalaM tu samAsena 409 @600 maNDalaM darzanAdeva 27 maNDalaM maJjughoSasya 25 maNDale mudramityuktvA 333 matsaryAkrUrasattvAnAM 181 mathita: sumitazcaiva 490 madhuyakSI manojJA 442 madhurAkUjitoddhuSTaM 459 madhurAkSarasaMyuktam 188 madhurAkSarasaMyuktA 189 madhurAyAM jAtavaMzA 499 madhure kanyakuJje tu 62 madhusamadhuzcaiva 511 madhyakAle samAsvAsA 491 madhyajApI tathA madhyAM 241 madhyadezArthacihnAnAm 179 madhyadezA vinazyante 159 madhyadezAzca pIDyante 213 madhyadeze tathA mantrA: 251,509 madhyadeze tathA mantrI 508 madhyadeze yathA martyA 179 madhyandine tathAditye 210 madhyaparve samAzliSya 288 madhyamAGgulimadhye tu 280 madhyamAGgulisaMzviSTau 383,286 madhyamAGgulyantu 381 madhyamAttau makArAdyau 490 madhyamAnAmikau nAmya 283 madhyamAzcaiva sidhyante 93 madhyamAM tarjanIM spRSTvA 289 madhyame tu tadA kAle 476 madhyame yAnanirdiSTA 110 madhyamaM tu tata: zUnyam 285 madhyamaM madhyakarmeSu 70 madhyamaM sidhyate kiJcit 240 madhyesu puSpa vinyastam 293 madhyasUcyAsamam 295 madhyasthA ye tu 335 madhyasthe savasRje 416 madhyasthaM pUrNakumbhaM tu 100 madhyAhnaparimityAhu: 157 madhyAhnAparatenaiva 118 madhyAhnApUraNAjjAti: 210 madhyAhne’thavA rAtre ca 170 madhyAhne tu tadA kAle 157 madhyAhne pUrvato gacchet 133 madhyAhne vigate nityam 119 madhyAhne savitari prApte 132 madhye kumAramAlikhya 411 madhye madhyakarmANi 107 madhye padma kUle siddhi: 262 madhye saripatirnityam 418 manasA kAMkSate sattvo 288 manISitAn sAdhayedarthAn 107 manujai: nRpavarai: sarvai: 452 manuSyarAjA mahAsainya: 467 manuSyANAM bodhilabdhA 457 manuSyANAM hitArthAya 457 manuSyAmanuSyAzca ye 308 mantra azeSa tu siddha 126 mantrajApaM tato gacchet 194 mantrajJairmantribhiryukta: 373 mantrajJo mantrajApI ca 77 mantratantragatiM kAlo 313 mantratatrAbhidhAnena 140 mantratantrAbhiyuktaM ca 67 mantratantrAbhiyogena khyAtA 511 mantratantrAbhiyogena rAjya 511 mantranAthasya yakSeze 394 mantranAthezvaro ye ca 292 mantranAtho’tha mukhyastu 363 mantrapUtaM tato kRtvA 69 mantrapUtaM tata: kRtvA 103 mantraprabhAvanArthaM tu 454 mantramukhyo varazreSTo 252 mantramudIrayAmAsa 129 mantramudratridhA yuktam 336 mantramudrasamAyogA 318 mantrayukto sadA mantrI 63 mantrarAT karmasUdyukta: 123 mantrarUpI mahAtmA vai 512 @601 mantravare sadatuSTirattA ye 126 mantrasiddhyarthayuktAnAm 204 mantrahetusamutpAdAt 479 mantrA uSNISA 199 mantrA kumArasaMnyastA 279 mantrA kezinI nAma 479 mantrANAM gatimAhAtmyam 266 mantrANAM guNamAhAtmyaM 510 mantrANAmadhipati: zrImAn 223 mantrANAmanyakAle’smin 253 mantrANAM SaSThayo khyAtA 198 mantrA tasya sidhyante 240 mantrAn tattvArthaneyArtha 517 mantrA bhASitA ye syu: 306 mantrA sarvabuddhAnAm 308 mantrAstasya na siddhyante 78 mantrAstu vividhAkArA 323 mantrA: siddhiM na gacchanti 25 mantrA: siddhiM na gaccheyu: 25 mantrA: siddhyanti 175 mantrA: siddhyantyayatnena 41 mantriNo zreyasA siddhi: 240 mantrimukhyo bhavet tatra 157 mantre’tha khaDginAM jJeya: 366 mantreNaiva kuryAntam 187 mantreSu japte yukte ca 173 mantairmunivaroktaistu 287 mantraM jAparato dyuktA: 72 mantraM tantraM tadA kAle 332 mantra: siddhiM na gacchanti 25 mandaraM vAhanaM cApi 144 mandirArUDhanityastho 190 mamAgamya ca pUjArtham 455 mamApyakRtapuNyasya 467 mamaivamanukampArthaM 125 mamaitaccharIrapUjA 467 mamaitad dhAtusaMgRhya 467 mayApi nirvRte loke 274 mayApyanuttarAM bodhim 349 mayA ye bhASitA mantrA 449 mayA hi nirvRte 297 mayUrAsanena mudreNa 21 mayaiva kathitaM tatsarvam 270 mayaiva kathitaM pUrvam 270 mayoktaM kalpavistAram 363 maraNaM divasai: SaDbhi: 160 mahatIM saMpadaM prApya 475 mahadbhayaM tadA vidyAt 189 mahadbhayaM tadA vindyAt 158 maharddhikA bodhisattvA’pi 273 maharddhikArAkSasInAm 323 mahAvIryA mahApuNyA 390 mahAkaruNAnubhAvIta 345 mahAkaruNAviSTamanasa: 269 mahAkalpaM tadA 497 mahAkAruNiko 484 mahAkAzyapanAmena 456 mahAkAzyapamukhyantu 465 mahAkAzyapastadA 465 mahAkAzyapena vibhajya 465 mahAkAzyapo tadA 467 mahAkAzyapaM tato 467 mahAkSemaMgamaM zreSTham 369 mahAkSaubhaM tadA cakre 152 mahAkrUrA tathA raudrA 164 mahAcIne tu vai siddhi: 62 mahAghoravarAjyeSThA 377 mahAjvareNa du:khArta: 478 mahAtoyato mudra: 367 mahAtmA jAyate zUra: 144 mahAtmA bodhisattvo’yam 22 mahAdurbhikSasaMpAtam 499 mahAdhRSTastajo dhRSTa: 268 mahAnadIpariveSTyAnte 453 mahAnubhAvo lokajJo 67 mahAntaM zastrasaMpAtam 170 mahAtmA kRSNavarNo vai 185 mahAparSadvare zreSThe 372 mahApApaharI hyetA 397 mahAprakampo madhyAhne 214 mahAprapAtadurbhikSa 151 @602 mahAprabhAvasaGkAzam 172 mahAprabhAvA vikhyAtA 398 mahAprabhAvArthayukto 100 mahAprabhAvairvikhyAtai: 193 mahAprabhAvaM mahaujaskam 416 mahApramANa: krUro’sau 168 mahApraharaNetyAhu: 376 mahAprANAvikRtAstu 162 mahAbrahme haMsamAlikhya 333 mahAmayaprado caNDa: 392 mahAbhayaharI devI 385 mahAmaya: pramANA vai 168 mahAbhUtavikalpastu 121 mahAbhogArthinAM puMsAm 41 mahAbhogI mahAtyAgI 116 mahAmantradharA sarve 153 mahAmAnAtimAnAnAM 432 mahAmAyopasargaJca 239 mahAmAyopasarge ca 151 mahAmArigatAdhyakSo 163 mahAmArImayaM tatra 170 mahAmAryo ca sattvAnAm 214 mahAmukhyAvataMsaM tam 375 mahAmudrayA samAyukta: 24 mahAmudrAsamAyuktam 259 mahAmudreti vikhyAtA 279 mahAmudro mahojaska: 370 mahAmudrAM mahApuNyAm 369 mahAmeghasamAkArA 163 mahAyazai: zrAvakaizcApi 459 mahAyAnAgradharmaM tu 487 mahAyAnAgrasUtre tu 482 mahAyAnAnuvarNinaM 458 mahAyogI satyasandhazca 479 mahArakSA pavitrAzca 396 mahArakSAvidhAnena 299 mahAraNye vivikte ca 434 mahAraNye tadA ramie 275 mahArAjasamAkAram 99 mahArAjA kSatriyo loke 518 mahArAjJAM mahAbhogAM 516 mahArAzyA mahArAzi: 267 mahArogeNa du:khArta: 471 mahArthAsuzrutasthAnam 267 mahAvarSaM jalaughaJca 109 mahAvarSaM pramuJcantA 465 mahAvAtA: pravAyanti 166 mahAviTapasaMghAtam 337 mahAvizleSaNA hyete 493 mahAvIryo mahAtmAsau 476 mahAvIryo mahAprAjJo 125 mahAzUlA bhavet 377 mahAzUlo’tha mudrANAm 376 mahAzmazAnAnyetAni 63 mahAsattvo mahAvIrya: 116 mahAsamudre tathA raule 61 mahAsamudraM tata: pazcAt 267 mahAsAgaramityAhu: 267 mahAsainyAtha bhUpAlA: 464 mahAsainyo mahAvIrya: 487 mahAsaMsArapUraNa 378 mahAsthAnaM tato gacched 267 mahAsthAmaM samantaM ca 449 mahItale ca triloke’smin 123 mahIpAlA mahAbhogA 212 458 mahezAkhyA bhImarUpAzca 352 mahezvaro devaputro vai 285 mahezvaraM tanumAzritya 206 mahezvara: zakrabrahmAdyAM 269 mahotsavamahotsAham 452 mahotsAhI ca tejasvI 67 mahotsAhI mahojaska: 115 mahotsAho dRDhArambho 184 mahodadhi tathA mudra 367 mahodadhi: samantAd vai 349,411 mahodaro’tha srigdhAbho 209 mahoragai: kinnaraizcApi 100 maholkAjvalamAnAyA 151 mAgadhAnAM jane zreSThe 458 mAgadhAnAM tadA rAjye 499 @603 mAgadhAM janapadAM 496 mAgadho nRpati: pIDyate 219 mAgadho nRpatisteSAm 500 mAtarANAM tathA vAcA 181 mAtarANAM tadevaM tu 138 mAtAvat cittisaMdIpam 456 mAtAvatmArSA hyatra 456 mAtRpitRbhaktazca 116 mAtRbhUtagrahagaNA 308 mAnasI mAnuSIMzcApi 101 mAnI matsara: kuddha: 112 mAnuSANAmutpanno’ham 457 mAnuSANAM tathAyuSyam 213 mAnuSANAM tathA vAcA 189 mAnuSANAM tadA cakre 165 mAnuSANAM tadA janma 493 mAnuSA mAnuSAzcApi 275 mAnuSA mAnuSAzcaiva 262 mAnuSeNaiva doSeNa 497 mAnuSyodIritAM vAcAm 194 mAparaM mantramityAhu: 378 mA praduSya mahAyakSa 429 mA bhaiSTa mahArAja 469 mAyurI nAmato vidyA 482 mAreNa bahudhA vighnA 453 mArgatattvArthadaM jJAnam 349 mArge zubhe ca vimale 103 mAlatIkusumaJcaiva 97 mAlyacIvaracchatraizca 468 mA vo samayAd bhraMzo 337 mAsAnyaSTau divasAM 498 mAhendramiti kathyate 169 mAhendramiti taM jJeyam 353 mAMdhAtasya tathA loke 475 mAM dhyAtvA jApina: 339 mitro me hyAgato 469 mithunAyAM yadA jAto 141 mithyAcArA tathA mUDhA 466 mithyAjJAnaM tathAjJAnam 206 mithyA dRSTidaze 386 mithyAphalaniSpatti: 209 midhyAsaMkalpakrodhaM vai 83 mizritaM udakaM 256 mizrIkRtAM tato’nyonyAm 381 mIdRzAkAramavyaktam 355 mInarAzi samAjAtA: 146 mInarAzi samAsena 136 muktA tAthAgatI mudrA 392 muktAhArasamAkAro 88 mucyate sarvarogANAm 106 mucyate sarvarogebhya: 37 muJca dAraka gacchAmi 501 mutpAta: potazcaiva 490 mudrayA zUlasaMyuktA 20 mudrasamuddezam 319 mudrA ca daNDadamana 318 mudrA trizikheNaiva 20 mudrA trizikhe yukta: 23 mudrANAmaSTazataM jJeyam 383 mudrA paJcazikhAyuktA 23 mudrA paJcazikhA vApi 379 mudrAM paJcazikhAM baddhvA 256 mudrA paJcazikhetyAhu: 374 mudrA mantrasamAyukto 317 mudrA mantrasamopetA 273 mudrA mudritA hyete 272 mudrAyuktaM tu zabdaistu 264 mudrArthasaMyukto 317 mudrA vaktamiti jJeyA 397 mudrA zakti yaSTyAnusaM 22 mudrAsahito mantra: 323 mudrAsthAnaJca teSu vai 332 mudrAhRdaya mantrA ca 323 mudrA hyeke tu muktA 393 mudritebhizca manujai: 385 mudreNAnenaiva yuktena 285 mudraitau paJca 392 mudrairetai: prayuJjIta 377 mudrairetairbhi saMyukta: 294 mudro tasya vido 390 @604 mudraM musalamityAhu: 287 mudraM sarvamudrANAm 367 munibhirvarNitA hyete 113 munimukhyaistathAyuktA 376 munimUrdhajasaMbhUtA 390 munizreSThastadAjyeSTham 224 munizreSTho sayogA 319 mumukSubuddhibhirbhaktyA 340 mumucu: sAzrubindUni 455 mumoca viSajAM toyam 165 mUrtimAM paramabIbhatsI 506 muSTimurdreNa vinyastA 22 muhUrtaM tasthure tUSNIm 130 mUDhasattvA na jAnanti 49 mUDhAnAmuttamA siddhi: 446 mUrkhazca paradArI ca 143 mUrdhaTaka iti vikhyAta 19 mUrdhAnaM devataM kRtvA 390 mUrdhni nAbhideze ca 73 mUlakASThena pratimAyA 419 mUlanakSatrakampo’yam 214 mUlamantraprayuktAstu 282 mUlamantraprayukto’yam 283 mUlASADhamiti jJeyam 160 mUlASADhau tathA proktau 135 mUlena yadi candrastha: 170 mUle mUlakarmANi 134 mRgakroSTukagaNA: 150 mRgazirArdrapunarvasvA 219 mRgazirAsu yadA candra: 169 mRgazire caiva lokajJa: 208 mRttikAbhi: samantAt 411 mRtyustatra bhaveddvyAdhi: 157 mRnmaye tAmranirdiSTai: 78 mRnmayaM tu puna: pAkam 77 meghagarjanA teSAm 179 megharUpeNa bhA zliSTA 351 medinI sasya saMpannA 160 meSarAzi prakathyete 205 meSo vRSo mithunazca 137 maitracitta sadA bhUtvA 428 maitracitta: sadA loke 101 maitreyo nAma saMbuddha: 446 maithunAbhiratA tatra 430 maithunArthI yathA mantrA 446 maithunArthI yadA mantrI 436 maithunAzaktavasteSu 146 maithunaM rAzimAzritya 209 mokSaNArthaM tu kalpita 398 mohanaM stimitAkAram 111 mohanaM vAtikaM cApi 111 mohAdudbhavameSAM tu 113 mohaM vAyujaM jJeyam 353 maunakarma samAcAre 260 maunIvratasamAcAra: 98 mlecchapraNato vijayI 486 mlecchAnAmadhipatizcaiva 219 ya imaM sUtravarAgraM 517 ya eva bhUtale kampA 220 ya eSa vajrezvara: 392 ya eSa sarvabuddhAnAM 122 yakSamukhyagaNai: sarvai 344 yakSayakSIstathA 323 yakSarAkSasapretaizca 393 yakSarAkSasA rAzyo 137 yakSarANmunivaraM 125 yakSarUpeNa sattvAnAM 392 yakSasenApati: kruddha: 429 yakSAstasya tiSThante 474 yajApino yadA mantrA 73 yat kiJcit kRtaM pApaM 49 yatkRtaM kalpakoTibhi: 46 yatkRtaM kAritaM cApi 50 yat tat tathaiva 415 yatnena sAdhyate devI 507 yatpuNyaM sarvabuddhAnAM 50 yatpuNyaM sarvasattvAnAM 47 yatpUrvaM kathitaM mantram 366 yatra tiryaggatA rekhA 163 yatra te zaizava: sarve 501 @605 yatra deze bhavedvAcA 258 yatra nimbarakoThyAni 298 yatra pratiSThitA vAri 74 yatra vA tatra vA sthAne 104 yatra vA manaso tuSTi: 410 yatra zAntiM gato buddha: 409 yatrasthA ye’tra nAgA 362 yatrAtItAstu saMbuddhA: 292 yatrAviSTo na cAkRSTa: 273 yatrAsau bhagavAM tasthu: 519 yatrAsau bhagavAM zAntiM 507 yathA tattvAvabodhArthaM 408 yathA tantreSu mantrANAm 449 yathA tu vihite mantre 483 yathA dhyAnagato yogI 349 yathA nAgA tathA 354 yathAbhirucitAM duSTAM 281 yathA manuSyANAM bhavet 302 yathA munivaroddiSTaM 345 yathA mUlyaM tato dattvA 40 yathA yathA ca sattvA 269 yathA yathA prayujyate 105 yathA yodha: susaMnaddho 71 yathAyaM kurute kSipram 388 yathAlabdhaM tu mantraM vai 70 yathAvat pUrvanirdiSTam 416 yathA sattvaprakRtizca 147 yathA siMhe tathA sarvam 190 yathA saMgraharAgaJca 445 yathAsaMbhavato lAbhA 420 yathAsthAnaM tu gatvA vai 88 yathA hi jAtakarmAkhyAtaM 221 yathA hi dhAtrI bahudhA 24 yathA hi buddhAnAM zarIrA 223 yathA hi zAlI 129 yathA hi zuklo varNastu 129 yathepsitaM tasya kurvIta 432 yathepsaM tu tata: pRcche 256 yatheSTamanaso tuSTi: 410 yatheSTA: saMpadAM kRtsnAM 273 yatheSTaM kRSNapakSe ca 434 yatheSTaM ca tato gatvA 82 yatheSTaM tithinakSatre 418 yatheSTaM vicariSyAmi 462 yatheSTaM vidhinAkhyAtaM 81 yatheSTaM sahasraM karmaM tu 240 yathaiva maNDale sarvaM 418 yathaiva maNDalaM sarvapaTe 418 yathaivAkSamabhyajya 75 yathaivaM pUrvanirdiSTaM 416 yathoktai: pUrvanirdiSTai: 367 yadA tu nIlarakte’smiM 168 yadA dakSiNato gacche 188 yadA dakSiNapUrveNa 192 yadA dakSiNabhAgena 192 yadA devAsuraM yuddhaM 168 yadA dharmaparA martyA 351 yadA dharmavata: sattvA 166 yadA pakSigaNA: sarve 187 yadA padmarAge’smin 168 yadA prasannamanasa: 434 yadA zubhe ca nakSatre 158 yadi kampa: pravRtto’yam 215 yadi jAtakasaMpanna: 208,210 yadi madhyaM tadA madhye 216 yaduktaM jinaputrantu 449 yadUrdhvaM samapazyet 347 yadoddizya maNDalaM proktam 333 yadyadarthA bhaved vAcA 179 yadyasti kuzalaM kiJcit 502 yanmayA kathitaM pUrvam 23 yamakazAlakavane 452 yamajIvitanAzaM vai 432 yamadUtagaNAM vighnAM 377 yamadUtAkhyavarNAbhaM 416 yamazAsananItAnA 376 yametanmArSA proktaM 248 yamevaM manujaM zreSThaM 464 yavagodhUmamudgaizca 339 yazcemAM prAtarutthAya 301 @606 yastenoditA vAcA 256 yastvaM sarvadharmANAM 407 yasmAt phalamaniSTaM 319 yasmAt deze samoditA 162 yasmiM sthAne yadA 216 yasya yo praharaNam 317 yAtavA vArayatyAzca 472 yA tu dakSiNato gaccheta 87 yA tu padmadhvaje mudrA 391 yA tu sAmataTI vAcA 257 yAtrAM homata: siddhi: 217 yAdRzAM ulkamAvezya 152 yAni karma sahasrANi 130 yAnaM gamanaM caiva 140 yAmyAgni vAyutoyAnAM 362 yAvatpazyate tatra 462 yAvat saMjJI tathA nagare 452 yAvadAdaGgaparyantaM 471 yAvad vA jApina: 376 yAvanti kecana mantrA: 50 yAvanti kecid buddhA 275 yAvanti kecinmantrA 285,448 yAvanti kecilloke’smin 516 yAvanti loke kathitA 517 yAvanti laukikA mantrA 47,271 yAvanti vajrakule mantrA 291 yAvanti saugatA mudrA 374 yAvanto gAruDe mantre 24 yAvanto munivarai: gItA 391 yAvanto laukikA mantrA 24 yAvantyo laukikA mantrA: 362 yAvantyau laukikA 362 yAvanniSThA bhavecchAnti 261 yuktikuGkumamukhyaizca 381 yuktimanta: sadA tantre 98 yuktiyuktArthapUjArthaM 378 yugamAtrAvanate bhAnau 132 yugamAtre tathA mAnau 209 yugamAtrotthite tathA 132 yugAnte caSTaloka 510 yugAntaM kAlamAsAdya 262 yudhyantAM sarvasaMkhyAzca 150 ye kecit vividhA du:khA 106 ye kecit sarvabuddhA 457 ye ca gItA purA buddhai: 251 ye ca tathAgatA 354 ye ca divyagaNA 362 ye ca padmakule gItA 335 ye ca bhUtaguNA duSTA 106 ye ca mantrAzritA 388 ye ca mudrAstathA proktA 287 ye ca yakSezvarA gItA 392 ye ca vai sarvabuddhAnAm 365 ye cAnye mantramukhyAstu 448 ye cAnye laukikA mukhyA 392 ye cApi pApakarmA vai 395 ye tatra nizritA mantrA 198 ye tu aSTasamAkhyA 266 ye tu tAthAgatI mantrA: 24 ye tu dhAtujA mukhyA 348 ye dharmA munivarai: sarvai: 346 yena tatpicukaM pUrvam 42 ye narA mUDhacittA vai 520 yena zabdavido vidyA 197 ye nirdiSTAdyabuddhaistu 345 ye’nyamantre pravRttA 335 ye’pi tAthAgatI mantrA 306 ye’pi te lokamukhyAzca 394 ye mantrA buddhaputraistu 483 ye mantrA bhASitA loke 344 ye mayA kathitA pUrvam 165 ye sAdhyA mantramukhyAzca 410 ye hAstikalparAje’smin 122 yoge’smin dhyAnaye 356 yojanazatasaptaM tu 487 yojanAnAM sahasraM tu 343 yojayed vidhidRSTena 279 yojitA sarvamantraistu 283 yo yasya grahamukhyo vA 171 yo yasya cintayejjApI 376 @607 yo yasya devatA bhakta: 435 yo yasya maNDale mantra: 367 yo yasya vAhana: khyAta: 368 yo yasya sadAmRtaM 154 yo yeSAM vidhirAkhyAta: 448 yo’yaM devatAdhyakSa 194 yo’yaM nivedaye vAcAM 189 yo’yaM pazyate deva: 152 yo’sau bodhisattvastu 507 yo’sau vAdyatamo bAlo 502 yo’smAt kalpa 517 yo hi saMsUtrakalpAkhyaM 520 yo hImaM sUtravaraM 521 yaM jJeyo mantrimirmantrA 201 yaM tathA jApina: sarve 384 yaM baddhvA jApina: sarve 386 yaM baddhvA puruSA prAjJa 392 yaM baddhvA puruSA 394 yaM buddhvA mantriNa: 340 yaM zrutvA puruSA: 383 rakArAdyo 510 raktavarNaM tathA nityaM 92 raktavarNaM yadA pazye 163 raktazAlituSaM caiva 425 raktAntalocanA mRdava: 211 raktAntanayanApriya 115 raktAbhAve tathA bhAno: 132 raktau raktanakhau snigdhau 117 rakSasAM pretakUSmANDAM 350 rakSA ca mahatI hyeSA 257 rakSArthe zAsane mahyam 296 rakSArthaM prayoktavyA 259 rakSAvidhAna bhettuM vA 273 rakSAM hyagrAM prakalpIta 375 rakSoghnamagadaM khyAtam 369 raGgojvalaM vicitrADhyaM 97 raGgojvalaM vicitraM ca 98 ratnaketuM mahAbhagaM 97 ratnamAlAvanaddhaM vai 97 ratnaparvatamAsInaM 97 ratnAvatI nAma dhAtvaika- 102 raviNe candramasazcaiva 218 rAkSasostArakapretA 258 rAkSasAM pretakUSmANDAM 457 rAkSasA: pretapizAcAzca 74 rAgaprazamanArthAya 71 rAgArthaM AvRte mantrAM 415 rAgiNo ye ca mantrAdyA 262 rAgI vAlizadurbuddhi: 72 rAjataM paittikaM jJeyaM 353 rAjasI pItava’jJeya: 353 rAjase daMSTriNe daMSTro 353 rAjA ca brahmadattau vai 476 rAjA brahmadattena 476 rAjA mAgadho mukhya: 464 rAjA mAnavendrastu 485 rAjA zvetasucandrazca 490 rAjA sitAtapatrastu 475 rAjA hiraNyagarbhastu 486 rAjikaM zaGkhacUrNaM ca 435 rAjendra: sarvalokAnAM 235 rAjJAtha bimbhasAreNa 479 rAjJe’sau zokamukhyazca 477 rAjyAd bhrazyate sarva: 220 rAjyaM kRtvA tu bhUpAla: 506 rAjyaM ca matha bhogAMzca 468 rAjyaM vividhasaMpattim 477 rAtrau divA ca kathyete 161 rAtrau paryaGkamAruhya 104 rAtrau zakrAyudham 149 rAtrau saMgrahazcaiva 218 rAtryA madhyame yAme 212 rAtryAM pazcime yAme 464 rAvaidvistribhirjJeyam 190 rAzaya: kathitA loke 147 rAzaya: kathitAzcitrA 140 rAzaya: kumbhanirdiSTA 136 rASTrabhaGgaM bhavet tasya 433 rAhuNA grasyate pUrvam 219 rAhu: zanaizcarazcaiva 119 @608 rutajJAnaM prabhAvaM ca 178 rudravAsava- 388 rudraviSNurgrahA caure 176 rudreNa bhASitA ye 285 rudrendravasumukhyAnAM 368 rupajApavidhimArge 274 rupavAM zIlasaMpanno 309 rUpya arUpya tathA 126 ruSTo so’pi 484 rephapratyayasamodbhUta 198 rephAntaM Adita: 201 revatI phalgunI citrA 131 revatyAmatha nakSatre 220 revatyA yakSiNI 441 revatyAM tu yadA candra: 171 revatyAM sAdhayed dravyam 135 rocanAM gairikAMzcaiva 134 rodamAne tadA sarve 188 rodiSyanti ciraM sattvA 468 rohiNI mRgazirazcaiva 205 rohiNyAM sAdhayedarthAM 134 rauti dakSiNata: zreyam 190 raudrakarme tathA karmA 91 raudraprANaharA 377 raudrAM pApakarAM jJeyAm 202 raudro mahendra: zuddhazca 217 raudraM kurute karmAM 144 raupyaM tAmramayIM vApi 420 lakArabahulA yA vAcA 257 lakArabahulA vAcA 181 lakSaSoDazakASThaM ca 104 lakSyate siddhikAlo hi 313 labdhAbhiSeko sUrazca 67 labdho’yaM kalparAjendra: 274 labhate kSudrasiddhiM tu 241 lalATamaGgulI nyasya 399 lalATaM yasya vistIrNa 117 lADodreSu tathA sindhau 180 likhanAd vAcanAccaiva 49 liGgaM zabdato jJeyam 196 licchavInAM tathA jAta: 473 lilebha paramaM sthAnaM 260 lokajJo bahumata: sattva: 116 lokadhAtusahasrANi 103 lokadhAtrI tu sA 401 lokapAlAM bahistAM 368 lokasyAgrAsaMpadAmiSTAM 468 lokAkhyo nAma sau 491 lokAgraM pUjayitvA tu 468 lokAnAM caiva sarveSAM 213 lokAbhidhAyI yuktAtmA 482 loke kutsatAM yAnti 520 lokottarAstathA divyA 268,270 locanA bhuvi vikhyAtA 202 lobhamAtsaryamAnaJca 386 lohitAmudramityAhu: 397 laukikAnAM ca mantrANAM 370 laukikAnAM tu mantrANAM 186 laukikA ye ca mantrA 281 laukikAnAM prayogajJo 67 laukikAM lokamantrAM tu 101 laukike gAruDe zAstre 361 laukikeSveva mantreSu 363 lauhityAt parato ye vai 158 lauhityAparato dhImAM 503 lauhityAM tu taTe ramie 251 vakAracaturazrAnte 265 vakArAkhyo dvija: 511 vakArAdyo yati: prokto 510 vakulaM tilakaM caiva 419 vakrA ca vakrasahitA 384 vakrArthavakritA jJeyA 397 vavre vasudharAM vAcAm 183 vakro lubdhacittazca 140 vakSa:sthAne tathAnyasya 393 vakSyamANAM tathAkalpa 403 vacanaMzreyastAdyukto 70 vacanaM sarvaddhAnAm 274,461 vacanaM suprayuktaM vai 264 @609 vajrapANiM tathA vIram 428 vajrapANiM mahAvIram 409 vajrapANe tathA mudrA 301 vajroriSTa tathA cAnyAm 119 vajraM vajrakule proktam 333 vajraM vajriNe mudrA 367 vaNikpUrvI vaidyapUrvI 511 vaNija: sa suto bAla: 500 vatsa matsyArNavI vAcA 258 vatse vatsAzca 158 vadane’sau mahAsattvo 256 vadasva mantraM dhamAjJo 75 vadhabandhapariklezAM 219 vanditvA lokanAthaM tu 70 vanditvA vItarAgA 501 vayaM ca bhavatA sArdhaM 464 varadA sarvamudrANAM 278 varadA saprabhA mantrA 185 varjayet taM taruM mantrI 86 varjayed dakSiNAM sarvAm 506 varjayed dhImato hiMsAM 135 varNata: kSatriyo hyagro 116 varNata: zuklapItAbhA: 119 varNituM gaNayituM gantuM 184 vartamAnaM yathAbhUtaM 256 varSA aSTa eka ca 153 varSA daza saptaM 497 varSApaJcakamekaM vai 498 varSArdhapakSamekaM tu 489 valabhyAM purimAgamya 489 vavre vasudharAM vAcAm 183 vazitA sarvakalpAnAMzca mI 101 vazitA sarvamantrANAM 100 vazIbhUteSu bhUteSu 512 vazyAkarSaNabhUtAnAM 262 vazyArthaM sarvabhUtAnAM 93,107,395,416 vakSye samyagbuddhyA 352 vasate tatra vai nityaM 83 vasudhAtalena gacchanti 153 vastra kudyastathA kumbhe 355 vastrabandhaM zikhAbandhaM 309 vaster nAvRtakRtvA vai 350 vAkpralApAM ruditaM 334 vAkyamAmiSadAnaM tu 339 vAkyaM ca zubhayA yuktam 337 vAcanAdeva kAyesya 47 vAcamAlakSitaM pUrvam 183 vAcA eSA tu nirdiSTA 258 vAcA trividhA jJeyA 179 vAcA divya manorama 126 vAcA durbhASitA uktA 470 vAcA rakArabahulA 257 vAcA zabdasaMpannA 179 vAcAM bahuvidhAM vavre 194 vAco gatasya karmasya 470 vAcaM ca zubhayA yuktAm 337 vAcaM cAbhASate kSiprAM 459 vANijAdhyakSavarA: 160 vANyAjeyastu stadA saiva dRSTvA 492 vAtaprakopanA ye bhakSAste 113 vAtikasya tu vakSye’haM 113 vAtikA ye tu svapnA 110 vAtikeSvapi sattveSu 113 vAdya pUjya pUja iSu 516 vApi gatiyoniSu 105 vApya: kUpAzca 485 vAmato dakSiNaM gacchet 188 vAmapANitale lekhyAm 391 vAmavAhustadA nityam 398 vAme karavinyastaM 346 vAruNa: cakAramityAhu: 265 vAsavai: zakradevaizca 412 vAsukistakSakazcaiva 350 vikalpabahulA vAcA 263 vikalpyA mantragatAM 375 vikAraM bahudhAstasya 198 vikAsitobhayau hastau 394 vikAsya aGgulI sarvAM 391 vikAsya aGgulIM 397 vikurvantaM tathA dharmaM 461 @610 vikRtA vikRtabIbhatsA 151 vikRtA vikRtarUpiNya: 150 viviktadeze zucau prAnte 61 vikSiptacitto marto vai 415 vikhyAtairkathitairmantrai: 318 vigate mUtrapurISe 82 vighnaghAtanamantraM tu 114 vighnarUpA arUpAzca 114 vighnakAraNameSAM tu 217 vicaranti imAM lokAM 377 vicaranti mahIM kRtsnAM 405,425 vicArazIlI yatnena 42 vicitrakarmanevasthA: 269 vicitrakarmasaMyuktA 269 vicitrapraharaNA jJeyA 377 vicitrapraharaNA hyetA 417 vicitrAkArarUpAzca 258 vicitrAkArarUpAstu 153 vicitrAcitrarUpAstu 146 vicitrA citrarUpeNa 140 vicitrAbharaNavinyastAM 411 vicitrAzramamAzritA 350 vicitrAM bhogasaMpattim 339 vicitrairaGganepathyai 417 vicitraiva phalaM tAsAM 405 vicitraM kathitaM loke 142 vicitraM karmaNAM jAti 140 viceru: kRpAlubhyo 445 vijane rahasi saMpAte 409 vijane siktasaMsRSTe 370 vijayAkhye bahumata: 414 vijayA nAmato jJeyA 414 vijayoSNISamantrAdyAM 428 viTakaM vidhivedaM jJeyam 374 vidalAni mAsUrANAM 359 vidikSu caiva sarvatra 347 vidikSu bhairavaM nAde 158 vidikSuzcaiva sarvatra 348 viditaM sarvadik dhImAn 385 vidizAM etate ulkAM 151 vidu: pravaraM zabdaM 198 vidyAdhANAM devAnAM 102 vidyAbhogavatI nAma 486 vidyArAjAmaSTa-486 vidyeyaM balini nAma 20 vidhidRSTena mantrajJo 64 vidhidRSTena mantrA 280 vidhinA mAnuSairmuktA 173 vidhinA yojitA kSipraM 176 vidhineyatadAM sattvAM 428 vidhibhraSTaM kriyAhInaM 264 vidhiyuktAsu vai mantrA 173 vidhiyuktA hi mantrA 261 vidhiyuktaM tu tatkarma 124 vidhireSA samAyuktA 334 vidhivatkarmadRSTena 375 vinaya: suvinayazcaiva 513 vinazyanti tadA 262 vinazyante tadA lokA 155 vinirmuktA ca dAtA ca 506 vineyArthaM tu sattvAnAM 283,449 vineya: sarvasattvAnAM 507 vinepyasi bahuM sattvAM 275 vindhyakukSiniviSTAstu 503 vindhyakukSyadri saMbhUtAM 258 vindhyapRSThe tathA kukSau 213 vinyastA karayormadhye 302 vinyastAGguSThayugale 279 vinyastA mantrayAnena 314 vibuddhazcetanAyAtaM 461 vibhakta paJcame hyete 199 vibhajya bahudhA mantrAM 197 vibhyante bhUtale tasmin 156 vimizraizcandanacUrNaistu 418 viyata: zreSThatamaM 260 viraktamantravargistu 478 virati: prANivadhe nityam 154 virUDho virUpAkSazca 513 vilvAmraplakSanyagrodhai: 91 vivazaM vazamAyAtam 415 @611 vivikte kAnane ramie 409 vivikte tu sadA deze 380 vividhaprayogAstu ye 112 vividhA annapAnaizca 516 vividhAkAracihnAstu 194 vividhAkAMracihnaistu 509 vividhAkAranirghoSA 94 vividhAkAramukhyAstu 363 vividhAkArayogAstu 201 vividhAkArasattvAstu 467 vividhAkArasUtrArthA 516 vividhAkArasaMpannA 339 vividhA guNamAhAtmyaM 306 vividhAghorabhASAstu 111 vividhA dUtigaNA hyagrA 306 vividhA dhAtava: proktA 223 vividhA nAgayonisthA 166 vividhA nAgavare hyete 187 vividhA nArakAM du:khAn 480 vividhAni puSpajAtIni 97 vividhA praharaNA loke 333 vividhA prANaharAzcApi 150 vividhA bhASabhakSAstu 109 vividhA bhogacaryA vA 517 vividhA mAtaro hyete 193 vividhA mlecchamukhyAstu 159 vividhA yataya: proktA: 511 vividhAyAsadu:khAni 106 vividhAyAsadu:khAnAM 351 vividhAratnamAlebhyo 169 vividhA rAkSasA caiva 165 vividhA rogamutthAnA 219 vividhArthakriyA 417 vividhA vA na vA sarve 173 vividhA zabdamukhyAstu 203 vividhAM dhUpamukhyA vA 345 vividhAM pUjA varAM 339 vividhAM bhakSapUpAM tu 78 vividhAM bhogaviSayAM 490 vividhAM sampadAM sadya: 307 vividhAM sampadAM so’pi 495 vividhA: zleSmikA 219 vividhairbhUtagaNaizcApi 176 vividhairvastravaraizcA 297 vividhairvArayogaistu 164 vividhaiva kriyA teSAM 169 vividhai: karmanepathyai: 71 vividhai: zakunairnityaM 129 vividhaistotropahArai: 81 viMzat SaSTAdhikaM 277 vizAkhasvAtinau 170 viSaninIzanA sRSTA 397 viSazastrakRtAM doSAM 387 viSasuptasya sadA 350 visaraM kalpamantrANAM 514 visarjanaM sarvakarmeSu 294 visarjya mantrI 256 visRjya hastau saMyuktau 395 visRtau madhyamau jJeyau 398 visaMkhyeyArjitaM puNyaM 521 vistaraM caritaM vakSye 120 vistarejJa: sarvato dRSTyA 361 vistara: kathitaM pUrvam 82 vihArArAmacaityAMzca 496,511 vihArArAmacaityaistu 512 vihArAM kArayAmAsa 505 vihArAM kAritavAM 494 vihArAMzcaityavarAM 494 vihitA munivarai 380 vihitA lokanAthaistu 376 viMzad varSANi zataM 508 vItadoSastu yuktAtmA 501 vItarAgA tathA nityaM 255 vItarAga mahAtmAna: 373 vRjikosalamadhyeSu 178 vRddhaputraistu dhImadbhi: 184 vRzcikAM rAzimityAhu: 210 vRSarAzau tadA jAto 140 vRSaM gajaM tathA jJeyaM 194 veNikAkAramAveSTya 400 veNikAM kRtyamaGguSThai: 287 vetAlagrahaduSTAM ca 512 @612 vaidUryamayaM padmaM 337 vainateyastadA pakSI 363 vaivasvataM kRtAntaM vai 449 vaizyai: parivRtA vaizyaM 498 vyaGgA kRpaNayo mUrkhA 146 vyatimizramujjvalairlekhya 432 vyatimizrA gatiniSpatti: 208 vyatimizce dhUmravarNAstu 354 vyatimizrairvyatimizraM 353 vyatimizraM tathA karma 240 vyatimizraM tathA yuktyA 417 vyatimizraM tadA kampaM 216 vyAdhidu:kha tathA zokaM 446 vyantarA kazmalAzcaiva 347 vyantareSvapi sarveSu 353 vyastacitto hi mUDhAtmA 271 vyAghracarmanivastastu 114 vyAdhidurbhikSa sarvatra 160 vyAdhibhirvyastasarvatra 157 vyomni dhAnasamAyAtA 142 vrajet parigRhAM kSipra 133 vrAhmI tu bhave mudrA 398 zakArabahulA ye 264 zakArAdyo mata ante 512 zakunaM caiva lokAnAM 120 zaktihasto mahAkrUra 119 zakto hi sevituM mantrAM 75 zakratvamatha yAmyatvam 498 zakrabrahma tathA 262 zakrabrahmasuyAmAzca 452 zakramAjJAmiha kSipraM 153 zakrasyApi ca devasya 173 zakrAdya ekanAmnAstu 513 zakrAdyairlokapAlaistu 100 zakrAnuyAtA sarve vai 155 zaGkarApakare zuklaM 96 zaGkulA mekhalAM caiva 428 zaGkhapAla durlakSo 187 zaGkhazcaiva mahAnAgo 350 zaGkhasvanaM ca bherIMzca 194 zatadhA bhidyate tatra 348 zatapUrNastathA vindyAt 278 zatabhiSabhadrapadau 205 zatameka tathA cASTaM 278 zatAkSaraM viMzatikaM 263 zanyarkAGgArakau 145 zabdAkSaravipuSTAte 198 zaminAdAzrayate jJeyaM 197 zayAnaM bhUtale zAnte 464 zarade grISmato jJeya: 172 zarade yadi hemante 172 zaranArAca zaktizca 150 zarIraM jAyate zreSThaM 344 zarIraM dharmathAtvarthaM 520 zazine bhAskare cApi 171 zazimaNDalamAkramya 169 zastrapravRttisamutsAhA 472 zastrabhinnA tathA kecin 498 zastrasaMpAtavidhvastA 486 zAkyakulajo dakSa: 400 zAkyasiMha narazreSTho 372 zAkyasiMho jitAmitra 125 zAkyasiMhaM mahAvIraM 418 zAntadhAtusamAviSTe 464 zAntikAni ca karmANi 265 zAntikAni sadA kuryAt 50 zAntike buddhabodhi: 335 zAntikeSu ca karmeSu 369 zAntike sitavarNastu 92 zAntikaM karma nirdiSTaM 410 zAntikaM pauSTikaM cApi 266 zAnticakrAnugA yAtA 332 zAnticakraM tadA vavre 291 zAnti svastyayanaM caiva 195 zAntiM gata: munizreSTho 62 zAntiM tilena bhUtAni 106 zAntairAvasathairdivyai: 410 zAbdikaM jJAnaM ityuktaM 263 zArikAzukamukhyAMstu 188 zAlapatrai: zirIpaizca 78 zAlinaNDulapiSTaistu 417 zAlaM saMkusumaM caiva 284 @613 zAzvatocchedamadhyAnta 521 zAsanAntarhite zAstu 247 zAsanArthantu buddhAnAM 471 zAsanArthaM karitvA vai 274 zAsane duSTacittAnAM 379 zAsadveSiNe kruddhe 239 zAsane’smiM zakta 496 zAsane dviSTasattvAnAM 46 zAstA vai sarvalokasya 462 zAstu bimbastathA rUpaM 297 zAstu bimbe tathA nityaM 89 zAstu mUrjitamantrAstrai: 472 zAstu pUjakAste 486 zAstre nItipurANAM ca 206 zikhiM jvalantaM dRSTvA tu 92 zira:sthAne tathA cintya: 353 zira:sthAne sadA nyastA 374 zilpinaM svastyayitvA 42 zivAya sarvato jJeyA 191 zivArthaM sarvabhUtAnAM 84 zivA zivatamA proktA 191 zivaM lokanirdiSTaM 261 zIghraM ca tvaramANastu 483 zIladhyAnavimokSANAM 84 zIlavratasamAyuktaM 67 zIlAhvo nAma nRpati 488 zukrendragrahadRSTAnAM 145 zukra: pareNa dhanAdhyakSo 118 zuklakSetramiti devA 212 zuklagrahavare yukte 270 zuklagrahasaMyukte 255 zuklatoyabahubhi: 343 zuklApakSA bhavet kRSNA 150 zuklapItA graham# dRSTA 146 zuklavarNAM yadA pazye 164 zuklavarNo’tha kRSNo 220 zuklAsoma zuklAzca 118 zuklAmbaradhara: sragmI 41 zuklA snigdhavarNAzca 164 zuklena zubhAGgena 46 zucidezasamAyAte 73 zucidehasamAcAra: 371 zucinA tRNamUlena 91 zucinA zucikarmeSu 395 zucinA zucicittena 105 zucino dakSazIlasya 78 zucina: zucikarmasya 176 zucibhi: karairabhyaGgai: 284 zucirdakSo nyanalasa: 67 zucirbhUtvA zucau deze 374 zucirvastra zucirbhUtvA 381 zuce’hani zucau deze 131 zucau deze nadIkUle 98,101 zucau pradeze saMsthApya 39 zuddhAkSA animiSAkSA: 182 zuddhAntA zAkyajA: proktA: 509 zuddhAvAsaniSaNNajanA: 127 zubhAkaramabhAkaram 181 zubhAGgasaMpadA vAcA 181 zubhAtpareNa mahAceta: 267 zubhabuddhi samAcAraM 40 zubhAzubhakarA te’tra 120 zubhAzubhaphalA cihnA 129 zubhAzubhaphalai: karmai: 336 zubhAzubhaphalaM sarvaM 193 zubhAzubhaM tathA jJeyaM 172 zubhe dharmodaye bodhau 346 zubhe’hani zubhe deze 142 zubhodayaM phalaM karma 341 zubho subhikSamArogyaM 158 zuzrAva zabdaM mahAbhairave 157 zUdravarNo mahArAjA 499 zUnyadevakule nityaM 91 zUnyavezma tathA nityaM 417 zUnyA dharmArthasaMyuktAm 154 zUnye buddhakSetre’zaraNye 275 zUnyaM sadA sarvadA 451 zUradveSI ca bahvartho 112 zUra: krUra: tathA lubdha: 113 zUra: sAhasiko nityaM 112 zRGgai: vividhamukhAdyai: 420 @614 zRNu kumAramaJjuzrI 276 zRNu tasyArthavistAraM 79 zRNu tvaM kumAra 254,332 zRNu tvaM maJjuravaM 341 zRNu prapAtaM dRzyasthaM 151 zRNu maJjurava 365 zRNuSvaikamanA 389 zRNvantu devasaMghA vai 130 zRNvantu bhUtagaNA: sarve 130 zRNvantu bhUtasaMghA vai 75 zRNvantu zrAvakA: sarve 75 zRNvantu sarve sattvA 449 zRNvante sarvabuddhA vai 336 zeSakAlaM tadAdyukto 70 zeSA nakSatramukhyAstu 205 zeSairgrahai: krUraistu 141 zeSaM yatheSTavat 418 zaityai: zAntikaM zeSakAle 131 zaivA: zakrakAzcApi 393 zodhanaM sarvamantrANAM 294 zodhayenmantrasattvajJo 87 zobhanAM gatimApnoti 436 zobhane medinIM kRtsnAM 475 zobhanaM sarvamudrANAM 294 zobhanAM cAruvarNAM tu 88 zaucAcArasamAyukto 85 zaucAcArasaMpanno 74 zaucaM paJcavidhaM proktaM 82 zmazAnastho yadi japyeta 104 zmazAnA vAyasAzcaiva 190 zmazAne nityamAlekhyaM 416 zmazAne zavamAkramya 104 zyAmAvadAta: snigdhazca 116 zravaNAsu calitA bhUmi: 160 zravaNadhaniSThanakSatra- 219 zravaNe yadi dhaniSThAyAM 214 zravaNeSveva sarvatra 134 zrAddhe sthitasya martyasya 53 zrAddho mantracaryAyAM 63 zrAddhairmantracaryAyAM zAsane 69 zrAddha: saumyacittazca 235 zrAvakAnAM gocaraM yAvat 459 zrAvakAnAM tu yA zikSA 346 zrAvakIM bodhi nisRtya 451 zrAvakeNa tadAgreNa 463 zrAvakAM khaDginAM cApi 234 zrAvakAzca pare tatra 458 zrAvako me suto hyagra: 458 zrIparvate mahAzaile 62 zrIsaubhAgyavazyArthaM 370 zrutvA tadvacanam 460 zrUyate garja ca kSipraM 156 zreyasArthe niyoktAsau 173 zreyasAyaiva bhUtAnAM 75 zreyasA zreyase caiva 181 zreyasA sarvamantrANAM 182 zreyasa: sarvamantrANAM 398 zreSThA sarvamantrANAM 308 zreSThimukhyasya putro’sau 502 zleSmaNA vAruNetyAhu: 352 zleSmikANAM kathitA satvA 111 zvAnajambUkanityasthA: 188 zvetacandanakarpUra- 107 zvetacandakarpUrai: 284 zvetacandanakarpUraM 101 zvetA yA abhramudrA 396 SaTSaSTi tathA badhvA 277 SaTsaptatimaM loke 278 SaT saptatya: tathA koTya: 235 SaDakSaraM SaDgatimo 249 SaDete SaDakSarA jJeyA 381 SaDbhiraGgulibhi: kuryAt 282 SaDbhirmAsaistathA candra: 218 SaDbhujo’tha mahAkrodha: 114 SaNDapaNDe’napatyazca 119 SaNmAsAM nazyate deze 188 SaNmukhaM SaTcaraNaM lekhyaM 431 SaSTibimbarakoTyastu 296 SaSTimetaM tu mudrANAM 290 SaSThe ca bhavate vyAdhi: 192 SaSThe corAgamaM vidyA 191 SaSThe mlecchinAM hanti 192 @615 SaSThe mRtyumAdiSTA 193 SaSThyA sAdhanaM vindyAt 278 SoDazI tu bhaved yaSTi: 384 sa imA janapadAM sarvAM 505 sa evAgamanaM kSipram 456 sa eva ucchritAGgulyau 374 sa eva bhagavaM 469 sa eva vakSyate mantra: 130 sa eva zUdravarNastu 506 sa eSAM darzanamityAhu: 120 sa eSa prapaJcayate kalpe 123 sa eSa kathito mArga: 451 sa eSa bhagavAM zete 455 sa eSa vacanamityuktA 258 sakAro lakArAdyazca 508 sakuTumbo nazyate karmI 432 sakRjjaptAtha saMzuddhA 105 sa kSetrastatra devyA tu 507 sagrahe bhAskare candre 173 sagrahau yadi tatrasthau 171 saGganAmA tadA bhikSu: 482 sa jJeyA mAnuSI vAcA 189 sa jJeyo zAnti kAmyArthaM 200 sa tena ziSyavarAgreNa 471 satyadharma vihInAM tu 82 satyadharmA jitakrodho 82 satyayAkSayavIryavAM 126 satyavAdI ghRNI caiva 116 sattvavijJAnasantatyA 348 sattvabhUtastathA nityam 121 sattvAnAM hitakAmAya 492 sattvAnAM hitakAmyartham 442 sattvArthaM bahudhA kRtvA 453 satvaprakRtayo vApi 105 satvamasau na sa vidyati 126 satvasAdhAraNo dhImAn 142 satvasaMjJAtha ni:saMjJAM 105 satvAnAmartha saMbuddho 268 sattvAnAmalpapuNyAnAM 248 satvAnAM karmasiddhistu 253 satvAnAM pinayArthAya 265 satvAnugrahakAmyarthaM 22 satvAnupAyavaineyA 24 sadazaM navatimityAhu: 266 sadAhaM sarvakA yAtA 188 sa dRSTvA upasaMkrAnta 462 saddharmadhAtava: proktA 223 saddharmaratnasaMve ca 430 saddharmaM jinaputrANAM 521 sadyAtIsArasaMyukta- 494 sadya: prANaharA: kSipram 151 sadhUme raudrakarmANi 92 sanamaskAraM sadA vRddhaM 346 saputrabhAryayA sArdhaM 220 saMpUrNAya sunetrAya 390 saptacaikaM ca varSANi 505 saptatriMzati mudrAstu 385 saptatriMzativArANi 86 saptadhAsya sphuTenmUrdhA 115 saptabhirdivasairmAsai: 173 saptamarthArthato jJeyA 198 saptamI bodhisattvAnAM 278 saptamaM asurANAM tu 301 saptamaM vakSyate hyatra 247 saptaviMzati nakSatra 207 saptazIrSamahAbhogo 338 saptasphuTA dvicaturvA 151 saptasphuTo mahAvIryo 46 saptasphaTA sasaumyAstu 338 saptaite kathitA hyagra 136 sapratItyasamutpAdam 453 saphalAnAzanI duSTA 376 saphalA sakalA caiva 94 saphalAstasya mantrA vai 94 saphalAM kurute karmAM 87 saphalaM karmajaM loke 414 saphalaM karma nirdiSTaM 415 sa bhaviSyati dharmAtmA 478 sa bhave dhananiSpatti: 209 sa bhavenniyatagotra 335 sa bhASe madhurAM vAcAm 456 sabhrAtRpaJcamaM utheSTaM 403 @616 samata: supratiSThitA 342 samantamAlepayet 411 samantAjjalitaM vahniM 110 samantAt kathitA hyete 163 samantAt kuzasaMstIrNa 91 samantAt toyadhArAbhi: 351 samantAt paryaGkamAkAraM 287 samantAt parivRtaM zreSThaM 459 samantAt sarvato zreSThA 351 samantAt sarvatoyAntA 409 samantAt saritAkIrNaM 109 samantAdUnavidhvastaM 155 samantAd garjitanirghoSaM 103 samantAd bahudhAM kRtsnAM 208 samantAd yataya: proktA: 513 samantAd razmijAtAyA: 163 samantAnmaNivibhUSitam 367 samantAt sarvato mantrA 152 samantA hyaTate nityaM 111 samantro pAtrabhUtastha: 306 samanvAharati tatrAsau 501 samanvAharati 483 samayaprApto vaset tatra 63 samayAt kathitA hyete 185 samayAd bhrazyate mantrI 78 samayAnupravezinAM pUrve 68 samayaM vo mayA hyukto 427 samayaM sarvadaivAnAM 384 samaya: sarvamantrANAM 295 samarekruddhacittAnAM 155 samastaM sarvatazcakram 433 samAgatyatha bhUpAlA: 455 sa mAnuSI vAcamityAhu: 189 samAntAddhatavidhvasta 500 samIrite kRte vahnau 91 samudrakule tathA nityaM 507 samudratIre dvIpeSu 251 samudrAkhyo nRpazcaiva 492 samudrAntA tathA lokA 214 samudrApadmaropeto 185 samUloddharaNaM tasya 435 samoditA 319 samau kRtvA tatasteSAM 286 samaM sarveSu tatraivaM 180 samaM sarvapravRttAstu 103 samyaksamAdhino bhAvo 175 samyaksmRtyA ca cite ca 175 samyagdRSTisapatnIke 71 sarAgavItarAgANAM 302 sa rAjA bhiinnadehastu 487 saritkUpe puline vA 370 saridvarAzca mukhyAye 409 sarIsRpAdi sarveSu 63 sarIsRpA ye tu bhUtA 106 sarUpasaMkrAnti pratibimbaM 333 sarUpo rUpamantazca 414 sarpamUSikalUtAzca 308 sarvakaNTakino varjyA: 101 sarvakarmakarA 388 sarvakarmakaraM pUjyaM 403 sarvakarmANi kurvIta 354 sarvakarmANi tenaiva 93 sarvakarmArthasAdhaka: 370 sarvakarmikamityAhu: 405 sarvakAle ca kurvIta 69 sarvajJajJAnapravRttaM 123 sarvajJadarzino mudrA 378 sarvajJapadavidaM jJeyam 370 sarvajJaM jJAnamityAhu: 122 sarvajJaM sarvadA bhaktyA 380 sarvato liGgamarthAnAM 191 sarvato nityaM lakSaNaM 121 sarvato bhUmikampe 172 sarvato sarvayuktAtmA 93 sarvata: zirajA jJeyA 374 sarvatra vyAdhitodvegaM 164 sarvatra sarvavarNeSu 202 sarvatrAdarzanI nAma 399 sarvatrApratihato hyeSa 340 sarvathA bAlizA 430 @617 sarvadA sarvakAlaM tu 354 sarvadevAstu tuSyante 68 sarvadravyANi sAdhayet 404 sarvadravyaM tathA dhAtuM 105 sarvadharmArthaniSpattiM 307 sarvapApaprazAntA vai 99 sarvapApahara: puNya: 386 sarvapApAMzca dezI 338 sarvapraharaNIM mudrAM 377 sarvabuddhAnAM tathA stUpA 317 sarvabuddhAnnamaskRtya 19 sarvabhUtagaNAdhyakSA 363 sarvabhUtarutajJAnaM 362 sarvabhUtarutazcaiva 269 sarvabhUtavazaM kartA 363 sarvabhUtasurAbhyarcya 370 sarvabhUtAnAM yo hi 273 sarvabhUte vai kSipraM 371 sarvamantradharA hyatra 101 sarvamantrArthavidhiM 342 sarvamantrA vizeSata: 54 sarvamantrAzca lokAnAM 354 sarvamantrAstu sidhyante 425 sarvamantrAzca siddheyu: 400 sarvamantrAstu gIyante 380 sarvamantrezvarIM caiva 403 sarvamantraistu kurvIta 281 sarvamazobhanA hyete 189 sarvamAvartayaM hyete 272 sarvamAviSTasattvAnAM 257 sarvamudrAstu atraiva 399 sarvamudrAntargatA sarve 299 sarvamudritamudreSu 23 sarvamudrezvaraM khyAtaM 369 sarvamudreSu sarvatra 396 sarvamuSNISato jJeyA 391 sarvayonisamAkIrNa: 425 sarvarAkSasamukhyAnAM 290 sarvalokahitodyuktam 46 sarvalokAM samagrAM vai 515 sarvalaukikamantrANAM 379 sarvalaukikamantrAstu 362 sarvalaukikamudrAstu 365 sarvavajrAlayA ca sA 393 sarvavAraistathA mukhyai: 419 sarvavighnaghAtakI devI 45 sarvavighnavinAzAya 46 sarvazvetastathA nityaM 350 sarvazvetA mahAnAgA: 338 sarvasatte vazA veSA 426 sarvasattvavihitArthAya 22 sarvasattvAkhyasattvaivam 346 sarvasattvA tathA nityaM 121 sarvasattvA tathA loke 348 sarvasattvArthasaMbhArA 388 sarvasattvAM tathA 388 sarvasattvAM viditvainAM 404 sarvasaMpatkaraM kSemaM 194 sarvasaMpatsadA miSTA: 119 sarvasmiM zaivatantre 363 sarvAkAravidojJeyA 193 sarvAkRSTau mahAvIryau 367 sarvAGgazobhanA 441 sarvArtha pUraNA mudrA 378 sarvArthapUraNo mantra: 379 sarvArthasAdhako mantra: 235 sarvArthasAdhako hyeSa 209 sarvArthasaMpadA hyete 375 sarvAzAvAptaye vApi 344 sarvAMzca jinaputrAMstu 367 sarvAsAM pUrayatyete 389 sarvAMstAM samAkRSya 448 sarvA hyekatamA jJeyA 399 sarvAM karoti kSipraM vai 106 sarvaM ca kurute vyagrAM 214 sarvaM jJAnajJeyaM ca 122 sarvAM buddhasutAMzcaiva 416 sarvAM zamayate vighnAM 281 sarvAMzcaiva tathA lokAM 457 sarvAMzcaiva yathA karmAM 449 sarve ete kulodbhUtA 258 sarve grahagaNA loke 326 @618 sarve ca grahanakSatrA: 149 sarve ca grahamukhyAdyA: 427 sarve ca daSTA: 355 sarve caitaM mahApuNyam 455 sarve cchoSamAyAnti 386 sarve te kathayantyevaM 189 sarve te krodharAjasya 448 sarve te dRSTamAtraM vai 394 sarve te praharaNA 290 sarve te laukikA mantrA: 509 sarve te varadAzcaiva 173 sarve te vazinastasya 512 sarve te vItadoSA vai 463 sarve te vyasta vinyastA 214 sarve te surazreSThA 178 sarve devagaNA mukhyA 342 sarve narapataya: proktA: 509 sarve nRpatayastatra 214 sarve pUjyAstu mantrA 270 sarve bhavanti baddhA vai 385 sarve bhUtagaNAttasthu: 455 sarve mantravinmantraM 63 sarve maharddhikAzcApi 344 sarve mA vRthA kurvaM 457 sarve mudrA samAkhyAtA 323 sarve munivarai: 391 sarve lokottarAzcaiva 266 sarve vighnaghAtakI devI 45 sarve visarjitA devA: 483 sarve vai asurapakSe tu 165 sarve vai kathitA hyete 164 sarve vai krodharAjasya 430 sarve vai tatra sidhyanti 251 sarve vai du:khitA sattvA 456 sarve vai bodhisattvAstu 452 sarve vai vyAkRtA bodho 511 sarve zAnti na: proktAnAM 202 sarve zivagaNA proktA 191 sarve zuklavarNAbhA 418 sarveSAnAJca buddhAnAm 390 sarveSAM grahaNaM kASThe 419 sarveSA ca mayaM yogo 195 sarveSAM ca vidyAnAm 390 sarveSAM caiva bhUtAnAm 513 sarveSAM caiva mantrANAM 389 sarveSAM tu mudrANAm 375 sarveSAM tuSTipuSTyarthaM 507 sarveSAM duSTasattvAnAM 463 sarveSAM devamukhyAnAM 130 sarve sitA vicitrAzca 165 sarve saugatibhizca 375 sarve’staMgatA mAntrA 235 sarve hyAturA: svasthA 355 sarvairaGgulibhirmuktA 289 sarvaM kurvanti AjJaptA 448 sarvaM jJAna jJeyaM ca 122 sarvaM jJAsyati yogIzo 343 sarvaM tatkuryAt kSipraM 280 sarvaM pUrvanirdiSTaM maNDalaM 417 sarvaM pratyayamAzritya 197 sarvaM zaivamiti khyAtam 409 sarvaM sarvagataM jJAnaM 126 sarvaM hyazeSasiddhAntaM 270 saliGgamarthato jJeyam 200 sa vavre munimukhyastu 253 savitu: sarvanakSatrA 347 s avizvarUpI sarvajJa: 223 sarve vai mantranAthAstu 367 sarvaizca laukikaizcApi 375 sa vaizravaNayakSendrAm 454 sazabdA mantramukhyAstu 199 sa zabdo dharmiNa: zreyo 201 sa zabdo puSTino 199 sa zabdo lokamagro’sau 200 sazabdo lokamukhyo’sau 200 sa zabdo sarvata: zreSTho 199 sa sutA bhRtyavargaizca 347 sasuto saparivAro vai 347 sasurAsuralokAnAm 453 sasRjya dakSiNA dezA 180 sahasrASTamAhutiM dadyAt 433 sahasraM yojanaM kecid 193 @619 sahasraM lakSamAtraM vA 92 sahAyAnAmabhAvena 86 sahAyAnAM ca sarveSAM 98 sahAyAnAM sarvato rakSA 106 sahAM ca lokadhAtusthAM 507 sahye malaye caiva 61 sA eSa bhUtazamanI 296 sA eSA municandreNa 289 sAkSAt kriyenamarhattvam 348 sAkSAt siddhi samAdiSTA 261 sAgarA bhramate kSipram 187 sA ca sarvata: kSiptA 389 sA tArA tArayate jantUM 428 sA tu vajrazirA 393 sA tu saMkucitA jJeyA 396 sAttvike viSamUrcchA 353 sAdhakI sAdhanI caiva 385 sAdhaka: prAGmukho bhUtvA 101 sAdhaka: sarvamantrajJo 84 sAdhanIyA ime mantrA: 491 sAdhayitvA tut e mantrAn 475 sAdhayet karmayuktAtmA 135 sAdhayet karmavistAraM 318 sAdhayet saMpadAM mantrAM 318 sAdhayet dhananiSpattiM 134 sAdhayed vividhAM karmAM 107 sAdhayenmantravit sarvAM 143 sAdhukAramadAt 426 sAdhuceSTArthabuddhInAm 120 sAdhu sAdhu mahAprAjJa: 365 sAdhu sAdhu mahAvIra 342 sAdhyate dhyAnajaM karma 340 sAdhyamAnA hi siddhyante 415 sAdhyasAdhanabhAvastu 84 sAdhyAsAdhye tato jJAtvA 352 sA bhavet kavacamudrA tu 389 sA bhavenmAhezvarI 398 sA mudrA kathyate loke 398 sA vidyA kisalaye 394 sA vidyA phalato jJeyA 174 sA vai tAramukhyA tu 201 sAzrukaNThaM sa cotkRSTAM 458 sASTaM karmasahasraM ca 235 sAsravAnAsravaM dhyAnaM 346 sikatAbhi: samantAd vai 411 sikatA yAni gaGgAyA: 47 sitavarNastathA nityam 216 sitapatrA tathA chatraM 301 sitAkhyA mahAzvetA 301 sitAkhyau grahamukhyAnAM 141 sitAtapatrajapoSNISa 254 sitAtapatraM mukhyena 333 sitA: zUbhaphalA nityam 165 sitA: zUbhodayA: sarve 165 sitau raktau ubhau kRSNau 141 sitaM chatraM tathA khaGgaM 104 siddhagandharvayakSAdyA: 113 siddhamantrastu jino nAsau 504 siddhamarthaM tathA purNam 131 siddhaye tasya muktAtmA 145 siddhavidyAdharAzcApi 518 siddhavidyAdharairmantrA 306 siddhikAma: sadA kuryAt 134 siddhikAle tadA sarve 161 siddhikSetrAtha paraM 487 siddhimAyAnti te 253 siddhirvinAyakAM tatra 252 siddhizca sarvamantrANAM 262 siddhisAdhyaM tathA dravyam 248 siddhihetostathA mantrai: 131 siddhiM mantrayuktiM ca 349 siddhi: sarvatra hyuktA 94 siddhi: sthitA tasya bhave 85 siddho himavAM gacche 204 siddhyante tasya mantrA 446 siddhyarthaM siddhikAmAnAM 375 siddhyasiddhinimittaM tu 129 sidhyate ca tadA tArA 508 sidhyanti tatra mantrA vai 93 sidhyanti mantrA: sarve 84 @620 sidhyanti sarvakarmANi 85 sidhyanti sarvamantrA sarve 410 sidhyantu mantrAstu tatho 85 sidhyante kSipramevaM tu 41 sidhyante cintitA tasya 133 sidhyante tatra mantrA vai 62 sidhyante tatra vai 251 sidhyante devatA: kSipraM 175 sidhyante dharmacakreNa 291 sidhyante mantrarAT 175 sidhyante mantrarAT tasya 53 sidhyante mantrarAT sarve 342 sidhyante yogino 175 sidhyante sarvakarmANi 69 sidhyante sarvakalpAni 100 sidhyante sarvakAle’smin 253 sidhyante sarvato mantrA 175 sidhyante sarvamantrA vai 100,273 sidhyante sAzravA mantrA 176 siMhajAto bhavenmartya 143 siMhakArahanu: sadA 117 sukezikezizca 490 sukhAvatyAM copapadyeta 482 sukhaM cAbhimantrita: 106 sugatAdhyuSitacaityeSu 63 sugatAn saMpratIcchantaM 350 sugandhapuSpaistathA zAstu 70 sugandhapuSpairabhyarcya 42 sunidrA yamarAjAsau 480 sunetre munivare sthAne 349 sunetro netranAma: 165 supuSpAya sukezAya 390 suprayukte sunirdiSTe 346 suprasanno mahAkAyo 185 subhUmRgakumArAntA: 509 sumeruparvatamUrdhAnam 155 suyAmA devaputrazca 513 suyAmAmatha sarvatra 179 surakanyAsUrIM caiva 446 suraGgeSu ca sarveSu 133 suramukhyairmahAjyeSThai: 408 surazreSThastadA kAle 161 surazreSThAM surAmagrAM 307 surazreSTho gato mukhyo 183 surANAmasurANAM ca 182 surUpaceSTaprakRtaya: 105 surUpaM cArurUpaM vai 99 surezvarau puna: trINi 340 surairmartyaistathA cAnyai: 105 suvarNA saptamI jJeyA 384 suzuklamAlatIkusu 338 suzobhano cArurUpI 46 susthitA zAsate mahyam 466 susthito bodhicaryAyAm 302 sUkSmazcittaviSaye 356 sUcikAgrau tathA 377 sUcyAkAraM tata: kRtvA 294 sUtikAnAM ca nArINAM 398 sUtravinayAbhidharmaM vai 465 sUtraM tantuvAyaM ca 97 sRjet prabhuvara: 378 sRSTA mudravarA ye tu 393 sRSTA sarvabuddhaistu 388 sevakakRpaNo mUrkha: 489 sevato bahavastasya 494 saivAGgulimutsRjya 396 saivAdya munivarA: zreSTha: 455 saivAsya sukhAyatAM yAti 505 so’nupUrveNa 487 so’nupUrveNa durmedhA 480 so’nupUrveNa bodhiM ca 489 so’nupUrveNa mahI 504 so’nupUrveNa medhAvI 482,507 so’nupUrveNa siddhastu 476 so’pi pazyati taM 464 so’pi prasiddhamantrastu 487 so’pi rAjAtha 485 so’pi vibhinnazastreNa 494 so’pi zastravibhinnastu 494 so’pi siddhamantrastu 478,487 so’pyatahatavidhvasta 493 somasaumyavijJeyA 162 @621 somAkhyo’pi tato rAjA 496 so’lpakAryaniyuJjAna: 486 so hi mANavako mUDha: 512 saugatI vartmamAsthAya 349 saugandhikeSu varjIta 78 saumyAM akSarAM viddhi 202 saumyAnAM zrAddhacittAnAM 272 saumyo’tha varadazcaiva 217 sauvarNamatha rUpyaM vA 88 sauvarNaM rAjataM vApi 518 saMkalpA mantra siddhante 175 saMkocya madhyamata: kSipraM 283 saMkSepata: mudrANAM 332 saMkSepAt kathitA hyete 147,514 saMkSepAdekabindustu 334 saMkSepArthamavistAraM 332 saMkSepeNa tu ukto’yam 386 saMkSepeNa tu vakSyAmi 434,472 saMkSepeNa pravakSye’haM 226 saMkhyAgrahaNapramANaM 204 saMkhyo daza saMkhyAmityAhu: 267 saMgAtavyamimaM kRtsnaM 465 saMgRhya ca tadA dhAtum 468 saMgRhyamidaM sUtraM 39 saMgrAmaM devadaityAnAM 442 saMgrAmaM ripusaMkIrNam 518 saMghI bhavadhva bhavata: 493 saMjIve asipatre ca 83 saMjIve kAlasUtre ca 83 saMtuSTamanaso dhImAn 343 saMtuSTi: svena dharmeNa 154 saMpuTaM yamalamudrA ca 278 saMpradAnArthamantrANAM 199 saMpradeza zivaMcakram 454 saMbuddhai: sarvamidaM vyAptaM 343 saMbhavet tasya dehastha: 435 saMbhavaM tato madhyame 206 saMbhidya paramANUnAM 268 saMbhRtA mantratantrAzca 143 saMmato bandhuvargANAm 487 saMmato’yaM tu maJjuzrI: 268 saMmato’yaM tu sarvatra 268 saMmUDhAstu tatobAlA 260 saMyatA brahmasatyajJA 72 saMyuktA kurute karmAM 280 saMyuktA mantribhi: 318 saMyuktai: sAdhakaM karma 291 saMvarasthAM mahAprAjJa 253 saMzodhya ca viviktaM 284 saMzodhya sarvata: akSAM 87 saMzrAvya kalpavistAraM 408 saMsAragahane kAntAre 269 saMsArAbhiratAM cAnyAm 387 saMskRtAsaMskRtaM vAkyam 263 saMsthApya paTe tasmin 89 skandamaGgArakazcaiva 22 stabdho nizcalAkSazca 185 stUpairalaGkRtA sarvA 477 stUpaM mahAdbhutaM kRtvA 468 stokamAtravinirgataM 212 stotropahAraM yathArthaM 482 striyaM vA yadi vA puMsaM 415 strIkRtena doSeNa 478 strIkRtenaiva tu 489 strIkRtenaiva doSeNa 505 strIpradhAnaM zizustatraM 499 strIrUpadhAriNI devI 45 strIrUpadhAriNI bhUtvA 507 strIrUpadhAriNIM devIM 429 strIliGgasaMjJo yo mantra: 203 strIvarjyai: puruSaizcApi 103 strIvaza: kRpaNa: 494 strISu saMkhyA bhavet tatra 111 strISu karma na kuryAdvai 239 strISu zaktA narA 72 strIsaMpatkaro hyeSa 383 sthApitA rakSaNArthAya 466 sthitaiSo dharmakoTistha: 235 sthiraprakArA: sarvatra 183 snAtamukto’tha vizvasta: 195 @622 snAto dhyAyI vratI 131 snAtvA ca yathApUrvam 88 snigdhalocanavarNazca 116 snigdhA zobhanA jJeyA 162 snigdhAkAraprazastaM tu 90 snigdhaM prekSate nityaM 183 snehAnuvartinI cakSu: 68 sparzanAd bhakSaNAccaiva 109 sparzanArohaNA caiva 109 sparzane grasane caiva 109 sparzanaM saindhavAdInAm 109 spRSTamAtrastadA mantrI 102 spaSTamAtreSu tatteSAM 105 smaraNAt pUjanAt 429 smaraNAdasya mantrasya 130 smaraNAdeva mantreSu 341 smaritairhyebhirmahAmudrai: 375 smartavyA japakAle tu 394 smRtA: sarve bhavenmudrA 399 smRtimAn zrutitattvajJa 215 smRtyA samAdhibhAvena 175 smRtvA devadevaM ca 428 svakarmajanitA: 475 svakarmaphalanirdiSTaM 112 svakAyaparakAyo vA 164 svakUlaM nAzayenmUle 211 svakeSu Asane tasthu: 125 svagRhe stUpavaraM dRSTvA 500 svacchandA vicarantyete 206 svadezenaiva prayAta: 497 svapnakAle tathA jAgraM 218 svapne yadyasau pazye 89 svapne yo hi pazyeta 111 svamantreNAtmarakSaM tu 425 svamantraM mantranAthaM ca 70,195,416 svamudrAmudritA hyete 186 svayamevAgatA ye tu 186 svayAmyadagninAM 362 svayaM tatra sidhyeta 252 svayaM vA pazyate mantrI 152 svarUpeNaiva rAtryante 448 svargalokakathA cintyA 373 svargalokAccavitvA tu 479 svarga: tathA siddhi: 240 svaliGgA vAcayA caiva 186 svalpakAle ca AhAre 118 svalpato nAbhidezazca 117 svalpaprANA svalpaprayo- 204 svalpamAtrA prabhUtA vA 68 svastiko liGgamudrazca 385 svAtyA vizAkha yuktyA 159 svAtyAM vizAkhayo: 134 svAlayaM vAhanaM cApi 145 svecchayA Agato lokAM 185 svena svena tu kAyena 182 svaM rAjyamakArayet 503 hanyate pUrvadezastho 219 hanyante mRtyunA te’pi 157 hanyante vyAdhibhi: 159 hanyAnmahItale tatra 462 hanyurvighnAn sa sarvatra 369 hanyu: sarvato rogAn 306 harikele karmaraGge 508 harikele kalazamukhye ca 179 haritaM zuklavarNaM vA 90 haridrAkArasaMkAzA 163 hastacitra tathA svAtyA 214 hastacitre tathA svAtyAM 219 hastacitre yadA rAhu: 170 hastacitrau yadA bhUmi: 159 hastadvayenAvabaddhvA 299 hastAmAtrArdhahastaM vA 73 hastA ca duSTasaptA vA 416 hastAvuddhRtya gandhaizca 381 hastiskandhasamArUDhaM 518 hastyazvarathayAnAni 504 hastaM cAbhimantrIta 106 hitArthaM sarvasattvAnAM 22 hitaiva sarvamantro 317 hitaM guhyatamaM loke 274 @623 himavantagatA mlecchA 214 himavantastathA kukSau 220 himAdrikukSiprAcyAM bho 503 himAdrikukSisanni- 503 himAdrikukSisaMviSThA 362 himAdrerdakSiNe bhAge 452 himAdre sAnumAMzcaiva 183 himAdre: kukSisaMviSThA 258 hiMsAtmikIM tathA nityaM 82 hInotkRSTarAjAno 472 hute sahasramaSTe tu 435 hRdayasya mune mudrA 322 hetumuddhATayAmAsa 473 hetunA sAdhyate dravyam 268 hetudadhyAtmakuzalA 82 hemante ca vasante ca 172 hemamAlonavizAM tu 384 hemavarNaM tadAkAzaM 110 hemavarNaM tadA bhUbhiM 110 hemavarNaM tadAlikhya 96 homAnte vai tatra kurvIta 102 homAvasAne tadA deva 102 homaM cASTasahasraM tu 100